Abyākatasaṃyuttaṃ
1. Khemāsuttavaṇṇanā
410
Abyākatasaṃyuttassa paṭhame khemā ti gihikāle bimbisārassa upāsikā saddhāpabbajitā mahātherī “etadaggaṃ, bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yad idaṃ khemā”ti evaṃ Bhagavatā mahāpaññatāya etadagge ṭhapitā. Paṇḍitā ti paṇḍiccena samannāgatā. Viyattā ti veyyattiyena samannāgatā. Medhāvinī ti medhāya paññāya samannāgatā. Bahussutā ti pariyattibāhusaccenapi paṭivedhabāhusaccenapi samannāgatā.
Gaṇako ti acchiddakagaṇanāya kusalo. Muddiko ti aṅgulimuddāya gaṇanāya kusalo. Saṅkhāyako ti piṇḍagaṇanāya kusalo. Gambhīro ti caturāsītiyojanasahassagambhīro. Appameyyo ti āḷhakagaṇanāya appameyyo. Duppariyogāho ti āḷhakagaṇanāya pamāṇagahaṇatthaṃ durogāho. Yena rūpena tathāgatan ti yena rūpena dīgho rasso sāmo odātoti sattasaṅkhātaṃ tathāgataṃ paññapeyya. Taṃ rūpaṃ tathāgatassa pahīnan ti taṃ vuttappakārarūpaṃ samudayappahānena sabbaññutathāgatassa pahīnaṃ. Rūpasaṅkhāya vimutto ti āyatiṃ rūpassa anuppattiyā rūpārūpakoṭṭhāsenapi evarūpo nāma bhavissatīti vohārassapi paṭipassaddhattā rūpapaṇṇattiyāpi vimutto. Gambhīro ti ajjhāsaya gambhīratāya ca guṇagambhīratāya ca gambhīro. Tassa evaṃ guṇagambhīrassa sato sabbaññutathāgatassa yaṃ upādāya sattasaṅkhāto tathāgatoti paññatti hoti, tadabhāvena tassā paññattiyā abhāvaṃ passantassa ayaṃ sattasaṅkhāto hoti tathāgato paraṃ maraṇā ti idaṃ vacanaṃ na upeti na yujjati, na hoti tathāgato paraṃ maraṇā tiādivacanampi na upeti na yujjatīti attho.
Saṃsandissatī ti ekaṃ bhavissati. Samessatī ti nirantaraṃ bhavissati. Na virodhayissatī ti na viruddhaṃ padaṃ bhavissati. Aggapadasmin ti desanāya. Desanā hi idha aggapadanti adhippetā.
2. Anurādhasuttavaṇṇanā
411
Dutiyaṃ khandhiyavagge vitthāritameva, abyākatādhikārato pana idha vuttaṃ.
3-8. Paṭhamasāriputtakoṭṭhikasuttādivaṇṇanā
412-417
Tatiye rūpagatametan ti rūpamattametaṃ. Ettha rūpato añño koci satto nāma na upalabbhati, rūpe pana sati nāmamattaṃ etaṃ hotīti dasseti. Vedanāgatametan tiādīsupi eseva nayo. Ayaṃ kho āvuso hetū ti ayaṃ rūpādīni muñcitvā anupalabbhiyasabhāvo hetu, yenetaṃ abyākataṃ Bhagavatā ti?. Catutthādīni uttānatthāneva.
9. Kutūhalasālāsuttavaṇṇanā
418
Navame kutūhalasālāyan ti kutūhalasālā nāma paccekasālā natthi, yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā bahūnaṃ “ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī”ti kutūhaluppavattiṭṭhānato kutūhalasālāti vuccati. Dūrampi gacchatī ti yāva ābhassarabrahmalokā gacchati. Imañca kāyaṃ nikkhipatī ti cuticittena nikkhipati. Anupapanno hotī ti cutikkhaṇeyeva paṭisandhicittassa anuppannattā anupapanno hoti.
10. Ānandasuttavaṇṇanā
419
Dasame tesametaṃ saddhiṃ abhavissā ti tesaṃ laddhiyā saddhiṃ etaṃ abhavissa. Anulomaṃ abhavissa ñāṇassa uppādāya sabbe dhammā anattā ti yaṃ etaṃ “sabbe dhammā anattā”ti vipassanāñāṇaṃ uppajjati, api nu me tassa anulomaṃ abhavissāti attho.
11. Sabhiyakaccānasuttavaṇṇanā
420
Ekādasame etamettakena ettakamevā ti āvuso yassāpi etaṃ ettakena kālena “hetumhi sati rūpītiādi paññāpanā hoti, asati na hotī”ti byākaraṇaṃ bhaveyya, tassa ettakameva bahu. Ko pana vādo atikkante ti atikkante pana atimanāpe dhammadesanānaye vādoyeva ko, natthi vādo, chinnā kathāti.
Abyākatasaṃyuttavaṇṇanā niṭṭhitā.
Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Saḷāyatanavaggavaṇṇanā niṭṭhitā.