Maggasaṃyuttaṃ


Mahāvagga-aṭṭhakathā

1. Avijjāvaggo

1-2. Avijjāsuttādivaṇṇanā

1-2

Mahāvaggassa paṭhame pubbaṅgamā ti sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamā. Samāpattiyā ti samāpajjanāya sabhāvapaṭilābhāya, uppattiyāti attho. Anvadeva ahirikaṃ anottappan ti sā pan’esā yadetaṃ alajjanākārasaṇṭhikaṃ ahirikaṃ, abhāyanākārasaṇṭhitañca anottappaṃ, etaṃ anudeva saheva ekatova, na vinā tena uppajjatīti attho. Avijjāgatassā ti avijjāya upagatassa samannāgatassa. Micchādiṭṭhī ti ayāthāvadiṭṭhi aniyyānikadiṭṭhi. Pahotī ti hoti uppajjati. Micchāsaṅkappā dīsupi ayāthāvaaniyyānikavaseneva micchābhāvo veditabbo. Iti imāni aṭṭhapi akusaladhammasamāpattiyā micchattaaṅgāni nāma honti. Tāni pana na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe labbhanti.

Kathaṃ? Yadā hi diṭṭhisampayuttacittaṃ kāyaviññattiṃ samuṭṭhāpentaṃ uppajjati, tadā micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsati micchāsamādhi micchākammantoti cha aṅgāni honti. Yadā diṭṭhivippayuttaṃ, tadā micchādiṭṭhivajjāni pañca. Yadā tāneva dve vacīviññattiṃ samuṭṭhāpenti, tadā micchākammantaṭṭhāne micchāvācāya saddhiṃ tāneva cha vā pañca vā. Ayaṃ ājīvo nāma kuppamāno kāyavacīdvāresuyeva aññatarasmiṃ kuppati, na manodvāre. Tasmā yadā ājīvasīsena tāneva cittāni kāyavacīviññattiyo samuṭṭhāpenti, tadā kāyakammaṃ micchājīvo nāma hoti, tathā vacīkammanti micchājīvassa vasena tāneva cha vā pañca vā. Yadā pana viññattiṃ asamuṭṭhāpetvā tāni cittāni uppajjanti, tadā micchādiṭṭhimicchāsaṅkappamicchāvāyāmamicchāsatimicchāsamādhivasena pañca vā, micchāsaṅkappādivasena cattāri vā hontīti evaṃ na ekakkhaṇe sabbāni labbhanti, nānakkhaṇe labbhantīti.

Sukkapakkhe vijjā ti kammassakatañāṇaṃ. Ihāpi sahajātavasena ca upanissayavasena cāti dvīhākārehi pubbaṅgamatā veditabbā. Hirottappan ti hirī ca ottappañca. Tattha lajjanākārasaṇṭhitā hirī, bhāyanākārasaṇṭhitaṃ ottappaṃ. Ayam ettha saṅkhepo, vitthāro pana visuddhimagge vuttova. Vijjāgatassā ti vijjāya upagatassa samannāgatassa. Viddasuno ti viduno paṇḍitassa. Sammādiṭṭhī ti yāthāvadiṭṭhi niyyānikadiṭṭhi. Sammākammantā dīsupi eseva nayo. Iti kusaladhammasamāpattiyā imāni aṭṭhaṅgāni honti, tāni lokiyamaggakkhaṇe na ekato sabbāni labbhanti, lokuttaramaggakkhaṇe pana labbhanti. Tāni ca kho paṭhamajjhānikamagge, dutiyajjhānikādīsu pana sammāsaṅkappavajjāni satteva honti.

Tattha yo evaṃ vadeyya “yasmā majjhimanikāyamhi mahāsaḷāyatanikasutte (ma. ni. 3.431) ‘yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhi. Yo tathābhūtassa, saṅkappo, svāssa hoti sammāsaṅkappo. Yo tathābhūtassa vāyāmo, svāssa hoti sammāvāyāmo. Yā tathābhūtassa sati, svāssa hoti sammāsati. Yo tathābhūtassa samādhi, svāssa hoti sammāsamādhi. Pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo ca suparisuddho’ti vuttaṃ tasmā pañcaṅgikopi lokuttaramaggo hotī”ti so vattabbo – tasmiṃyeva sutte “evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī”ti idaṃ kasmā na passasi? Yaṃ panetaṃ “pubbeva kho panassā”ti vuttaṃ, taṃ pabbajitadivasato paṭṭhāya parisuddhabhāvadassanatthaṃ. Pabbajitadivasato paṭṭhāya hi parisuddhāni kāyakammādīni lokuttaramaggakkhaṇe atiparisuddhāni hontīti ayamattho dīpito.

Yampi abhidhamme vuttaṃ “tasmiṃ kho pana samaye pañcaṅgiko maggo hotī”ti (vibha. 212), taṃ ekaṃ kiccantaraṃ dassetuṃ vuttaṃ. Yasmiñhi kāle micchākammantaṃ pahāya sammākammantaṃ pūreti, tasmiṃ kāle micchāvācā vā micchājīvo vā na hoti, diṭṭhi saṅkappo vāyāmo sati samādhīti imesuyeva pañcasu kārakaṅgesu sammākammanto pūrati. Virativasena hi sammākammanto pūrati nāma. Sammāvācāsammāājīvesupi eseva nayo. Iti imaṃ kiccantaraṃ dassetuṃ evaṃ vuttaṃ. Lokiyamaggakkhaṇe ca pañceva honti, virati pana aniyatā. Tasmā “chaaṅgiko”ti avatvā “pañcaṅgiko”tveva vuttaṃ. “Yā ca, bhikkhave, ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhi kāyaduccaritehi ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ, ayaṃ bhikkhave sammākammanto ariyo anāsavo lokuttaramaggo”ti (ma. ni. 3.139). Evaṃ pana mahācattālīsakasuttādīsu anekesu suttesu sammākammantādīnañca lokuttaramaggassa aṅgabhāvasiddhito aṭṭhaṅgikova lokuttaramaggo hotīti veditabboti. Imasmiṃ sutte ayaṃ aṭṭhaṅgiko maggo lokiyalokuttaramissakova kathito. Dutiyaṃ kosalasaṃyutte vuttameva.

3. Sāriputtasuttavaṇṇanā

3

Tatiye sakalamidaṃ bhante ti ānandatthero sāvakapāramīñāṇassa matthakaṃ appattatāya sakalampi maggabrahmacariyaṃ kalyāṇamittasannissayena labbhatīti na aññāsi, dhammasenāpati pana sāvakapāramīñāṇassa matthake ṭhitattā aññāsi, tasmā evamāha. Tenevassa bhagavā sādhu sādhū ti sādhukāramadāsi.

4. Jāṇussoṇibrāhmaṇasuttavaṇṇanā

4

Catutthe sabbasetena vaḷavābhirathenā ti sakalasetena catūhi vaḷavāhi yuttarathena. So kira sabbo sacakkapañjarakubbaro rajataparikkhitto hoti. Ratho ca nāmesa duvidho hoti – yodharatho, alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno hoti nātimahā dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho. Alaṅkāraratho mahā hoti dīghato dīgho puthulato puthulo ca, tattha chattaggāhako vālabījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukheneva ṭhātuṃ vā nisīdituṃ vā nipajjituṃ vā sakkonti. Ayampi alaṅkārarathoyeva.

Setā sudaṃ assā ti tā vaḷavā pakatiyā setavaṇṇāva. Setālaṅkārā ti pasādhanaṃ tāsaṃ rajatamayaṃ ahosi. Seto ratho ti rathopi vuttanayen’eva rajataparikkhittattā tattha tattha dantakammakhacitattā ca setova. Setaparivāro ti yathā aññe rathā sīhacammaparivārāpi honti, byagghacammaparivārāpi paṇḍukambalaparivārāpi honti, na evaṃ esa. Esa pana ghanadukūlena parivārito ahosi. Setā rasmiyo ti rasmiyopi rajatapanāḷisuparikkhittā. Setā patodalaṭṭhī ti patodalaṭṭhipi rajataparikkhittā.

Setaṃ chattan ti rathamajjhe ussāpitachattampi setameva ahosi. Setaṃ uṇhīsan ti aṭṭhaṅgulavitthāro rajatamayo uṇhīsapaṭṭo seto. Setāni vatthānī ti vatthānipi setāni pheṇapuñjavaṇṇāni. Tesu nivāsanaṃ pañcasatagghanakaṃ, uttarāsaṅgo sahassagghanako. Setā upāhanā ti upāhanā nāma maggāruḷhassa vā honti aṭaviṃ vā pavisantassa. Ayaṃ pana rathaṃ abhiruḷho, tenassa tadanucchaviko rajatapaṭisevito pādālaṅkāro nāma esa evaṃ vuttoti veditabbo. Setāya sudaṃ vālabījaniyā ti phalikamayadaṇḍāya setacamaravālabījaniyā. Na kevalañca ettakamevassa setaṃ ahosi, so pana brāhmaṇo setavilepanaṃ vilimpi, setamālaṃ piḷandhi, dasasu aṅgulīsu aṅgulimuddikā kaṇṇesu kuṇḍalānīti evamādi alaṅkāropissa rajatamayova ahosi. Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanamālālaṅkārā ahesuṃ.

Yaṃ panetaṃ sāvatthiyā niyyāyantan ti vuttaṃ, tatrāyaṃ niyyāyanavibhāvanā – so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti – “ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatī”ti puretarameva ghosanā kayirati. Taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Yepi pakkantā, tepi “puññavato sirisampattiṃ passissāmā”ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi vippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti.

Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayen’eva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbasetavatthavilepanamālālaṅkārā setacchattāni gahetvā parivārenti. Tato mahājanassa sannipātatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiranti, tadanantaraṃ māsakarūpādīni, tadanantaraṃ kahāpaṇe vikiranti. Mahājano sannipatati, ukkuṭṭhiyo ceva celukkhepā ca vattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati. Puññavantā manussā ekabhūmikādipāsāde āruyha sukapattasadisāni vātapānakavāṭāni vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Taṃ sandhāyetaṃ vuttaṃ.

Tamenaṃ jano disvā ti mahājano taṃ rathaṃ disvā. Brahman ti seṭṭhādhivacanametaṃ. Brahmaṃ vata bho yānan ti seṭṭhayānasadisaṃ vata bho yānanti ayamettha attho. Imasseva kho etan ti, ānanda, manussā nāma vaṇṇabhāṇakānaṃ dhanaṃ datvā attano dārikānaṃ vaṇṇagītaṃ gāyāpenti “abhirūpo hoti dassanīyo mahaddhano mahābhogo”ti, na ca tena vaṇṇabhaṇanamattena abhirūpā vā honti mahaddhanā vā, evameva mahājano brāhmaṇassa rathaṃ disvā – “brahmaṃ vata bho yānan”ti kiñcāpi evaṃ vaṇṇaṃ bhaṇati, na panetaṃ yānaṃ vaṇṇabhaṇanamatteneva brahmayānaṃ nāma hoti. Lāmakañhi etaṃ chavaṃ. Paramatthena pana imasseva kho etaṃ, ānanda, ariyassa aṭṭhaṅgikassa maggassa adhivacanaṃ. Ayañ hi sabbadosavigamena seṭṭho, iminā ca ariyā nibbānaṃ yantīti brahmayānaṃ itipi, dhammabhūtattā yānattā ca dhammayānaṃ itipi, anuttarattā kilesasaṅgāmassa ca vijitattā anuttaro saṅgāmavijayo itipi vattuṃ vaṭṭati.

Idānissa niddosabhāvañceva saṅgāmavijayabhāvañca dassento rāgavinayapariyosānā tiādimāha. Tattha rāgaṃ vinayamānā pariyosāpeti pariyosānaṃ gacchati nipphajjatīti rāgavinayapariyosānā. Esa nayo sabbattha.

Yassa saddhā ca paññā cā ti yassa ariyamaggayānassa saddhānusārivasena saddhā, dhammānusārivasena paññāti ime dve dhammā sadā dhuraṃ yuttā, tatramajjhattatāyuge yuttāti attho. Hirī īsā ti attanā saddhiṃ adhiviṭṭhena bahiddhāsamuṭṭhānena ottappena saddhiṃ ajjhattasamuṭṭhānā hirī yassa maggarathassa īsā. Mano yottan ti vipassanācittañca maggacittañca yottaṃ. Yathā hi rathassa vākādimayaṃ yottaṃ goṇe ekābaddhe karoti ekasaṅgahite, evaṃ maggarathassa lokiyavipassanācittaṃ atirekapaññāsa, lokuttaravipassanācittaṃ atirekasaṭṭhi kusaladhamme ekābaddhe ekasaṅgahe karoti. Tena vuttaṃ “mano yottan”ti. Sati ārakkhasārathī ti maggasampayuttā sati ārakkhasārathi. Yathā hi rathassa ārakkho sārathi nāma yoggiyo. Dhuraṃ vāheti yojeti akkhaṃ abbhañjati rathaṃ peseti rathayuttake nibbisevane karoti, evaṃ maggarathassa sati. Ayañ hi ārakkhapaccupaṭṭhānā ceva kusalākusalānañca dhammānaṃ gatiyo samanvesatīti vuttā.

Ratho ti ariyaaṭṭhaṅgikamaggaratho. Sīlaparikkhāro ti catupārisuddhisīlālaṅkāro. Jhānakkho ti vipassanāsampayuttānaṃ pañcannaṃ jhānaṅgānaṃ vasena jhānamayaakkho. Cakkavīriyo ti vīriyacakko, kāyikacetasikasaṅkhātāni dve vīriyāni assa cakkānīti attho. Upekkhā dhurasamādhī ti dhurassa samādhi, unnatonatākārassa abhāvena dvinnampi yugapadesānaṃ samatāti attho. Ayañ hi tatramajjhattupekkhā cittuppādassa līnuddhaccabhāvaṃ haritvā payogamajjhatte cittaṃ ṭhapeti, tasmā imassa maggarathassa “dhurasamādhī”ti vuttā. Anicchā parivāraṇan ti bāhirakarathassa sīhacammādīni viya imassāpi ariyamaggarathassa alobhasaṅkhātā anicchā parivāraṇaṃ nāma.

Abyāpādo ti mettā ca mettāpubbabhāgo ca. Avihiṃsā ti karuṇā ca karuṇāpubbabhāgo ca. Viveko ti kāyavivekādi tividhaviveko. Yassa āvudhan ti yassa ariyamaggarathe ṭhitassa kulaputtassa etaṃ pañcavidhaṃ āvudhaṃ. Yathā hi rathe ṭhito pañcahi āvudhehi sapatte vijjhati, evaṃ yogāvacaropi imasmiṃ lokiyalokuttaramaggarathe ṭhito mettāya dosaṃ vijjhati, karuṇāya vihiṃsaṃ, kāyavivekena gaṇasaṅgaṇikaṃ, cittavivekena kilesasaṅgaṇikaṃ, upadhivivekena sabbākusalaṃ vijjhati. Tenassetaṃ pañcavidhaṃ “āvudhan”ti vuttaṃ. Titikkhā ti duruttānaṃ durāgatānaṃ vacanapathānaṃ adhivāsanakkhanti. Cammasannāho ti sannaddhacammo. Yathā hi rathe ṭhito rathiko paṭimukkacammo āgatāgate sare khamati, na naṃ te vijjhanti, evaṃ adhivāsanakkhantisamannāgato bhikkhu āgatāgate vacanapathe khamati, na naṃ te vijjhanti. Tasmā “titikkhā cammasannāho”ti vutto. Yogakkhemāya vattatī ti catūhi yogehi khemāya nibbānāya vattati, nibbānābhimukho gacchatiyeva, na tiṭṭhati na bhijjatī ti attho.

Etadattani sambhūtan ti etaṃ maggayānaṃ attano purisakāraṃ nissāya laddhattā attani sambhūtaṃ nāma hoti. Brahmayānaṃ anuttaran ti asadisaṃ seṭṭhayānaṃ. Niyyanti dhīrā lokamhā ti yesaṃ etaṃ yānaṃ atthi, te dhīrā paṇḍitapurisā lokamhā niyyanti gacchanti. Aññadatthū ti ekaṃsena. Jayaṃ jayan ti rāgādayo sapatte jinantā jinantā.

5-6. Kimatthiyasuttādivaṇṇanā

5-6

Pañcame ayamevā ti evasaddo niyamattho. Tena aññaṃ maggaṃ paṭikkhipati. Imasmiṃ sutte vaṭṭadukkhañceva missakamaggo ca kathito. Chaṭṭhaṃ uttānameva.

7. Dutiyaaññatarabhikkhusuttavaṇṇanā

7

Sattame nibbānadhātuyā kho etaṃ bhikkhu adhivacanan ti asaṅkhatāya amatāya nibbānadhātuyā etaṃ adhivacanaṃ. Āsavānaṃ khayo tena vuccatī ti apica tena rāgādivinayena āsavānaṃ khayotipi vuccati. Āsavakkhayo nāma arahattaṃ, arahattassāpi etaṃ rāgavinayo tiādi nāmamevāti dīpeti. Etadavocā ti “satthārā nibbānadhātūti vadantena amataṃ nibbānaṃ kathitaṃ, maggo panassa na kathito. Taṃ kathāpessāmī”ti anusandhikusalatāya pucchanto etaṃ avoca.

8. Vibhaṅgasuttavaṇṇanā

8

Aṭṭhame katamā ca bhikkhave sammādiṭṭhī ti ekena pariyāyena aṭṭhaṅgikamaggaṃ vibhajitvā puna aparena pariyāyena vibhajitukāmo idaṃ desanaṃ ārabhi. Tattha dukkhe ñāṇan ti savanasammasanapaṭivedhapaccavekkhaṇavasena catūhākārehi uppannaṃ ñāṇaṃ. Samudayepi eseva nayo. Sesesu pana dvīsu sammasanassa abhāvā tividhameva vaṭṭati. Evametaṃ “dukkhe ñāṇan”tiādinā catusaccakammaṭṭhānaṃ dassitaṃ.

Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi abhiniveso. Purimāni hi dve saccāni “pañcakkhandhā dukkhaṃ, taṇhā samudayo”ti evaṃ saṅkhepena ca, “katame pañcakkhandhā rūpakkhandho”tiādinā nayena vitthārena ca ācariyasantike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro kammaṃ karoti. Itaresu pana dvīsu saccesu – “nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ, maggasaccaṃ iṭṭhaṃ kantaṃ manāpan”ti evaṃ savaneneva kammaṃ karoti. So evaṃ karonto cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyapaṭivedhena, maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena…pe… maggaṃ bhāvanābhisamayena abhisameti.

Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho hoti, dvīsu savanapaṭivedhoyeva. Aparabhāge tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho. Paccavekkhaṇā pana pattasaccassa hoti. Imassa bhikkhuno pubbe pariggahato – “dukkhaṃ parijānāmi, samudayaṃ pajahāmi, nirodhaṃ sacchikaromi, maggaṃ bhāvemī”ti ābhogasamannāhāramanasikārapaccavekkhaṇā natthi, pariggahato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva hoti…pe… maggo bhāvitova hoti.

Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā duddasāni. Dukkhasaccañhi uppattito pākaṭaṃ, khāṇukaṇṭakapahārādīsu “aho dukkhan”ti vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi gambhīraṃ. Iti tāni duddasattā gambhīrāni. Itaresaṃ dvinnaṃ dassanatthāya payogo bhavaggaggahaṇatthaṃ hatthapasāraṇaṃ viya avīciphusanatthaṃ pādapasāraṇaṃ viya satadhā bhinnassa vālassa koṭiyā koṭiṃ paṭipādanaṃ viya ca hoti. Iti tāni gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu catūsu saccesu uggahādivasena idaṃ “dukkhe ñāṇan”tiādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.

Nekkhammasaṅkappā dīsu kāmapaccanīkaṭṭhena kāmato nissaṭabhāvena vā, kāmaṃ sammasantassa uppannoti vā, kāmapadaghātaṃ kāmavūpasamaṃ karonto uppannoti vā, kāmavivittante uppannoti vā nekkhammasaṅkappo. Sesapadadvayepi eseva nayo. Sabbepi ca te nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa akusalasaṅkappassa padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.

Musāvādā veramaṇī ādayopi musāvādādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya akusaladussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāvācā nāma.

Pāṇātipātā veramaṇī ādayopi pāṇātipātādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya akusaladussīlyacetanāya akiriyato padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammākammanto nāma.

Micchāājīvan ti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ. Pahāyā ti vajjetvā. Sammāājīvenā ti buddhapasatthena ājīvena. Jīvikaṃ kappetī ti jīvitavuttiṃ pavatteti. Sammājīvopi kuhanādīhi viramaṇasaññānaṃ nānattā pubbabhāge nānā. Maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya micchājīvadussīlyacetanāya padacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāājīvo nāma.

Anuppannānan ti ekasmiṃ bhave tathārūpe vā ārammaṇe attano na uppannānaṃ, parassa pana uppajjamāne disvā – “aho vata me evarūpā pāpakā dhammā na uppajjeyyun”ti evaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya. Chandan ti tesaṃ akusalānaṃ anuppādakapaṭipattisādhakaṃ vīriyacchandaṃ janeti. Vāyamatī ti vāyāmaṃ karoti. Vīriyaṃ ārabhatī ti vīriyaṃ pavatteti. Cittaṃ paggaṇhātī ti vīriyena cittaṃ paggahitaṃ karoti. Padahatī ti “kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatū”ti (ma. ni. 2.184) padhānaṃ pavatteti. Uppannānan ti samudācāravasena attano uppannapubbānaṃ. Idāni tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti.

Anuppannānaṃ kusalānan ti apaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānan ti tesaṃyeva paṭiladdhānaṃ. Ṭhitiyā ti punappunaṃ uppattipabandhavasena ṭhitatthaṃ. Asammosāyā ti avināsatthaṃ. Bhiyyobhāvāyā ti uparibhāvāya. Vepullāyā ti vipulabhāvāya. Pāripūriyā ti bhāvanāya paripūraṇatthaṃ. Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ anuppādanādicittanānattā pubbabhāge nānā. Maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānaṃ ekameva kusalavīriyaṃ uppajjati. Ayaṃ sammāvāyāmo nāma.

Sammāsati pi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekā sati uppajjati. Ayaṃ sammāsati nāma.

Jhānādīni pubbabhāgepi maggakkhaṇepi nānā, pubbabhāge samāpattivasena nānā, maggakkhaṇe nānāmaggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti.

Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Pādakajjhānaniyamena hi paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko hoti, maggaṅgabojjhaṅgāni pan’ettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti, maggaṅgāni pan’ettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko, maggaṅgāni pan’ettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā.

Āruppe catukkapañcakajjhānaṃ uppajjati, tañca lokuttaraṃ, no lokiyanti vuttaṃ. Ettha kathanti? Etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃjhānikāvassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā – “vipassanāya ārammaṇabhūtā khandhā niyamentī”ti vadanti. Keci “puggalajjhāsayo niyametī”ti vadanti. Keci “vuṭṭhānagāminīvipassanā niyametī”ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre vuttanayen’eva veditabbo. Ayaṃ vuccati, bhikkhave, sammāsamādhī ti ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro sammāsamādhīti vuccati.

9. Sūkasuttavaṇṇanā

9

Navame micchāpaṇihitan ti sūkaṃ nāma uddhaggaṃ katvā ṭhapitaṃ hatthaṃ vā pādaṃ vā bhindati, tathā aṭṭhapitaṃ pana micchāpaṇihitaṃ nāma. Micchāpaṇihitāya diṭṭhiyā ti micchāṭhapitāya kammassakatapaññāya. Avijjaṃ bhindissatī ti catusaccapaṭicchādakaṃ avijjaṃ bhindissati. Vijjaṃ uppādessatī ti arahattamaggavijjaṃ uppādessati. Micchāpaṇihitattā, bhikkhave, diṭṭhiyā ti kammassakatapaññāya ceva maggabhāvanāya ca micchā ṭhapitattā, appavattitattāti attho. Imasmiṃ sutte kammassakatañāṇaṃ magganissitaṃ katvā missakamaggo kathito.

10. Nandiyasuttavaṇṇanā

10

Dasame paribbājako ti channaparibbājako. Sesamettha uttānamevāti.

Avijjāvaggo paṭhamo.

2. Vihāravaggo

1. Paṭhamavihārasuttavaṇṇanā

11

Dutiyavaggassa paṭhame icchāmahaṃ, bhikkhave, aḍḍhamāsaṃ paṭisallīyitun ti ahaṃ, bhikkhave, ekaṃ aḍḍhamāsaṃ paṭisallīyituṃ nilīyituṃ ekova hutvā viharituṃ icchāmīti attho. Namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā ti yo attanā payuttavācaṃ akatvā mamatthāya saddhesu kulesu paṭiyattaṃ piṇḍapātaṃ nīharitvā mayhaṃ upanāmeyya, taṃ piṇḍapātanīhārakaṃ ekaṃ bhikkhuṃ ṭhapetvā namhi aññena kenaci bhikkhunā vā gahaṭṭhena vā upasaṅkamitabboti.

Kasmā pana evamāhāti? Tasmiṃ kira aḍḍhamāse vinetabbo satto nāhosi. Atha satthā – “imaṃ aḍḍhamāsaṃ phalasamāpattisukheneva vītināmessāmi, iti mayhañceva sukhavihāro bhavissati, anāgate ca pacchimā janatā ‘satthāpi gaṇaṃ vihāya ekako vihāsi, kimaṅgaṃ pana mayan’ti diṭṭhānugatiṃ āpajjissati, tadassā bhavissati dīgharattaṃ hitāya sukhāyā”ti iminā kāraṇena evamāha. Bhikkhusaṅghopi satthu vacanaṃ sampaṭicchitvā ekaṃ bhikkhuṃ adāsi. So pātova gandhakuṭipariveṇasammajjanamukhodakadantakaṭṭhadānādīni sabbakiccāni tasmiṃ khaṇe katvā apagacchati.

Yena svāhan ti yena so ahaṃ. Paṭhamābhisambuddho ti abhisambuddho hutvā paṭhamaṃyeva ekūnapaññāsadivasabbhantare. Viharāmī ti idaṃ atītatthe vattamānavacanaṃ. Tassa padesena vihāsin ti tassa paṭhamābhisambuddhavihārassa padesena. Tattha padeso nāma khandhapadeso āyatanadhātusaccaindriyapaccayākārasatipaṭṭhānajhānanāmarūpapadeso dhammapadesoti nānāvidho. Taṃ sabbampi sandhāya – “tassa padesena vihāsin”ti āha. Bhagavā hi paṭhamabodhiyaṃ ekūnapaññāsadivasabbhantare yathā nāma pattarajjo rājā attano vibhavasāradassanatthaṃ taṃ taṃ gabbhaṃ vivarāpetvā suvaṇṇarajatamuttāmaṇiādīni ratanāni paccavekkhanto vihareyya, evameva pañcakkhandhe nippadese katvā sammasanto paccavekkhanto vihāsi. Imasmiṃ pana aḍḍhamāse tesaṃ khandhānaṃ padesaṃ vedanākkhandhameva paccavekkhanto vihāsi. Tassa “ime sattā evarūpaṃ nāma sukhaṃ paṭisaṃvedenti, evarūpaṃ dukkhan”ti olokayato yāva bhavaggā pavattā sukhavedanā, yāva avīcito pavattā dukkhavedanā, sabbā sabbākārena upaṭṭhāsi. Atha naṃ “micchādiṭṭhipaccayāpi vedayitan”tiādinā nayena pariggaṇhanto vihāsi.

Tathā paṭhamabodhiyaṃ dvādasāyatanāni nippadesāneva katvā vihāsi, imasmiṃ pana aḍḍhamāse tesaṃ āyatanānaṃ padesaṃ vedanāvasena dhammāyatanekadesaṃ, dhātūnaṃ padesaṃ vedanāvasena dhammadhātuekadesaṃ, saccānaṃ padesaṃ vedanākkhandhavaseneva dukkhasaccekadesaṃ, paccayānaṃ padesaṃ phassapaccayā vedanāvasena paccayekadesaṃ jhānānaṃ padesaṃ vedanāvaseneva jhānaṅgekadesaṃ, nāmarūpānaṃ padesaṃ vedanāvaseneva nāmekadesaṃ paccavekkhanto vihāsi. Paṭhamabodhiyañhi ekūnapaññāsadivasabbhantare kusalādidhamme nippadese katvā anantanayāni satta pakaraṇāni paccavekkhanto vihāsi. Imasmiṃ pana aḍḍhamāse sabbadhammānaṃ padesaṃ vedanāttikameva paccavekkhanto vihāsi. Tasmiṃ tasmiṃ ṭhāne sā sā ca vihārasamāpatti vedanānubhāvena jātā.

Idāni yenākārena vihāsi, taṃ dassento micchādiṭṭhipaccayāpī tiādimāha. Tattha micchādiṭṭhipaccayāpī ti diṭṭhisampayuttā vedanāpi vaṭṭati. Diṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vaṭṭati vipākavedanāpi. Tattha micchādiṭṭhisampayuttā akusalāva hoti, diṭṭhiṃ pana upanissāya kusalāpi uppajjanti akusalāpi. Micchādiṭṭhikā hi diṭṭhiṃ upanissāya pakkhadivasesu yāgubhattādīni denti, addhikādīnaṃ vaṭṭaṃ paṭṭhapenti, catumahāpathe sālaṃ karonti, pokkharaṇiñca khaṇāpenti, devakulādīsu mālāgacchaṃ ropenti, nadīviduggādīsu setuṃ attharanti, visamaṃ samaṃ karonti, iti nesaṃ kusalavedanā uppajjati. Micchādiṭṭhiṃ pana nissāya sammādiṭṭhike akkosanti paribhāsanti, vadhabandhanādīni karonti, pāṇaṃ vadhitvā devatānaṃ upahāraṃ upaharanti, iti nesaṃ akusalavedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti.

Sammādiṭṭhipaccayā ti etthāpi sammādiṭṭhisampayuttā vedanāpi vaṭṭati, sammādiṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi. Tattha sammādiṭṭhisampayuttā kusalāva hoti, sammādiṭṭhiṃ pana upanissāya buddhapūjaṃ dīpamālaṃ mahādhammassavanaṃ appatiṭṭhite disābhāge cetiyapatiṭṭhāpananti evamādīni puññāni karonti, iti nesaṃ kusalā vedanā uppajjati. Sammādiṭṭhiṃyeva nissāya micchādiṭṭhike akkosanti paribhāsanti, attānaṃ ukkaṃsenti, paraṃ vambhenti, iti nesaṃ akusalavedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti. Micchāsaṅkappapaccayā tiādīsupi eseva nayo. Chandapaccayā tiādīsu pana chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā, vitakkapaccayā paṭhamajjhānavedanāva. Saññā paccayā ṭhapetvā paṭhamajjhānaṃ sesā cha saññāsamāpattivedanā.

Chando ca avūpasanto tiādīsu tiṇṇaṃ avūpasame aṭṭhalobhasahagatacittasampayuttā vedanā hoti, chandamattassa vūpasame paṭhamajjhānavedanāva. Chandavitakkānaṃ vūpasame dutiyajjhānādivedanā adhippetā, tiṇṇampi vūpasame nevasaññānāsaññāyatanavedanā. Appattassa pattiyā ti arahattaphalassa pattatthāya. Atthi āyāman ti atthi vīriyaṃ. Tasmimpi ṭhāne anuppatte ti tassa vīriyārambhassa vasena tassa arahattaphalassa kāraṇe anuppatte. Tappaccayāpi vedayitan ti arahattassa ṭhānapaccayā vedayitaṃ. Etena catumaggasahajātā nibbattitalokuttaravedanāva gahitā.

2. Dutiyavihārasuttavaṇṇanā

12

Dutiye paṭisallānakāraṇaṃ vuttanayen’eva veditabbaṃ. Micchādiṭṭhivūpasamapaccayā ti micchādiṭṭhivūpasamo nāma sammādiṭṭhi. Tasmā yaṃ sammādiṭṭhipaccayā vedayitaṃ vuttaṃ, tadeva micchādiṭṭhivūpasamapaccayā veditabbaṃ. Imasmiṃ pana sutte vipākavedanaṃ atidūreti maññamānā na gaṇhantīti vuttaṃ. Iminā nayena sabbattha attho veditabbo. Yassa yassa hi vūpasamapaccayāti vuccati, tassa tassa paṭipakkhadhammapaccayāva taṃ taṃ vedayitaṃ adhippetaṃ. Chandavūpasamapaccayā tiādīsu pana chandavūpasamapaccayā tāva paṭhamajjhānavedanā veditabbā. Vitakkavūpasamapaccayā dutiyajjhānavedanā. Saññāpaccayā chasamāpattivedanā. Saññāvūpasamapaccayā nevasaññānāsaññāyatanavedanā. Chando ca vūpasanto tiādīni vuttatthāneva.

3-7. Sekkhasuttādivaṇṇanā

13-17

Tatiye sekkho ti sikkhanasīlo. Kiṃ sikkhatīti? Tisso sikkhā. Sekkhāyā ti tīhi phalehi catūhi ca maggehi saddhiṃ uppannāya. Sāpi hi aniṭṭhitakiccattā attano kiccaṃ sikkhatevāti sekkhā. Catutthapañcamachaṭṭhasattamāni uttānatthānevāti.

8-10. Paṭhamakukkuṭārāmasuttādivaṇṇanā

18-20

Aṭṭhame ummaṅgo ti paññāummaṅgo, paññāvīmaṃsanaṃ, paññāgavesananti attho. Evañhi tvaṃ āvuso ti idaṃ tassa pucchāpatiṭṭhāpanatthāya āha. Navamadasamāni uttānatthāmevāti.

Vihāravaggo dutiyo.

3. Micchattavaggavaṇṇanā

21-30

Tatiyavaggassa paṭhame micchattan ti micchāsabhāvaṃ. Sammattan ti sammāsabhāvaṃ. Micchāpaṭipattādhikaraṇahetū ti micchāpaṭipattikaraṇahetu. Yasmā micchāpaṭipattiṃ karoti, tasmāti attho. Nārādhako ti na sampādako. Ñāyaṃ dhamman ti ariyamaggadhammaṃ. Micchāñāṇī ti micchāviññāṇo micchāpaccavekkhaṇo. Micchāvimuttī ti ayāthāvavimutti, aniyyānikavimutti. Imesu tatiyādīsu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ, pacchimesu pan’ettha dvīsu puggalo pucchito dhammo vibhatto, evaṃ dhammena puggalo dassitoti. Suppavattiyo ti suppavattaniyo. Yathā icchiticchitaṃ disaṃ pavattento dhāvati, evaṃ pavattetuṃ sakkā hotīti attho. Saupanisaṃ saparikkhāran ti sappaccayaṃ saparivāraṃ. Sesaṃ sabbattha uttānatthamevāti.

Micchattavaggo tatiyo.

4. Paṭipattivaggavaṇṇanā

31-40

Catutthe micchāpaṭipattin ti ayāthāvapaṭipattiṃ. Micchāpaṭipannan ti ayāthāvapaṭipannaṃ. Iti ekaṃ suttaṃ dhammavasena kathitaṃ, ekaṃ puggalavasena. Apārā pāran ti vaṭṭato nibbānaṃ. Pāragāmino ti ettha yepi pāraṅgatā, yepi gacchanti, yepi gamissanti, sabbe pāragāminotveva veditabbā.

Tīramevānudhāvatī ti vaṭṭameva anudhāvati, vaṭṭe vicarati. Kaṇhan ti akusaladhammaṃ. Sukkan ti kusaladhammaṃ. Okā anokan ti vaṭṭato nibbānaṃ. Āgammā ti ārabbha sandhāya paṭicca. Pariyodapeyyā ti parisuddhaṃ kareyya. Cittaklesehī ti cittaṃ kilissāpentehi nīvaraṇehi. Sambodhiyaṅgesū ti sattasu bojjhaṅgesu.

Sāmaññatthan ti nibbānaṃ. Tañhi sāmaññena upagantabbato sāmaññatthoti vuccati. Brahmaññan ti seṭṭhabhāvaṃ. Brahmaññatthan ti nibbānaṃ brahmaññena upagantabbato. Yattha yattha pana heṭṭhā ca imesu ca tīsu suttesu “rāgakkhayo”ti āgataṃ, tattha tattha arahattampi vaṭṭatiyevāti vadanti.

Paṭipattivaggo catuttho.

5. Aññatitthiyapeyyālavaggavaṇṇanā

41-48

Aññatitthiyapeyyāle addhānapariññatthan ti saṃsāraddhānaṃ nibbānaṃ patvā pariññātaṃ nāma hoti. Tasmā nibbānaṃ “addhānapariññā”ti vuccati, tadatthanti attho. Anupādāparinibbānatthan ti apaccayaparinibbānatthaṃ. Iti imasmiṃ peyyāle vijjāvimuttiphalena arahattaṃ kathitaṃ. Ñāṇadassanena paccavekkhaṇā, sesehi nibbānanti.

Aññatitthiyapeyyālavaggo.

6. Sūriyapeyyālavaggavaṇṇanā

49-62

Sūriyapeyyāle aruṇuggaṃ viya kalyāṇamittattā, kalyāṇamittatāya ṭhatvā nibbattito savipassanaariyamaggo sūriyapātubhāvo viyāti evaṃ sabbattha attho veditabbo. Sīlasampadā ti catupārisuddhisīlaṃ. Chandasampadā ti kusalakattukamyatāchando. Attasampadā ti sampannacittatā. Diṭṭhisampadā ti ñāṇasampatti. Appamādasampadā ti kārāpakaappamādasampatti. Yonisomanasikārasampadā ti upāyamanasikārasampatti. Puna kalyāṇamittatā tiādīni sammādiṭṭhiādīnaṃ aññenapi ākārena bhāvadassanatthaṃ vuttāni. Sabbāneva cetāni suttāni pāṭiyekkaṃ puggalajjhāsayavasena vuttānīti.

Sūriyapeyyālavaggo.

7. Ekadhammapeyyālavaggādivaṇṇanā

63-138

Ekadhammapeyyālopi gaṅgāpeyyālopi pāṭiyekkaṃ puggalajjhāsayavaseneva tathā tathā vutte bujjhanakānaṃ ajjhāsayavasena kathito.

8. Appamādapeyyālavaggo

1. Tathāgatasuttavaṇṇanā

139

Appamādapeyyāle evameva kho ti ettha yathā sabbasattānaṃ sammāsambuddho aggo, evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo. Nanu cesa lokiyova, kusaladhammā pana lokuttarāpi. Ayañca kāmāvacarova, kusaladhammā pana catubhūmakā. Kathamesa tesaṃ aggoti? Paṭilābhakaṭṭhena. Appamādena hi te paṭilabbhanti, tasmā so tesaṃ aggo. Tenetaṃ vuttaṃ sabbe te appamādamūlakā tiādi.

2. Padasuttavaṇṇanā

140

Jaṅgalānan ti pathavītalavāsīnaṃ. Pāṇānan ti sapādakapāṇānaṃ. Padajātānī ti padāni. Samodhānaṃ gacchantī ti odhānaṃ upakkhepaṃ gacchanti. Aggamakkhāyatī ti seṭṭhaṃ akkhāyati. Yadidaṃ mahantattenā ti mahantabhāvena aggamakkhāyati, na guṇavasenāti attho.

3-10. Kūṭasuttādivaṇṇanā

141-148

Vassikan ti sumanapupphaṃ. Imaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ kāretvā sugandhāni pupphāni āharāpetvā ekassa samuggassa majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhimuṭṭhiṃ katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto. Ath’assa muhuttaṃ vītināmetvā dvāraṃ vivaritvā pavisantassa sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari. So mahātalasmiṃyeva mahācetiyābhimukho nipajjitvā – “vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā”ti cetiyaṃ vandi. Kuṭṭarājāno ti khuddakarājāno. “Khuddarājāno”tipi pāṭho. Tantāvutānan ti tante āvutānaṃ, tantaṃ āropetvā vāyitānanti attho. Idañca paccatte sāmivacanaṃ. Yāni kānici tantāvutāni vatthānīti ayañhettha attho. Atha vā tantāvutānaṃ vatthānaṃ yāni kānici vatthānīti evaṃ sāvasesapāṭhanayenapettha attho daṭṭhabbo. Sesaṃ sabbattha uttānamevāti.

Appamādavaggo aṭṭhamo.

9. Balakaraṇīyavaggo

1. Balasuttavaṇṇanā

149

Balakaraṇīyavagge balakaraṇīyā ti ūrubalabāhubalena kattabbā dhāvanalaṅghanatāpanavahanādayo kammantā. Sīle patiṭṭhāyā ti catupārisuddhisīle ṭhatvā. Aṭṭhaṅgikaṃ maggan ti sahavipassanaṃ ariyamaggaṃ.

2. Bījasuttavaṇṇanā

150

Bījagāmabhūtagāmā ti ettha pañcavidhampi bījaṃ bījagāmo nāma, tadeva paṇṇasampannaṃ nīlabhāvato paṭṭhāya bhūtagāmoti veditabbaṃ.

3. Nāgasuttavaṇṇanā

151

Balaṃ gāhentī ti balaṃ gaṇhanti, gahitabalā thirasarīrā honti. Kusobbhe otarantī tiādīsu ayamanupubbikathā – nāginiyo kira utusamaye patiṭṭhitagabbhā cintenti – “sace mayaṃ idha vijāyissāma, evaṃ no dārakā ūmivegañca supaṇṇassa ca pakkhanditvā āgatassa vegaṃ sahituṃ na sakkhissantī”ti tā mahāsamudde nimujjitvā sambhajjamukhadvāraṃ patvā pañca mahānadiyo pavisitvā himavantaṃ gacchanti. Tattha supaṇṇehi apakkhandanīyāsu suvaṇṇarajatamaṇiguhāsu vasamānā vijāyitvā nāgapotake gopphakādipamāṇesu udakesu otāretvā udakataraṇaṃ sikkhāpenti.

Atha yadā anukkamena te nāgā gaṅgādīnaṃ nadīnaṃ orimatīrato paratīraṃ, paratīrato orimatīranti taraṇapaṭitaraṇaṃ kātuṃ sakkonti, tadā “idāni no dārakā ūmivegañca garuḷavegañca sahituṃ sakkhissantī”ti ñatvā attano ānubhāvena mahāmeghaṃ samuṭṭhāpetvā sakalahimavantaṃ ekodakaṃ viya kurumānā devaṃ vassāpetvā suvaṇṇarajatādimayā nāvā māpetvā upari suvaṇṇatārakavicittaṃ samosaritagandhapupphadāmaṃ celavitānaṃ bandhitvā surabhicandanagandhapupphādīni ādāya tāhi nāvāhi pañca mahānadiyo ogāhitvā anukkamena mahāsamuddaṃ pāpuṇanti. Tattha ca vasantā dasabyāma-satabyāma-sahassabyāma-satasahassabyāma-pamāṇataṃ āpajjantā mahantattaṃ vepullattaṃ āpajjanti nāma.

Evameva kho ti ettha himavantapabbato viya catupārisuddhisīlaṃ daṭṭhabbaṃ, nāgapotakā viya yogāvacarā, kusobbhādayo viya ariyamaggo, mahāsamuddo viya nibbānaṃ. Yathā nāgapotakā himavante patiṭṭhāya kusobbhādīhi mahāsamuddaṃ patvā kāyamahantattaṃ āpajjanti, evaṃ yogino sīlaṃ nissāya sīle patiṭṭhāya ariyamaggena nibbānaṃ patvā arahattamaggeneva āgatesu chasu abhiññādhammesu guṇasarīramahantattaṃ pāpuṇantīti.

5. Kumbhasuttavaṇṇanā

153

Kumbho ti udakaghaṭo. No paccāvamatī ti na patiāvamati, na anto pavesetīti attho.

7. Ākāsasuttavaṇṇanā

155

Puratthimā ti puratthimadisato āgatavātā. Pacchimadisā dīsupi eseva nayo. Cattāropi satipaṭṭhānā ti yatheva hi etesaṃ puratthimādibhedānaṃ vātānaṃ sannipāto ākāse ijjhati, evaṃ idhāpi “cattāro satipaṭṭhānā”tiādinā nayena vuttā bodhipakkhiyadhammā sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ.

8-9. Paṭhamameghasuttādivaṇṇanā

156-157

Gimhānaṃ pacchime māse ti āsāḷhamāse. Ūhatan ti dvipadacatuppadānaṃ pādappahārena pathavītale uṭṭhahitvā uddhaṃ gataṃ vaṭṭivaṭṭi hutvā ākāse pakkhantaṃ. Rajojallan ti paṃsurajojallaṃ.

10. Nāvāsuttavaṇṇanā

158

Sāmuddikāya nāvāyā tiādi heṭṭhā vāṇijakopame vitthāritameva.

11-12. Āgantukasuttādivaṇṇanā

159-160

Āgantukāgāran ti puññatthikehi nagaramajjhe kataṃ āgantukagharaṃ, yattha rājarājamahāmattehipi sakkā hoti nivāsaṃ upagantuṃ. Abhiññā pariññeyyā ti yatheva hi tesaṃ puratthimadisādīhi āgatānaṃ khattiyādīnaṃ vāso āgantukāgāre ijjhati, evaṃ imesaṃ abhiññāpariññeyyātiādīnaṃ dhammānaṃ abhiññāparijānanādīhi sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ. Nadīsuttaṃ heṭṭhā vuttanayamevāti.

Balakaraṇīyavaggo navamo.

10. Esanāvaggo

1. Esanāsuttavaṇṇanā

161

Esanāvagge kāmesanā ti kāmānaṃ esanā gavesanā magganā patthanā. Bhavesanā ti bhavānaṃ esanā. Brahmacariyesanā ti micchādiṭṭhisaṅkhātassa brahmacariyassa esanā.

2-11. Vidhāsuttādivaṇṇanā

162-171

Vidhā ti mānakoṭṭhāsā mānaṭhapanā vā. Seyyohamasmīti vidhā ti ahamasmi seyyoti evaṃ mānakoṭṭhāso mānaṭhapanā vā. Nīghā ti dukkhā. Vacanattho pan’ettha yassa uppajjanti, taṃ purisaṃ nīhanantīti nīghā. Sesamettha uttānamevāti.

Esanāvaggo dasamo.

11. Oghavaggo

1-2. Oghasuttādivaṇṇanā

172-173

Oghavagge kāmogho ti pañcasu kāmaguṇesu chandarāgo. Bhavogho ti rūpārūpabhavesu chandarāgo. Diṭṭhogho ti dvāsaṭṭhi diṭṭhiyo. Avijjogho ti catūsu saccesu aññāṇaṃ. Kāmayogā dīsupi eseva nayo.

3-4. Upādānasuttādivaṇṇanā

174-175

Kāmupādānan ti kāmaggahaṇaṃ. Diṭṭhupādānā dīsupi eseva nayo. Ganthā ti ganthanā ghaṭanā. Kāyagantho ti nāmakāyassa gantho ganthanaghaṭanakileso. Idaṃsaccābhiniveso ti antaggāhikadiṭṭhivasena uppanno “idameva saccan”ti evaṃ abhiniveso.

5-10. Anusayasuttādivaṇṇanā

176-181

Kāmarāgānusayo ti thāmagataṭṭhena kāmarāgova anusayo kāmarāgānusayo. Sesesupi eseva nayo. Orambhāgiyānī ti heṭṭhākoṭṭhāsiyāni. Saṃyojanānī ti bandhanāni. Uddhambhāgiyānī ti uparikoṭṭhāsiyāni. Sesaṃ sabbattha uttānatthamevāti.

Oghavaggo ekādasamo.

Maggasaṃyuttavaṇṇanā niṭṭhitā.