Bojjhaṅgasaṃyuttaṃ
1. Pabbatavaggo
1. Himavantasuttavaṇṇanā
182
Bojjhaṅgasaṃyuttassa paṭhame nāgā ti imepi mahāsamuddapiṭṭhe ūmiantaravāsinova, na vimānaṭṭhakanāgā. Tesaṃ himavantaṃ nissāya kāyavaḍḍhanādisabbaṃ heṭṭhā vuttanayen’eva veditabbaṃ. Bojjhaṅge ti ettha bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Kiṃ vuttaṃ hoti? Yā hi ayaṃ dhammasāmaggī, yāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhana kāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati. Bujjhatī ti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha “satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho”ti (saṃ. ni. 5.378; dī. ni. 3.143). Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā – “bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā”ti.
Api ca “bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā”iccādinā (paṭi. ma. 2.17) paṭisambhidānayenāpi bojjhaṅgattho veditabbo.
Satisambojjhaṅgan tiādīsu pana pasattho sundaro ca bojjhaṅgoti sambojjhaṅgo. Satiyeva sambojjhaṅgoti satisambojjhaṅgo, taṃ satisambojjhaṅganti evaṃ sabbattha attho veditabbo. Bhāvetī ti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitan tiādīni kosalasaṃyutte “sammādiṭṭhiṃ bhāveti vivekanissitan”ti ettha vuttanayen’eva veditabbāni.
Ayaṃ pana viseso – tattha tadaṅgavivekanissitaṃ, samucchedavivekanissitaṃ, nissaraṇavivekanissitanti, vivekattayameva vuttaṃ, bojjhaṅgabhāvanaṃ patvā pana pañcavidhavivekanissitampi eke vaṇṇayanti. Te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu eva bojjhaṅge uddharanti vipassanāpādaka-kasiṇajjhāna-ānāpānāsubha-brahmavihārajjhānesupi uddharanti, na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca vipassanākkhaṇe “ajjhāsayato nissaraṇavivekanissitan”ti vuttaṃ, evaṃ paṭipassaddhivivekanissitampi bhāvetīti vattuṃ vaṭṭati. Sesamettha heṭṭhā vuttanayameva.
2. Kāyasuttavaṇṇanā
183
Dutiye āhāraṭṭhitiko ti paccayaṭṭhitiko. Āhāraṃ paṭiccā ti paccayaṃ paṭicca. Subhanimittan ti subhampi subhanimittaṃ, subhassa ārammaṇampi subhanimittaṃ. Ayonisomanasikāro ti anupāyamanasikāro uppathamanasikāro anicce “niccan”ti vā, dukkhe “sukhan”ti, anattani “attā”ti vā, asubhe “subhan”ti vā, manasikāro. Taṃ tasmiṃ subhārammaṇe bahulaṃ pavattayato kāmacchando uppajjati. Tena vuttaṃ “atthi, bhikkhave, subhanimittan”tiādi. Evaṃ sabbanīvaraṇesu yojanā veditabbā.
Paṭighanimittan tiādīsu pana paṭighopi paṭighanimittaṃ paṭighārammaṇampi. Aratī ti ukkaṇṭhitā. Yaṃ sandhāya vuttaṃ – “tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramanā ukkaṇṭhitā paritassitā, ayaṃ vuccati aratī”ti (vibha. 856).
Tandī ti atisītādipaccayā uppannaṃ āgantukakāyālasiyaṃ. Yasmiṃ uppanne “atisītaṃ atiuṇhaṃ aticchātosmi atidhātosmi atidūramaggaṃ gatosmī”ti vadati, yaṃ sandhāya vuttaṃ “tattha katamā tandi, yā tandī tandiyanā tandimanakatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī”ti (vibha. 857).
Vijambhitā ti kilesavasena kāyavinamanā. Yaṃ sandhāya vuttaṃ – “tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ, ayaṃ vuccati vijambhitā”ti (vibha. 858).
Bhattasammado ti bhattapariḷāho. Yaṃ sandhāya vuttaṃ – “tattha katamo bhattasammado? Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ, ayaṃ vuccati bhattasammado”ti (vibha. 859).
Cetaso ca līnattan ti cittassa līyanākāro, yaṃ sandhāya vuttaṃ – “tattha katamaṃ cetaso līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso līnattan”ti (vibha. 860).
Cetaso avūpasamo ti yathā nāma vītaccikopi aṅgāro neva tāva sannisīdati patāpaṃ karotiyeva, yathā ca pattapacanaṭṭhāne neva tāva sannisīdati patāpaṃ karotiyeva, evaṃ cittassa avūpasantākāro, atthato panetaṃ uddhaccakukkuccameva hoti.
Vicikicchaṭṭhānīyā dhammā ti vicikicchāya ārammaṇadhammā. Ayonisomanasikāro sabbattha vuttanayova. Evamettha kāmacchando vicikicchāti ime dve dhammā ārammaṇena kathitā, byāpādo ārammaṇena ca upanissayena ca, sesā sahajātena ca upanissayena cāti.
Satisambojjhaṅgaṭṭhānīyā dhammā ti satiyā ārammaṇadhammā sattatiṃsa bodhipakkhiyā ca nava lokuttaradhammā ca. Tattha yonisomanasikārabahulīkāro ti tattha upāyamanasikārassa punappunaṃ karaṇaṃ.
Kusalākusalā dhammā tiādīsu kusalā ti kosallasambhūtā anavajjasukhavipākā. Akusalā ti akosallasambhūtā sāvajjadukkhavipākā. Sāvajjā ti akusalā. Anavajjā ti kusalā. Hīnapaṇītakaṇhasukkesu pi eseva nayo. Sappaṭibhāgā ti kaṇhasukkāyeva. Kaṇhā hi kaṇhavipākadānato, sukkā ca sukkavipākadānato sappaṭibhāgā nāma, sadisavipākakoṭṭhāsāti attho. Paṭipakkhabhūtassa vā bhāgassa atthitāya sappaṭibhāgā. Kaṇhānañhi sukkā paṭipakkhabhāgā, sukkānañca kaṇhā paṭipakkhabhāgāti evampi sappaṭibhāgā. Sappaṭibāhitaṭṭhena vā sappaṭibhāgā. Akusalañhi kusalaṃ paṭibāhitvā attano vipākaṃ deti, kusalañca akusalaṃ paṭibāhitvāti evampi kaṇhasukkā sappaṭibhāgā.
Ārambhadhātū ti paṭhamārambhavīriyaṃ. Nikkamadhātū ti kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātū ti paraṃ paraṃ ṭhānaṃ akkamanatāya tatopi balavataranti tīhipi padehi vīriyameva kathitaṃ.
Pītisambojjhaṅgaṭṭhānīyā ti pītiyā ārammaṇadhammā. Kāyapassaddhī ti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittapassaddhī ti viññāṇakkhandhassa darathapassaddhi. Samathanimittan ti samathopi samathanimittaṃ, ārammaṇampi. Abyagganimittan ti tass’eva vevacanaṃ.
Upekkhāsambojjhaṅgaṭṭhānīyā ti upekkhāya ārammaṇadhammā, atthato pana majjhattākāro upekkhāṭṭhānīyā dhammoti veditabbo. Evamettha satidhammavicayaupekkhāsambojjhaṅgā ārammaṇena kathitā, sesā ārammaṇenapi upanissayenapi.
3. Sīlasuttavaṇṇanā
184
Tatiye sīlasampannā ti ettha khīṇāsavassa lokiyalokuttarasīlaṃ kathitaṃ, tena sampannāti attho. Samādhipaññāsu pi eseva nayo. Vimutti pana phalavimuttiyeva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ. Evamettha sīlādayo tayo lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ lokiyameva.
Dassanampāhan ti dassanampi ahaṃ. Taṃ panetaṃ dassanaṃ – cakkhudassanaṃ, ñāṇadassananti duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ dassanaṃ olokanaṃ cakkhudassanaṃ nāma. Ariyehi pana diṭṭhassa lakkhaṇassa dassanaṃ, paṭividdhassa ca paṭivijjhanaṃ jhānena vā vipassanāya vā maggaphalehi vā ñāṇadassanaṃ nāma. Imasmiṃ pan’ettha cakkhudassanaṃ adhippetaṃ. Ariyānañhi pasannehi cakkhūhi olokanampi bahukārameva. Savanan ti “asuko nāma khīṇāsavo asukasmiṃ nāma raṭṭhe vā janapade vā gāme vā nigame vā vihāre vā leṇe vā vasatī”ti kathentānaṃ sotena savanaṃ, etampi bahukārameva. Upasaṅkamanan ti “dānaṃ vā dassāmi, pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā karissāmī”ti evarūpena cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsanan ti pañhāpayirupāsanaṃ. Ariyānaṃ guṇe sutvā te upasaṅkamitvā nimantetvā dānaṃ datvā “kiṃ, bhante, kusalan”tiādinā nayena pañhapucchananti attho.
Anussatin ti rattiṭṭhānadivāṭṭhānesu nisinnassa “idāni ariyā leṇaguhamaṇḍapādīsu jhānavipassanāmaggaphalasukhehi vītināmentī”ti anussaraṇaṃ. Yo vā tesaṃ santike ovādo laddho hoti, taṃ āvajjitvā “imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phalan”ti evaṃ anussaraṇaṃ. Anupabbajjan ti ariyesu cittaṃ pasādetvā gharā nikkhamma tesaṃ santike pabbajjaṃ. Ariyānañhi santike cittaṃ pasādetvā tesaṃyeva santike pabbajitvā tesaṃyeva ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjā nāma. Ariyesu pasādena aññattha pabbajitvā ariyānaṃ santike ovādānusāsaniṃ paccāsīsamānassa carato pabbajjāpi anupabbajjā nāma. Aññesu pana pasādena aññesaṃyeva santike pabbajitvā aññesaṃyeva ovādānusāsaniṃ paccāsīsamānassa carato pabbajjā anupabbajjā nāma na hoti.
Evaṃ pabbajitesu pana mahākassapattherassa tāva anupabbajjaṃ pabbajitā satasahassamattā ahesuṃ, tathā therasseva saddhivihārikassa ca candaguttattherassa, tassāpi saddhivihārikassa sūriyaguttattherassa, tassāpi saddhivihārikassa assaguttattherassa, tassāpi saddhivihārikassa yonakadhammarakkhitattherassa, tassa pana saddhivihāriko asokarañño kaniṭṭhabhātā tissatthero nāma ahosi, tassa anupabbajjaṃ pabbajitā aḍḍhateyyakoṭisaṅkhā ahesuṃ. Mahindattherassa anupabbajitānaṃ gaṇanaparicchedo natthi. Yāvajjadivasā laṅkādīpe satthari pasādena pabbajantā mahindattherasseva pabbajjaṃ anupabbajanti nāma.
Taṃ dhamman ti taṃ tesaṃ ovādānusāsanīdhammaṃ. Anussaratī ti sarati. Anuvitakketī ti vitakkāhataṃ karoti. Āraddho hotī ti paripuṇṇo hoti. Pavicinatī tiādi sabbaṃ tattha ñāṇacāravaseneva vuttaṃ. Atha vā pavicinatī ti tesaṃ tesaṃ dhammānaṃ lakkhaṇaṃ vicinati. Pavicaratī ti tattha ñāṇaṃ carāpeti. Parivīmaṃsamāpajjatī ti vīmaṃsanaṃ olokanaṃ gavesanaṃ āpajjati.
Satta phalā sattānisaṃsā ti ubhayampetaṃ atthato ekaṃ. Diṭṭheva dhamme paṭikacca aññaṃ ārādhetī ti arahattaṃ ārādhento imasmiṃyeva attabhāve ārādheti, tañca kho paṭikacca, asampatteyeva maraṇakāleti attho. Atha maraṇakāle ti atha maraṇassa āsannakāle.
Antarāparinibbāyī ti yo āyuvemajjhaṃ anatikkamitvā parinibbāyati, so tividho hoti. Kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva arahattaṃ pāpuṇāti. No ce nibbattadivase pāpuṇāti, paṭhamassa pana kappasatassa matthake pāpuṇāti. Ayameko antarāparinibbāyī. Aparo evaṃ asakkonto dvinnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi asakkonto catunnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ tatiyo antarāparinibbāyī.
Pañcamaṃ pana kappasataṃ atikkamitvā arahattaṃ patto upahaccaparinibbāyī nāma hoti. Atappādīsupi eseva nayo. Yattha katthaci uppanno pana sasaṅkhārena sappayogena arahattaṃ patto sasaṅkhāraparinibbāyī nāma, asaṅkhārena appayogena patto asaṅkhāraparinibbāyī nāma. Avihādīsupi nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari nibbattitvā akaniṭṭhaṃ patto uddhaṃsoto akaniṭṭhagāmī nāma.
Imasmiṃ pana ṭhāne aṭṭhacattārīsa anāgāmino kathetabbā. Avihesu hi tayo antarāparinibbāyī, eko upahaccaparinibbāyī, eko uddhaṃsoto akaniṭṭhagāmīti pañca honti. Te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti, tathā atappādīsu. Akaniṭṭhesu pana uddhaṃsoto natthi, tasmā tattha cattāro sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti aṭṭhāti evaṃ aṭṭhacattālīsa honti. Tesaṃ uddhaṃsoto akaniṭṭhagāmī sabbajeṭṭho ceva hoti sabbakaniṭṭho ca. Kathaṃ? So hi soḷasakappasahassāyukattā āyunā sabbesaṃ jeṭṭho, sabbapacchā arahattaṃ pāpuṇīti sabbesaṃ kaniṭṭho. Imasmiṃ sutte apubbaṃ acarimaṃ ekacittakkhaṇikā nānālakkhaṇā arahattamaggassa pubbabhāgavipassanā bojjhaṅgā kathitā.
4. Vatthasuttavaṇṇanā
185
Catutthe satisambojjhaṅgo iti ce me hotī ti satisambojjhaṅgoti evaṃ ce mayhaṃ hoti. Appamāṇoti me hotī ti appamāṇoti evaṃ me hoti. Susamāraddho ti suparipuṇṇo. Tiṭṭhatī ti ettha aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati – uppādaṃ anāvajjitattā anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, pavattaṃ, appavattaṃ, nimittaṃ, animittaṃ saṅkhāre anāvajjitattā, visaṅkhāraṃ āvajjitattā satisambojjhaṅgo tiṭṭhatīti. Imehi aṭṭhahākārehi tiṭṭhatīti thero jānāti, vuttākāraviparīteheva aṭṭhahākārehi cavantaṃ cavatīti pajānāti. Sesabojjhaṅgesupi eseva nayo.
Iti imasmiṃ sutte therassa phalabojjhaṅgā kathitā. Yadā hi thero satisambojjhaṅgaṃ sīsaṃ katvā phalasamāpattiṃ samāpajjati, tadā itare cha tadanvayā honti. Yadā dhammavicayādīsu aññataraṃ, tadāpi sesā tadanvayā hontīti evaṃ phalasamāpattiyaṃ attano ciṇṇavasitaṃ dassento thero imaṃ suttaṃ kathesīti.
5. Bhikkhusuttavaṇṇanā
186
Pañcame bodhāya saṃvattantī ti bujjhanatthāya saṃvattanti. Kiṃ bujjhanatthāya? Maggena asaṅkhataṃ nibbānaṃ, paccavekkhaṇāya katakiccataṃ, maggena vā kilesaniddāto pabujjhanatthāya, phalena pabujjhanabhāvatthāyātipi vuttaṃ hoti. Tenevettha nibbānasacchikiriyā kilesapahānapaccavekkhaṇāti sabbaṃ dassitaṃ.
6-7. Kuṇḍaliyasuttādivaṇṇanā
187-188
Chaṭṭhe ārāmanissayī ti ārāmaṃ nissāya vasanabhāvena ārāmanissayī. Parisāvacaro ti parisāya avacaro. Parisaṃ nāma bālāpi, paṇḍitāpi osaranti, yo pana parappavādaṃ madditvā attano vādaṃ dīpetuṃ sakkoti, ayaṃ parisāvacaro nāma. Ārāmena ārāman ti ārāmeneva ārāmaṃ anucaṅkamāmi, na bāhirenāti attho. Uyyānena uyyānan ti etthāpi eseva nayo. Aññena vā ārāmena pavisitvā aññaṃ ārāmaṃ, aññena uyyānena aññaṃ uyyānanti ayamettha attho. Itivādappamokkhānisaṃsan ti “evaṃ pucchā hoti, evaṃ vissajjanaṃ, evaṃ gahaṇaṃ, evaṃ nibbeṭhanan”ti iminā nayena itivādo hoti itivādappamokkhoti etaṃ ānisaṃsaṃ. Upārambhānisaṃsan ti “ayaṃ pucchāya doso, ayaṃ vissajjane”ti evaṃ vādadosānisaṃsaṃ.
Kathaṃ bhāvito ca, kuṇḍaliya, indriyasaṃvaro ti satthā “ettakaṃ ṭhānaṃ paribbājakena pucchitaṃ, idāni pucchituṃ na sakkotī”ti ñatvā “na tāva ayaṃ desanā yathānusandhiṃ gatā. Idāni naṃ yathānusandhiṃ pāpessāmī”ti sayameva pucchanto imaṃ desanaṃ ārabhi. Tattha manāpaṃ nābhijjhatī ti iṭṭhārammaṇaṃ nābhijjhāyati. Nābhihaṃsatī ti na sāmisāya tuṭṭhiyā abhihaṃsati. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ ajjhattan ti tassa nāmakāyo ca cittañca gocarajjhatte ṭhitaṃ hoti. Susaṇṭhitan ti kammaṭṭhānavasena suṭṭhu saṇṭhitaṃ. Suvimuttan ti kammaṭṭhānavimuttiyā suvimuttaṃ. Amanāpan ti aniṭṭhārammaṇaṃ. Na maṅku hotī ti tasmiṃ na maṅku hoti. Appatiṭṭhitacitto ti kilesavasena aṭṭhitacitto. Adīnamānaso ti domanassavasena adīnacitto. Abyāpannacetaso ti dosavasena apūticitto.
Evaṃ bhāvito kho, kuṇḍaliya, indriyasaṃvaro evaṃ bahulīkato tīṇi sucaritāni paripūretī ti ettha evaṃ sucaritapūraṇaṃ veditabbaṃ – imesu tāva chasu dvāresu aṭṭhārasa duccaritāni honti. Kathaṃ? Cakkhudvāre tāva iṭṭhārammaṇe āpāthagate kāyaṅgavācaṅgāni acopetvā tasmiṃ ārammaṇe lobhaṃ uppādentassa manoduccaritaṃ hoti. Lobhasahagatena cittena “aho vatidaṃ iṭṭhaṃ kantaṃ manāpan”ti bhaṇantassa vacīduccaritaṃ, tadeva hatthena parāmasantassa kāyaduccaritaṃ. Sesadvāresupi eseva nayo.
Ayaṃ pana viseso – sotadvārasmiñhi saddārammaṇassa vatthubhūtaṃ saṅkhapaṇavāditūriyabhaṇḍaṃ anāmāsaṃ āmasantassa, ghānadvāre gandhārammaṇassa vatthubhūtaṃ gandhamālādiṃ, jivhādvāre rasārammaṇassa vatthubhūtaṃ macchamaṃsādiṃ, kāyadvāre phoṭṭhabbārammaṇassa vatthubhūtaṃ vatthatūlakapāvārādiṃ, manodvāre paññattivasena dhammārammaṇabhūtaṃ sappitelamadhuphāṇitādiṃ āmasantassa kāyaduccaritaṃ veditabbaṃ. Saṅkhepato pan’ettha chasu dvāresu kāyavītikkamo kāyaduccaritaṃ, vacīvītikkamo vacīduccaritaṃ, manovītikkamo manoduccaritanti tīṇeva duccaritāni honti.
Ayaṃ pana bhikkhu attano bhāvanāpaṭisaṅkhāne ṭhito imāni duccaritāni sucaritaṃ katvā vipariṇāmeti. Kathaṃ? Cakkhudvāre tāva iṭṭhārammaṇe āpāthagate kāyaṅgavācaṅgāni acāletvā rūpārammaṇaṃ vipassanaṃ paṭṭhāpayato manosucaritaṃ hoti, vipassanāsahagatena cittena khayadhammaṃ vayadhammanti bhaṇantassa vacīsucaritaṃ, “anāmāsabhaṇḍaṃ etan”ti anāmasantassa kāyasucaritaṃ. Sesadvāresupi eseva nayo. Evaṃ imāni vitthārato aṭṭhārasa sucaritāni honti. Saṅkhepato panetthāpi chasu dvāresu kāyasaṃvaro kāyasucaritaṃ, vacīsaṃvaro vacīsucaritaṃ, manosaṃvaro manosucaritanti tīṇeva sucaritāni honti. Evaṃ indriyasaṃvaro tīṇi sucaritāni paripūretīti veditabbo. Ettāvatā sīlānurakkhitaṃ indriyasaṃvarasīlaṃ kathitaṃ.
Kāyaduccaritaṃ pahāyā tiādīsu tividhaṃ kāyaduccaritaṃ, catubbidhaṃ vacīduccaritaṃ, tividhaṃ manoduccaritaṃ. Tassa paṭipakkhavasena kāyasucaritādīni veditabbāni. Ettāvatā kāyasaṃvaravacīsaṃvarehi pātimokkhasīlaṃ, manosaṃvarena tīṇi sīlānīti catupārisuddhisīlaṃ kathitaṃ hoti. Sakale pana imasmiṃ sutte sucaritamūlakā satipaṭṭhānā lokuttaramissakā, sattannaṃ bojjhaṅgānaṃ mūlabhūtā satipaṭṭhānā pubbabhāgā, tepi satipaṭṭhānamūlakā bojjhaṅgā pubbabhāgāva. Vijjāvimuttimūlakā pana lokuttarāva kathitāti veditabbā. Sattamaṃ uttānameva.
8. Upavānasuttavaṇṇanā
189
Aṭṭhame paccattan ti attanāva. Yonisomanasikārā ti yoniso manasikārena. Ārabbhamānovā ti kurumānoyeva. Suvimuttan ti kammaṭṭhānavimuttiyā suṭṭhu vimuttaṃ. Aṭṭhiṃkatvā ti atthaṃ karitvā, atthiko hutvāti vuttaṃ hoti.
9. Paṭhamauppannasuttavaṇṇanā
190
Navame nāññatra tathāgatassa pātubhāvā ti tathāgatassa pātubhāvaṃ vinā na aññasmiṃ kāle uppajjantīti attho.
10. Dutiyauppannasuttavaṇṇanā
191
Dasame nāññatra sugatavinayā ti sugatovādaṃ vinā na uppajjantīti.
Pabbatavaggo.
2. Gilānavaggo
1-3. Pāṇasuttādivaṇṇanā
192-194
Dutiyavaggassa paṭhame cattāro iriyāpathe kappentī ti yesaṃ cattāro iriyāpathā atthi, tesaṃyeva vasenetaṃ vuttaṃ. Sīlaṃ nissāyā ti catupārisuddhisīlaṃ nissayaṃ katvā. Satta bojjhaṅge ti sahavipassanake maggabojjhaṅge. Dutiyatatiyāni uttānatthāneva.
4-10. Paṭhamagilānasuttādivaṇṇanā
195-201
Catutthe tathā pahīno cāyasmato mahākassapassa so ābādho ahosī ti therassa kira imaṃ bojjhaṅgabhāvanaṃ sādhukaṃ suṇantassa etad ahosi “mayhaṃ pabbajitadivasato sattame divase saccāni paṭivijjhantassa ime bojjhaṅgā pātubhūtā”ti. Ath’assa “niyyānikaṃ vata satthusāsanan”ti cintayato lohitaṃ pasīdi, upādārūpaṃ visuddhaṃ ahosi, pokkharapatte patitaudakabindu viya sarīrato rogo vinivattitvā gato. Tena vuttaṃ “tathā pahīno cāyasmato mahākassapassa so ābādho ahosī”ti. Pañcamachaṭṭhesupi eseva nayo. Imesaṃ pana tiṇṇampi janānaṃ pabbatapāde pupphitavisarukkhavātasamphassena uppanno mandasītajaro ābādhoti veditabbo. Sesaṃ sabbattha uttānamevāti.
Gilānavaggo.
3. Udāyivaggo
1-2. Bodhāyasuttādivaṇṇanā
202-203
Tatiyavaggassa paṭhame kittāvatā nu kho, bhante, bojjhaṅgāti vuccantī ti bhante, kittakena nu kho bujjhanakaaṅgā nāma vuccantīti pucchati. Bodhāya saṃvattantī ti bujjhanatthāya saṃvattanti. Imasmiṃ sutte missakabojjhaṅgā kathitā. Dutiye dhammaparicchedo kathito.
3-5. Ṭhāniyasuttādivaṇṇanā
204-206
Tatiye kāmarāgaṭṭhāniyānan ti kāmarāgassa kāraṇabhūtānaṃ ārammaṇadhammānaṃ. Byāpādaṭṭhāniyā dīsupi eseva nayo. Sakalañhi idaṃ suttaṃ ārammaṇeneva kathitaṃ. Paṭhamavaggassa dutiyasutte vuttaparicchedopettha labbhateva. Catutthe missakabojjhaṅgā kathitā. Pañcame aparihāniye dhamme ti aparihānikare sabhāvadhamme.
6-7. Taṇhakkhayasuttādivaṇṇanā
207-208
Chaṭṭhe etadavocā ti “imissaṃ parisati nisinno udāyitthero nāma anusandhikusalo bhikkhu atthi, so maṃ pucchissatīti Bhagavatā osāpitadesanaṃ ñatvā desanānusandhiṃ ghaṭessāmī”ti pucchanto etaṃ avoca. Vipulan tiādi sabbaṃ subhāvitattaṃ sandhāya vuttaṃ. Subhāvito hi satisambojjhaṅgo vipulo ca mahaggato ca appamāṇo ca abyāpajjo ca nāma hoti. So hi patthaṭattā vipulo, mahantabhāvaṃ gatattā mahaggato, vaḍḍhipamāṇattā appamāṇo, nīvaraṇānaṃ dūrībhāvena byāpādarahitattā abyāpajjho nāma hoti. Taṇhāya pahānā kammaṃ pahīyatī ti yaṃ taṇhāmūlakaṃ kammaṃ uppajjeyya, taṃ taṇhāpahānena pahīyati. Kammassa pahānā dukkhan ti yampi kammamūlakaṃ vaṭṭadukkhaṃ uppajjeyya, taṃ kammapahānena pahīyati. Taṇhakkhayādayo taṇhādīnaṃyeva khayā, atthato panetehi nibbānaṃ kathitanti veditabbaṃ. Sattamaṃ uttānameva.
8. Nibbedhabhāgiyasuttavaṇṇanā
209
Aṭṭhame nibbedhabhāgiyan ti nibbijjhanakoṭṭhāsiyaṃ. Satisambojjhaṅgaṃ bhāvitenā ti satisambojjhaṅgena bhāvitena, satisambojjhaṅgaṃ vā bhāvetvā ṭhitena, evamettha maggabojjhaṅgā missakā. Tehi bhāvitaṃ, te vā bhāvetvā ṭhitaṃ cittaṃ nibbattitalokuttarameva. Tampi pana magganissitaṃ katvā missakameva kathetuṃ vaṭṭati.
9. Ekadhammasuttavaṇṇanā
210
Navame saṃyojanavinibandhā ti saṃyojanasaṅkhātā vinibandhā. Ajjhosānā ti pariniṭṭhapetvā gahaṇā.
10. Udāyisuttavaṇṇanā
211
Dasame abahukato ti akatabahumāno. Ukkujjāvakujjan ti ettha ukkujjaṃ vuccati udayo, avakujjaṃ vayoti udayabbayavasena parivattento sammasantoti dīpeti. Dhammo ca me, bhante, abhisamito ti vipassanādhammo abhisamāgato. Maggo ti vipassanāmaggova. Sace hi thero tasmiṃ samaye sotāpanno, upari tiṇṇaṃ maggānaṃ atthāya, sace anāgāmī, arahattamaggassa atthāya ayaṃ vipassanā veditabbā. Tathā tathā viharantan ti tena tenākārena viharantaṃ. Tathattāyā ti tathābhāvāya. Khīṇā jātī tiādīhi tathattāyāti adhippetaṃ tathābhāvaṃ dasseti. Paccavekkhaṇatthāya upanīyatīti hi ettha adhippāyo, taṃ dassento evamāha. Sesaṃ sabbattha uttānamevāti.
Udāyivaggo.
4. Nīvaraṇavaggo
3-4. Upakkilesasuttādivaṇṇanā
214-215
Catutthavaggassa tatiye na ca pabhassaran ti na ca pabhāvantaṃ. Pabhaṅgu cā ti pabhijjanasabhāvaṃ. Ayo ti kāḷalohaṃ. Ṭhapetvā idha vuttāni cattāri avasesaṃ lohaṃ nāma. Sajjhū ti rajataṃ. Cittassā ti catubhūmakacittassa. Lokiyassa tāva upakkileso hotu, lokuttarassa kathaṃ hotīti? Uppajjituṃ appadānena. Yadaggena hi uppajjituṃ na denti, tadaggeneva te lokiyassāpi lokuttarassāpi upakkilesā nāma honti. Pabhaṅgu cā ti ārammaṇe cuṇṇavicuṇṇabhāvūpagamanena bhijjanasabhāvaṃ. Anāvaraṇā anīvaraṇā ti kusaladhamme na āvarantīti anāvaraṇā, na nīvaranti na paṭicchādentīti anīvaraṇā. Cetaso anupakkilesā ti catubhūmakacittassa anupakkilesā.
8. Āvaraṇanīvaraṇasuttavaṇṇanā
219
Aṭṭhame paññāya dubbalīkaraṇā ti paññāya mandabhāvakarā. Nīvaraṇānañhi abhiṇhuppāde sati antarantarā uppajjamānā paññā dubbalā hoti mandā avisadā.
Pañca nīvaraṇā tasmiṃ samaye na honti. Sattabojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchantī ti ariyasāvakassa hi sappāyadhammassavanaṃ suṇantassa pañca nīvaraṇā dūre honti. So sace tasmiṃyeva ṭhāne visesaṃ nibbattetuṃ sakkoti, evamassa satta bojjhaṅgā bhāvanāpāripūriṃ gacchanti. No ce sakkoti, tato vuṭṭhāya rattiṭṭhānadivāṭṭhānaṃ gato tameva pītiṃ avijahanto pañca nīvaraṇe vikkhambhetvā visesaṃ nibbattessati. Tattha asakkontopi yāva sattadivasabbhantarā tameva pītiṃ avijahanto nīvaraṇe vikkhambhetvā visesaṃ nibbattessatīti idaṃ sandhāyetaṃ vuttaṃ. Dhammassavanavasena sakiṃ pītipāmojjapakkhiyā paṭiladdhabojjhaṅgā hi kammārāmatādīni āgamma nassanti, tathārūpaṃ pana utusappāyādiṃ labhitvā puna uppajjantāpi tasmiṃ samaye bhāvanāpāripūriṃ gacchanti icceva vuccati.
9. Rukkhasuttavaṇṇanā
220
Navame ajjhāruhā ti abhiruhanakā. Kacchako ti aṭṭhikacchako. Kapitthano ti makkaṭathanasadisaphalo vijātapilakkho.
10. Nīvaraṇasuttavaṇṇanā
221
Dasame andhakaraṇā ti andhabhāvakaraṇā. Acakkhukaraṇā ti paññācakkhussa akaraṇā. Paññānirodhikā ti paññāya nirodhanā. Vighātapakkhiyā ti dukkhapakkhikā. Anibbānasaṃvattanikā ti nibbānatthāya asaṃvattanikā. Sesaṃ sabbattha uttānatthameva. Sakalepi imasmiṃ vagge missakabojjhaṅgāva kathitāti.
Nīvaraṇavaggo.
5. Cakkavattivaggo
1. Vidhāsuttavaṇṇanā
222
Pañcamavaggassa paṭhame tisso vidhā ti tayo mānakoṭṭhāsā, mānoyeva vā. Tathā tathā vidahanato hi mānova vidhāti vuccati.
2. Cakkavattisuttavaṇṇanā
223
Dutiye rañño, bhikkhave, cakkavattissā ti ettha attano sirisampattiyā rājati, catūhi vā saṅgahavatthūhi lokaṃ rañjetīti rājā, tassa rañño. “Pavattatu bhavaṃ cakkaratanan”ti puññānubhāvena abbhuggatāya vācāya codento cakkaṃ vattetīti cakkavattī, tassa cakkavattissa. Pātubhāvā ti pātubhāvena. Sattannan ti gaṇanaparicchedo. Ratanānan ti paricchinnaatthadassanaṃ. Vacanattho pan’ettha ratijananaṭṭhena ratanaṃ. Api ca –
“Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī”ti.
Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti, sabbeva gandhapupphādīhi tass’eva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena ratanaṃ. Cakkaratanassa ca “ettakaṃ nāma dhanaṃ agghatī”ti aggho natthi, iti mahagghaṭṭhenāpi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti atulaṭṭhena ratanaṃ. Yasmā pana yasmiṃ kappe buddhā uppajjanti, tasmiṃyeva cakkavattino, buddhā ca kadāci karahaci uppajjanti, tasmā dullabhadassanaṭṭhena ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa uḷārasattasseva uppajjati, na aññassāti anomasattaparibhogaṭṭhenāpi ratanaṃ. Yathā ca cakkaratanaṃ, evaṃ sesānipīti. Tena vuttaṃ –
“Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;
Anomasattaparibhogaṃ, ratanaṃ tena vuccatī”ti.
Pātubhāvo hotī ti nibbatti hoti. Tatrāyaṃ yojanā – cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvoti ayuttaṃ. Uppannañhi cakkaṃ vattetvā so cakkavattī nāma hotīti nāyuttaṃ. Kasmā? Cakkavattananiyamāpekkhatāya. Yo hi niyamena cakkaṃ vattessati, so paṭisandhito pabhuti “cakkavatti pātubhūto”ti vattabbataṃ āpajjati. Laddhanāmassa ca purisassa mūluppattivacanatopi yuttamevetaṃ. Yo hi esa cakkavattīti laddhanāmo sattaviseso, tassa paṭisandhisaṅkhāto pātubhāvoti ayamettha attho. Tassa hi pātubhāvā ratanāni pātubhavanti. Pātubhūtehi pana tehi saddhiṃ paripakke puññasambhāre so saṃyujjati, tadā lokassa tesu pātubhāvacittaṃ uppajjati. Bahulavacanato cāpi yuttamevetaṃ. Yadā hi lokassa tesu pātubhāvasaññā uppajjati, tadā ekameva paṭhamaṃ, pacchā itarāni cha pātubhavantīti bahulavacanato cāpi etaṃ yuttaṃ. Pātubhāvassa ca atthabhedatopi yuttamevetaṃ. Na kevalañhi pātubhūtameva pātubhāvo, pātubhāvayatīti pātubhāvo. Ayaṃ pātubhāvassa atthabhedo. Yasmā yo so puññasambhāro rājānaṃ cakkavattiṃ paṭisandhivasena pātubhāvayati, tasmā rañño cakkavattissa pātubhāvā. Na kevalañhi cakkavattiyeva, imāni pana satta ratanānipi pātubhavantīti ayamettha attho. Yatheva hi so puññasambhāro rañño janakahetu, evaṃ ratanānampi pariyāyena upanissayahetūti yuttamevetaṃ “rañño, bhikkhave, cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hotī”ti.
Idāni tesaṃ ratanānaṃ sarūpavasena dassanatthaṃ katamesaṃ sattannaṃ cakkaratanassā tiādimāha. Tattha cakkaratanassā tiādīsu ayaṃ saṅkhepādhippāyo – dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ sirivibhavaṃ gahetvā dātuṃ samatthassa cakkaratanassa pātubhāvo hoti, tathā purebhattameva sāgarapariyantaṃ pathaviṃ anupariyāyanasamatthassa vehāsaṅgamassa hatthiratanassa, tādisasseva assaratanassa, caturaṅgasamannāgatepi andhakāre yojanappamāṇaṃ andhakāraṃ vidhamitvā ālokadassanasamatthassa maṇiratanassa, chabbidhaṃ dosaṃ vivajjetvā manāpacārino itthiratanassa, yojanappamāṇe padese antopathavigatānaṃ nidhīnaṃ dassanasamatthassa gahapatiratanassa, aggamahesiyā kucchimhi nibbattitvā sakalarajjānusāsanasamatthassa jeṭṭhaputtasaṅkhātassa pariṇāyakaratanassa ca pātubhāvo hotīti. Ayam ettha saṅkhepo. Vitthārato pana tesaṃ cakkaratanādīnaṃ pātubhāvavidhānaṃ mahāsudassanādīsu suttesu āgatameva. Atthopissa tesaṃ vaṇṇanāya saṃvaṇṇitoyeva.
Satisambojjhaṅgaratanassā tiādīsu sarikkhakatā evaṃ veditabbā – yatheva hi cakkavattino cakkaratanaṃ sabbaratanānaṃ purecaraṃ, evaṃ satisambojjhaṅgaratanaṃ sabbesaṃ catubhūmakadhammānaṃ purecaranti, purecaraṇaṭṭhena cakkavattirañño cakkaratanasadisaṃ hoti. Cakkavattino ca ratanesu mahākāyūpapannaṃ accuggataṃ vipulaṃ mahantaṃ hatthiratanaṃ, idampi dhammavicayasambojjhaṅgaratanaṃ mahantaṃ dhammakāyūpapannaṃ accuggataṃ vipulaṃ mahantanti hatthiratanasadisaṃ hoti. Cakkavattino assaratanaṃ sīghaṃ lahu javaṃ, idampi vīriyasambojjhaṅgaratanaṃ sīghaṃ lahu javanti imāya sīghalahujavatāya assaratanasadisaṃ hoti. Cakkavattino maṇiratanaṃ andhakāraṃ vidhamati, ālokaṃ dasseti, idampi pītisambojjhaṅgaratanaṃ tāya ekantakusalattā kilesandhakāraṃ vidhamati, sahajātapaccayādivasena ñāṇālokaṃ dassetīti iminā andhakāravidhamanaālokadassanabhāvena maṇiratanasadisaṃ hoti.
Cakkavattino itthiratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasameti. Idampi passaddhisambojjhaṅgaratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasametīti itthiratanasadisaṃ hoti. Cakkavattino gahapatiratanaṃ icchiticchitakkhaṇe dhanadānena vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karoti, idampi samādhisambojjhaṅgaratanaṃ yathicchitādivasena appanaṃ sampādeti, vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karotīti gahapatiratanasadisaṃ hoti. Cakkavattino ca pariṇāyakaratanaṃ sabbatthakiccasampādanena appossukkataṃ karoti. Idampi upekkhāsambojjhaṅgaratanaṃ cittuppādaṃ līnuddhaccato mocetvā payogamajjhatte ṭhapayamānaṃ appossukkataṃ karotīti pariṇāyakaratanasadisaṃ hoti. Iti imasmiṃ sutte catubhūmako sabbasaṅgāhikadhammaparicchedo kathitoti veditabbo.
4-10. Duppaññasuttādivaṇṇanā
225-231
Catutthe eḷamūgo ti mukhena vācaṃ nicchāretuṃ sakkontopi dosehi mūgo asampannavacano. Sesaṃ sabbattha uttānatthamevāti.
Cakkavattivaggo.
6. Sākacchavaggo
1. Āhārasuttavaṇṇanā
232
Chaṭṭhavaggassa paṭhame ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāyā tiādīsu ayaṃ purimanayato viseso. Na kevalañhi satisambojjhaṅgādīnaṃ ete vuttappakārāva uppādāya, uppannānaṃ vā bhāvanāya pāripūriyā paccayā honti, aññepi pana evaṃ veditabbā. Aparepi hi cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherādisadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.
Satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatā ti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā.
Vatthuvisadakiriyā ti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikavatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiravatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādichedanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananahāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ aparisuddhaṃ hoti aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ – “vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī”ti.
Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti. Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikaraṇena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatthāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.
Visesato pan’ettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño pana mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.
Api ca samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato, kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā. Tenāha “sati ca pana sabbatthikā vuttā Bhagavatā. Kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī”ti.
Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.
Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyabhayapaccavekkhaṇatā, ānisaṃsadassāvitā, gamanavīthipaccavekkhaṇatā, piṇḍapātāpacāyanatā, dāyajjamahattapaccavekkhaṇatā, satthumahattapaccavekkhaṇatā, jātimahattapaccavekkhaṇatā, sabrahmacārimahattapaccavekkhaṇatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, tadadhimuttatāti.
Tattha “nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakhipanakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañcikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo”ti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.
“Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassā”ti evaṃ ānisaṃsadassāvinopi uppajjati. “Sabbabuddha-paccekabuddha-mahāsāvakeheva gatamaggo te gantabbo. So ca na sakkā kusītena gantun”ti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati.
“Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi ‘taṃ nissāya jīvissāmā’ti te paṇītāni piṇḍapātādīni denti. Atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti. Satthārāpi “ayaṃ ime paccaye paribhuñjitvā kāyadaḷhibahulo sukhaṃ viharissatī”ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, atha kho “ayaṃ ime paribhuñjamānova samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī’ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissasi, āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī”ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya.
Thero kira kassakaleṇe nāma paṭivasati. Tasseva gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – “amma, asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvañca bhuñjeyyāsi, ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjiyena bhuttāmhī”ti. “Divā kiṃ bhuñjissasi, ammā”ti? “Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi, ammā”ti.
Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi “mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñjitvā divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho pan’esā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi, na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitun”ti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce, cīvaraṃ cīvaravaṃse ṭhapetvā “arahattaṃ apāpuṇitvā na nikkhamissāmī”ti vīriyaṃ adhiṭṭhahitvā nisīdi. Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā –
“Namo te purisājañña, namo te purisuttama;
Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā”ti. –
Udānaṃ udānetvā “bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī”ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento “pātoyevā”ti ñatvā pattacīvaraṃ ādāya gāmaṃ pāvisi.
Dārikāpi bhattaṃ sampādetvā “idāni me bhātā āgamissati, idāni āgamissatī”ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero “sukhaṃ hotū”ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā muttatālapakkaṃ viya ativiya virocittha.
Mahāupāsikā araññato āgantvā “kiṃ, amma, bhātiko te āgato”ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā “ajja me puttassa pabbajitakiccaṃ matthakaṃ pattan”ti ñatvā “abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī”ti āha.
“Mahantaṃ kho panetaṃ satthudāyajjaṃ, yad idaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro ‘ayaṃ amhākaṃ aputto’ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati, āraddhavīriyova labhatī”ti dāyajjamahattaṃ paccavekkhatopi uppajjati.
“Mahā kho pana te satthā, satthuno hi te mātukucchismiṃ paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattana-yamakapāṭihāriya-devorohana-āyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu akampittha. Yuttaṃ nu kho te evarūpassa satthu sāsane pabbajitvā kusītena bhavitun”ti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.
“Jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgataukkākarājavaṃse jātosi, suddhodanamahārājassa ca mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitun”ti evaṃ jātimahattaṃ paccavekkhatopi uppajjati.
“Sāriputtamoggallānā ceva asīti mahāsāvakā ca vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu. Tvaṃ pana etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasī”ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.
Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjentassāpi, āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.
Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati dhammo, saṅgho, sīlaṃ, cāgo, devatānussati, upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti.
Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati, dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlapañcasīlāni paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā “evaṃ nāma adamhā”ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devattaṃ pattā, tathārūpānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhitā kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭharajasadise lūkhapuggale parivajjentassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.
Satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhakāya-puggalasevanatā, tadadhimuttatāti.
Paṇītañhi siniddhaṃ bhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu ca iriyāpathesu sappāyaṃ utuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tass’eva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassa uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatapaccavekkhaṇā. Iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati, evarūpaṃ sāraddhakāyapuggalaṃ parivajjentassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.
Dasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadakiriyatā, indriyasamattapaṭipādanatā, nimittakusalatā, samaye cittassa paggaṇhanatā, samaye cittassa niggaṇhanatā, samaye sampahaṃsanatā, samaye ajjhupekkhanatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayen’eva veditabbā.
Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggaṇhanatā ti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ. Samaye cittassa niggaṇhanatā ti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatā ti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti, ayaṃ vuccati “samaye sampahaṃsanatā”ti.
Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu assesu. Ayaṃ vuccati “samaye ajjhupekkhanatā”ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthameva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.
Pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā, tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti – “tvaṃ attanova kammena āgantvā attanova kammena gamissasi, esopi attano kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī”ti evaṃ kammassakatapaccavekkhaṇena ca – “paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī”ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – “idaṃ cīvaraṃ anupubbena vaṇṇavikāratañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya, nāyaṃ evaṃ vinassituṃ dadeyyā”ti evaṃ assāmikabhāvapaccavekkhaṇena ca, “anaddhaniyaṃ idaṃ tāvakālikan”ti evaṃ tāvakālikabhāvapaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.
Sattasaṅkhārakelāyanapuggalaparivajjanatā ti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahatthāva nesaṃ kesacchedana-sūcikamma-cīvaradhovana-rajana-pattapacanādīni karoti, muhuttampi apassanto “asuko sāmaṇero kuhiṃ, asuko daharo kuhin”ti bhantamigo viya ito cito ca āloketi, aññena kesacchedanādīnaṃ atthāya “muhuttaṃ tāva asukaṃ pesethā”ti yāciyamānopi “amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamessathā”ti na deti, ayaṃ sattakelāyano nāma. Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācitopi “mayampi imaṃ dhanāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā”ti vadati, ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjentassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.
Asubhanimittan ti uddhumātakādibhedā dasa asubhārammaṇā dhammā. Yonisomanasikārabahulīkāro ti ettha pana yonisomanasikāro nāma upāyamanasikāro, pathamanasikāro, uppādakamanasikāro. Api ca cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti.
Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu guttadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –
“Cattāro pañca ālope, abhutvā udakaṃ pive;
Alaṃ phāsuvihārāya, pahitattassa bhikkhuno”ti. (theragā. 983);
Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanimittāya-sappāyakathāyapi pahīyati. Tena vuttaṃ “cha dhammā kāmacchandassa pahānāya saṃvattantī”ti. Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hoti.
Mettā cetovimuttī ti ettha mettāti vutte appanāpi upacāropi vaṭṭati, cetovimuttīti appanāyeva. Yonisomanasikāro vuttalakkhaṇova. Api ca cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatāpaccavekkhaṇatā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti.
Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, tathā odhisoanodhisodisāpharaṇavasena mettaṃ bhāventassāpi. “Tvaṃ etassa kuddho kiṃ karissasi? Kimassa sīlādīni nāsetuṃ sakkhissasi? Nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi? Parassa kujjhanaṃ nāma vītaccikaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati? Kiṃ te sīlādīni vināsetuṃ sakkhissati? Esa attano kammena āgantvā attano kammeneva gamissati? Appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī”ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ “cha dhammā byāpādassa pahānāya saṃvattantī”ti. Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hoti.
Atthi bhikkhave aratī tiādi vuttatthameva. Api ca cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti.
Āharahatthakaṃ, bhuttavamitakaṃ, tatravaṭṭakaṃ, alaṃsāṭakaṃ, kākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassapi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ “cha dhammā thinamiddhassa pahānāya saṃvattantī”ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hoti.
Atthi bhikkhave cetaso vūpasamo tiādīni vuttatthāneva. Api ca cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuddhasevitatā, kalyāṇamittatā, sappāyakathāti.
Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi, vuddhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi, uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ “cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī”ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena, kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti.
Kusalākusalā dhammā tiādīnipi vuttatthāneva. Api ca cha dhammā vicikicchāya pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti.
Bāhusaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ “cha dhammā vicikicchāya pahānāya saṃvattantī”ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hoti. Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi nivattetvā arahattena kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu.
2. Pariyāyasuttavaṇṇanā
233
Dutiye sambahulā ti vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulā. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pavisiṃsū ti piṇḍāya paviṭṭhā. Te pana na tāva paviṭṭhā, “pavisissāmā”ti nikkhantattā pana pavisiṃsūti vuttā. Yathā kiṃ? Yathā “gāmaṃ gamissāmī”ti nikkhantapuriso taṃ gāmaṃ apattopi “kahaṃ itthannāmo”ti vutte “gāmaṃ gato”ti vuccati, evaṃ. Paribbājakānaṃ ārāmo ti jetavanassa avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāyetaṃ vuttaṃ. Samaṇo āvuso ti āvuso tumhākaṃ satthā samaṇo gotamo.
Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desemā ti titthiyānaṃ samaye “pañca nīvaraṇā pahātabbā, satta bojjhaṅgā bhāvetabbā”ti etaṃ natthi. Te pana ārāmaṃ gantvā parisapariyante ṭhatvā aññaṃ olokento viya aññavihitakā viya hutvā bhagavato dhammadesanaṃ suṇanti. Tato “samaṇo gotamo ‘idaṃ pajahatha idaṃ bhāvethā’ti vadatī”ti sallakkhetvā attano ārāmaṃ gantvā ārāmamajjhe āsanaṃ paññāpetvā upaṭṭhāyakaupaṭṭhāyikāhi parivutā sīsaṃ ukkhipitvā kāyaṃ unnāmetvā attano sayambhūñāṇena paṭividdhākāraṃ dassentā – “pañca nīvaraṇā nāma pahātabbā, satta bojjhaṅgā nāma bhāvetabbā”ti kathenti.
Idha no āvuso ti ettha idhā ti imasmiṃ paññāpane. Ko viseso ti kiṃ adhikaṃ? Ko adhippayāso ti ko adhikappayogo? Kiṃ nānākaraṇan ti kiṃ nānattaṃ? Dhammadesanāya vā dhammadesanan ti yad idaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vucceyya, taṃ kinnāmāti vadanti. Dutiyapadepi eseva nayo.
Neva abhinandiṃsū ti “evamevan”ti na sampaṭicchiṃsu. Nappaṭikkosiṃsū ti “nayidaṃ evan”ti na paṭisedhiṃsu. Kiṃ pana te pahontā evaṃ akaṃsu, udāhu appahontāti? Pahontā. Na hi te ettakaṃ kathaṃ kathetuṃ na sakkonti “āvuso tumhākaṃ samaye pañca nīvaraṇā pahātabbā nāma natthi, satta bojjhaṅgā bhāvetabbā nāma natthī”ti. Evaṃ pana tesaṃ ahosi – “atthi no etaṃ kathāpābhataṃ, mayaṃ etaṃ satthu ārocessāma, atha no satthā madhuradhammadesanaṃ desessatī”ti.
Pariyāyo ti kāraṇaṃ. Na ceva sampāyissantī ti sampādetvā kathetuṃ na sakkhissanti. Uttariñca vighātan ti asampāyanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānañhi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasmin ti ettha tan ti nipātamattaṃ, yathā ti kāraṇavacanaṃ, yasmā avisaye pañho pucchitoti attho. Sadevake ti saha devehi sadevake. Samārakā dīsupi eseva nayo. Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti, pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke devaṃ vā manussaṃ vā na samanupassāmīti dīpeti. Ito vā pana sutvā ti ito vā pana mama sāsanato sutvā. Ito sutvā hi tathāgato tathāgatasāvakopi ārādheyya, paritoseyya, aññathā ārādhanā nāma natthīti dasseti.
Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento katamo ca bhikkhave pariyāyo tiādimāha. Tattha ajjhattaṃ kāmacchando ti attano pañcakkhandhe ārabbha uppannachandarāgo. Bahiddhā kāmacchando ti paresaṃ pañcakkhandhe ārabbha uppannachandarāgo. Uddesaṃ gacchatī ti gaṇanaṃ gacchati. Ajjhattaṃ byāpādo ti attano hatthapādādīsu uppannapaṭigho. Bahiddhā byāpādo ti paresaṃ tesu uppannapaṭigho. Ajjhattaṃ dhammesu vicikicchā ti attano khandhesu vimati. Bahiddhā dhammesu vicikicchā ti bahiddhā aṭṭhasu ṭhānesu mahāvicikicchā. Ajjhattaṃ dhammesu satī ti ajjhattike saṅkhāre paṭiggaṇhantassa uppannā sati. Bahiddhā dhammesu satī ti bahiddhā saṅkhāre pariggaṇhantassa uppannā sati. Dhammavicayasambojjhaṅgepi eseva nayo.
Kāyikan ti caṅkamaṃ adhiṭṭhahantassa uppannavīriyaṃ. Cetasikan ti – “na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me anupādāya āsavehi cittaṃ vimuccissatī”ti evaṃ kāyapayogaṃ vinā uppannavīriyaṃ. Kāyappassaddhī ti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittappassaddhī ti viññāṇakkhandhassa darathapassaddhi. Upekkhāsambojjhaṅge satisambojjhaṅgasadisova vinicchayo.
Imasmiṃ sutte missakasambojjhaṅgā kathitā. Etesu hi ajjhattadhammesu sati, pavicayo, upekkhāti ime attano khandhārammaṇattā lokiyāva honti, tathā maggaṃ apattaṃ kāyikavīriyaṃ. Avitakkaavicārā pana pītisamādhī kiñcāpi rūpāvacarā honti, rūpāvacare pana bojjhaṅgā na labbhantīti lokuttarāva honti. Ye ca therā brahmavihāravipassanāpādakajjhānādīsu bojjhaṅge uddharanti, tesaṃ matena rūpāvacarāpi arūpāvacarāpi honti. Bojjhaṅgesu hi arūpāvacare pītiyeva ekantena na labbhati, sesā cha missakāva hontīti. Desanāpariyosāne keci bhikkhū sotāpannā jātā, keci sakadāgāmī, keci anāgāmī, keci arahantoti.
3. Aggisuttavaṇṇanā
234
Tatiye satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī ti loṇadhūpanaṃ viya sabbakammikāmaccaṃ viya ca sabbattha icchitabbaṃ vadāmīti attho. Yathā hi loṇadhūpanaṃ sabbabyañjanesupi nivisati, yathā ca sabbakammiko amacco yodhakammampi karoti mantakammampi paṭihārakammampīti sabbakiccāni sādheti, evaṃ uddhatassa cittassa niggaṇhanaṃ, līnassa paggaṇhananti sabbametaṃ satiyā ijjhati, na sakkā vinā satiyā etaṃ sampādetuṃ, tasmā evamāha. Imasmiṃ sutte pubbabhāgavipassanā bojjhaṅgāva kathitā.
4. Mettāsahagatasuttavaṇṇanā
235
Catutthe mettāsahagatena cetasā tiādi sabbaṃ sabbākārena visuddhimagge (visuddhi. 1.240-241) vitthāritameva. Mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desemā ti idampi te purimanayen’eva satthu dhammadesanaṃ sutvā vadanti. Titthiyānañhi samaye pañcanīvaraṇappahānaṃ vā mettādibrahmavihārabhāvanā vā natthi. Kiṃ gatikā hotī ti kiṃ nipphatti hoti. Kiṃ paramā ti kiṃ uttamā. Kiṃ phalā ti kiṃ ānisaṃsā. Kiṃ pariyosānā ti kiṃ niṭṭhā. Mettāsahagatan ti mettāya sahagataṃ saṃsaṭṭhaṃ sampayuttaṃ. Es’eva nayo sabbattha. Vivekanissitā dīni vuttatthāneva.
Appaṭikūlan ti duvidhaṃ appaṭikūlaṃ – sattaappaṭikūlañca, saṅkhāraappaṭikūlañca. Tasmiṃ appaṭikūle iṭṭhe vatthusminti attho. Paṭikūlasaññī ti aniṭṭhasaññī. Kathaṃ pan’ettha evaṃ viharati? Asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto. Vuttañhetaṃ paṭisambhidāyaṃ “kathaṃ appaṭikūle paṭikūlasaññī viharati. Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharatī”ti. Paṭikūle pana aniṭṭhe vatthusmiṃ mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto appaṭikūlasaññī viharati nāma. Yathāha “kathaṃ paṭikūle appaṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharatī”ti (paṭi. ma. 2.17). Ubhayamissakapadesupi eseva nayo. Appaṭikūlappaṭikūlesu hi tadeva asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto paṭikūlasaññī viharati nāma. Paṭikūlāpaṭikūlesu ca tadeva mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto appaṭikūlasaññī viharati nāma. “Cakkhunā rūpaṃ disvā neva sumano hotī”tiādinā (paṭi. ma. 2.17) nayena vuttaṃ pana chaḷaṅgupekkhaṃ pavattayamāno “appaṭikūle ca paṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako tattha viharati sato sampajāno”ti veditabbo.
Ettāvatā ca imassa bhikkhuno mettāya tikacatukkajjhānaṃ nibbattetvā tadeva pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa saha vipassanāya maggasambojjhaṅgānaṃ ariyiddhiyā ca dassitattā desanā vinivaṭṭetabbā siyā. Idaṃ pana mettājhānaṃ pādakaṃ katvā saṅkhāre sammasantopi yo arahattaṃ pāpuṇituṃ na sakkoti, yasmā tassa arahattaparamā mettā na hoti. Yaṃparamā pana hoti, taṃ dassetabbaṃ. Tasmā tassa dassanatthaṃ ayaṃ desanā āraddhā. Parato sabbaso vā pana rūpasaññānaṃ samatikkamā tiādīsupi iminā nayena puna desanārambhapayojanaṃ veditabbaṃ.
Subhaparaman ti subhaniṭṭhaṃ, subhakoṭikaṃ, subhanipphattiṃ. Idhapaññassā ti idh’eva paññā assa, nayimaṃ lokaṃ atikkamatīti idhapañño, tassa idhapaññassa, lokiyapaññassāti attho. Uttarivimuttiṃ appaṭivijjhato ti lokuttaradhammaṃ appaṭivijjhantassa. Yo pana paṭivijjhituṃ sakkoti, tassa arahattaparamāva mettā hotīti attho. Karuṇā dīsupi eseva nayo.
Kasmā panetāsaṃ mettādīnaṃ subhaparamāditā vuttā Bhagavatā ti?? Sabhāgavasena tassa tassa upanissayattā. Mettāvihārissa hi sattā appaṭikūlā honti, ath’assa appaṭikūlaparicayā appaṭikūlesu parisuddhavaṇṇesu nīlādīsu cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti mettā subhavimokkhassa upanissayo hoti, na tato paraṃ, tasmā subhaparamā ti vuttā.
Karuṇāvihārissa uṇhābhighātādirūpanimittaṃ sattadukkhaṃ samanupassantassa karuṇāya pavattisambhavato rūpe ādīnavo parividito hoti, ath’assa parividitarūpādīnavattā pathavīkasiṇādīsu aññataraṃ ugghāṭetvā rūpanissaraṇe ākāse cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti karuṇā ākāsānañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā ākāsānañcāyatanaparamā ti vuttā.
Muditāvihārissa pana tena tena pāmojjakāraṇena uppannapāmojjasattānaṃ viññāṇaṃ samanupassantassa muditāya pavattisambhavato viññāṇaggahaṇaparicitaṃ hoti, ath’assa anukkamādhigataṃ ākāsānañcāyatanaṃ atikkamma ākāsanimittagocare viññāṇe cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti muditā viññāṇañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā viññāṇañcāyatanaparamā ti vuttā.
Upekkhāvihārissa pana “sattā sukhitā vā hontu, dukkhato vā vimuccantu, sampattasukhato vā mā vigacchantū”ti ābhogābhāvato sukhadukkhādiparamatthagāhavimukhasambhavato avijjamānaggahaṇadukkhacittaṃ hoti. Ath’assa paramatthagāhato vimukhabhāvaparicitacittassa paramatthato avijjamānaggahaṇadukkhacittassa ca anukkamādhigataṃ viññāṇāñcāyatanaṃ samatikkammasambhavato avijjamāne paramatthabhūtassa viññāṇassa abhāve cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti upekkhā ākiñcaññāyatanassa upanissayo hoti, na tato paraṃ, tasmā ākiñcaññāyatanaparamā ti vuttā. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pattāti.
5. Saṅgāravasuttavaṇṇanā
236
Pañcame pagevā ti paṭhamaññeva. Kāmarāgapariyuṭṭhitenā ti kāmarāgagahitena. Kāmarāgaparetenā ti kāmarāgānugatena. Nissaraṇan ti tividhaṃ kāmarāgassa nissaraṇaṃ vikkhambhananissaraṇaṃ tadaṅganissaraṇaṃ samucchedanissaraṇanti. Tattha asubhe paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo samucchedanissaraṇaṃ nāma. Taṃ tividhampi nappajānātīti attho. Attatthampī tiādīsu arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho nāma, sveva duvidhopi ubhayattho nāma. Iminā nayena sabbavāresu attho veditabbo.
Ayaṃ pana viseso – byāpādassa nissaraṇan tiādīsu hi dveva nissaraṇāni vikkhambhananissaraṇañca samucchedanissaraṇañca. Tattha byāpādassa tāva mettāya paṭhamajjhānaṃ vikkhambhananissaraṇaṃ, anāgāmimaggo samucchedanissaraṇaṃ. Thinamiddhassa ālokasaññā vikkhambhananissaraṇaṃ, arahattamaggo samucchedanissaraṇaṃ. Uddhaccakukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa pan’ettha arahattamaggo, kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya dhammavavatthānaṃ vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.
Yā pan’ettha seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vā tiādikā upamā vuttā, tāsu udapatto ti udakabharitā pāti. Saṃsaṭṭho ti vaṇṇabhedakaraṇavasena saṃsaṭṭho. Pakkuthito ti kuthito. Usmudakajāto ti usumajāto. Sevālapaṇakapariyonaddho ti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā udakapiṭṭhiṃ chādetvā nibbattapaṇakena pariyonaddho. Vāterito ti vātena erito kampito. Āvilo ti appasanno. Luḷito ti asannisinno. Kalalībhūto ti kaddamībhūto. Andhakāre nikkhitto ti koṭṭhantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte bhagavā tīhi bhavehi desanaṃ nivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi, brāhmaṇo pana saraṇamatte patiṭṭhito.
6. Abhayasuttavaṇṇanā
237
Chaṭṭhe aññāṇāya adassanāyā ti aññāṇatthāya adassanatthāya. Taggha bhagavā nīvaraṇā ti ekaṃsena bhagavā nīvaraṇā. Kāyakilamatho ti kāyadaratho. Cittakilamatho ti cittadaratho. Sopi me paṭippassaddho ti tassa kira satthu santike sītalaṃ utusappāyaṭṭhānaṃ pavisitvā nisinnassa kāyadaratho paṭipassambhi, tasmiṃ paṭipassaddhe tadanvayeneva cittadarathopi. Api ca maggenevassa etaṃ ubhayampi passaddhanti veditabbaṃ.
7. Ānāpānavaggo
1. Aṭṭhikamahapphalasuttādivaṇṇanā
238
Sattamādīsu aṭṭhikasaññā ti aṭṭhikaṃ aṭṭhikanti bhāventassa uppannasaññā. Taṃ panetaṃ bhāvayato yāva nimittaṃ na uppajjati, tāva chavipi cammampi upaṭṭhāti. Nimitte pana uppanne chavicammāni neva upaṭṭhahanti, saṅkhavaṇṇo suddhaaṭṭhikasaṅghāṭova upaṭṭhāti hatthikkhandhagataṃ dhammikatissarājānaṃ olokentassa sāmaṇerassa viya, paṭimagge hasamānaṃ itthiṃ olokentassa cetiyapabbatavāsino tissattherassa viya cāti. Vatthūni visuddhimagge (visuddhi. 1.15) vitthāritāni. Sati vā upādisese ti gahaṇasese upādānasese vijjamānamhi.
2-10. Puḷavakasuttādivaṇṇanā
239-247
Puḷavakasaññā ti puḷavaṃ puḷavanti bhāventassa uppannasaññā. Vinīlakasaññā dīsupi eseva nayo. Vinicchayakathā pan’ettha saddhiṃ bhāvanānayena visuddhimagge (visuddhi. 1.102) vuttā. Mettā dayo tikacatukkajjhānavasena veditabbā, upekkhā catutthajjhānavaseneva.
8. Nirodhavaggo
1-10. Asubhasuttādivaṇṇanā
248-257
Asubhasaññā ti asubhe paṭhamajjhānasaññā. Maraṇasaññā ti “avassaṃ maritabbaṃ, maraṇapaṭibaddhaṃ me jīvitan”ti abhiṇhaṃ paccavekkhantassa uppannasaññā. Āhāre paṭikūlasaññā ti odanakummāsādimhi ajjhoharaṇīye paṭikūlasaññā. Sabbaloke anabhiratisaññā ti sakalalokasmiṃ anabhiratiṃ uppādentassa uppannasaññā. Pahānasaññāvirāgasaññā ti dve pubbabhāgā. Nirodhasaññā missakā. Evametāni aṭṭhikasaññādīni vīsati kammaṭṭhānāni niddiṭṭhāni. Tesaṃ navasu appanā honti, ekādasa upacārajjhānikā. Sesā pan’ettha vinicchayakathā visuddhimagge (visuddhi. 1.294) āgatāva. Gaṅgāpeyyālādayo maggasaṃyutte vuttanayen’eva veditabbā.
Bojjhaṅgasaṃyuttavaṇṇanā niṭṭhitā.