Indriyasaṃyuttaṃ


1. Suddhikavaggo

1. Suddhikasuttavaṇṇanā

471

Indriyasaṃyuttassa paṭhame saddhindriyaṃ satindriyaṃ paññindriyan ti imāni tīṇi catubhūmakakusalavipākesu ceva kiriyāsu ca labbhanti. Vīriyindriyasamādhindriyāni catubhūmakakusale akusale vipāke kiriyāyāti sabbattha labbhanti. Iti idaṃ suttaṃ catubhūmakasabbasaṅgāhakadhammaparicchedavasena vuttanti veditabbaṃ.

7. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

477

Sattame saddhindriyaṃ nappajānantī ti dukkhasaccavasena na pajānanti. Saddhindriyasamudayaṃ nappajānantī ti samudayasaccavasena na pajānanti. Evaṃ nirodhaṃ nirodhasaccavasena, paṭipadaṃ maggasaccavasenāti. Sesesupi eseva nayo.

Sukkapakkhe pana adhimokkhavasena āvajjanasamudayā saddhindriyasamudayo hoti, paggahavasena āvajjanasamudayā vīriyindriyasamudayo, upaṭṭhānavasena āvajjanasamudayā satindriyasamudayo, avikkhepavasena āvajjanasamudayā samādhindriyasamudayo, dassanavasena āvajjanasamudayā paññindriyasamudayo hoti. Tathā chandavasena āvajjanasamudayā saddhindriyasamudayo hoti, chandavasena āvajjanasamudayā vīriyasatisamādhipaññindriyasamudayo hoti. Manasikāravasena āvajjanasamudayā saddhindriyasamudayo hoti. Manasikāravasena āvajjanasamudayā vīriyasatisamādhipaññindriyasamudayo hotīti evampi attho veditabbo. Imesu paṭipāṭiyā chasu suttesu catusaccameva kathitaṃ.

8. Daṭṭhabbasuttavaṇṇanā

478

Aṭṭhame kattha ca, bhikkhave, saddhindriyaṃ daṭṭhabbaṃ, catūsu sotāpattiyaṅgesū tiādi imesaṃ indriyānaṃ savisaye jeṭṭhakabhāvadassanatthaṃ vuttaṃ. Yathā hi cattāro seṭṭhiputtā rājāti rājapañcamesu sahāyesu “nakkhattaṃ kīḷissāmā”ti vīthiṃ otiṇṇesu ekassa seṭṭhiputtassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova – “imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā”ti gehe vicāreti. Dutiyassa, tatiyassa, catutthassa gehaṃ gatakāle itare cattāro tuṇhī nisīdanti, gehasāmikova – “imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā”ti gehe vicāreti. Atha sabbapacchā rañño gehaṃ gatakāle kiñcāpi rājā sabbattha issaro, imasmiṃ pana kāle attano geheyeva – “imesaṃ khādanīyaṃ bhojanīyaṃ detha, gandhamālālaṅkārādīni dethā”ti gehe vicāreti. Evameva saddhāpañcamakesu indriyesu tesu sahāyesu ekato vīthiṃ otarantesu viya ekārammaṇe uppajjamānesupi yathā paṭhamassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sotāpattiyaṅgāni patvā adhimokkhalakkhaṇaṃ saddhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā dutiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ sammappadhānāni patvā paggahalakkhaṇaṃ vīriyindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā tatiyassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ satipaṭṭhānāni patvā upaṭṭhānalakkhaṇaṃ satindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Yathā catutthassa gehe itare cattāro tuṇhī nisīdanti, gehasāmikova vicāreti, evaṃ jhānavimokkhe patvā avikkhepalakkhaṇaṃ samādhindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni honti. Sabbapacchā rañño gehaṃ gatakāle pana yathā itare cattāro tuṇhī nisīdanti, rājāva gehe vicāreti, evameva ariyasaccāni patvā pajānanalakkhaṇaṃ paññindriyameva jeṭṭhakaṃ hoti pubbaṅgamaṃ, sesāni tadanvayāni hontīti.

9-10. Paṭhamavibhaṅgasuttādivaṇṇanā

479-480

Navame satinepakkenā ti ettha nipakassa bhāvo nepakkaṃ, paññāyetaṃ nāmaṃ. Kasmā pana satibhājane paññā vuttā ti? Satiyā balavabhāvadassanatthaṃ. Balavasati hi idha adhippetā. Sā ca paññāsampayuttāva balavatī hoti, na vippayuttāti paññāsampayuttasatiṃ dassento evamāha. Cirakatan ti cirakālaṃ kataṃ dānaṃ vā sīlaṃ vā uposathakammaṃ vā. Cirabhāsitan ti “asukasmiṃ ṭhāne asukaṃ nāma bhāsitan”ti evaṃ cirakāle bhāsitaṃ. Vossaggārammaṇaṃ katvā ti nibbānārammaṇaṃ katvā. Udayatthagāminiyā ti udayañca atthañca gacchantiyā, udayabbayapariggahikāyāti attho. Imasmiṃ sutte saddhāsatipaññindriyāni pubbabhāgāni, vīriyindriyaṃ missakaṃ, samādhindriyaṃ nibbattitalokuttarameva kathitaṃ. Dasamepi ayameva dhammaparicchedoti.

Suddhikavaggo paṭhamo.

2. Mudutaravaggo

1. Paṭilābhasuttavaṇṇanā

481

Dutiyavaggassa paṭhame sammappadhāne ārabbhā ti sammappadhāne paṭicca, sammappadhāne bhāventoti attho. Satindriye pi eseva nayo.

2. Paṭhamasaṃkhittasuttavaṇṇanā

482

Dutiye tato ti vipassanāmaggaphalavasena nissakkaṃ veditabbaṃ. Samattā ni hi paripuṇṇāni pañcindriyāni arahattamaggassa vipassanindriyāni nāma honti. Tato mudutarehī ti tehi arahattamaggassa vipassanindriyehi mudutarāni anāgāmimaggassa vipassanindriyāni nāma honti, tato mudutarāni sakadāgāmimaggassa, tato mudutarāni sotāpattimaggassa vipassanindriyāni nāma honti, tato mudutarāni dhammānusārimaggassa, tato mudutarāni saddhānusārimaggassa vipassanindriyāni nāma honti.

Tathā samattāni paripuṇṇāni pañcindriyāni arahattamaggindriyāni nāma honti, tato mudutarāni anāgāmimaggindriyāni nāma honti, tato mudutarāni sakadāgāmimaggindriyāni nāma honti, tato mudutarāni sotāpattimaggindriyāni nāma honti, tato mudutarāni dhammānusārimaggindriyāni, tato mudutarāni saddhānusārimaggindriyāni nāma honti.

Samattāni paripuṇṇāni pañcindriyāni arahattaphalindriyāni nāma honti, tato mudutarāni anāgāmiphalindriyāni, tato mudutarāni sakadāgāmiphalindriyāni, tato mudutarāni sotāpattiphalindriyāni nāma honti. Dhammānusārisaddhānusārino pana dvepi sotāpattimaggaṭṭhapuggalā, maggaṭṭhapuggalavasena nesaṃ nānattaṃ jātanti āgamanenapi maggenapi. Saddhānusārī puggalo hi uddisāpento paripucchanto anupubbena maggaṃ pāpuṇāti, dhammānusārī ekena vā dvīhi vā savanehi. Evaṃ tāva nesaṃ āgamanena nānattaṃ veditabbaṃ.

Dhammānusārissa pana maggo tikkho hoti, sūraṃ ñāṇaṃ vahati, asaṅkhārena appayogena kilese chindati kadalikkhandhaṃ viya tikhiṇā asidhārā. Saddhānusārissa na tassa viya maggo tikkho hoti, na sūraṃ ñāṇaṃ vahati, sasaṅkhārena sappayogena kilese chindati kadalikkhandhaṃ viya atikhiṇā asidhārā. Kilesakkhaye pana tesaṃ nānattaṃ natthi. Avasesā ca kilesā khīyanti.

3. Dutiyasaṃkhittasuttavaṇṇanā

483

Tatiye tato ti phalavasena nissakkaṃ veditabbaṃ. Samattāni hi paripuṇṇāni pañcindriyāni arahattaphalindriyāni nāma honti, arahattaphalena samannāgato puggalo arahā nāma hoti. Arahattaphalato mudutarāni anāgāmiphalindriyāni nāma honti, tato mudutarāni sakadāgāmiphalindriyāni, tato mudutarāni sotāpattiphalindriyāni, sotāpattiphalena samannāgato puggalo sotāpanno nāma hoti. Indriyavemattatā phalavemattatā hotī ti indriyanānattena phalanānattaṃ, phalanānattena puggalanānattanti.

4. Tatiyasaṃkhittasuttavaṇṇanā

484

Catutthe paripūraṃ paripūrakārī ārādhetī ti paripūraṃ arahattamaggaṃ karonto arahattaphalaṃ ārādheti. Padesaṃ padesakārī ti avasese tayo padesamagge karonto padesaṃ phalattayamattameva ārādheti. Iti imesu catūsupi suttesu missakāneva indriyāni kathitāni.

5-7. Paṭhamavitthārasuttādivaṇṇanā

485-487

Pañcame tato mudutarehī ti vipassanāvasena nissakkaṃ veditabbaṃ. Paripuṇṇāni hi pañcindriyāni arahattamaggassa vipassanindriyāni honti, tato mudutarāni antarāparinibbāyissa vipassanindriyāni, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni asaṅkhāraparinibbāyissa, tato mudutarāni sasaṅkhāraparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni nāma honti.

Imasmiṃ pana ṭhāne arahattamaggeyeva ṭhatvā pañca nissakkāni nīharitabbāni. Arahattamaggassa hi vipassanindriyehi mudutarāni paṭhamaantarāparinibbāyissa vipassanindriyāni, tato mudutarāni dutiyaantarāparinibbāyissa, tato mudutarāni tatiyaantarāparinibbāyissa, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni. Asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyinopi eteva pañca janā.

Idāni tīṇi nissakkāni. Sakadāgāmimaggassa hi indriyehi mudutarāni sotāpattimaggindriyāni, sotāpattimaggeyeva indriyehi mudutarāni dhammānusārimaggindriyāni. Tehipi mudutarāni saddhānusārimaggindriyāni. Chaṭṭhasattamāni vuttanayāneva. Imesu pana tīsupi suttesu pubbabhāgavipassanindriyāneva kathitāni.

8. Paṭipannasuttavaṇṇanā

488

Aṭṭhame tato mudutarehī ti maggaphalavasena nissakkaṃ veditabbaṃ. Taṃ pāḷiyaṃ vuttameva. Bāhiro ti imehi aṭṭhahi puggalehi bahibhūto. Puthujjanapakkhe ṭhito ti puthujjanakoṭṭhāse ṭhito. Imasmiṃ sutte lokuttarāneva indriyāni kathitāni.

9-10. Sampannasuttādivaṇṇanā

489-490

Navame indriyasampanno ti paripuṇṇindriyo. Dasamaṃ uttānameva. Imasmiṃ suttadvaye missakāni indriyāni kathitānīti.

Mudutaravaggo dutiyo.

3. Chaḷindriyavaggo

2. Jīvitindriyasuttavaṇṇanā

492

Tatiyavaggassa dutiye itthindriyan tiādīsu itthibhāve indaṭṭhaṃ karotīti itthindriyaṃ. Purisabhāve indaṭṭhaṃ karotīti purisindriyaṃ. Jīvite indaṭṭhaṃ karotīti jīvitindriyaṃ. Atthuppattikaṃ kiretaṃ suttaṃ. Saṅghamajjhasmiñhi “kati nu kho vaṭṭindriyānī”ti kathā udapādi, atha bhagavā vaṭṭindriyāni dassento tīṇimāni bhikkhave tiādimāha.

3. Aññindriyasuttavaṇṇanā

493

Tatiye anaññātaññassāmītindriyan ti “anamatagge saṃsāre ajānitapubbaṃ dhammaṃ jānissāmī”ti paṭipannassa sotāpattimaggakkhaṇe uppannaṃ indriyaṃ. Aññindriyan ti tesaṃyeva ñātadhammānaṃ ājānanākārena sotāpattiphalādīsu chasu ṭhānesu uppannaṃ indriyaṃ. Aññātāvindriyan ti aññātāvīsu arahattaphaladhammesu uppannaṃ indriyaṃ. Tattha tattha tena tenākārena uppannassa ñāṇassevetaṃ adhivacanaṃ. Idampi suttaṃ atthuppattikameva. Saṅghamajjhasmiñhi “kati nu kho lokuttarindriyānī”ti kathā udapādi, atha bhagavā tāni dassento tīṇimāni, bhikkhave, indriyānī tiādimāha.

4. Ekabījīsuttavaṇṇanā

494

Catutthe tato mudutarehī ti vipassanato nissakkaṃ veditabbaṃ. Samattāni hi pañcindriyāni arahattamaggassa vipassanindriyāni nāma honti, tato mudutarāni antarāparinibbāyissa vipassanindriyāni, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni asaṅkhāraparinibbāyissa, tato mudutarāni sasaṅkhāraparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni nāma. Idhāpi purimanayen’eva arahattamagge ṭhatvā pañca nissakkāni nīharitabbāni.

Yathā pana purimanaye sakadāgāmimagge ṭhatvā tīṇi nissakkāni, evamidha pañca nīharitabbāni. Sakadāgāmimaggassa hi vipassanindriyehi mudutarāni sotāpattimaggassa vipassanindriyāni, sotāpattimaggassa ca tehi vipassanindriyehi mudutarāni ekabījiādīnaṃ maggassa vipassanindriyāni.

Ettha ca ekabījī tiādīsu yo sotāpanno hutvā ekameva attabhāvaṃ janetvā arahattaṃ pāpuṇāti, ayaṃ ekabījī nāma. Yathāha “katamo ca puggalo ekabījī, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so ekaññeva mānusakaṃ bhavaṃ sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo ekabījī”ti (pu. pa. 33).

Yo pana dve tayo bhave saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṃkolo nāma. Yathāha “katamo ca puggalo kolaṃkolo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo kolaṃkolo”ti (pu. pa. 32). Tattha kulānīti bhavā veditabbā. “Dve vā tīṇi vā”ti idaṃ desanāmattameva, yāva chaṭṭhabhavā saṃsaranto pana kolaṃkolova hoti.

Yassa sattakkhattuṃ paramā upapatti, aṭṭhamaṃ bhavaṃ nādiyati, ayaṃ sattakkhattuparamo nāma. Yathāha “katamo ca puggalo sattakkhattuparamo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo, so sattakkhattuṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo sattakkhattuparamo”ti (pu. pa. 31).

Bhagavatā gahitanāmavaseneva cetāni tesaṃ nāmāni. “Ettakañhi ṭhānaṃ gato ekabījī nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ sattakkhattuparamo”ti Bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana “ayaṃ ekabījī, ayaṃ kolaṃkolo, ayaṃ sattakkhattuparamo”ti natthi.

Ko pana nesaṃ etaṃ pabhedaṃ niyametīti? Keci pana therā “pubbahetu niyametī”ti vadanti, keci “paṭhamamaggo”, keci “uparima tayo maggā”, keci “tiṇṇaṃ maggānaṃ vipassanā”ti. Tattha “pubbahetu niyametī”ti vāde paṭhamamaggassa upanissayo kato nāma hoti, upari tayo maggā anupanissayā uppannāti vacanaṃ āpajjati. “Paṭhamamaggo niyametī”ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. “Upari tayo maggā niyamentī”ti vāde paṭhamamagge anuppanneva upari tayo maggā uppannāti āpajjati. “Tiṇṇaṃ maggānaṃ vipassanā niyametī”ti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti, tato mandatarāya kolaṃkolo, tato mandatarāya sattakkhattuparamoti.

Ekacco hi sotāpanno vaṭṭajjhāsayo hoti vaṭṭābhirato punappunaṃ vaṭṭasmiṃyeva vicarati sandissati. Anāthapiṇḍiko seṭṭhi, visākhā upāsikā, cūḷarathamahārathā devaputtā, anekavaṇṇo devaputto, sakko devarājā, nāgadatto devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito paṭṭhāya cha devaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissanti, ime idha na gahitā. Na kevalañcime, yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti, imepi idha na gahitā. Kālena deve, kālena manusse saṃsaritvā pana arahattaṃ pāpuṇantova idha gahito. Tasmā sattakkhattuparamoti idaṃ idhaṭṭhakavokiṇṇasukkhavipassakassa nāmaṃ kathitanti veditabbaṃ.

Dhammānusārī saddhānusārī ti ettha pana imasmiṃ sāsane lokuttaradhammaṃ nibbattentassa dve dhurāni, dve sīsāni, dve abhinivesā – saddhādhuraṃ, paññādhuraṃ, saddhāsīsaṃ, paññāsīsaṃ, saddhābhiniveso, paññābhinivesoti. Tattha yo bhikkhu “sace saddhāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramaggan”ti saddhaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe saddhānusārī nāma hoti. Phalakkhaṇe pana saddhāvimutto nāma hutvā ekabījī kolaṃkolo sattakkhattuparamoti tividho hoti. Tattha ekeko dukkhāpaṭipadādivasena catubbidhabhāvaṃ āpajjatīti saddhādhurena dvādasa janā honti.

Yo pana “sace paññāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramaggan”ti paññaṃ dhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe dhammānusārī nāma hoti. Phalakkhaṇe pana paññāvimutto nāma hutvā ekabījiādibhedena dvādasabhedova hoti. Evaṃ dve maggaṭṭhā phalakkhaṇe catuvīsati sotāpannā hontīti.

Tipiṭakatissatthero kira “tīṇi piṭakāni sodhessāmī”ti paratīraṃ gato. Taṃ eko kuṭumbiko catūhi paccayehi upaṭṭhāsi, thero āgamanakāle “gacchāmi upāsakā”ti āha. “Kahaṃ bhante”ti? “Amhākaṃ ācariyupajjhāyānaṃ santikan”ti. “Na sakkā, bhante, mayā gantuṃ, bhaddantaṃ pana nissāya mayā sāsanassa guṇo ñāto, tumhākaṃ parammukhā kīdisaṃ bhikkhuṃ upasaṅkamāmī”ti? Atha naṃ thero āha – “yo bhikkhu catuvīsati sotāpanne dvādasa sakadāgāmī aṭṭhacattālīsa anāgāmī dvādasa arahante dassetvā dhammakathaṃ kathetuṃ sakkoti, evarūpaṃ bhikkhuṃ upaṭṭhātuṃ vaṭṭatī”ti. Imasmiṃ sutte vipassanā kathitāti.

5-10. Suddhakasuttādivaṇṇanā

495-500

Pañcame cakkhu ca taṃ cakkhudvāre nibbattānaṃ dhammānaṃ ādhipateyyasaṅkhātena indaṭṭhena indriyañcāti cakkhundriyaṃ. Sotindriyā dīsupi eseva nayo. Sesaṃ sabbattha uttānameva. Imasmiṃ vagge paṭhamasuttañceva chaṭṭhādīni ca pañcāti cha suttāni catusaccavasena kathitānīti.

Chaḷindriyavaggo tatiyo.

4. Sukhindriyavaggo

1-5. Suddhikasuttādivaṇṇanā

501-505

Catutthavaggassa paṭhame sukhañca taṃ sahajātānaṃ ādhipateyyasaṅkhātena indaṭṭhena indriyañcāti sukhindriyaṃ. Dukkhindriyā dīsupi eseva nayo. Ettha ca sukhindriyadukkhindriyadomanassindriyāni kāmāvacarāneva, somanassindriyaṃ ṭhapetvā arūpāvacaraṃ sesaṃ tebhūmakaṃ, upekkhindriyaṃ catubhūmakaṃ. Dutiyādīni cattāri catusaccavaseneva kathitāni.

6. Paṭhamavibhaṅgasuttavaṇṇanā

506

Chaṭṭhe kāyikan ti kāyapasādavatthukaṃ. Sukhan ti ayamassa sarūpaniddeso. Sātan ti tass’eva vevacanaṃ, madhuranti vuttaṃ hoti. Kāyasamphassajan ti kāyasamphassato jātaṃ. Sukhaṃ sātan ti vuttanayameva. Vedayitan ti ayamassa sabbavedanāsādhāraṇo aññadhammavisiṭṭho sabhāvaniddeso. Iminā nayena sesesupi attho veditabbo. Kāyikaṃ vā cetasikaṃ vā ti ettha pana cakkhādayo cattāro pasādakāye vatthuṃ katvā uppattivasena kāyikanti vuttaṃ. Kāyapasādavatthukaṃ pana adukkhamasukhaṃ nāma natthi.

9. Kaṭṭhopamasuttavaṇṇanā

509

Navame dvinnaṃ kaṭṭhānan ti dvinnaṃ araṇīnaṃ. Saṅghaṭṭanasamodhānā ti saṅghaṭṭanena ceva samodhānena ca. Usmā ti usumākāro. Tejo ti aggidhūmo. Ettha ca adharāraṇī viya vatthārammaṇaṃ, uttarāraṇī viya phasso, saṅghaṭṭo viya phassasaṅghaṭṭanaṃ, aggi viya vedanā daṭṭhabbā. Vatthārammaṇaṃ vā uttarāraṇī viya, phasso adharāraṇī viya daṭṭhabbo.

10. Uppaṭipāṭikasuttavaṇṇanā

510

Dasamaṃ yathādhammarasena paṭipāṭiyā vuttampi imasmiṃ indriyavibhaṅge sesasuttāni viya adesitattā uppaṭipāṭikasuttaṃ nāmāti veditabbaṃ. Tattha nimittan tiādīni sabbāni paccayavevacanāneva. Dukkhindriyañca pajānātī ti dukkhasaccavaseneva pajānāti. Dukkhindriyasamudayan ti kaṇṭakena vā viddhassa maṅkulena vā daṭṭhassa paccattharaṇe vā valiyā phuṭṭhassa dukkhasahagataṃ kāyaviññāṇaṃ uppajjati, taṃ etassa samudayoti pajānāti.

Parato domanassindriyasamudayan tiādīsupi tesaṃ tesaṃ kāraṇavaseneva samudayo veditabbo. Pattacīvarādīnaṃ vā hi saṅkhārānaṃ saddhivihārikādīnaṃ vā sattānaṃ vināsena domanassindriyaṃ uppajjatīti tesaṃ vināsaṃ tassa samudayoti pajānāti. Subhojanaṃ bhuñjitvā varasayane nipannassa hatthapādasambāhanatālavaṇṭavātādisamphassena sukhindriyaṃ uppajjati, taṃ phassaṃ tassa samudayoti pajānāti. Vuttappakārānaṃ pana sattasaṅkhārānaṃ manāpānaṃ paṭilābhavasena somanassindriyaṃ uppajjati, taṃ paṭilābhaṃ tassa samudayoti pajānāti. Majjhattākārena pana upekkhindriyaṃ uppajjati, taṃ sattasaṅkhāresu majjhattākāraṃ tassa samudayoti pajānāti.

Kattha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhati, idha, bhikkhave, bhikkhu vivicceva kāmehī tiādīsu pana ayaṃ ekatova vinicchayakathā – dukkhindriyañhi paṭhamajjhānassa upacārakkhaṇeyeva nirujjhati pahīnaṃ hoti, domanassādīni dutiyajjhānādīnaṃ. Evaṃ santepi tesaṃ atisayanirodhattā ayaṃ jhānesuyeva nirodho vutto. Atisayanirodho hi tesaṃ paṭhamajjhānādīsu, na nirodhoyeva, nirodhoyeva pana upacārakkhaṇe, nātisayanirodho. Tathā hi nānāvajjane paṭhamajjhānupacāre niruddhassāpi dukkhindriyassa ḍaṃsamakasādisamphassena vā visamāsanupatāpena vā siyā uppatti, na tveva antoappanāyaṃ. Upacāre vā niruddhampetaṃ na suṭṭhu niruddhaṃ hoti paṭipakkhena avihatattā. Antoappanāyaṃ pana pītipharaṇena sabbo kāyo sukhokkanto hoti, sukhokkantakāyassa ca suṭṭhu niruddhaṃ hoti dukkhindriyaṃ paṭipakkhena vihatattā. Nānāvajjaneyeva ca dutiyajjhānupacāre pahīnassa domanassindriyassa yasmā etaṃ vitakkavicārapaccayepi kāyakilamathe cittupaghāte ca sati uppajjati, vitakkavicārābhāve neva uppajjati. Yattha pana uppajjati, tattha vitakkavicārabhāve, appahīnā eva ca dutiyajjhānupacāre vitakkavicārāti tatthassa siyā uppatti. Na tveva dutiyajjhāne pahīnapaccayattā. Tathā tatiyajjhānupacāre pahīnassāpi sukhindriyassa pītisamuṭṭhānapaṇītarūpaphuṭṭhakāyassa siyā uppatti, na tveva tatiyajjhāne. Tatiyajjhāne hi sukhassa paccayabhūtā pīti sabbaso niruddhā. Tathā catutthajjhānupacāre pahīnassāpi somanassindriyassa āsannattā appanāppattāya upekkhāya abhāvena sammā anatikkantattā ca siyā uppatti, na tveva catutthajjhāne. Tasmā “ettha cuppannaṃ dukkhindriyaṃ aparisesaṃ nirujjhatī”ti tattha tattha aparisesaggahaṇaṃ kataṃ.

Yaṃ pan’ettha tadatthāya cittaṃ upasaṃharatī ti vuttaṃ, tattha alābhī samāno uppādanatthāya cittaṃ upasaṃharati, lābhī samāno samāpajjanatthāyāti evamattho veditabbo. Imesu dvīsupi suttesu sammasanavārova kathitoti.

Sukhindriyavaggo catuttho.

5. Jarāvaggo

1. Jarādhammasuttavaṇṇanā

511

Pañcamavaggassa paṭhame pacchātape ti pāsādacchāyāya puratthimadisaṃ paṭicchannattā pāsādassa pacchimadisābhāge ātapo hoti, tasmiṃ ṭhāne paññattavarabuddhāsane nisinnoti attho. Piṭṭhiṃ otāpayamāno ti yasmā sammāsambuddhassapi upādinnakasarīre uṇhakāle uṇhaṃ hoti, sītakāle sītaṃ, ayañca himapātasītasamayo. Tasmā mahācīvaraṃ otāretvā sūriyarasmīhi piṭṭhiṃ otāpayamāno nisīdi.

Kiṃ pana buddharasmiyo madditvā sūriyarasmi anto pavisituṃ sakkotīti? Na sakkoti. Evaṃ sante kiṃ tāpetīti? Rasmitejaṃ. Yatheva hi ṭhitamajjhanhike parimaṇḍalāya chāyāya rukkhamūle nisinnassa kiñcāpi sūriyarasmiyo sarīraṃ na phusanti, sabbadisāsu pana tejo pharati, aggijālāhi parikkhitto viya hoti, evaṃ sūriyarasmīsu buddharasmiyo madditvā anto pavisituṃ asakkuṇantīsupi satthā tejaṃ tāpento nisinnoti veditabbo.

Anomajjanto ti piṭṭhiparikammakaraṇavasena anumajjanto. Acchariyaṃ bhante ti thero bhagavato piṭṭhito mahācīvaraṃ otāretvā nisinnassa dvinnaṃ aṃsakūṭānaṃ antare suvaṇṇāvaṭṭaṃ viya kesaggappamāṇaṃ valiyāvaṭṭaṃ disvā – “evarūpepi nāma sarīre jarā paññāyatī”ti sañjātasaṃvego jaraṃ garahanto evamāha. Garahanacchariyaṃ nāma kiretaṃ.

Na cevaṃ dāni, bhante, bhagavato tāva parisuddho ti yathā pakatiyā chavivaṇṇo parisuddho, na evametarahīti dīpento evamāha. Tathāgatassa hi daharakāle saṅkusatasamabbhāhataṃ usabhacammaṃ viya vihatavaliko kāyo hoti, tasmiṃ ṭhapito hattho bhassateva, na santiṭṭhati, telapuñchanākārappatto viya hoti. Mahallakakāle pana sirājālā milāyanti, sandhipabbāni sithilāni honti, maṃsaṃ aṭṭhito muccitvā sithilabhāvaṃ āpajjitvā tattha tattha olambati. Buddhānaṃ pana evarūpaṃ na hoti. Aññesaṃ apākaṭaṃ, santikāvacarattā ānandattherasseva pākaṭaṃ hoti, tasmā evamāha.

Sithilāni ca gattānī ti aññesaṃ mukhe aṃsakūṭantarehi tesu tesu ṭhānesu valiyo santiṭṭhanti, satthu panetaṃ natthi, thero ca dvinnaṃ aṃsakūṭānaṃ antare valiyāvaṭṭakaṃ disvā evamāha. Sabbāni valiyajātānī ti idampi attano pākaṭavasena evamāha – satthu pana aññesaṃ viya valiyo nāma natthi. Purato pabbhāro ca kāyo ti satthā brahmujugatto, devanagare samussitasuvaṇṇatoraṇaṃ viyassa kāyo ujukameva uggato. Mahallakakāle pana kāyo purato vaṅko hoti, svāyaṃ aññesaṃ apākaṭo, santikāvacarattā pana therasseva pākaṭo, tasmā evamāha. Dissati ca indriyānaṃ aññathattan ti indriyāni nāma na cakkhuviññeyyāni. Yato pana pakatiyā parisuddho chavivaṇṇo, idāni na tathā parisuddho, aṃsakūṭantare vali paññāyati, brahmujukāyo purato vaṅko, imināva kāraṇena cakkhādīnañca indriyānaṃ aññathattena bhavitabbanti nayaggāhato evamāha. Dhī taṃ jammi jare atthū ti lāmake jare dhī taṃ tuyhaṃ hotu, dhikkāro taṃ phusatu. Bimban ti attabhāvo.

2. Uṇṇābhabrāhmaṇasuttavaṇṇanā

512

Dutiye gocaravisayan ti gocarabhūtaṃ visayaṃ. Aññamaññassā ti cakkhu sotassa, sotaṃ vā cakkhussāti evaṃ ekaṃ ekassa gocaravisayaṃ na paccanubhoti. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya – “iṅgha tvaṃ tāva naṃ vavatthapehi vibhāvehi ‘kinnāmetaṃ ārammaṇa’n”ti. Cakkhuviññāṇaṃ vināpi mukhena attano dhammatāya evaṃ vadeyya – “are, andhabāla, vassasatampi vassasahassampi vassasatasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, taṃ āhara, cakkhupasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi – yadi vā nīlaṃ, yadi vā pītakaṃ. Na hi eso aññassa visayo, mayhameveso visayo”ti. Sesadvāresupi eseva nayo. Evametāni aññamaññassa gocaravisayaṃ na paccanubhonti nāma.

Kiṃ paṭisaraṇan ti etesaṃ kiṃ paṭisaraṇaṃ, kiṃ etāni paṭisarantīti pucchati. Mano paṭisaraṇan ti javanamano paṭisaraṇaṃ. Manova nesan ti manodvārikajavanamanova etesaṃ gocaravisayaṃ rajjanādivasena anubhoti. Cakkhuviññāṇañhi rūpadassanamattameva, ettha rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi. Ekasmiṃ pana dvāre javanaṃ rajjati vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo.

Tatrāyaṃ upamā – pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu. Tesaṃ tattha macchabhāgo maṃsabhāgo, addukahāpaṇo vā yottakahāpaṇo vā māsakahāpaṇo vā aṭṭhakahāpaṇo vā soḷasakahāpaṇo vā catusaṭṭhikahāpaṇo vā daṇḍoti ettakamattameva pāpuṇāti, satavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ rājāva gaṇhāti.

Tattha pañcakulikagāmā viya pañcapasādā daṭṭhabbā, pañca dubbalabhojakā viya pañcaviññāṇāni; rājā viya javanaṃ, dubbalabhojakānaṃ parittakaāyapāpuṇanaṃ viya cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ, rajjanādi pana etesu natthi. Rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjanādīni veditabbāni. Evamettha mano ti kusalākusalajavanaṃ vuttaṃ.

Sati paṭisaraṇan ti maggasati paṭisaraṇaṃ. Javanamano hi maggasatiṃ paṭisarati. Vimuttī ti phalavimutti. Paṭisaraṇan ti phalavimuttiyā nibbānaṃ paṭisaraṇaṃ. Tañhi sā paṭisarati. Nāsakkhi pañhassa pariyantaṃ gahetun ti pañhassa paricchedaṃ pamāṇaṃ gahetuṃ nāsakkhi, appaṭisaraṇaṃ dhammaṃ “sappaṭisaraṇan”ti pucchi. Nibbānaṃ nāmetaṃ appaṭisaraṇaṃ, na kiñci paṭisarati. Nibbānogadhan ti nibbānabbhantaraṃ nibbānaṃ anupaviṭṭhaṃ. Brahmacariyan ti maggabrahmacariyaṃ. Nibbānaparāyaṇan ti nibbānaṃ paraṃ ayanamassa parā gati, na tato paraṃ gacchatīti attho. Nibbānaṃ pariyosānaṃ avasānaṃ assāti nibbānapariyosānaṃ.

Mūlajātā patiṭṭhitā ti maggena āgatasaddhā vuccati. Imamhi ce, bhikkhave, samaye ti kiṃ sandhāyāha? Jhānaanāgāmitaṃ. Tasmiñhi samaye brāhmaṇassa paṭhamamaggena pañca akusalacittāni pahīnāni, paṭhamajjhānena pañca nīvaraṇānīti jhānaanāgāmiṭṭhāne ṭhito. So aparihīnajjhāno kālaṃ katvā tattheva parinibbāyeyya. Sace panassa puttadāraṃ anusāsantassa kammante vicārentassa jhānaṃ nassati, naṭṭhe jhāne gati anibaddhā hoti, anaṭṭhe pana nibaddhāti imaṃ jhānaanāgāmitaṃ sandhāya evamāha.

3. Sāketasuttavaṇṇanā

513

Tatiye añjanavane ti añjanavaṇṇapupphānaṃ rukkhānaṃ ropitavane. Yaṃ, bhikkhave, saddhindriyaṃ, taṃ saddhābalan ti tañhi adhimokkhalakkhaṇe indaṭṭhena saddhindriyaṃ, assaddhiye akampanena saddhābalaṃ. Itaresaṃ paggahaupaṭṭhānaavikkhepapajānanalakkhaṇesu indaṭṭhena indriyabhāvo, kosajjamuṭṭhasaccavikkhepāvijjāsu akampanena balabhāvo veditabbo. Evameva kho ti tassā nadiyā ekasotaṃ viya saddhāvīriyasatisamādhipaññāvasena etesaṃ ninnānākaraṇaṃ veditabbaṃ, dve sotāni viya indaṭṭhaakampanaṭṭhehi indriyabalavasena nānākaraṇaṃ veditabbaṃ.

4. Pubbakoṭṭhakasuttavaṇṇanā

514

Catutthe amatogadhan ti amatabbhantaraṃ. Amataparāyaṇan ti amatanibbattikaṃ. Amatapariyosānan ti amataniṭṭhaṃ. Sādhu sādhū ti therassa byākaraṇaṃ pasaṃsanto sādhukāraṃ deti.

5. Paṭhamapubbārāmasuttavaṇṇanā

515

Pañcame tadanvayā ti taṃ anugacchamānā, anuvattamānāti attho. Pubbakoṭṭhakaṃ ādiṃ katvā paṭipāṭiyā chasu suttesu phalindriyāneva kathitāni.

10. Āpaṇasuttavaṇṇanā

520

Dasame ime kho te dhammā ti upari saha vipassanāya tayo maggā. Ye me pubbe sutāva ahesun ti ye dhammā mayā pubbe “arahattaphalindriyaṃ nāma atthī”ti kathentānaṃyeva sutā ahesuṃ. Kāyena ca phusitvā ti nāmakāyena ca phusitvā paṭilabhitvā. Paññāya ca ativijjha passāmī ti paccavekkhaṇapaññāya ca ativijjhitvā passāmi. Yā hissa, bhante, saddhā ti ayaṃ katarasaddhā? Catūhi indriyehi sampayuttā saddhā heṭṭhā kathitāva, ayaṃ pana paccavekkhaṇasaddhā. Sampayuttasaddhā hi missakā, paccavekkhaṇasaddhā lokiyāva. Sesaṃ sabbattha uttānamevāti.

Jarāvaggo pañcamo.

6. Sūkarakhatavaggo

1. Sālasuttavaṇṇanā

521

Chaṭṭhavaggassa paṭhame sūrenā ti sūrabhāvena. Bodhāyā ti bujjhanatthāya.

2. Mallikasuttavaṇṇanā

522

Dutiye mallesū ti evaṃnāmake janapade. Imasmiṃ sutte cattāri indriyāni missakāni, ariyañāṇaṃ lokuttaraṃ. Tampi pana catukkindriyanissitaṃ katvā missakanti bhājetuṃ vaṭṭati.

3. Sekhasuttavaṇṇanā

523

Tatiye na heva kho kāyena phusitvā viharatī ti na nāmakāyena phusitvā paṭilabhitvā viharati, phusituṃ paṭilabhituṃ na sakkoti. Paññāya ca ativijjha passatī ti paccavekkhaṇapaññāya pana “upari arahattaphalindriyaṃ nāma atthī”ti pajānāti. Asekhabhūmiyaṃ phusitvā viharatī ti paṭilabhitvā viharati. Paññāyā ti paccavekkhaṇapaññāya “arahattaphalindriyaṃ nāma atthī”ti pajānāti. Na kuhiñci kismiñcī ti dvepi aññamaññavevacanāneva, kismiñci bhave na uppajjissantīti attho. Imasmiṃ sutte pañcindriyāni lokuttarāni, cha lokikāni vaṭṭanissitāneva kathitāni.

4-5. Padasuttādivaṇṇanā

524-525

Catutthe yāni kānici padāni bodhāya saṃvattantī ti yāni kānici dhammapadāni, ye keci dhammakoṭṭhāsā, bujjhanatthāya saṃvattanti. Pañcamaṃ uttānameva.

6-7. Patiṭṭhitasuttādivaṇṇanā

526-527

Chaṭṭhe cittaṃ rakkhati āsavesu ca sāsavesu ca dhammesū ti tebhūmakadhamme ārabbha āsavuppattiṃ vārento āsavesu ca sāsavesu ca dhammesu cittaṃ rakkhati nāma. Sattamaṃ uttānameva.

8. Sūkarakhatasuttavaṇṇanā

528

Aṭṭhame sūkarakhatāyan ti sūkarakhataleṇe. Kassapabuddhakāle kira taṃ leṇaṃ ekasmiṃ buddhantare pathaviyā vaḍḍhamānāya antobhūmigataṃ jātaṃ. Athekadivasaṃ eko sūkaro tassa chadanapariyantasamīpe paṃsuṃ khaṇi. Deve vuṭṭhe paṃsu dhotā, chadanapariyanto pākaṭo ahosi. Eko vanacarako disvā “pubbe sīlavantehi paribhuttaṭṭhānena bhavitabbaṃ, paṭijaggissāmi nan”ti samantato paṃsuṃ apanetvā leṇaṃ sodhetvā kuṭiparikkhepaṃ katvā dvāravātapānaṃ yojetvā supariniṭṭhitasudhākammacittakammaṃ rajatapaṭṭasadisāya vālikāya santharitaṃ pariveṇaṃ katvā mañcapīṭhaṃ paññāpetvā bhagavato vasanatthāya adāsi, leṇaṃ gambhīraṃ ahosi otaritvā āruhitabbaṃ. Taṃ sandhāyetaṃ vuttaṃ. Paramanipaccakāran ti bhāvanapuṃsakaṃ, paramanipaccakārī hutvā pavattamāno pavattatīti vuttaṃ hoti. Anuttaraṃ yogakkheman ti arahattaṃ. Sappatisso ti sajeṭṭhako. Sesaṃ sabbattha uttānatthamevāti.

Sūkarakhatavaggo chaṭṭho.

7. Bodhipakkhiyavaggo

531-650

Sattamavagge satta phalāni pubbabhāgāni, tesaṃ heṭṭhā dve phalāni ādiṃ katvā missakāni. Sesamettha ito parañca sabbaṃ uttānamevāti.

Indriyasaṃyuttavaṇṇanā niṭṭhitā.