Anuruddhasaṃyuttaṃ
1. Rahogatavaggo
1-2. Paṭhamarahogatasuttādivaṇṇanā
899-900
Anuruddhasaṃyuttassa paṭhame āraddhā ti paripuṇṇā. Saṅkhepato pan’ettha chattiṃsāya ṭhānesu arahattaṃ pāpetvā vipassanā kathitā, dutiye dvādasasu ṭhānesu arahattaṃ pāpetvā vipassanā kathitā.
3. Sutanusuttavaṇṇanā
901
Tatiye mahābhiññatan ti chaabhiññābhāvaṃ. Hīnaṃ dhamman tiādīsu imāya pāḷiyā attho veditabbo –
“Katame dhammā hīnā? Dvādasa akusalacittuppādā, ime dhammā hīnā. Katame dhammā majjhimā? Tīsu bhūmīsu kusalaṃ, tīsu bhūmīsu vipāko, tīsu bhūmīsu kiriyābyākataṃ sabbañca rūpaṃ, ime dhammā majjhimā. Katame dhammā paṇītā? Cattāro maggā apariyāpannā, cattāri ca sāmaññaphalāni nibbānañca, ime dhammā paṇītā”ti (dha. sa. 1423-1425).
4-7. Paṭhamakaṇḍakīsuttādivaṇṇanā
902-905
Catutthe kaṇḍakīvane ti mahākaramandavane. Chaṭṭhe sahassaṃ lokan ti iminā therassa satata vihāro dassito. Thero hi pātova mukhaṃ dhovitvā atītānāgate kappasahassaṃ anussarati. Paccuppanne pana dasacakkavāḷasahassaṃ ekāvajjanassa āpāthamāgacchati. Sattamaṃ uttānameva.
8. Salaḷāgārasuttavaṇṇanā
906
Aṭṭhame salaḷāgāre ti salaḷarukkhamayāya paṇṇasālāya, salaḷarukkhassa vā dvāre ṭhitattā evaṃnāmake agāre. Imasmiṃ sutte vipassanāya saddhiṃ vipassakapuggalo kathito.
9. Ambapālivanasuttavaṇṇanā
907
Navame āsabhiṃ vācan ti attano arahattabhāvadīpakaṃ uttamavācaṃ. Sesaṃ sabbattha uttānatthamevāti.
Rahogatavaggo paṭhamo.
2. Dutiyavaggavaṇṇanā
909-922
Dutiyavagge ṭhānañca ṭhānato tiādīhi thero dasabalañāṇaṃ paṭijānāti. Kimpanetaṃ sāvakānaṃ hotīti? Ekadesena hoti, sabbaññubuddhānaṃ panetaṃ nippadesaṃ sabbākāraparipūranti.
Anuruddhasaṃyuttavaṇṇanā niṭṭhitā.