Sotāpattisaṃyuttaṃ
1. Veḷudvāravaggo
1. Cakkavattirājasuttavaṇṇanā
997
Sotāpattisaṃyuttassa paṭhame kiñcāpī ti anuggahagarahaṇesu nipāto. Catunnañhi mahādīpānaṃ issariyādhipaccaṃ rajjaṃ anuggaṇhanto catunnañca apāyānaṃ appahīnabhāvaṃ garahanto satthā “kiñcāpi, bhikkhave, rājā cakkavattī”tiādimāha. Tattha catunnaṃ dīpānan ti dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ. Issariyādhipaccan ti issarabhāvo issariyaṃ, adhipatibhāvo ādhipaccaṃ, issariyaṃ ādhipaccaṃ etasmiṃ rajje, na chedanabhedananti issariyādhipaccaṃ. Kāretvā ti evarūpaṃ rajjaṃ pavattāpetvā. Kiñcāpi, bhikkhave, ariyasāvako ti ettha anuggahapasaṃsāsu nipāto. Piṇḍiyālopena hi yāpanaṃ anuggahanto catunnañca apāyānaṃ pahīnabhāvaṃ pasaṃsanto satthā “kiñcāpi, bhikkhave, ariyasāvako”tiādimāha. Tattha nantakānī ti anantakāni. Terasahatthopi hi vatthasāṭako dasacchedanato paṭṭhāya nantakanteva saṅkhaṃ gacchati.
Aveccappasādenā ti acalappasādena. So panāyaṃ pasādo kiṃ eko, anekoti? Ekova, so maggena āgatappasādo. Yesu pana vatthūsu apubbaṃ acarimaṃ ruhati, tesaṃ vasena “buddhe aveccappasādenā”tiādinā nayena tidhā vutto. Yasmā ca eko, tasmāva ninnānākaraṇo hoti. Ariyasāvakassa hi buddheyeva pasādo ca pemañca gāravañca mahantaṃ, na dhamme vā saṅghe vā, dhammeyeva vā mahantaṃ, na buddhe vā saṅghe vā, saṅgheyeva vā mahantaṃ, na buddhe vā dhamme vāti etaṃ natthi. Itipi so bhagavā tiādīni visuddhimagge vitthāritāneva.
Ariyakantehī ti ariyānaṃ kantehi piyehi manāpehi. Pañca hi sīlāni bhavantaragatāpi ariyā na kopenti, evaṃ tesaṃ piyāni. Tāni sandhāyetaṃ vuttaṃ. Akhaṇḍehī tiādi sadisavasena vuttaṃ. Mukhavaṭṭiyañhi chinnekadesā pāti khaṇḍāti vuccati, majjhe bhinnā chiddāti, ekasmiṃ padese visabhāgavaṇṇā gāvī sabalāti, nānābinducittā kammāsāti, evameva paṭipāṭiyā ādimhi vā ante vā bhinnaṃ sīlaṃ khaṇḍaṃ nāma, majjhe bhinnaṃ chiddaṃ, yattha katthaci dvinnaṃ vā tiṇṇaṃ vā paṭipāṭiyā bhinnattā sabalaṃ, ekantaraṃ bhinnaṃ kammāsaṃ. Tesaṃ dosānaṃ abhāvena akhaṇḍāditā veditabbā. Bhujissehī ti bhujissabhāvakarehi. Viññuppasatthehī ti buddhādīhi viññūhi pasaṃsitehi. Aparāmaṭṭhehī ti “idaṃ nāma tayā kataṃ, idaṃ vītikkantan”ti evaṃ parāmasituṃ asakkuṇeyyehi. Samādhisaṃvattanikehī ti appanāsamādhiṃ upacārasamādhiṃ vā saṃvattetuṃ samatthehi.
2. Brahmacariyogadhasuttavaṇṇanā
998
Dutiye yesaṃ saddhā ti padena buddhe pasādo gahito. Sīlan ti padena ariyakantāni sīlāni gahitāni. Pasādo ti padena saṅghe pasādo gahito. Dhammadassanan ti padena dhamme pasādo gahitoti evaṃ cattāri sotāpattiyaṅgāni vuttāni. Kālena paccentī ti kālena pāpuṇanti. Brahmacariyogadhaṃ sukhan ti brahmacariyaṃ ogāhitvā ṭhitaṃ uparimaggattayasampayuttaṃ sukhaṃ. Yo panesa gāthāya āgato pasādo, so katarapasādo hotīti. Tipiṭakacūḷābhayatthero tāva “maggapasādo”ti āha, tipiṭakacūḷanāgatthero “āgatamaggassa paccavekkhaṇappasādo”ti. Ubhopi therā paṇḍitā bahussutā, ubhinnaṃ subhāsitaṃ. Missakappasādo esoti.
3. Dīghāvuupāsakasuttavaṇṇanā
999
Tatiye tasmā ti yasmā catūsu sotāpattiyaṅgesu sandissasi, tasmā. Vijjābhāgiye ti vijjākoṭṭhāsike. Sabbasaṅkhāresū ti sabbesu tebhūmakasaṅkhāresu. Evamassa upari tiṇṇaṃ maggānaṃ vipassanā kathitā. Vighātan ti dukkhaṃ.
4-5. Paṭhamasāriputtasuttādivaṇṇanā
1000-1001
Catuttha uttānameva. Pañcame sotāpattiyaṅgan ti sotāpattiyā pubbabhāgapaṭilābhaṅgaṃ. Buddhe aveccappasādādayo pana paṭiladdhaguṇā sotāpannassa aṅgā nāma, tepi pana sotāpattiyaṅganti āgatā. Tatrāyaṃ dvinnampi vacanattho – sappurise sevanto bhajanto payirupāsanto dhammaṃ suṇanto yoniso manasikaronto dhammānudhammaṃ pubbabhāgapaṭipadaṃ paṭipajjanto sotāpattiṃ paṭilabhatīti sappurisasaṃsevādayo sotāpattiatthāya aṅganti sotāpattiyaṅgaṃ nāma, itare paṭhamamaggasaṅkhātāya sotāpattiyā aṅgantipi sotāpattiyaṅgaṃ, paṭividdhasotāpattimaggassa sotāpattimaggo aṅgantipi sotāpattiyaṅgaṃ.
6. Thapatisuttavaṇṇanā
1002
Chaṭṭhe sādhuke paṭivasantī ti sādhukanāmake attano bhogagāmake vasanti. Tesu isidatto sakadāgāmī, purāṇo sotāpanno sadārasantuṭṭho. Magge purisaṃ ṭhapesun ti tesaṃ kira gāmadvārena bhagavato gamanamaggo. Tasmā “bhagavā kāle vā akāle vā amhākaṃ suttānaṃ vā pamattānaṃ vā gaccheyya, atha passituṃ na labheyyāmā”ti maggamajjhe purisaṃ ṭhapesuṃ.
Anubandhiṃsū ti na dūratova piṭṭhito piṭṭhito anubandhiṃsu, bhagavā pana sakaṭamaggassa majjhe jaṅghamaggena agamāsi, itare ubhosu passesu anugacchantā agamaṃsu. Maggā okkammā ti buddhānañhi kenaci saddhiṃ gacchantānaṃyeva paṭisanthāraṃ kātuṃ vaṭṭati kenaci saddhiṃ ṭhitakānaṃ, kenaci saddhiṃ divasabhāgaṃ nisinnānaṃ. Tasmā bhagavā cintesi – “imehi me saddhiṃ gacchantassa paṭisanthāraṃ kātuṃ ayuttaṃ, ṭhitakenapi kātuṃ na yuttaṃ, ime hi mayhaṃ sāsane sāmino āgataphalā. Imehi saddhiṃ nisīditvāva divasabhāgaṃ paṭisanthāraṃ karissāmī”ti maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami.
Paññatte āsane nisīdī ti te kira chattupāhanaṃ kattaradaṇḍaṃ pādabbhañjanatelādīni ceva aṭṭhavidhañca pānakaṃ sarabhapādapallaṅkañca gāhāpetvā agamaṃsu, ābhataṃ pallaṅkampi paññāpetvā adaṃsu, satthā tasmiṃ nisīdi. Ekamantaṃ nisīdiṃsū ti sesāni chattupāhanādīni bhikkhusaṅghassa dethāti vatvā sayampi bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu.
Sāvatthiyā kosalesu cārikaṃ pakkamissatī tiādi sabbaṃ majjhimapadesavasenava vuttaṃ. Kasmā? Niyatattā. Bhagavato hi cārikācaraṇampi aruṇuṭṭhāpanampi niyataṃ, majjhimapadeseyeva cārikaṃ carati, majjhimadese aruṇaṃ uṭṭhapetīti niyatattā majjhimadesavasena vuttaṃ. Āsanne no bhagavā bhavissatī ti ettha na kevalaṃ āsannattāyeva tesaṃ somanassaṃ hoti, atha kho “idāni dānaṃ dātuṃ gandhamālādīhi pūjaṃ kātuṃ dhammaṃ sotuṃ pañhaṃ pucchituṃ labhissāmā”ti tesaṃ somanassaṃ hoti.
Tasmātiha thapatayo sambādho gharāvāso ti thapatayo yasmā tumhākaṃ mayi dūrībhūte anappakaṃ domanassaṃ, āsanne anappakaṃ somanassaṃ hoti, tasmāpi veditabbametaṃ “sambādho gharāvāso”ti. Gharāvāsassa hi dosena tumhākaṃ evaṃ hoti. Sace pana gharāvāsaṃ pahāya pabbajitā, atha evaṃ vo mayā saddhiṃyeva gacchantānañca āgacchantānañca taṃ na bhaveyyāti imamatthaṃ dīpento evamāha. Tattha sakiñcanasapalibodhaṭṭhena sambādhatā veditabbā. Mahāvāse vasantassapi hi sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajāpatho ti rāgadosamoharajānaṃ āpatho, āgamanaṭṭhānanti attho. Abbhokāso pabbajjā ti pabbajjā pana akiñcanaapalibodhaṭṭhena abbhokāso. Caturatanikepi hi gabbhe dvinnaṃ bhikkhūnaṃ pallaṅkena pallaṅkaṃ ghaṭetvā nisinnānampi akiñcanaapalibodhaṭṭhena pabbajjā abbhokāso nāma hoti. Alañca pana vo thapatayo appamādāyā ti evaṃ sambādhe gharāvāse vasantānaṃ tumhākaṃ appamādameva kātuṃ yuttanti attho.
Ekaṃ purato ekaṃ pacchato nisīdāpemā ti te kira dvepi janā sabbālaṅkārapaṭimaṇḍitesu dvīsu nāgesu tā itthiyo evaṃ nisīdāpetvā rañño nāgaṃ majjhe katvā ubhosu passesu gacchanti, tasmā evamāhaṃsu. Nāgopi rakkhitabbo ti yathā kiñci visevitaṃ na karoti, evaṃ rakkhitabbo hoti. Tāpi bhaginiyo ti yathā pamādaṃ nāpajjanti, evaṃ rakkhitabbā honti. Attāpī ti sitahasitakathitavipekkhitādīni akarontehi attāpi rakkhitabbo hoti. (Tehi tathā karontehi na attāpi rakkhitabbo hoti). Tathā karonto hi “sāmidubbho eso”ti niggahetabbo hoti. Tasmātiha thapatayo ti yasmā tumhe rājā niccaṃ rājabhaṇḍaṃ paṭicchāpeti, tasmāpi sambādho gharāvāso rajāpatho. Yasmā pana paṃsukūlikabhikkhuṃ evaṃ paṭicchāpento natthi, tasmā abbhokāso pabbajjā. Evaṃ sabbatthāpi alañca pana vo thapatayo appamādāya appamādameva karothāti dasseti.
Muttacāgo ti vissaṭṭhacāgo. Payatapāṇī ti āgatāgatānaṃ dānatthāya dhotahattho. Vossaggarato ti vossaggasaṅkhāte cāge rato. Yācayogo ti yācitabbakayutto. Dānasaṃvibhāgarato ti dānena ceva appamattakampi kiñci laddhā tatopi saṃvibhāge rato. Appaṭivibhattan ti “idaṃ amhākaṃ bhavissati, idaṃ bhikkhūnan”ti evaṃ akatavibhāgaṃ, sabbaṃ dātabbameva hutvā ṭhitanti attho.
7. Veḷudvāreyyasuttavaṇṇanā
1003
Sattame veḷudvāran ti gāmadvāre paveṇiāgatassa veḷugacchassa atthitāya evaṃladdhanāmo gāmo. Attupanāyikan ti attani upanetabbaṃ. Samphabhāsenā ti amantabhāsena. Samphappalāpabhāsenā ti samphappalāpasambhāsena niratthakena aññāṇavacanenāti attho.
8-9. Paṭhamagiñjakāvasathasuttādivaṇṇanā
1004-5
Aṭṭhame ñātike ti ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāmake. Giñjakāvasathe ti iṭṭhakāmaye āvasathe. Orambhāgiyānan ti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānītipi orambhāgiyāni. Tattha kāmacchando byāpādoti imāni dve samāpattiyā vā avikkhambhitāni maggena vā asamucchinnāni nibbattivasena uddhaṃ bhāgaṃ rūpabhavaṃ arūpabhavaṃ vā gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattampi ānetvā puna idh’eva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammo ti paṭisandhivasena anāgamanasabhāvo.
Rāgadosamohānaṃ tanuttā ti ettha kadāci uppattiyā ca pariyuṭṭhānamandatāya cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya abhiṇhaṃ rāgādayo na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca na puthujjanānaṃ viya bahalabahalā uppajjanti, makkhipattaṃ viya tanukā uppajjanti. Dīghabhāṇakatipiṭakamahāsīvatthero panāha – “yasmā sakadāgāmissa puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana bhavatanukavasena kathitan”ti. Taṃ aṭṭhakathāyaṃ “sotāpannassa satta bhave ṭhapetvā aṭṭhame bhave bhavatanukaṃ natthi, sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu bhavatanukaṃ natthi, anāgāmissa rūpārūpabhavaṃ ṭhapetvā kāmabhave bhavatanukaṃ natthi, khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī”ti vuttattā paṭikkhittaṃ hoti.
Imaṃ lokan ti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayañhettha adhippāyo – sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattitvā arahattaṃ sacchikaroti, icc-etaṃ kusalaṃ. Asakkonto pana avassaṃ manussalokaṃ āgantvā sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattitvā arahattaṃ sacchikaroti, icc-etaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā sacchikarotīti.
Vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo, catūsu apāyesu avinipātanasabhāvoti attho. Niyato ti dhammaniyāmena niyato. Sambodhiparāyaṇo ti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti sambodhiparāyaṇo. Vihesāvesā ti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ olokentassa kāyakilamathova esa, ānanda, tathāgatassāti dīpeti. Cittavihesā pana buddhānaṃ natthi.
Dhammādāsan ti dhammamayaṃ ādāsaṃ. Yenā ti yena dhammādāsena samannāgato. Khīṇāpāyaduggativinipāto ti idaṃ nirayādīnaṃyeva vevacanavaseneva vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyo, dukkhassa gati paṭisaraṇanti. Duggati, dukkaṭakārino ettha vivasā nipatantīti vinipāto. Navamaṃ uttānameva.
10. Tatiyagiñjakāvasathasuttavaṇṇanā
1006
Dasame paropaññāsā ti atirekapaññāsa. Sādhikanavutī ti atirekanavuti. Chātirekānī ti chahi adhikāni. So kira gāmo kiñcāpi nātimahā ahosi, ariyasāvakā pan’ettha bahū. Tattha tattha ahivātarogena ekappahāreneva catuvīsati pāṇasatasahassāni kālamakaṃsu, tesu ariyasāvakā ettakā nāma ahesuṃ. Sesaṃ sabbattha uttānamevāti.
Veḷudvāravaggo paṭhamo.
2. Rājakārāmavaggo
1. Sahassabhikkhunisaṅghasuttavaṇṇanā
1007
Dutiyassa paṭhame rājakārāme ti raññā kāritattā evaṃ laddhanāme ārāme, taṃ raññā pasenadikosalena kataṃ. Paṭhamabodhiyaṃ kira lābhaggayasaggapattaṃ satthāraṃ disvā titthiyā cintayiṃsu – “samaṇo gotamo lābhaggayasaggapatto, na kho panesa aññaṃ kiñci sīlaṃ vā samādhiṃ vā nissāya evaṃ lābhaggayasaggapatto. Bhūmisīsaṃ pana tena gahitaṃ, sace mayampi jetavanasamīpe ārāmaṃ kārāpetuṃ sakkuṇeyyāma, lābhaggayasaggapattā bhaveyyāmā”ti. Te attano attano upaṭṭhāke samādapetvā satasahassamatte kahāpaṇe labhitvā te ādāya rañño santikaṃ agamaṃsu. Rājā “kiṃ etan”ti? Pucchi. Mayaṃ jetavanasamīpe titthiyārāmaṃ karoma, sace samaṇo gotamo vā samaṇassa gotamassa sāvakā vā āgantvā vāressanti, vāretuṃ mā adatthāti lañjaṃ adaṃsu. Rājā lañjaṃ gahetvā “gacchatha kārethā”ti āha.
Te gantvā, attano upaṭṭhākehi dabbasambhāre āharāpetvā, thambhussāpanādīni karontā, uccāsaddā mahāsaddā ekakolāhalaṃ akaṃsu. Satthā gandhakuṭito nikkhamma pamukhe ṭhatvā “ke pana te, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope”ti?, Pucchi. Titthiyā, bhante, jetavanasamīpe titthiyārāmaṃ karontīti. Ānanda, ime sāsanena paṭiviruddhā bhikkhusaṅghassa aphāsuvihāraṃ karissanti, rañño ārocetvā vārāpehīti.
Thero bhikkhusaṅghena saddhiṃ gantvā rājadvāre aṭṭhāsi. Rañño “therā, deva, āgatā”ti nivedayiṃsu. Rājā lañjassa gahitattā na nikkhami. Therā gantvā satthu ārocayiṃsu. Satthā sāriputtamoggallāne pesesi. Rājā tesampi dassanaṃ na adāsi. Te āgantvā satthu ārocayiṃsu “na, bhante, rājā nikkhanto”ti. Satthā taṅkhaṇaṃyeva byākāsi – “attano rajje ṭhatvā kālaṃ kātuṃ na labhissatī”ti.
Dutiyadivase ca sāmaṃyeva bhikkhusaṅghaparivāro gantvā rājadvāre aṭṭhāsi. Rājā “satthā āgato”ti sutvā nikkhamitvā, nivesanaṃ pavesetvā, sārapallaṅke nisīdāpetvā, yāgukhajjakaṃ adāsi. Satthā paribhuttayāgukhādanīyo “yāva bhattaṃ niṭṭhāti, tāva satthu santike nisīdissāmī”ti āgantvā nisinnaṃ rājānaṃ “tayā, mahārāja, idaṃ nāma katan”ti avatvā, “kāraṇeneva naṃ saññāpessāmī”ti idaṃ atītakāraṇaṃ āhari – mahārāja, pabbajite nāma aññamaññaṃ yujjhāpetuṃ na vaṭṭati. Atītepi isayo aññamaññaṃ yujjhāpetvā saha raṭṭhena rājā samuddaṃ paviṭṭhoti. Kadā bhagavāti?
Atīte, mahārāja, bharuraṭṭhe bharurājā nāma rajjaṃ kāreti. Pañcasatā pañcasatā dve isigaṇā pabbatapādato loṇambilasevanatthāya bharunagaraṃ gantvā nagarassa avidūre dve rukkhā atthi, paṭhamaṃ āgato isigaṇo ekassa rukkhassa mūle nisīdi, pacchāgatopi ekassāti. Te yathābhirantaṃ viharitvā pabbatapādaṃ eva agamaṃsu. Te puna āgacchantāpi attano rukkhamūleyeva nisīdanti. Addhāne gacchante eko rukkho sukkhi, tasmiṃ sukkhe āgatā tāpasā “ayaṃ rukkho mahā, amhākampi tesampi pahossatī”ti itaresaṃ rukkhamūlassa ekapadese nisīdiṃsu. Te pacchā āgacchantā rukkhamūlaṃ apavisitvā bahi ṭhitāva “kasmā tumhe ettha nisīdathā”ti āhaṃsu. Ācariyā amhākaṃ rukkho sukkho, ayaṃ rukkho mahā, tumhepi pavisatha, tumhākampi amhākampi pahossatīti. Te “na mayaṃ pavisāma, nikkhamatha tumhe”ti kathaṃ vaḍḍhetvā “na tumhe attanova manena nikkhamissathā”ti hatthādīsu gahetvā nikkaḍḍhiṃsu. Te “hotu sikkhāpessāma ne”ti iddhiyā sovaṇṇamayāni dve cakkāni rajatamayañca akkhaṃ māpetvā pavaṭṭentā rājadvāraṃ agamiṃsu. Rañño “evarūpaṃ, deva, tāpasā paṇṇākāraṃ gahetvā ṭhitā”ti nivedayiṃsu. Rājā tuṭṭho “pakkosathā”ti te pakkosāpetvā “mahākammaṃ tumhehi kataṃ, atthi vo kiñci mayā kattabban”ti āha. Āma, mahārāja, amhākaṃ nisinnaṭṭhānaṃ ekarukkhamūlaṃ atthi, taṃ aññehi isīhi gahitaṃ, taṃ no dāpehīti. Rājā purise pesetvā tāpase nikkaḍḍhāpesi.
Te bahi ṭhitā “kiṃ nu kho datvā labhiṃsū”ti olokayamānā “idaṃ nāmā”ti disvā “mayampi lañjaṃ datvā puna gaṇhissāmā”ti iddhiyā sovaṇṇamayaṃ rathapañjaraṃ māpetvā ādāya agamaṃsu. Rājā disvā tuṭṭho – “kiṃ, bhante, kātabban”ti?, Āha. Mahārāja amhākaṃ rukkhamūle añño isigaṇo nisinno, taṃ no rukkhamūlaṃ dāpehīti. Rājā purise pesetvā te nikkaḍḍhāpesi. Tāpasā aññamaññaṃ kalahaṃ katvā, “ananucchavikaṃ amhehi katan”ti vippaṭisārino hutvā pabbatapādameva agamaṃsu. Tato devatā “ayaṃ rājā dvinnaṃ isigaṇānaṃ hatthato lañjaṃ gahetvā aññamaññaṃ kalahaṃ kārāpesī”ti kujjhitvā mahāsamuddaṃ ubbaṭṭetvā tassa rañño vijitaṃ yojanasahassamattaṭṭhānaṃ samuddameva akaṃsūti.
“Isīnamantaraṃ katvā, bharurājāti me sutaṃ;
Ucchinno saha raṭṭhehi, sa rājā vibhavaṅgato”ti. (jā. 1.2.125) –
Evaṃ Bhagavatā imasmiṃ atīte dassite yasmā buddhānaṃ nāma kathā okappaniyā hoti, “tasmā rājā attano kiriyaṃ sallakkhetvā anupadhāretvā mayā akattabbaṃ kammaṃ katan”ti “gacchatha, bhaṇe, titthiye nikkaḍḍhathā”ti nikkaḍḍhāpetvā cintesi – “mayā kārito vihāro nāma natthi, tasmiṃyeva ṭhāne vihāraṃ kāressāmī”ti tesaṃ dabbasambhārepi adatvā vihāraṃ kāresi. Taṃ sandhāyetaṃ vuttaṃ.
2-3. Brāhmaṇasuttādivaṇṇanā
1008-9
Dutiye udayagāminin ti attano samaye vaḍḍhigāminiṃ. Maraṇaṃ āgameyyāsī ti maraṇaṃ iccheyyāsi, pattheyyāsi vā. Tatiyaṃ uttānameva.
4. Duggatibhayasuttavaṇṇanā
1010
Catutthe sabbaduggatibhayaṃ samatikkanto ti manussadobhaggaṃ paṭikkhittaṃ.
5. Duggativinipātabhayasuttavaṇṇanā
1011
Pañcame sabbaduggativinipātabhayaṃ samatikkanto ti manussadobhaggena saddhiṃ cattāro apāyā paṭikkhittā.
6. Paṭhamamittāmaccasuttavaṇṇanā
1012
Chaṭṭhe mittā ti aññamaññassa gehe āmisaparibhogavasena vohāramittā. Amaccā ti āmantanapaṭimantanairiyāpathādīsu ekato pavattakiccā. Ñātī ti sassusasurapakkhikā. Sālohitā ti samānalohitā bhātibhaginimātulādayo.
7. Dutiyamittāmaccasuttavaṇṇanā
1013
Sattame aññathattaṃ nāma pasādaññathattaṃ bhāvaññathattaṃ gatiaññathattaṃ lakkhaṇaññathattaṃ vipariṇāmaññathattanti anekavidhaṃ. Tattha mahābhūtesu bhāvaññathattaṃ adhippetaṃ. Suvaṇṇādibhāvena hi ghanasaṇṭhitāya pathavidhātuyā vilīyitvā udakabhāvaṃ āpajjamānāya purimabhāvo vigacchati, bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ pana na vigacchati, kakkhaḷalakkhaṇāva hoti. Ucchurasādibhāvena ca yūsākārasaṇṭhitāya āpodhātuyā sussitvā ghanapathavibhāvaṃ āpajjamānāya purimabhāvo vigacchati, bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ pana na vigacchati, ābandhanalakkhaṇāva hoti. Tatridaṃ aññathattan ti ettha pana gatiaññathattaṃ adhippetaṃ, tañhi ariyasāvakassa natthi. Pasādaññathattampi natthiyeva, idha pana pasādaphalaṃ pakāsetuṃ gatiaññathattameva dassitaṃ. Sesaṃ sabbattha uttānamevāti.
Rājakārāmavaggo dutiyo.
3. Saraṇānivaggo
1-2. Paṭhamamahānāmasuttādivaṇṇanā
1017-18
Tatiyassa paṭhame iddhan ti telamadhuphāṇitādīhi samiddhaṃ. Phītan ti hatthūpagasīsūpagagīvūpagādialaṅkāravasena supupphitaṃ. Ākiṇṇamanussan ti nirantaramanussaṃ. Sambādhabyūhan ti byūhā vuccanti avinibbiddharacchāyo, yā paviṭṭhamaggeneva niggacchanti, tā sambādhā byūhā bahukā etthāti sambādhabyūhaṃ. Imināpi nagarassa ghanavāsameva dīpeti. Bhantenā ti ito cito ca paribbhamantena uddhatacārinā. Dutiyaṃ uttānameva.
3. Godhasakkasuttavaṇṇanā
1019
Tatiye bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vā ti idaṃ so sakko tīhi dhammehi samannāgatassa puggalassa sotāpannabhāvaṃ, catūhi vā dhammehi samannāgatassa sotāpannabhāvaṃ bhagavāva jānātīti adhippāyena āha.
Kocideva dhammasamuppādo uppajjeyyā ti kiñcideva kāraṇaṃ uppajjeyya. Ekato assa bhagavā, ekato bhikkhusaṅgho ti yasmiṃ kāraṇe uppanne bhagavā bhikkhusaṅghena nānāladdhiko hutvā ekaṃ vādaṃ vadanto ekato assa, bhikkhusaṅghopi ekaṃ vadanto ekatoti attho. Tenevāhan ti yaṃ vādaṃ tumhe vadetha, tamevāhaṃ gaṇheyyanti. Nanu ca ariyasāvakassa ratanattaye pasādanānattaṃ natthi, atha kasmā esa evamāhāti? Bhagavato sabbaññutāya. Evañhissa hoti “bhikkhusaṅgho attano asabbaññutāya ajānitvāpi katheyya, satthu pana aññāṇaṃ nāma natthī”ti. Tasmā evamāha. Aññatra kalyāṇā aññatra kusalā ti kalyāṇameva kusalameva vadāmi, na kalyāṇakusalavimuttanti. Apicassa anavajjanadoso esoti.
4. Paṭhamasaraṇānisakkasuttavaṇṇanā
1020
Catutthe idha mahānāma ekacco puggalo ti idaṃ na kevalaṃ saraṇāni eva apāyato mutto, imepi puggalā muttāti dassetuṃ āraddhaṃ. Mattaso nijjhānaṃ khamantī ti pamāṇena ca olokanaṃ khamanti. Iminā dhammānusārimaggaṭṭhapuggalaṃ dasseti. Agantā nirayan ti maggaṭṭhapuggalo hi apāyato parimuttoti vā parimuccissatīti vā vattuṃ na vaṭṭati, parimuccatīti pana vattuṃ vaṭṭati. Yasmā ca parimuccati, tasmā gantā nāma na hotīti, “agantā”ti vutto, na gacchatīti attho. Saddhāmattaṃ pemamattan ti iminā saddhānusārimaggaṭṭhapuggalaṃ dasseti. Mahāsālā ti samīpe ṭhiteva cattāro mahāsārarukkhe dassento āha. Maraṇakāle sikkhaṃ samādiyī ti maraṇasamaye tīsu sikkhāsu paripūrakārī ahosī ti dasseti.
5. Dutiyasaraṇānisakkasuttavaṇṇanā
1021
Pañcame dukkhettan ti visamakhettaṃ. Dubbhūman ti ūsarabhūmiṃ loṇūpahataṃ. Khaṇḍānī ti paribhinnāni. Pūtīnī ti udakena temetvā pūtibhāvaṃ āpannāni. Vātātapahatānī ti vātātapena hatattā nirojabhāvaṃ gatāni. Asārādānī ti anādinnasārāni agahitasārāni. Asukhasayitānī ti na koṭṭhādīsu pakkhipitvā suṭṭhu ṭhapitāni. Sukhasayitānī ti ṭhapitaṭṭhānato cattāro māse acalitāni.
6. Paṭhamaanāthapiṇḍikasuttavaṇṇanā
1022
Chaṭṭhe ṭhānaso vedanā paṭippassambheyyā ti khaṇena vedanā paṭippassambheyya. Micchāñāṇenā ti micchāpaccavekkhaṇena micchāvimuttiyā ti aniyyānikavimuttiyā. Tasmā saddhañca sīlañcā ti gāthā vuttatthā eva. Yatra hi nāmā ti yo nāma.
7. Dutiyaanāthapiṇḍikasuttavaṇṇanā
1023
Sattame samparāyikaṃ maraṇabhayan ti samparāyahetukaṃ maraṇabhayaṃ gihisāmīcikānī ti gihīnaṃ anucchavikāni. Sesaṃ sabbattha uttānamevāti.
Saraṇānivaggo tatiyo.
4. Puññābhisandavaggo
1. Paṭhamapuññābhisandasuttavaṇṇanā
1027
Catutthassa paṭhame puññābhisandā kusalābhisandā ti puññanadiyo kusalanadiyo. Sukhassāhārā ti sukhassa paccayā.
4. Paṭhamadevapadasuttavaṇṇanā
1030
Catutthe devapadānī ti devānaṃ ñāṇena, devassa vā ñāṇena akkantapadāni. Visuddhiyā ti visujjhanatthāya. Pariyodapanāyā ti puriyodapanatthāya jotanatthāya. Imasmiṃ sutte cattāropi phalaṭṭhapuggalā visuddhaṭṭhena devā nāma jātā.
8. Vassasuttavaṇṇanā
1034
Aṭṭhame pāraṃgantvā ti pāraṃ vuccati nibbānaṃ, taṃ patvāti attho. Āsavānaṃ khayāya saṃvattantī ti na paṭhamaṃ nibbānaṃ gantvā pacchā saṃvattanti, gacchamānā eva saṃvattanti. Desanā pana evaṃ katā.
10. Nandiyasakkasuttavaṇṇanā
1036
Dasame divā pavivekāya rattiṃ paṭisallānāyā ti divā pavivekatthāya rattiṃ paṭisallānatthāya. Dhammā na pātubhavantī ti samathavipassanā dhammā na uppajjanti. Sesaṃ sabbattha uttānamevāti.
Puññābhisandavaggo catuttho.
5. Sagāthakapuññābhisandavaggo
1. Paṭhamaabhiasandasuttavaṇṇanā
1037
Pañcamassa paṭhame asaṅkhyeyyo ti āḷhakagaṇanāya asaṅkhyeyyo, yojanavasena panassa saṅkhyā atthi. Bahubheravan ti saviññāṇakaaviññāṇakānaṃ bheravārammaṇānaṃ vasena bahubheravaṃ. Puthū ti bahu. Savantī ti sandamānā. Upayantī ti upagacchanti.
2. Dutiyaabhisandasuttavaṇṇanā
1038
Dutiye yatthimā mahānadiyo saṃsandanti samentī ti yasmiṃ saṃbhajje etā mahānadiyo ekībhavanti, nirantarā bhavantīti attho.
3. Tatiyaabhisandasuttavaṇṇanā
1039
Tatiye puññakāmo ti puññatthiko. Kusale patiṭṭhito ti maggakusale patiṭṭhito. Bhāveti maggaṃ amatassa pattiyā ti nibbānassa pāpuṇanatthaṃ arahattamaggaṃ bhāveti. Dhammasārādhigamo ti dhammasāro vuccati ariyaphalaṃ dhammasāro, adhigamo assāti dhammasārādhigamo, adhigataphaloti attho. Khaye ratoti kilesakkhaye rato.
4. Paṭhamamahaddhanasuttavaṇṇanā
1040
Catutthe aḍḍho mahaddhano ti sattavidhena ariyadhanena aḍḍho ceva mahaddhano ca. Teneva bhogena mahābhogo. Sesaṃ sabbattha uttānamevāti.
Sagāthakapuññābhisandavaggo pañcamo.
6. Sappaññavaggo
2. Vassaṃvuttasuttavaṇṇanā
1048
Chaṭṭhassa dutiye ayamadhippāyo – sotāpanno bhikkhu ettakena vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ vaḍḍhetvā sakadāgāmimaggaṃ pāpuṇissati, sakadāgāmī anāgāmimaggaṃ, anāgāmī arahattamagganti imamatthaṃ sandhāya Bhagavatā imasmiṃ sutte sāsane tanti paveṇī kathitāti.
3. Dhammadinnasuttavaṇṇanā
1049
Tatiye dhammadinno ti sattasu janesu eko. Buddhakālasmiñhi dhammadinno upāsako, visākho upāsako, uggo gahapati, citto gahapati, hatthako āḷavako, cūḷaanāthapiṇḍiko, mahāanāthapiṇḍikoti ime satta janā pañcasataupāsakaparivārā ahesuṃ. Etesu esa aññataro.
Gambhīrā ti dhammagambhīrā sallasuttādayo. Gambhīratthā ti atthagambhīrā cetanāsuttantādayo. Lokuttarā ti lokuttaratthadīpakā asaṅkhatasaṃyuttādayo. Suññatappaṭisaṃyuttā ti sattasuññatādīpakā khajjanikasuttantādayo. Upasampajja viharissāmā ti paṭilabhitvā viharissāma. Evañhi vo, dhammadinna, sikkhitabban ti evaṃ tumhehi candopamapaṭipadaṃ rathavinītapaṭipadaṃ moneyyapaṭipadaṃ mahāariyavaṃsapaṭipadaṃ pūrentehi sikkhitabbaṃ. Iti satthā imesaṃ upāsakānaṃ asayhabhāraṃ āropesi. Kasmā? Ete kira na attano bhūmiyaṃ ṭhatvā ovādaṃ yāciṃsu, avisesena pana sabbabhāraṃ ukkhipituṃ samatthā viya “ovadatu no, bhante, bhagavā”ti yāciṃsu. Tena tesaṃ satthā asayhabhāraṃ āropento evamāha. Na kho netan ti na kho etaṃ. Nakāro pan’ettha byañjanasandhimattamevāti veditabbo. Tasmā ti yasmā idāni attano bhūmiyaṃ ṭhatvā ovādaṃ yācatha, tasmā.
4. Gilānasuttavaṇṇanā
1050
Catutthe na kho panetan ti na kho amhehi etaṃ. Sappañño upāsako ti sotāpanno adhippeto. Assāsanīyehi dhammehī ti assāsakarehi dhammehi. Assāsatāyasmā ti assāsatu āyasmā. Māriso ti maraṇapaṭibaddho. Maraṇadhammo ti maraṇasabhāvo. Adhimocehī ti ṭhapehi. Adhimocitan ti ṭhapitaṃ. Evaṃ vimuttacittassā ti evaṃ arahattaphalavimuttiyā vimuttacittassa. Yadidaṃ vimuttiyā vimuttan ti yaṃ idaṃ vimuttiṃ ārabbha vimuttiyā nānākaraṇaṃ vattabbaṃ siyā, na taṃ vadāmi. Bhikkhusaṅghassa hi cetiyaṅgaṇabodhiyaṅgaṇavattesu ceva asītikkhandhakavattesu cāti āgamanīyaguṇesu pamāṇaṃ nāma natthi, paṭividdhe pana magge vā phale vā upāsakānañca bhikkhūnañca nānākaraṇaṃ natthi.
9. Paññāpaṭilābhasuttavaṇṇanā
1055
Navame paññāpaṭilābhāya saṃvattantī ti ettha satta sekkhā paññaṃ paṭilabhanti nāma, khīṇāsavo paṭiladdhapañño nāmāti veditabbo. Parato paññābuddhiyā tiādīsupi eseva nayo. Sesaṃ sabbattha uttānamevāti.
Sappaññavaggo chaṭṭho.
7. Mahāpaññavaggo
1. Mahāpaññāsuttavaṇṇanā
1058
Sattame mahāpaññatāya saṃvattantī tiādīsu “mahante atthe pariggaṇhātīti mahāpaññā”tiādinā paṭisambhidāyaṃ (paṭi. ma. 2.4) vuttanayen’eva sabbattha sabbapadesu attho veditabbo. Sesaṃ sabbattha uttānamevāti.
Sotāpattisaṃyuttavaṇṇanā niṭṭhitā.