Saccasaṃyuttaṃ


1. Samādhivaggo

1. Samādhisuttavaṇṇanā

1071

Saccasaṃyuttassa paṭhame samādhiṃ, bhikkhave ti te kira bhikkhū cittekaggatāya parihāyanti, atha nesaṃ satthā – “evamete cittekaggataṃ labhitvā, kammaṭṭhānaṃ vaḍḍhetvā, visesaṃ pāpuṇissantī”ti imaṃ desanaṃ ārabhi. Tasmātiha, bhikkhave, “idaṃ dukkhan”ti yogo karaṇīyo ti ettha yathābhūtādivasena kāraṇacchedo veditabbo. Idañhi vuttaṃ hoti – bhikkhave, yasmā samāhito bhikkhu cattāri saccāni yathābhūtaṃ pajānāti, tasmā tumhehi ca samāhitehi catunnaṃ saccānaṃ yathābhūtaṃ pajānanatthāya “idaṃ dukkhan”ti yogo karaṇīyo. Tathā yasmā cattāri saccāni tathāgatasseva pātubhāvā pākaṭāni honti, yasmā ca tathāgatena suvibhattāni, yasmā ca tesu aparimāṇā vaṇṇā aparimāṇāni padabyañjanāni, yasmā ca tesaṃ appaṭividdhattā vaṭṭaṃ vaḍḍhati, tesaṃ paṭividdhakālato paṭṭhāya na vaḍḍhati, tasmā “evaṃ no vaṭṭaṃ na vaḍḍhissatī”ti tumhehi “idaṃ dukkhan”ti yogo karaṇīyo.

2. Paṭisallānasuttavaṇṇanā

1072

Dutiyaṃ kāyavivekavikalānaṃ kāyavivekapaṭilābhatthāya vuttaṃ.

3. Paṭhamakulaputtasuttādivaṇṇanā

1073-75

Tatiye abhisamayāyā ti abhisamayatthāya. Samaṇabrāhmaṇā ti cettha sāsanāvacarā adhippetā. Tathā catutthapañcamesu, tena tena abhilāpena bujjhanakānaṃ pana ajjhāsayenetāni vuttāni.

6. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

1076

Chaṭṭhe abhisambuddhaṃ pakāsesun ti abhisambuddho ahanti evaṃ attānaṃ abhisambuddhaṃ pakāsayiṃsu. Imasmiñhi sutte sabbaññubuddhā ca samaṇagahaṇena gahitā.

10. Tiracchānakathāsuttavaṇṇanā

1080

Dasame anekavihitan ti anekavidhaṃ. Tiracchānakathan ti aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtaṃ kathaṃ. Rājakathan tiādīsu rājānaṃ ārabbha “mahāsammato mandhātā dhammāsoko evaṃ mahānubhāvo”tiādinā nayena pavattakathā rājakathā. Esa nayo corakathā dīsu. Tesu “asuko rājā abhirūpo dassanīyo”tiādinā nayena gehasitakathāva tiracchānakathā hoti. “Sopi nāma evaṃ mahānubhāvo khayaṃ gato”ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi “mūladevo evaṃ mahānubhāvo meghamālo evaṃ mahānubhāvo”ti tesaṃ kammaṃ paṭicca “aho sūrā”ti gehasitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu “asukena asuko evaṃ mārito evaṃ viddho”ti kāmassādavaseneva kathā tiracchānakathā, “tepi nāma khayaṃ gatā”ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Api ca annādīsu “evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimha bhuñjimha pivimha paribhuñjimhā”ti kāmassādavasena kathetuṃ na vaṭṭati. Sātthakaṃ pana katvā “pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ vilepanaṃ sīlavantānaṃ adamha, cetiye pūjaṃ akarimhā”ti kathetuṃ vaṭṭati.

Ñātikathā dīsupi “amhākaṃ ñātakā sūrā samatthā”ti vā, “pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā”ti vā assādavasena vattuṃ na vaṭṭati. Sātthakaṃ pana katvā “tepi no ñātakā khayaṃ gatā”ti vā, “pubbe mayaṃ evarūpā upāhanā saṅghassa adamhā”ti vā kathetabbā. Gāmakathā dīsupi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā “asukagāmavāsino sūrā samatthā”ti vā evaṃ assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā “saddhā pasannā”ti vā, “khayaṃ gatā”ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsu pi eseva nayo.

Itthikathā pi vaṇṇasaṇṭhānādīni paṭicca assādavasena vattuṃ na vaṭṭati, “saddhā pasannā khayaṃ gatā”ti evameva vaṭṭati. Sūrakathā pi “nandimitto nāma yodho sūro ahosī”ti assādavasena vattuṃ na vaṭṭati, “saddho pasanno ahosi, khayaṃ gato”ti evameva vaṭṭati. Surākathātipi pāṭho. Sāpi cesā surākathā “evarūpā nāma surā pītā ratijananī hotī”ti assādavaseneva na vaṭṭati, ādīnavavasena pana “ummattakasaṃvattanikā”tiādinā nayena vaṭṭati. Visikhākathā pi “asukavisikhā suniviṭṭhā dunniviṭṭhā”ti vā, “asukavisikhāya vāsino sūrā samatthā”ti vā assādavaseneva vattuṃ na vaṭṭati, “saddhā pasannā khayaṃ gatā”ti eccevaṃ vaṭṭati. Kumbhaṭṭhānakathā ti udakatitthakathā vuccati, kumbhadāsikathā vā. Sāpi “pāsādikā naccituṃ gāyituṃ chekā”ti assādavasena na vaṭṭati, “saddhā pasannā”tiādinā nayen’eva vaṭṭati.

Pubbapetakathā ti atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo. Nānattakathā ti purimapacchimakathāhi vimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikā ti “ayaṃ loko kena nimmito, asukena nāma nimmito, kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā”ti evamādikā lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikā nāma “kasmā samuddo sāgaro, sāgaradevena khanitattā sāgaro, khato meti hatthamuddāya niveditattā samuddo”ti evamādikā niratthakasamuddakkhāyikakathā. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā itibhavābhavakathā. Ettha ca bhavoti sassataṃ, abhavoti ucchedaṃ. Bhavoti vuddhi, abhavoti hāni. Bhavoti kāmasukhaṃ, abhavoti attakilamatho. Iti imāya chabbidhāya itibhavābhavakathāya saddhiṃ bāttiṃsa tiracchānakathā nāma honti. Sesaṃ sabbattha uttānatthamevāti.

Paṭhamo vaggo.

2. Dhammacakkappavattanavaggo

1. Dhammacakkappavattanasuttavaṇṇanā

1081

Dutiyassa paṭhame bārāṇasiyan ti evaṃnāmake nagare. Isipatane migadāye ti isīnaṃ patanuppatanavasena evaṃladdhanāme migānaṃ abhayadānavasena dinnattā migadāyasaṅkhāte ārāme. Ettha hi uppannuppannā sabbaññuisayo patanti, dhammacakkappavattanatthaṃ nisīdantīti attho. Nandamūlakapabbhārato sattāhaccayena nirodhasamāpattito vuṭṭhitā anotattadahe katamukhadhovanādikiccā ākāsena āgantvā paccekabuddhaisayopettha otaraṇavasena patanti, uposathatthañca anuposathatthañca sannipatanti, gandhamādanaṃ paṭigacchantāpi tatova uppatantīti iminā isīnaṃ patanuppatanavasena taṃ “Isipatanan”ti vuccati.

Āmantesī ti Dīpaṅkarapādamūle katābhinīhārato paṭṭhāya pāramiyo pūrento anupubbena pacchimabhave katābhinikkhamano anupubbena bodhimaṇḍaṃ patvā tattha aparājitapallaṅke nisinno mārabalaṃ bhinditvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmāvasāne dasasahassilokadhātuṃ unnādento sabbaññutaṃ patvā satta sattāhāni bodhimaṇḍe vītināmetvā mahābrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ voloketvā lokānuggahena bārāṇasiṃ gantvā pañcavaggiye saññāpetvā dhammacakkaṃ pavattetukāmo āmantesi.

Dveme, bhikkhave, antā ti dve ime, bhikkhave, koṭṭhāsā. Imassa pana padassa saha samudāhārena samudāhāranigghoso heṭṭhā avīciṃ upari bhavaggaṃ patvā dasasahassilokadhātuṃ pattharitvā aṭṭhāsi. Tasmiṃyeva samaye aṭṭhārasakoṭisaṅkhā brahmāno samāgacchiṃsu, pacchimadisāya sūriyo atthameti, pācīnadisāya āsāḷhanakkhattena yutto puṇṇacando uggacchati. Tasmiṃ samaye bhagavā imaṃ dhammacakkappavattanasuttaṃ ārabhanto “dveme, bhikkhave, antā”tiādimāha.

Tattha pabbajitenā ti gihisaṃyojanaṃ chinditvā pabbajjupagatena. Na sevitabbā ti na vaḷañjetabbā. Yo cāyaṃ kāmesu kāmasukhallikānuyogo ti yo ca ayaṃ vatthukāmesu kilesakāmasukhassa anuyogo. Hīno ti lāmako. Gammo ti gāmavāsīnaṃ santako. Pothujjaniko ti andhabālajanena āciṇṇo. Anariyo ti na ariyo na visuddho na uttamo na vā ariyānaṃ santako. Anatthasaṃhito ti na atthasaṃhito, hitasukhāvahakāraṇaṃ anissitoti attho. Attakilamathānuyogo ti attano kilamathassa anuyogo, attano dukkhakaraṇanti attho. Dukkho ti kaṇṭakāpassayaseyyādīhi attamāraṇehi dukkhāvaho.

Paññācakkhuṃ karotīti cakkhukaraṇī. Dutiyapadaṃ tass’eva vevacanaṃ. Upasamāyā ti kilesūpasamatthāya. Abhiññāyā ti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyā ti tesaṃyeva sambujjhanatthāya. Nibbānāyā ti nibbānasacchikiriyāya. Sesamettha yaṃ vattabbaṃ siyā, taṃ heṭṭhā tattha tattha vuttameva. Saccakathāpi sabbākāreneva visuddhimagge (visuddhi. 2.529) vitthāritā.

Tiparivaṭṭan ti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena tiparivaṭṭaṃ. Ettha hi “idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayan”ti evaṃ catūsu saccesu yathābhūtaṃ ñāṇaṃ saccañāṇaṃ nāma. Tesuyeva “pariññeyyaṃ pahātabban”ti evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. “Pariññātaṃ pahīnan”ti evaṃ tassa tassa kiccassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāran ti tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasākāraṃ. Ñāṇadassanan ti etesaṃ tiparivaṭṭānaṃ dvādasannaṃ ākārānaṃ vasena uppannañāṇasaṅkhātaṃ dassanaṃ. Dhammacakkhun ti aññattha tayo maggā tīṇi ca phalāni dhammacakkhu nāma honti, idha paṭhamamaggova.

Dhammacakke ti paṭivedhañāṇe ceva desanāñāṇe ca. Bodhipallaṅke nisinnassa hi catūsu saccesu uppannaṃ dvādasākāraṃ paṭivedhañāṇampi, Isipatane nisinnassa dvādasākārāya saccadesanāya pavattitaṃ desanāñāṇampi dhammacakkaṃ nāma. Ubhayampi hetaṃ dasabalassa ure pavattañāṇameva. Imāya desanāya pakāsentena Bhagavatā dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññāsikoṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāti, tāva naṃ bhagavā pavatteti nāma, patiṭṭhite ca pavattitaṃ nāma. Taṃ sandhāya pavattite ca pana Bhagavatā dhammacakke bhummā devā saddamanussāvesun tiādi vuttaṃ.

Tattha bhummā ti bhūmaṭṭhakadevatā. Saddamanussāvesun ti ekappahāreneva sādhukāraṃ datvā – “etaṃ Bhagavatā” tiādīni vadantā anusāvayiṃsu. Obhāso ti sabbaññutaññāṇobhāso. So hi tadā devānaṃ devānubhāvaṃ atikkamitvā virocittha. Aññāsi vata, bho, koṇḍañño ti imassapi udānassa udāhāranigghoso dasasahassilokadhātuṃ pharitvā aṭṭhāsi.

9. Saṅkāsanasuttavaṇṇanā

1089

Navame aparimāṇā vaṇṇā ti appamāṇāni akkharāni. Byañjanā ti tesaṃyeva vevacanaṃ, vaṇṇānaṃ vā ekadesā yad idaṃ byañjanā nāma. Saṅkāsanā ti vibhattiyo. Ekamekasmiñhi sacce sabbākārena vitthāriyamāne vaṇṇādīnaṃ anto nāma natthi. Tasmā evamāha.

10. Tathasuttavaṇṇanā

1090

Dasame sabhāvāvijahanaṭṭhena tathaṃ. Dukkhañhi dukkhameva vuttaṃ. Sabhāvassa amoghatāya avitathaṃ. Na hi dukkhaṃ adukkhaṃ nāma hoti. Aññabhāvānupagamena anaññathaṃ. Na hi dukkhaṃ samudayādibhāvaṃ upagacchati. Samudayādīsu pi eseva nayoti.

Dhammacakkappavattanavaggo dutiyo.

3. Koṭigāmavaggo

1. Koṭigāmasuttavaṇṇanā

1091

Tatiyassa paṭhame ananubodhā ti ananubujjhanena. Appaṭivedhā ti appaṭivijjhanena.

2. Dutiyakoṭigāmasuttavaṇṇanā

1092

Dutiye cetovimutti paññāvimuttī ti phalasamāpattiphalapaññānaṃ nāmaṃ.

7. Tathasuttavaṇṇanā

1097

Sattame tasmā ariyasaccānī ti yasmā tathāni avitathāni anaññathāni, tasmā ariyānaṃ saccānīti vuccanti. Na hi vitathāni ariyā ariyasaccato paṭivijjhanti.

8. Lokasuttavaṇṇanā

1098

Aṭṭhame tathāgato ariyo, tasmā “ariyasaccānī” ti yasmā ariyena tathāgatena paṭividdhattā desitattā ca tāni ariyasantakāni honti, tasmā ariyassa saccattā ariyasaccānīti attho.

10. Gavampatisuttavaṇṇanā

1100

Dasame sahañcanike ti sahañcaniyanagare. Yo, bhikkhave, dukkhaṃ passati, dukkhasamudayampi so passatī tiādi ekapaṭivedhavasena vuttaṃ, imasmiñhi sutte ekapaṭivedhova kathito.

Koṭigāmavaggo tatiyo.

4. Sīsapāvanavaggo

1. Sīsapāvanasuttavaṇṇanā

1101

Catutthassa paṭhame yad idaṃ uparī ti yāni imāni upari. Sīsapāvane ti sīsapārukkhe.

2. Khadirapattasuttavaṇṇanā

1102

Dutiye anabhisameccā ti ñāṇena anabhisamāgantvā, appaṭivijjhitvāti attho.

3. Daṇḍasuttavaṇṇanā

1103

Tatiye asmā lokā paraṃ lokan ti imamhā manussalokā paraṃ nirayampi, tiracchānayonimpi, pettivisayampi, manussalokampi, devalokampi, gacchanti, punappunaṃ vaṭṭasmiṃyeva nibbattantīti attho.

5. Sattisatasuttavaṇṇanā

1105

Pañcame evañcetaṃ, bhikkhave, assā ti, bhikkhave, evaṃ ce etaṃ bhaveyya, nirantaraṃ sattisatehi haññamānassa dukkhadomanassehi sahevesa saccābhisamayo bhaveyya ceti attho.

9. Indakhīlasuttavaṇṇanā

1109

Navame mukhaṃ olokentī ti ajjhāsayaṃ olokenti. Ajjhāsayo idha mukhanti adhippeto.

10. Vādatthikasuttavaṇṇanā

1110

Dasame silāyūpo ti silāthambho. Soḷasakukkuko ti soḷasahattho. Soḷasakukkūtipi pāṭho. Heṭṭhā nemaṅgamā ti heṭṭhā āvāṭaṃ paviṭṭhā. Aṭṭha kukku uparinemassā ti aṭṭha hatthā āvāṭassa upari uggantvā ṭhitā bhaveyyuṃ. Bhusā ti balavatī. Sesaṃ sabbattha uttānamevāti.

Sīsapāvanavaggo catuttho.

5. Papātavaggo

1. Lokacintāsuttavaṇṇanā

1111

Pañcamassa paṭhame sumāgadhāya pokkharaṇiyā ti evaṃnāmikāya pokkharaṇiyā. Lokacintaṃ cintento ti, “kena nu kho candimasūriyā katā, kena mahāpathavī, kena mahāsamuddo, kena sattā uppāditā, kena pabbatā, kena ambatālanāḷikerādayo”ti evarūpaṃ lokacintaṃ cintento nisīdi.

Viceto ti vigatacitto vikkhittacitto vā. Bhūtaṃyeva addasā ti te kira asurā sambarimāyaṃ samparivattetvā yathā ne so puriso hatthiassādīsu āruhante ukkhipitvā, bhisamuḷālacchiddehi pavisante passati, evaṃ adhiṭṭhahiṃsu. Taṃ sandhāya satthā “bhūtaṃyeva addasā”ti āha. Devānaṃyeva mohayamānā ti devānaṃ cittaṃ mohayantā. Tasmā ti yasmā lokacintaṃ cintento ummattakopi hoti, tasmā.

2-3. Papātasuttādivaṇṇanā

1112-13

Dutiye paṭibhānakūṭo ti eko mahanto pabbatasadiso mariyādapāsāṇo. Tatiye aniṭṭharūpan ti aniṭṭhasabhāvaṃ.

4. Kūṭāgārasuttavaṇṇanā

1114

Catutthe heṭṭhimaṃ gharaṃ akaritvā ti thambhabhittipādussāpanādinā gharassa heṭṭhimabhāgaṃ akatvā.

5. Vālasuttavaṇṇanā

1115

Pañcame santhāgāre ti sippuggaṇhanasālāyaṃ. Upāsanaṃ karonte ti kaṇḍakhipanasippaṃ karonte. Asanaṃ atipātente ti kaṇḍaṃ atikkamente. Poṅkhānupoṅkhan ti ekaṃ kaṇḍaṃ khipitvā yathā assa sarassa poṅkhaṃ vijjhati, aparaṃ anupoṅkhaṃ nāma dutiyassa poṅkhaṃ, puna aparaṃ tassa poṅkhanti evaṃ atipātente addasa. Yatra hi nāmā ti ye nāma. Durabhisambhavataran ti dukkarataraṃ. Sattadhā bhinnassa vālassa koṭiyā koṭiṃ paṭivijjheyyā ti ekaṃ vālaṃ sattadhā bhinditvā, tassa ekaṃ bhedaṃ gahetvā, vātiṅgaṇamajjhe bandhitvā, aparaṃ bhedaṃ kaṇḍassa aggakoṭiyaṃ bandhitvā, usabhamatte ṭhito kaṇḍabaddhāya koṭiyā taṃ vātiṅgaṇabaddhakoṭiṃ paṭivijjheyyāti attho. Tasmā ti yasmā evaṃ duppaṭivijjhāni cattāri saccāni, tasmā.

7. Paṭhamachiggaḷayugasuttavaṇṇanā

1117

Sattame aññamaññakhādikā ti aññamaññaṃ khādanaṃ. Dubbalakhādikā ti balavantehi macchādīhi dubbalānaṃ macchādīnaṃ khādanaṃ.

8. Dutiyachiggaḷayugasuttavaṇṇanā

1118

Aṭṭhame mahāpathavī ti cakkavāḷagabbhantarā mahāpathavī. Adhiccamidaṃ, bhante ti idaṃ adhiccuppattikaṃ sace taṃ yugaṃ na pūti bhaveyya, samudde udakaṃ na susseyya, so ca kacchapo na mareyya, api nāma yadicchāvasena siyāti attho.

Evaṃ adhiccamidaṃ, bhikkhave ti ettha mahāsīvatthero cattāri yugāni dasseti – puratthimacakkavāḷamukhavaṭṭiyaṃ ṭhitena purisena pakkhittayugassa hi chiggaḷena tassa andhakacchapassa gīvāya pavesanaṃ viya manussapaṭilābho adhiccapaṭilābhī. Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya tathāgatuppādo adhiccatarasambhavo. Pacchimacakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugadvayaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya tathāgatappaveditassa dhammavinayassa dīpanaṃ adhiccatarasambhavaṃ. Uttaracakkavāḷamukhavaṭṭiyaṃ ṭhitena pakkhittassa pana paribbhamantassa purimayugattayaṃ patvā chiggaḷena chiggaḷupari āruḷhassa chiggaḷena gīvappavesanaṃ viya catusaccapaṭivedho ativiya adhiccatarasambhavo veditabbo. Navamādīni abhisamayasaṃyutte vuttanayānevāti.

Papātavaggo pañcamo.

6. Abhisamayavaggavaṇṇanā

1121

Abhisamayavaggo nidānavagge abhisamayasaṃyutte vitthāritova.

7. Paṭhamaāmakadhaññapeyyālavaggo

3. Paññāsuttavaṇṇanā

1133

Āmakadhaññapeyyāle ariyena paññācakkhunā ti vipassanaṃ ādiṃ katvā lokiyalokuttarena ñāṇacakkhunā.

4. Surāmerayasuttavaṇṇanā

1134

Surāmerayamajjappamādaṭṭhānā paṭiviratā ti ettha surā nāma piṭṭhasurā, odanasurā, pūvasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti pañcavidhā. Merayaṃ nāma pupphāsavo, phalāsavoti, evaṃ vutto yo koci āsavo. Majjan ti tadeva ubhayaṃ, yaṃ vā panaññampi surāsavavinimuttaṃ madanīyaṃ. Yāya cetanāya taṃ pivanti, sā pamādassa kāraṇattā pamādaṭṭhānaṃ nāma, tato paṭiviratāti attho.

6-7. Matteyyasuttādivaṇṇanā

1136-37

Matteyyā ti mātuhitā, mātari sammāpaṭipannāti attho. Petteyyā dīsu pituhitā petteyyā.

8-9. Sāmaññasuttādivaṇṇanā

1138-39

Samaṇānaṃ hitā sāmaññā. Brāhmaṇānaṃ hitā brahmaññā. Tesu tesu sammā paṭipannānaṃyevetaṃ adhivacanaṃ.

10. Pacāyikasuttavaṇṇanā

1140

Kule jeṭṭhāpacāyino ti kule jeṭṭhānaṃ apacāyino, nīcavuttinoti attho.

8. Dutiyaāmakadhaññapeyyālavaggo

8. Bījagāmasuttavaṇṇanā

1148

Bījagāmabhūtagāmasamārambhā ti mūlabījaṃ, khandhabījaṃ, phaḷubījaṃ, aggabījaṃ, bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanapacanādibhāvena vikopanā paṭiviratāti attho.

9. Vikālabhojanasuttavaṇṇanā

1149

Vikālabhojanā ti kālātikkantabhojanā, majjhanhikātikkamato paṭṭhāya yāvakālikaparibhogāti attho.

10. Gandhavilepanasuttavaṇṇanā

1150

Mālādīsu mālā ti yaṃ kiñci pupphaṃ. Gandhan ti yaṃ kiñci gandhajātaṃ. Vilepanan ti chavirāgakaraṇaṃ. Tattha piḷandhantā dhārenti nāma, ūnaṭṭhānaṃ pūrentā maṇḍenti nāma, gandhavasena chavirāgavasena ca sādiyantā vibhūsenti nāma. Ṭhānaṃ vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratāti attho.

9. Tatiyaāmakadhaññapeyyālavaggo

1. Naccagītasuttavaṇṇanā

1151

Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ, na bhikkhunīnaṃ vaṭṭanti.

2. Uccāsayanasuttavaṇṇanā

1152

Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyattharaṇaṃ, tato paṭiviratāti attho.

3. Jātarūpasuttavaṇṇanā

1153

Jātarūpan ti suvaṇṇaṃ. Rajatan ti kahāpaṇo – lohamāsako, jatumāsako, dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassāpi paṭiggahaṇā paṭiviratā. Neva naṃ uggaṇhanti na uggaṇhāpenti, na upanikkhittaṃ sādiyantīti attho.

4. Āmakadhaññasuttavaṇṇanā

1154

Āmakadhaññapaṭiggahaṇāti sāli-vīhi-yava-godhuma-kaṅgu-varaka-kudrūsakasaṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭatiyeva.

5. Āmakamaṃsasuttavaṇṇanā

1155

Āmakamaṃsapaṭiggahaṇā ti ettha aññatra uddissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.

6. Kumārikasuttavaṇṇanā

1156

Itthikumārikapaṭiggahaṇā ti ettha itthī ti purisantaragatā, itarā kumārikā nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva.

7. Dāsidāsasuttavaṇṇanā

1157

Dāsidāsapaṭiggahaṇā ti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati, “kappiyakārakaṃ dammi, ārāmikaṃ dammī”ti evaṃ vutte pana vaṭṭati.

10. Catutthaāmakadhaññapeyyālavaggo

1. Khettavatthusuttavaṇṇanā

1161

Ajeḷakā dīsu khettavatthu pariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayaṃ ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.

2-3. Kayavikkayasuttādivaṇṇanā

1162-63

Kayavikkayā ti kayā ca vikkayā ca. Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahiṇagamanānuyogāti evamettha attho veditabbo.

4. Tulākūṭasuttavaṇṇanā

1164

Tulākūṭādīsu kūṭan ti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ, aṅgakūṭaṃ, gahaṇakūṭaṃ, paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.

Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? Ekaṃ suvaṇṇapātiṃ katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti. Tato janapadaṃ gantvā, kiñcideva aḍḍhakulaṃ pavisitvā, “suvaṇṇabhājanāni kiṇathā”ti vatvā, agghe pucchite samagghataraṃ dātukāmā honti, tato tehi “kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo”ti vutte “vīmaṃsitvā gaṇhathā”ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbapātiyo datvā gacchanti.

Mānakūṭaṃ hadayabheda-sikhābheda-rajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhāchiddena mānena “saṇikaṃ āsiñcā”ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena sikhaṃ bhindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi khettaṃ amahantaṃ mahantaṃ katvā minanti.

5. Ukkoṭanasuttavaṇṇanā

1165

Ukkoṭanā dīsu ukkoṭanan ti sāmike assāmike kātuṃ lañjaggahaṇaṃ. Vañcanan ti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃvatthu – eko kira luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto “kiṃ, bho, migo agghati, kiṃ migapotako”ti?, Āha. “Migo dve kahāpaṇe, migapotako ekan”ti ca vutte kahāpaṇaṃ datvā, migapotakaṃ gahetvā thokaṃ gantvā nivatto “na me, bho, migapotakena attho, migaṃ me dehī”ti āha. Tena hi dve kahāpaṇe dehīti. Nanu, bho, mayā paṭhamaṃ eko kahāpaṇo dinnoti. Āma dinnoti. Imampi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantīti. So “kāraṇaṃ vadatī”ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.

Nikatī ti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogo ti kuṭilayogo. Etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogā vañcanasāciyogā nikatisāciyogāti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa parivattanaṃ sāciyogoti vadanti. Taṃ pana vañcaneneva saṅgahitaṃ.

6-11. Chedanasuttādivaṇṇanā

1166-71

Chedanā dīsu chedanan ti hatthacchedanādi. Vadho ti maraṇaṃ. Bandho ti rajjubandhanādīhi bandhanaṃ. Viparāmoso ti himaviparāmoso, gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādipaṭicchannā musanti, ayaṃ gumbaviparāmoso.

Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāro ti sāhasakiriyā, gehaṃ pavisitvā, manussānaṃ ure satthaṃ ṭhapetvā, icchitabhaṇḍaggahaṇaṃ. Evametasmā chedanavadhabandhanaviparāmosaālopasahasākārā paṭiviratā. Sesaṃ sabbattha uttānatthamevāti.

Āmakadhaññapeyyālavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya
Mahāvaggavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā hi –

“Bahukārassa yatīnaṃ vipassanācāranipuṇabuddhīnaṃ,
Saṃyuttavaranikāyassa atthasaṃvaṇṇanaṃ kātuṃ.

“Saddhammassa ciraṭṭhitimāsisamānena yā mayā;
Nipuṇā aṭṭhakathā āraddhā sāratthapakāsinī nāma.

“Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā;
Aṭṭhasattatimattāya pāḷiyā bhāṇavārehi.

“Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi;
Atthappakāsanatthāya āgamānaṃ kato yasmā.

“Tasmā tena sahāyaṃ aṭṭhakathā bhāṇavāragaṇanāya;
Thokena aparipūraṃ sattatiṃsasataṃ hoti.

“Sattatiṃsādhikasata-parimāṇaṃ bhāṇavārato evaṃ;
Samayaṃ pakāsayantiṃ mahāvihārādhivāsīnaṃ.

“Mūlaṭṭhakathāya sāramādāya mayā imaṃ karontena;
Yaṃ puññamupacitaṃ tena hotu sabbo sukhī loko.

“Etissā karaṇatthaṃ therena bhadantajotipālena;
Sucisīlena subhāsitassa pakāsayantañāṇena.

“Sāsanavibhūtikāmena yācamānena maṃ subhaguṇena;
Yaṃ samadhigataṃ puññaṃ tenāpi jano sukhī bhavatū”ti.

Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghoso ti garūhi gahitanāmadheyyena therena katā ayaṃ sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā.

“Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;
Dassentī kulaputtānaṃ, nayaṃ sīlavisuddhiyā.

“Yāva buddhoti nāmampi, suddhacittassa tādino;
Lokamhi lokajeṭṭhassa, pavattati mahesino”ti.

Sāratthappakāsinī nāma
Saṃyuttanikāya-aṭṭhakathā sabbākārena niṭṭhitā.