Ambaṭṭhasuttavaṇṇanā
Addhānagamanavaṇṇanā
254
Evaṃ me sutaṃ…pe… kosalesūti ambaṭṭhasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Kosalesū ti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado rūḷhīsaddena kosalāti vuccati, tasmiṃ kosalesu janapade. Porāṇā panāhu – yasmā pubbe mahāpanādaṃ rājakumāraṃ nānānāṭakādīni disvā sitamattampi akarontaṃ sutvā rājā āha – “yo mama puttaṃ hasāpeti, sabbālaṅkārena naṃ alaṅkaromī”ti. Tato naṅgalānipi chaḍḍetvā mahājanakāye sannipatite manussā sātirekāni sattavassāni nānākīḷāyo dassetvāpi taṃ hasāpetuṃ nāsakkhiṃsu, tato sakko devarājā nāṭakaṃ pesesi, so dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāraṃ karontā – “kacci bho kusalaṃ, kacci bho kusalan”ti āhaṃsu. Tasmā taṃ “kusalan”ti vacanaṃ upādāya so padeso kosalāti vuccatīti.
Cārikaṃ caramāno ti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā hoti – turitacārikā ca, aturitacārikā ca. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma, sā mahākassapassa paccuggamanādīsu daṭṭhabbā. Bhagavā hi mahākassapattheraṃ paccuggacchanto muhuttena tigāvutaṃ maggaṃ agamāsi. Āḷavakassatthāya tiṃsayojanaṃ, tathā aṅgulimālassa. Pakkusātissa pana pañcacattālīsayojanaṃ. Mahākappinassa vīsayojanasataṃ. Dhaniyassatthāya sattayojanasatāni agamāsi. Dhammasenāpatino saddhivihārikassa vanavāsītissasāmaṇerassa tigāvutādhikaṃ vīsayojanasataṃ.
Ekadivasaṃ kira thero – “tissasāmaṇerassa santikaṃ, bhante, gacchāmī”ti āha. Bhagavā – “ahampi gamissāmī”ti vatvā āyasmantaṃ ānandaṃ āmantesi – “ānanda, vīsatisahassānaṃ chaḷabhiññānaṃ ārocehi, bhagavā kira vanavāsissa tissasāmaṇerassa santikaṃ gamissatī”ti. Tato dutiyadivase vīsatisahassakhīṇāsavaparivāro ākāse uppatitvā vīsatiyojanasatamatthake tassa gocaragāmadvāre otaritvā cīvaraṃ pārupi. Taṃ kammantaṃ gacchamānā manussā disvā – “satthā no āgato, mā kammantaṃ agamitthā”ti vatvā āsanāni paññapetvā yāguṃ datvā pātarāsabhattaṃ karontā – “kuhiṃ, bhante, bhagavā gacchatī”ti daharabhikkhū pucchiṃsu. Upāsakā na bhagavā aññattha gacchati, idh’eva tissasāmaṇerassa dassanatthāyāgatoti. Te – “amhākaṃ kulūpakassa kira therassa dassanatthāya satthā āgato, no vata no thero oramattako”ti somanassajātā ahesuṃ.
Atha kho bhagavato bhattakiccapariyosāne sāmaṇero gāme piṇḍāya caritvā – “upāsakā, mahābhikkhusaṅgho”ti pucchi. Ath’assa te “satthā, bhante, āgato”ti ārocesuṃ. So bhagavantaṃ upasaṅkamitvā piṇḍapātena āpucchi. Satthā tassa pattaṃ hatthena gahetvā – “alaṃ, tissa, niṭṭhitaṃ bhattakiccan”ti āha. Tato upajjhāyaṃ āpucchitvā attano pattāsane nisīditvā bhattakiccamakāsi. Ath’assa bhattakiccapariyosāne satthā maṅgalaṃ vatvā nikkhamitvā gāmadvāre ṭhatvā – “kataro te, tissa, vasanaṭṭhānaṃ gatamaggo”ti āha. Ayaṃ bhagavāti. Maggaṃ desayamāno purato yāhi tissāti. Bhagavā kira sadevakassa lokassa maggadesakopi samāno sakale tigāvute magge ‘sāmaṇeraṃ daṭṭhuṃ lacchāmī’ti taṃ maggadesakaṃ akāsi.
So attano vasanaṭṭhānaṃ gantvā bhagavato vattamakāsi. Atha naṃ bhagavā – “kataro te, tissa, caṅkamo”ti pucchitvā tattha gantvā sāmaṇerassa nisīdanapāsāṇe nisīditvā – “tissa, imasmiṃ ṭhāne sukhaṃ vasī”ti pucchi. So āha – “āma, bhante, imasmiṃ ṭhāne vasantassa sīhabyagghahatthimigamorādīnaṃ saddaṃ suṇato araññasaññā uppajjati, tāya sukhaṃ vasāmī”ti. Atha naṃ bhagavā – “tissa, bhikkhusaṅghaṃ sannipātehi, buddhadāyajjaṃ te dassāmī”ti vatvā sannipatite bhikkhusaṅghe upasampādetvā attano vasanaṭṭhānameva agamāsīti. Ayaṃ turitacārikā nāma. Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanadviyojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma.
Imaṃ pana cārikaṃ caranto bhagavā mahāmaṇḍalaṃ, majjhimamaṇḍalaṃ, antomaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ carati. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ, majjhimamaṇḍalaṃ chayojanasatikaṃ, antomaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmo hoti, mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivāro nikkhamati. Samantā yojanasataṃ ekakolāhalaṃ hoti. Purimaṃ purimaṃ āgatā nimantetuṃ labhanti. Itaresu dvīsu maṇḍalesu sakkāro mahāmaṇḍale osarati. Tattha bhagavā tesu tesu gāmanigamesu ekāhaṃ dvīhaṃ vasanto mahājanaṃ āmisappaṭiggahena anuggaṇhanto dhammadānena cassa vivaṭṭasannissitaṃ kusalaṃ vaḍḍhento navahi māsehi cārikaṃ pariyosāpeti. Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā honti, mahāpavāraṇāya apavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāyaṃ pavāretvā migasirassa paṭhamapāṭipadadivase mahābhikkhusaṅghaparivāro nikkhamitvā majjhimamaṇḍale osarati. Aññenapi kāraṇena majjhimamaṇḍale cārikaṃ caritukāmo catumāsaṃ vasitvāva nikkhamati. Vuttanayen’eva itaresu dvīsu maṇḍalesu sakkāro majjhimamaṇḍale osarati. Bhagavā purimanayen’eva lokaṃ anuggaṇhanto aṭṭhahi māsehi cārikaṃ pariyosāpeti. Sace pana catumāsaṃ vutthavassassāpi bhagavato veneyyasattā aparipakkindriyā honti, tesaṃ indriyaparipākaṃ āgamayamāno aparampi ekamāsaṃ vā dviticatumāsaṃ vā tattheva vasitvā mahābhikkhusaṅghaparivāro nikkhamati. Vuttanayen’eva itaresu dvīsu maṇḍalesu sakkāro antomaṇḍale osarati. Bhagavā purimanayen’eva lokaṃ anuggaṇhanto sattahi vā chahi vā pañcahi vā catūhi vā māsehi cārikaṃ pariyosāpeti. Iti imesu tīsu maṇḍalesu yattha katthaci cārikaṃ caranto na cīvarādihetu carati. Atha kho ye duggatabālajiṇṇabyādhitā, te kadā tathāgataṃ āgantvā passissanti. Mayi pana cārikaṃ carante mahājano tathāgatassa dassanaṃ labhissati. Tattha keci cittāni pasādessanti, keci mālādīhi pūjessanti, keci kaṭacchubhikkhaṃ dassanti, keci micchādassanaṃ pahāya sammādiṭṭhikā bhavissanti. Taṃ nesaṃ bhavissati dīgharattaṃ hitāya sukhāyāti. Evaṃ lokānukampakāya cārikaṃ carati.
Api ca catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti, jaṅghavihāravasena sarīraphāsukatthāya, atthuppattikālābhikaṅkhanatthāya, bhikkhūnaṃ sikkhāpadapaññāpanatthāya, tattha tattha paripākagatindriye bodhaneyyasatte bodhanatthāyāti. Aparehipi catūhi kāraṇehi buddhā bhagavanto cārikaṃ caranti buddhaṃ saraṇaṃ gacchissantīti vā, dhammaṃ, saṅghaṃ saraṇaṃ gacchissantīti vā, mahatā dhammavassena catasso parisā santappessāmīti vā. Aparehipi pañcahi kāraṇehi buddhā bhagavanto cārikaṃ caranti pāṇātipātā viramissantīti vā, adinnādānā, kāmesumicchācārā, musāvādā, surāmerayamajjapamādaṭṭhānā viramissantīti vā. Aparehipi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – paṭhamaṃ jhānaṃ paṭilabhissantīti vā, dutiyaṃ jhānaṃ…pe… nevasaññānāsaññāyatanasamāpattiṃ paṭilabhissantīti vā. Aparehipi aṭṭhahi kāraṇehi buddhā bhagavanto cārikaṃ caranti – sotāpattimaggaṃ adhigamissantīti vā, sotāpattiphalaṃ…pe… arahattaphalaṃ sacchikarissantīti vāti. Ayaṃ aturitacārikā, idha cārikāti adhippetā. Sā pan’esā duvidhā hoti – anibaddhacārikā ca nibaddhacārikā ca. Tattha yaṃ gāmanigamanagarapaṭipāṭivasena carati, ayaṃ anibaddhacārikā nāma. Yaṃ panekasseva bodhaneyyasattassatthāya gacchati, ayaṃ nibaddhacārikā nāma. Esā idha adhippetā.
Tadā kira bhagavato pacchimayāmakiccapariyosāne dasasahassilokadhātuyā ñāṇajālaṃ pattharitvā bodhaneyyabandhave olokentassa pokkharasātibrāhmaṇo sabbaññutaññāṇajālassa anto paviṭṭho. Atha bhagavā ayaṃ brāhmaṇo mayhaṃ ñāṇajāle paññāyati, “atthi nu khvassa upanissayo”ti vīmaṃsanto sotāpattimaggassa upanissayaṃ disvā – “eso mayi etaṃ janapadaṃ gate lakkhaṇapariyesanatthaṃ ambaṭṭhaṃ antevāsiṃ pahiṇissati, so mayā saddhiṃ vādapaṭivādaṃ katvā nānappakāraṃ asabbhivākyaṃ vakkhati, tamahaṃ dametvā nibbisevanaṃ karissāmi. So ācariyassa kathessati, athassācariyo taṃ kathaṃ sutvā āgamma mama lakkhaṇāni pariyesissati, tassāhaṃ dhammaṃ desessāmi. So desanāpariyosāne sotāpattiphale patiṭṭhahissati. Desanā mahājanassa saphalā bhavissatī”ti pañcabhikkhusataparivāro taṃ janapadaṃ paṭipanno. Tena vuttaṃ – “kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehī”ti.
Yena icchānaṅgalan ti yena disābhāgena icchānaṅgalaṃ avasaritabbaṃ. Yasmiṃ vā padese icchānaṅgalaṃ. Ijjhānaṅgalantipi pāṭho. Tadavasarī ti tena avasari, taṃ vā avasari. Tena disābhāgena gato, taṃ vā padesaṃ gatoti attho. Icchānaṅgale viharati icchānaṅgalavanasaṇḍe ti icchānaṅgalaṃ upanissāya icchānaṅgalavanasaṇḍe sīlakhandhāvāraṃ bandhitvā samādhikontaṃ ussāpetvā sabbaññutaññāṇasaraṃ parivattayamāno dhammarājā yathābhirucitena vihārena viharati.
Pokkharasātivatthuvaṇṇanā
255
Tena kho pana samayenā ti yena samayena bhagavā tattha viharati, tena samayena, tasmiṃ samayeti ayamattho. Brahmaṃ aṇatīti brāhmaṇo, mante sajjhāyatīti attho. Idameva hi jātibrāhmaṇānaṃ niruttivacanaṃ. Ariyā pana bāhitapāpattā brāhmaṇāti vuccanti. Pokkharasātī ti idaṃ tassa nāmaṃ. Kasmā pokkharasātīti vuccati. Tassa kira kāyo setapokkharasadiso, devanagare ussāpitarajatatoraṇaṃ viya sobhati. Sīsaṃ panassa kāḷavaṇṇaṃ indanīlamaṇimayaṃ viya. Massupi candamaṇḍale kāḷamegharāji viya khāyati. Akkhīni nīluppalasadisāni. Nāsā rajatapanāḷikā viya suvaṭṭitā suparisuddhā. Hatthapādatalāni ceva mukhadvārañca katalākhārasaparikammaṃ viya sobhati, ativiya sobhaggappatto brāhmaṇassa attabhāvo. Arājake ṭhāne rājānaṃ kātuṃ yuttamimaṃ brāhmaṇaṃ. Evamesa sassiriko. Iti naṃ pokkharasadisattā pokkharasātīti sañjānanti.
Ayaṃ pana kassapasammāsambuddhakāle tiṇṇaṃ vedānaṃ pāragū dasabalassa dānaṃ datvā dhammadesanaṃ sutvā devaloke nibbatti. So tato manussalokamāgacchanto mātukucchivāsaṃ jigucchitvā himavantapadese mahāsare padumagabbhe nibbatti. Tassa ca sarassa avidūre tāpaso paṇṇasālāya vasati. So tīre ṭhito taṃ padumaṃ disvā – “idaṃ padumaṃ avasesapadumehi mahantataraṃ. Pupphitakāle naṃ gahessāmī”ti cintesi. Taṃ sattāhenāpi na pupphati. Tāpaso kasmā nu kho idaṃ sattāhenāpi na pupphati. Handa naṃ gahessāmīti otaritvā gaṇhi. Taṃ tena nāḷato chinnamattaṃyeva pupphitaṃ. Ath’assabbhantare suvaṇṇacuṇṇapiñjaraṃ viya rajatabimbakaṃ padumareṇupiñjaraṃ setavaṇṇaṃ dārakaṃ addasa. So mahāpuñño esa bhavissati. Handa naṃ paṭijaggāmīti paṇṇasālaṃ netvā paṭijaggitvā sattavassakālato paṭṭhāya tayo vede uggaṇhāpesi. Dārako tiṇṇaṃ vedānaṃ pāraṃ gantvā paṇḍito byatto jambudīpe aggabrāhmaṇo ahosi. So aparena samayena rañño kosalassa sippaṃ dassesi. Ath’assa sippe pasanno rājā ukkaṭṭhaṃ nāma mahānagaraṃ brahmadeyyaṃ adāsi. Iti naṃ pokkhare sayitattā pokkharasātīti sañjānanti.
Ukkaṭṭhaṃ ajjhāvasatī ti ukkaṭṭhanāmake nagare vasati. Abhibhavitvā vā āvasati. Tassa nagarassa sāmiko hutvā yāya mariyādāya tattha vasitabbaṃ, tāya mariyādāya vasi. Tassa kira nagarassa vatthuṃ ukkā ṭhapetvā ukkāsu jalamānāsu aggahesuṃ, tasmā taṃ ukkaṭṭhanti vuccati. Okkaṭṭhantipi pāṭho, soyevattho. Upasaggavasena pan’ettha bhummatthe upayogavacanaṃ veditabbaṃ. Tassa anupayogattā ca sesapadesu. Tattha lakkhaṇaṃ saddasatthato pariyesitabbaṃ.
Sattussadan ti sattehi ussadaṃ, ussannaṃ bahujanaṃ ākiṇṇamanussaṃ. Posāvaniyahatthiassamoramigādianekasattasamākiṇṇañcāti attho. Yasmā panetaṃ nagaraṃ bahi āvijjhitvā jātena hatthiassādīnaṃ ghāsatiṇena ceva gehacchādanatiṇena ca sampannaṃ. Tathā dārukaṭṭhehi ceva gehasambhārakaṭṭhehi ca. Yasmā cassabbhantare vaṭṭacaturassādisaṇṭhānā bahū pokkharaṇiyo jalajakusumavicittāni ca bahūni anekāni taḷākāni udakassa niccabharitāneva honti, tasmā satiṇakaṭṭhodakan ti vuttaṃ. Saha dhaññenāti sadhaññaṃ pubbaṇṇāparaṇṇādibhedaṃ bahudhaññasannicayanti attho. Ettāvatā yasmiṃ nagare brāhmaṇo setacchattaṃ ussāpetvā rājalīlāya vasati, tassa samiddhisampatti dīpitā hoti.
Rājato laddhaṃ bhoggaṃ rājabhoggaṃ. Kena dinnanti ce? Raññā pasenadinā kosalena dinnaṃ. Rājadāyan ti rañño dāyabhūtaṃ, dāyajjanti attho. Brahmadeyyan ti seṭṭhadeyyaṃ, chattaṃ ussāpetvā rājasaṅkhepena bhuñjitabbanti attho. Atha vā rājabhoggan ti sabbaṃ chejjabhejjaṃ anusāsantena nadītitthapabbatādīsu suṅkaṃ gaṇhantena setacchattaṃ ussāpetvā raññā hutvā bhuñjitabbaṃ. Raññā pasenadinā kosalena dinnaṃ rājadāyanti ettha taṃ nagaraṃ raññā dinnattā rājadāyaṃ dāyakarājadīpanatthaṃ panassa “raññā pasenadinā kosalena dinnan” ti idaṃ vuttaṃ. Brahmadeyyan ti seṭṭhadeyyaṃ. Yathā dinnaṃ na puna gahetabbaṃ hoti, nissaṭṭhaṃ pariccattaṃ. Evaṃ dinnanti attho.
Assosī ti suṇi upalabhi, sotadvārasampattavacananigghosānusārena aññāsi. Kho ti avadhāraṇatthe padapūraṇamatte vā nipāto. Tattha avadhāraṇatthena assosi eva, nāssa koci savanantarāyo ahosī ti ayamattho veditabbo. Padapūraṇena pana padabyañjanasiliṭṭhatāmattameva.
Idāni yamatthaṃ brāhmaṇo pokkharasāti assosi, taṃ pakāsento – “samaṇo khalu bho gotamo”tiādimāha. Tattha samitapāpattā samaṇo ti veditabbo. Vuttañhetaṃ – “samitāssa honti pāpakā akusalā dhammā”tiādi (ma. ni. 1.434). Bhagavā ca anuttarena ariyamaggena samitapāpo. Tenassa yathābhūtaguṇādhigatametaṃ nāmaṃ, yad idaṃ samaṇoti. Khalū ti anussavanatthe nipāto. Bho ti brāhmaṇajātisamudāgataṃ ālapanamattaṃ. Vuttampi c’etaṃ – “bhovādī nāma so hoti, sace hoti sakiñcano”ti (dha. pa. 55). Gotamo ti bhagavantaṃ gottavasena parikitteti. Tasmā samaṇo khalu bho gotamoti ettha samaṇo kira bho gotamagottoti evamattho daṭṭhabbo.
Sakyaputto ti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajito ti saddhāpabbajitabhāvaparidīpanaṃ. Kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāya pabbajitoti vuttaṃ hoti. Tato paraṃ vuttatthameva. Taṃ kho panā tiādi sāmaññaphale vuttameva. Sādhu kho panā ti sundaraṃ kho pana. Atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatan ti yathārūpo so bhavaṃ gotamo, evarūpānaṃ yathābhūtaguṇādhigamena loke arahantoti laddhasaddhānaṃ arahataṃ. Dassanaṃ hotī ti pasādasommāni akkhīni ummīletvā dassanamattampi sādhu hotīti, evaṃ ajjhāsayaṃ katvā.
Ambaṭṭhamāṇavakathā
256
Ajjhāyako ti idaṃ – “na dānime jhāyanti, na dānime jhāyantīti kho, vāseṭṭha, ajjhāyakā ajjhāyakā tveva tatiyaṃ akkharaṃ upanibbattan”ti, evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ. Idāni pana taṃ ajjhāyatīti ajjhāyako. Mante parivattetīti iminā atthena pasaṃsāvacanaṃ katvā voharanti. Mante dhāretīti mantadharo.
Tiṇṇaṃ vedānan ti iruvedayajuvedasāmavedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍū ti nighaṇḍurukkhādīnaṃ vevacanapakāsakaṃ satthaṃ. Keṭubhan ti kiriyākappavikappo kavīnaṃ upakārāvahaṃ satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedo ti sikkhā ca nirutti ca. Itihāsapañcamānan ti āthabbaṇavedaṃ catutthaṃ katvā itiha āsa, itiha āsāti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ vedānaṃ.
Padaṃ tadavasesañca byākaraṇaṃ adhīyati vedeti cāti padako veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇan ti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthapamāṇaṃ satthaṃ. Yattha soḷasasahassagāthāparimāṇā buddhamantā nāma ahesuṃ, yesaṃ vasena iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā, iminā dve aggasāvakā, asīti mahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattīti ayaṃ viseso paññāyati.
Anavayo ti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrakārī, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Anuññātapaṭiññāto ti anuññāto ceva paṭiññāto ca. Ācariyenassa “yaṃ ahaṃ jānāmi, taṃ tvaṃ jānāsī”tiādinā anuññāto. “Āma ācariyā”ti attanā tassa paṭivacanadānapaṭiññāya paṭiññātoti attho. Katarasmiṃ adhikāre? Sake ācariyake tevijjake pāvacane. Esa kira brāhmaṇo cintesi “imasmiṃ loke ‘ahaṃ buddho, ahaṃ buddho’ti uggatassa nāmaṃ gahetvā bahū janā vicaranti. Tasmā na me anussavamatteneva upasaṅkamituṃ yuttaṃ. Ekaccañhi upasaṅkamantassa apakkamanampi garu hoti, anatthopi uppajjati. Yaṃnūnāhaṃ mama antevāsikaṃ pesetvā – ‘buddho vā, no vā’ti jānitvāva upasaṅkameyyan”ti, tasmā māṇavaṃ āmantetvā ayaṃ tātātiādimāha.
257
Taṃ bhavantan ti tassa bhoto gotamassa. Tathā santaṃ yevā ti tathā satoyeva. Idhāpi hi itthambhūtākhyānatthavaseneva upayogavacanaṃ.
258
Yathā kathaṃ panāhaṃ, bho, tan ti ettha kathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi, yathā sakkā so ñātuṃ, tathā me ācikkhāhīti attho. Yathā ti vā nipātamattamevetaṃ. Kathan ti ayaṃ ākārapucchā. Kenākārenāhaṃ taṃ bhavantaṃ gotamaṃ jānissāmīti attho. Evaṃ vutte kira naṃ upajjhāyo “kiṃ tvaṃ, tāta, pathaviyaṃ ṭhito, pathaviṃ na passāmīti viya; candimasūriyānaṃ obhāse ṭhito, candimasūriye na passāmīti viya vadasī”tiādīni vatvā jānanākāraṃ dassento āgatāni kho, tātātiādimāha.
Tattha mantesū ti vedesu. Tathāgato kira uppajjissatīti paṭikacceva suddhāvāsā devā vedesu lakkhaṇāni pakkhipitvā buddhamantā nāmeteti brāhmaṇaveseneva vede vācenti. Tadanusārena mahesakkhā sattā tathāgataṃ jānissantīti. Tena pubbe vedesu mahāpurisalakkhaṇāni āgacchanti. Parinibbute pana tathāgate anukkamena antaradhāyanti. Tenetarahi natthīti. Mahāpurisassā ti paṇidhisamādānañāṇakaruṇādiguṇamahato purisassa. Dveyeva gatiyo ti dveyeva niṭṭhā. Kāmañcāyaṃ gatisaddo “pañca kho imā, sāriputta, gatiyo”tiādīsu (ma. ni. 1.153) bhavabhede vattati. “Gati migānaṃ pavanan”tiādīsu (pari. 399) nivāsaṭṭhāne. “Evaṃ adhimattagatimanto”tiādīsu paññāyaṃ. “Gatigatan”tiādīsu visaṭabhāve. Idha pana niṭṭhāyaṃ vattatīti veditabbo.
Tattha kiñcāpi yehi lakkhaṇehi samannāgato rājā cakkavattī hoti, na teheva buddho hoti; jātisāmaññato pana tāniyeva tānīti vuccanti. Tena vuttaṃ – “yehi samannāgatassā”ti. Sace agāraṃ ajjhāvasatī ti yadi agāre vasati. Rājā hoti cakkavattī ti catūhi acchariyadhammehi, saṅgahavatthūhi ca lokaṃ rañjanato rājā, cakkaratanaṃ vatteti, catūhi sampatticakkehi vattati, tehi ca paraṃ vatteti, parahitāya ca iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī. Ettha ca rājāti sāmaññaṃ. Cakkavattīti visesaṃ. Dhammena caratīti dhammiko. Ñāyena samena vattatīti attho. Dhammena rajjaṃ labhitvā rājā jātoti dhammarājā. Parahitadhammakaraṇena vā dhammiko. Attahitadhammakaraṇena dhammarājā. Caturantāya issaroti cāturanto, catusamuddaantāya, catubbidhadīpavibhūsitāya pathaviyā issaroti attho. Ajjhattaṃ kopādipaccatthike bahiddhā ca sabbarājāno vijetīti vijitāvī. Janapadatthāvariyappatto ti janapade dhuvabhāvaṃ thāvarabhāvaṃ patto, na sakkā kenaci cāletuṃ. Janapado vā tamhi thāvariyappatto anuyutto sakammanirato acalo asampavedhīti janapadatthāvariyappatto.
Seyyathidan ti nipāto, tassa cetāni katamānīti attho. Cakkaratanan tiādīsu cakkañca, taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Esa nayo sabbattha. Imesu pana ratanesu ayaṃ cakkavattirājā cakkaratanena ajitaṃ jināti, hatthiassaratanehi vijite yathāsukhaṃ anucarati, pariṇāyakaratanena vijitamanurakkhati, avasesehi upabhogasukhamanubhavati. Paṭhamena cassa ussāhasattiyogo, pacchimena mantasattiyogo, hatthiassagahapatiratanehi pabhusattiyogo suparipuṇṇo hoti, itthimaṇiratanehi tividhasattiyogaphalaṃ. So itthimaṇiratanehi bhogasukhamanubhavati, sesehi issariyasukhaṃ. Visesato cassa purimāni tīṇi adosakusalamūlajanitakammānubhāvena sampajjanti, majjhimāni alobhakusalamūlajanitakammānubhāvena, pacchimamekaṃ amohakusalamūlajanitakammānubhāvenāti veditabbaṃ. Ayam ettha saṅkhepo. Vitthāro pana bojjhaṅgasaṃyutte ratanasuttassa upadesato gahetabbo.
Parosahassan ti atirekasahassaṃ. Sūrā ti abhīrukajātikā. Vīraṅgarūpā ti devaputtasadisakāyā. Evaṃ tāva eke vaṇṇayanti. Ayaṃ pan’ettha sabbhāvo. Vīrā ti uttamasūrā vuccanti, vīrānaṃ aṅgaṃ vīraṅgaṃ, vīrakāraṇaṃ vīriyanti vuttaṃ hoti. Vīraṅgarūpaṃ etesanti vīraṅgarūpā, vīriyamayasarīrā viyāti vuttaṃ hoti. Parasenappamaddanā ti sace paṭimukhaṃ tiṭṭheyya parasenā taṃ parimaddituṃ samatthāti adhippāyo. Dhammenā ti “pāṇo na hantabbo”tiādinā pañcasīladhammena. Arahaṃ hoti sammāsambuddho loke vivaṭṭacchado ti ettha rāgadosamohamānadiṭṭhiavijjāduccaritachadanehi sattahi paṭicchanne kilesandhakāre loke taṃ chadanaṃ vivaṭṭetvā samantato sañjātāloko hutvā ṭhitoti vivaṭṭacchado. Tattha paṭhamena padena pūjārahatā. Dutiyena tassā hetu, yasmā sammāsambuddhoti, tatiyena buddhattahetubhūtā vivaṭṭacchadatā vuttā ti veditabbā. Atha vā vivaṭṭo ca vicchado cāti vivaṭṭacchado, vaṭṭarahito chadanarahito cāti vuttaṃ hoti. Tena arahaṃ vaṭṭābhāvena, sammāsambuddho chadanābhāvenāti evaṃ purimapadadvayasseva hetudvayaṃ vuttaṃ hoti, dutiyena vesārajjena cettha purimasiddhi, paṭhamena dutiyasiddhi, tatiyacatutthehi tatiyasiddhi hoti. Purimañca dhammacakkhuṃ, dutiyaṃ buddhacakkhuṃ, tatiyaṃ samantacakkhuṃ sādhetīti veditabbaṃ. Tvaṃ mantānaṃ paṭiggahetā ti iminā’ssa mantesu sūrabhāvaṃ janeti.
259
Sopi tāya ācariyakathāya lakkhaṇesu vigatasammoho ekobhāsajāte viya buddhamante sampassamāno evaṃ bho ti āha. Tassattho – ‘yathā, bho, tvaṃ vadasi, evaṃ karissāmī’ti. Vaḷavārathamāruyhā ti vaḷavāyuttaṃ rathaṃ abhirūhitvā. Brāhmaṇo kira yena rathena sayaṃ vicarati, tameva rathaṃ datvā māṇavaṃ pesesi. Māṇavāpi pokkharasātisseva antevāsikā. So kira tesaṃ – “ambaṭṭhena saddhiṃ gacchathā”ti saññaṃ adāsi.
Yāvatikā yānassa bhūmī ti yattakaṃ sakkā hoti yānena gantuṃ, ayaṃ yānassa bhūmi nāma. Yānā paccorohitvā ti ayānabhūmiṃ, dvārakoṭṭhakasamīpaṃ gantvā yānato paṭiorohitvā.
Tena kho pana samayenā ti yasmiṃ samaye ambaṭṭho ārāmaṃ pāvisi. Tasmiṃ pana samaye, ṭhitamajjhanhikasamaye. Kasmā pana tasmiṃ samaye caṅkamantīti? Paṇītabhojanapaccayassa thinamiddhassa vinodanatthaṃ, divāpadhānikā vā te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhāyitvā sarīraṃ utuṃ gāhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Yena te bhikkhū ti so kira – “kuhiṃ samaṇo gotamo”ti pariveṇato pariveṇaṃ anāgantvā “pucchitvāva pavisissāmī”ti vilokento araññahatthī viya mahācaṅkame caṅkamamāne paṃsukūlike bhikkhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāya yena te bhikkhū tiādi vuttaṃ. Dassanāyā ti daṭṭhuṃ, passitukāmā hutvāti attho.
260
Abhiññātakolañño ti pākaṭakulajo. Tadā kira jambudīpe ambaṭṭhakulaṃ nāma pākaṭakulamahosi. Abhiññātassā ti rūpajātimantakulāpadesehi pākaṭassa. Agarū ti abhāriko. Yo hi ambaṭṭhaṃ ñāpetuṃ na sakkuṇeyya, tassa tena saddhiṃ kathāsallāpo garu bhaveyya. Bhagavato pana tādisānaṃ māṇavānaṃ satenāpi sahassenāpi pañhaṃ puṭṭhassa vissajjane dandhāyitattaṃ natthīti maññamānā – “agaru kho panā”ti cintayiṃsu. Vihāro ti gandhakuṭiṃ sandhāya āhaṃsu.
Ataramāno ti aturito, saṇikaṃ padappamāṇaṭṭhāne padaṃ nikkhipanto vattaṃ katvā susammaṭṭhaṃ muttādalasinduvārasantharasadisaṃ vālikaṃ avināsentoti attho. Āḷindan ti pamukhaṃ. Ukkāsitvā ti ukkāsitasaddaṃ katvā. Aggaḷan ti dvārakavāṭaṃ. Ākoṭehī ti agganakhehi saṇikaṃ kuñcikacchiddasamīpe ākoṭehīti vuttaṃ hoti. Dvāraṃ kira atiupari amanussā, atiheṭṭhā dīghajātikā koṭenti. Tathā anākoṭetvā majjhe chiddasamīpe koṭetabbanti idaṃ dvārākoṭanavattanti dīpentā vadanti.
261
Vivari bhagavā dvāran ti na bhagavā uṭṭhāya dvāraṃ vivari. Vivariyatūti pana hatthaṃ pasāresi. Tato “bhagavā tumhehi anekāsu kappakoṭīsu dānaṃ dadamānehi na sahatthā dvāravivaraṇakammaṃ katan”ti sayameva dvāraṃ vivaṭaṃ. Taṃ pana yasmā bhagavato manena vivaṭaṃ, tasmā vivari bhagavā dvāranti vattuṃ vaṭṭati.
Bhagavatā saddhiṃ sammodiṃsū ti yathā khamanīyādīni pucchanto bhagavā tehi, evaṃ tepi Bhagavatā saddhiṃ samappavattamodā ahesuṃ. Sītodakaṃ viya uṇhodakena sammoditaṃ ekībhāvaṃ agamaṃsu. Yāya ca “kacci, bho gotama, khamanīyaṃ; kacci yāpanīyaṃ, kacci bhoto ca gotamassa sāvakānañca appābādhaṃ, appātaṅkaṃ, lahuṭṭhānaṃ, balaṃ, phāsuvihāro”tiādikāya kathāya sammodiṃsu, taṃ pītipāmojjasaṅkhātasammodajananato sammodituṃ yuttabhāvato ca sammodanīyaṃ, atthabyañjanamadhuratāya sucirampi kālaṃ sāretuṃ nirantaraṃ pavattetuṃ arahabhāvato saritabbabhāvato ca sāraṇīyaṃ. Suyyamānasukhato sammodanīyaṃ, anussariyamānasukhato ca sāraṇīyaṃ. Tathā byañjanaparisuddhatāya sammodanīyaṃ, atthaparisuddhatāya sāraṇīyaṃ. Evaṃ anekehi pariyāyehi sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā pariyosāpetvā niṭṭhapetvā ekamantaṃ nisīdiṃsu.
Ambaṭṭho pana māṇavo ti so kira bhagavato rūpasampattiyaṃ cittappasādamattampi akatvā “dasabalaṃ apasādessāmī”ti udare baddhasāṭakaṃ muñcitvā kaṇṭhe olambetvā ekena hatthena dussakaṇṇaṃ gahetvā caṅkamaṃ abhirūhitvā kālena bāhuṃ, kālena udaraṃ, kālena piṭṭhiṃ dassento, kālena hatthavikāraṃ, kālena bhamukavikāraṃ karonto, “kacci te bho, gotama, dhātusamatā, kacci bhikkhāhārena na kilamatha, akilamathākāroyeva pana te paññāyati; thūlāni hi te aṅgapaccaṅgāni, pāsādikattha gatagataṭṭhāne. ‘te bahujanā rājapabbajitoti ca buddho’ti ca uppannabahumānā paṇītaṃ ojavantamāhāraṃ denti. Passatha, bho, gehaṃ, cittasālā viya, dibbapāsādo viya. Imaṃ mañcaṃ passatha, bimbohanaṃ passatha, kiṃ evarūpe ṭhāne vasantassa samaṇadhammaṃ kātuṃ dukkaran”ti evarūpaṃ uppaṇḍanakathaṃ anācārabhāvasāraṇīyaṃ katheti, tena vuttaṃ – “ambaṭṭho pana māṇavo caṅkamantopi nisinnena Bhagavatā kiñci kiñci kathaṃ sāraṇīyaṃ vītisāreti, ṭhitopi nisinnena Bhagavatā kiñci kiñci kathaṃ sāraṇīyaṃ vītisāretī”ti.
262
Atha kho bhagavā ti atha bhagavā – “ayaṃ māṇavo hatthaṃ pasāretvā bhavaggaṃ gahetukāmo viya, pādaṃ pasāretvā avīciṃ vicaritukāmo viya, mahāsamuddaṃ taritukāmo viya, sineruṃ ārohitukāmo viya ca aṭṭhāne vāyamati, handa, tena saddhiṃ mantemī”ti ambaṭṭhaṃ māṇavaṃ etadavoca. Ācariyapācariyehī ti ācariyehi ca tesaṃ ācariyehi ca.
Paṭhamaibbhavādavaṇṇanā
263
Gacchanto vā ti ettha kāmaṃ tīsu iriyāpathesu brāhmaṇo ācariyabrāhmaṇena saddhiṃ sallapitumarahati. Ayaṃ pana māṇavo mānathaddhatāya kathāsallāpaṃ karonto cattāropi iriyāpathe yojessāmīti “sayāno vā hi, bho gotama, sayānenā”ti āha.
Tato kira taṃ bhagavā – “ambaṭṭha, gacchantassa vā gacchantena, ṭhitassa vā ṭhitena, nisinnassa vā nisinnenācariyena saddhiṃ kathā nāma sabbācariyesu labbhati. Tvaṃ pana sayāno sayānenācariyena saddhiṃ kathesi, kiṃ te ācariyo gorūpaṃ, udāhu tvan”ti āha. So kujjhitvā – “ye ca kho te, bho gotama, muṇḍakā”tiādimāha. Tattha muṇḍe muṇḍāti samaṇe ca samaṇāti vattuṃ vaṭṭeyya. Ayaṃ pana hīḷento muṇḍakā samaṇakāti āha. Ibbhā ti gahapatikā. Kaṇhā ti kaṇhā, kāḷakāti attho. Bandhupādāpaccā ti ettha bandhūti brahmā adhippeto. Tañhi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātāti adhippāyo. Tassa kira ayaṃ laddhi – brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jāṇuto, samaṇā piṭṭhipādatoti. Evaṃ kathento ca panesa kiñcāpi aniyametvā katheti. Atha kho bhagavantameva vadāmīti katheti.
Atha kho bhagavā – “ayaṃ ambaṭṭho āgatakālato paṭṭhāya mayā saddhiṃ kathayamāno mānameva nissāya kathesi, āsīvisaṃ gīvāyaṃ gaṇhanto viya, aggikkhandhaṃ āliṅganto viya, mattavāraṇaṃ soṇḍāya parāmasanto viya, attano pamāṇaṃ na jānāti. Handa naṃ jānāpessāmī”ti cintetvā “atthikavato kho pana te, ambaṭṭhā”tiādimāha. Tattha āgantvā kattabbakiccasaṅkhāto attho, etassa atthīti atthikaṃ, tassa māṇavassa cittaṃ. Atthikamassa atthīti atthikavā, tassa atthikavato tava idhāgamanaṃ ahosī ti attho.
Kho panā ti nipātamattaṃ. Yāyeva kho panatthāyā ti yeneva kho panatthena. Āgaccheyyāthā ti mama vā aññesaṃ vā santikaṃ yadā kadāci āgaccheyyātha. Tameva atthan ti idaṃ purisaliṅgavaseneva vuttaṃ. Manasi kareyyāthā ti citte kareyyātha. Idaṃ vuttaṃ hoti – tvaṃ ācariyena attano karaṇīyena pesito, na amhākaṃ paribhavanatthāya, tasmā tameva kiccaṃ manasi karohīti. Evamassa aññesaṃ santikaṃ āgatānaṃ vattaṃ dassetvā mānaniggaṇhanatthaṃ “avusitavāyeva kho panā”tiādimāha. Tassattho passatha bho ayaṃ ambaṭṭho māṇavo ācariyakule avusitavā asikkhito appassutova samāno. Vusitamānī ti “ahaṃ vusitavā sikkhito bahussuto”ti attānaṃ maññati. Etassa hi evaṃ pharusavacanasamudācāre kāraṇaṃ kimaññatra avusitattāti ācariyakule asaṃvuddhā asikkhitā appassutāyeva hi evaṃ vadantīti.
264
Kupito ti kuddho. Anattamano ti asakamano, kiṃ pana bhagavā tassa kujjhanabhāvaṃ ñatvā evamāha udāhu añatvāti? Ñatvā āhāti. Kasmā ñatvā āhāti? Tassa mānanimmadanatthaṃ. Bhagavā hi aññāsi – “ayaṃ mayā evaṃ vutte kujjhitvā mama ñātake akkosissati. Athassāhaṃ yathā nāma kusalo bhisakko dosaṃ uggiletvā nīharati, evameva gottena gottaṃ, kulāpadesena kulāpadesaṃ, uṭṭhāpetvā bhavaggappamāṇena viya uṭṭhitaṃ mānaddhajaṃ mūle chetvā nipātessāmī”ti. Khuṃsento ti ghaṭṭento. Vambhento ti hīḷento. Pāpito bhavissatī ti caṇḍabhāvādidosaṃ pāpito bhavissati.
Caṇḍā ti mānanissitakodhayuttā. Pharusā ti kharā. Lahusā ti lahukā. Appakeneva tussanti vā dussanti vā udakapiṭṭhe alābukaṭāhaṃ viya appakeneva uplavanti. Bhassā ti bahubhāṇino. Sakyānaṃ mukhe vivaṭe aññassa vacanokāso natthīti adhippāyeneva vadati. Samānā ti idaṃ santāti purimapadassa vevacanaṃ. Na sakkarontī ti na brāhmaṇānaṃ sundarenākārena karonti. Na garuṃ karontī ti brāhmaṇesu gāravaṃ na karonti. Na mānentī ti na manena piyāyanti. Na pūjentī ti mālādīhi nesaṃ pūjaṃ na karonti. Na apacāyantī ti abhivādanādīhi nesaṃ apacitikammaṃ nīcavuttiṃ na dassenti tayidan ti taṃ idaṃ. Yadime sakyā ti yaṃ ime sakyā na brāhmaṇe sakkaronti…pe… na apacāyanti, taṃ tesaṃ asakkārakaraṇādi sabbaṃ na yuttaṃ, nānulomanti attho.
Dutiyaibbhavādavaṇṇanā
265
Aparaddhun ti aparajjhiṃsu. Ekamidāhan ti ettha idanti nipātamattaṃ. Ekaṃ ahanti attho. Sandhāgāran ti rajjaanusāsanasālā. Sakyā ti abhisittarājāno. Sakyakumārā ti anabhisittā. Uccesū ti yathānurūpesu pallaṅkapīṭhakavettāsanaphalakacittattharaṇādibhedesu. Sañjagghantā ti uppaṇḍanavasena mahāhasitaṃ hasantā. Saṃkīḷantā ti hasitamatta karaṇaaṅgulisaṅghaṭṭanapāṇippahāradānādīni karontā. Mamaññeva maññe ti evamahaṃ maññāmi, mamaññeva anuhasanti, na aññanti.
Kasmā pana te evamakaṃsūti? Te kira ambaṭṭhassa kulavaṃsaṃ jānanti. Ayañca tasmiṃ samaye yāva pādantā olambetvā nivatthasāṭakassa ekena hatthena dussakaṇṇaṃ gahetvā khandhaṭṭhikaṃ nāmetvā mānamadena matto viya āgacchati. Tato – “passatha bho amhākaṃ dāsassa kaṇhāyanagottassa ambaṭṭhassa āgamanakāraṇan”ti vadantā evamakaṃsu. Sopi attano kulavaṃsaṃ jānāti. Tasmā “mamaññeva maññe”ti takkayittha.
Āsanenā ti “idamāsanaṃ, ettha nisīdāhī”ti evaṃ āsanena nimantanaṃ nāma hoti, tathā na koci akāsi.
Tatiyaibbhavādavaṇṇanā
266
Laṭukikā ti khettaleḍḍūnaṃ antarenivāsinī khuddakasakuṇikā. Kulāvake ti nivāsanaṭṭhāne. Kāmalāpinī ti yadicchakabhāṇinī, yaṃ yaṃ icchati taṃ taṃ lapati, na taṃ koci haṃso vā koñco vā moro vā āgantvā “kiṃ tvaṃ lapasī’ti nisedheti. Abhisajjitun ti kodhavasena laggituṃ.
Evaṃ vutte māṇavo – “ayaṃ samaṇo gotamo attano ñātake laṭukikasadise katvā amhe haṃsakoñcamorasadise karoti, nimmāno dāni jāto”ti maññamāno uttari cattāro vaṇṇe dasseti.
Dāsiputtavādavaṇṇanā
267
Nimmādetī ti nimmadeti nimmāne karoti. Yaṃnūnāhan ti yadi panāhaṃ. “Kaṇhāyanohamasmi, bho gotamā”ti idaṃ kira vacanaṃ ambaṭṭho tikkhattuṃ mahāsaddena avoca. Kasmā avoca? Kiṃ asuddhabhāvaṃ na jānātīti? Āma jānāti. Jānantopi bhavapaṭicchannametaṃ kāraṇaṃ, taṃ anena na diṭṭhaṃ. Apassanto mahāsamaṇo kiṃ vakkhatīti maññamāno mānathaddhatāya avoca. Mātāpettikan ti mātāpitūnaṃ santakaṃ. Nāmagottan ti paṇṇattivasena nāmaṃ, paveṇīvasena gottaṃ. Anussarato ti anussarantassa kulakoṭiṃ sodhentassa. Ayyaputtā ti sāmino puttā. Dāsiputto ti gharadāsiyāva putto. Tasmā yathā dāsena sāmino upasaṅkamitabbā, evaṃ anupasaṅkamantaṃ taṃ disvā sakyā anujagghiṃsūti dasseti.
Ito paraṃ tassa dāsabhāvaṃ sakyānañca sāmibhāvaṃ pakāsetvā attano ca ambaṭṭhassa ca kulavaṃsaṃ āharanto sakyā kho panātiādimāha. Tattha dahantī ti ṭhapenti, okkāko no pubbapurisoti, evaṃ karontīti attho. Tassa kira rañño kathanakāle ukkā viya mukhato pabhā niccharati, tasmā taṃ “okkāko”ti sañjāniṃsūti. Pabbājesī ti nīhari.
Idāni te nāmavasena dassento – “okkāmukhan”tiādimāha. Tatrāyaṃ anupubbī kathā – paṭhamakappikānaṃ kira rañño mahāsammatassa rojo nāma putto ahosi. Rojassa vararojo, vararojassa kalyāṇo, kalyāṇassa varakalyāṇo, varakalyāṇassa mandhātā, mandhātussa varamandhātā, varamandhātussa uposatho, uposathassa varo, varassa upavaro, upavarassa maghadevo, maghadevassa paramparāya caturāsītikhattiyasahassāni ahesuṃ. Tesaṃ pacchato tayo okkākavaṃsā ahesuṃ. Tesu tatiyaokkākassa pañca mahesiyo ahesuṃ – hatthā, cittā, jantu, jālinī, visākhāti. Ekekissā pañcapañcaitthisataparivārā. Sabbajeṭṭhāya cattāro puttā – okkāmukho, karakaṇḍu, hatthiniko, sinisūroti. Pañca dhītaro – piyā, suppiyā, ānandā, vijitā, vijitasenāti. Iti sā nava putte vijāyitvā kālamakāsi.
Atha rājā aññaṃ dahariṃ abhirūpaṃ rājadhītaraṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sā jantuṃ nāma puttaṃ vijāyi. Atha naṃ pañcamadivase alaṅkaritvā rañño dassesi. Rājā tuṭṭho tassā varaṃ adāsi. Sā ñātakehi saddhiṃ mantetvā puttassa rajjaṃ yāci. Rājā – “nassa, vasali, mama puttānaṃ antarāyaṃ icchasī”ti tajjesi. Sā punappunaṃ raho rājānaṃ paritosetvā – “mahārāja, musāvādo nāma na vaṭṭatī”tiādīni vatvā yācatiyeva. Atha rājā putte āmantesi – “ahaṃ tātā, tumhākaṃ kaniṭṭhaṃ jantukumāraṃ disvā tassa mātuyā sahasā varaṃ adāsiṃ, sā puttassa rajjaṃ pariṇāmetuṃ icchati. Tumhe ṭhapetvā maṅgalahatthiṃ maṅgalaassaṃ maṅgalarathañca yattake icchatha, tattake hatthiassarathe gahetvā gacchatha. Mamaccayena āgantvā rajjaṃ kareyyāthā”ti, aṭṭhahi amaccehi saddhiṃ uyyojesi.
Te nānappakāraṃ roditvā kanditvā – “tāta, amhākaṃ dosaṃ khamathā”ti rājānañceva rājorodhe ca khamāpetvā, “mayampi bhātūhi saddhiṃ gacchāmā”ti rājānaṃ āpucchitvā nagarā nikkhantā bhaginiyo ādāya caturaṅginiyā senāya parivutā nagarā nikkhamiṃsu. “Kumārā pituaccayena āgantvā rajjaṃ kāressanti, gacchāma ne upaṭṭhahāmā”ti cintetvā bahū manussā anubandhiṃsu. Paṭhamadivase yojanamattā senā ahosi, dutiye dviyojanamattā, tatiye tiyojanamattā. Kumārā mantayiṃsu – “mahā balakāyo, sace mayaṃ kañci sāmantarājānaṃ madditvā janapadaṃ gaṇheyyāma, sopi no nappasaheyya. Kiṃ paresaṃ pīḷāya katāya, mahā ayaṃ jambudīpo, araññe nagaraṃ māpessāmā”ti himavantābhimukhā gantvā nagaravatthuṃ pariyesiṃsu.
Tasmiñca samaye amhākaṃ bodhisatto brāhmaṇamahāsālakule nibbattitvā kapilabrāhmaṇo nāma hutvā nikkhamma isipabbajjaṃ pabbajitvā himavantapasse pokkharaṇiyā tīre sākavanasaṇḍe paṇṇasālaṃ māpetvā vasati. So kira bhummajālaṃ nāma vijjaṃ jānāti, yāya uddhaṃ asītihatthe ākāse, heṭṭhā ca bhūmiyampi guṇadosaṃ passati. Etasmiṃ padese tiṇagumbalatā dakkhiṇāvaṭṭā pācīnābhimukhā jāyanti. Sīhabyagghādayo migasūkare sappabiḷārā ca maṇḍūkamūsike anubandhamānā taṃ padesaṃ patvā na sakkonti te anubandhituṃ. Tehi te aññadatthu santajjitā nivattantiyeva. So – “ayaṃ pathaviyā aggapadeso”ti ñatvā tattha attano paṇṇasālaṃ māpesi.
Atha te kumāre nagaravatthuṃ pariyesamāne attano vasanokāsaṃ āgate disvā pucchitvā taṃ pavattiṃ ñatvā tesu anukampaṃ janetvā avoca – “imasmiṃ paṇṇasālaṭṭhāne māpitaṃ nagaraṃ jambudīpe agganagaraṃ bhavissati. Ettha jātapurisesu ekeko purisasatampi purisasahassampi abhibhavituṃ sakkhissati. Ettha nagaraṃ māpetha, paṇṇasālaṭṭhāne rañño gharaṃ karotha. Imasmiñhi okāse ṭhatvā caṇḍālaputtopi cakkavattibalena atiseyyo”ti. Nanu, bhante, ayyassa vasanokāsoti? “Mama vasanokāso”ti mā cintayittha. Mayhaṃ ekapasse paṇṇasālaṃ katvā nagaraṃ māpetvā kapilavatthun ti nāmaṃ karothā”ti. Te tathā katvā tattha nivāsaṃ kappesuṃ.
Athāmaccā – “ime dārakā vayappattā, sace nesaṃ pitā santike bhaveyya, so āvāhavivāhaṃ kareyya. Idāni pana amhākaṃ bhāro”ti cintetvā kumārehi saddhiṃ mantayiṃsu. Kumārā amhākaṃ sadisā khattiyadhītaro nāma na passāma, nāpi bhaginīnaṃ sadise khattiyakumārake, asadisasaṃyoge ca no uppannā puttā mātito vā pitito vā aparisuddhā jātisambhedaṃ pāpuṇissanti. Tasmā mayaṃ bhaginīhiyeva saddhiṃ saṃvāsaṃ rocemāti. Te jātisambhedabhayena jeṭṭhakabhaginiṃ mātuṭṭhāne ṭhapetvā avasesāhi saṃvāsaṃ kappesuṃ.
Tesaṃ puttehi ca dhītāhi ca vaḍḍhamānānaṃ aparena samayena jeṭṭhakabhaginiyā kuṭṭharogo udapādi, koviḷārapupphasadisāni gattāni ahesuṃ. Rājakumārā imāya saddhiṃ ekato nisajjaṭṭhānabhojanādīni karontānampi upari ayaṃ rogo saṅkamatīti cintetvā ekadivasaṃ uyyānakīḷaṃ gacchantā viya taṃ yāne āropetvā araññaṃ pavisitvā bhūmiyaṃ pokkharaṇiṃ khaṇāpetvā tattha khādanīyabhojanīyena saddhiṃ taṃ pakkhipitvā gharasaṅkhepena upari padaraṃ paṭicchādetvā paṃsuṃ datvā pakkamiṃsu.
Tena ca samayena rāmo nāma bārāṇasirājā kuṭṭharogo nāṭakitthīhi ca orodhehi ca jigucchiyamāno tena saṃvegena jeṭṭhaputtassa rajjaṃ datvā araññaṃ pavisitvā tattha paṇṇasālaṃ māpetvā mūlaphalāni paribhuñjanto nacirasseva arogo suvaṇṇavaṇṇo hutvā ito cito ca vicaranto mahantaṃ susirarukkhaṃ disvā tassabbhantare soḷasahatthappamāṇaṃ okāsaṃ sodhetvā dvārañca vātapānañca yojetvā nisseṇiṃ bandhitvā tattha vāsaṃ kappesi. So aṅgārakaṭāhe aggiṃ katvā rattiṃ migasūkarādīnaṃ sadde suṇanto sayati. So – “asukasmiṃ padese sīho saddamakāsi, asukasmiṃ byaggho”ti sallakkhetvā pabhāte tattha gantvā vighāsamaṃsaṃ ādāya pacitvā khādati.
Athekadivasaṃ tasmiṃ paccūsasamaye aggiṃ jāletvā nisinne rājadhītāya sarīragandhena āgantvā byaggho tasmiṃ padese paṃsuṃ viyūhanto padare vivaramakāsi, tena ca vivarena sā byagghaṃ disvā bhītā vissaramakāsi. So taṃ saddaṃ sutvā – “itthisaddo eso”ti ca sallakkhetvā pātova tattha gantvā – “ko etthā”ti āha. Mātugāmo sāmīti. Kiṃ jātikāsīti? Okkākamahārājassa dhītā sāmīti. Nikkhamāti? Na sakkā sāmīti. Kiṃ kāraṇāti? Chavirogo me atthīti. So sabbaṃ pavattiṃ pucchitvā khattiyamānena anikkhamantiṃ – “ahampi khattiyo”ti attano khattiyabhāvaṃ jānāpetvā nisseṇiṃ datvā uddharitvā attano vasanokāsaṃ netvā sayaṃ paribhuttabhesajjāniyeva datvā nacirasseva arogaṃ suvaṇṇavaṇṇaṃ katvā tāya saddhiṃ saṃvāsaṃ kappesi. Sā paṭhamasaṃvāseneva gabbhaṃ gaṇhitvā dve putte vijāyi, punapi dveti, evaṃ soḷasakkhattumpi vijāyi. Evaṃ dvattiṃsa bhātaro ahesuṃ. Te anupubbena vuḍḍhippatte pitā sabbasippāni sikkhāpesi.
Athekadivasaṃ eko rāmarañño nagaravāsī vanacarako pabbate ratanāni gavesanto rājānaṃ disvā sañjānitvā āha – “jānāmahaṃ, deva, tumhe”ti. Tato naṃ rājā sabbaṃ pavattiṃ pucchi. Tasmiṃyeva ca khaṇe te dārakā āgamiṃsu. So te disvā – “ke ime”ti āha. “Puttā me”ti ca vutte tesaṃ mātikavaṃsaṃ pucchitvā – “laddhaṃ dāni me pābhatan”ti nagaraṃ gantvā rañño ārocesi. So ‘pitaraṃ ānayissāmī’ti caturaṅginiyā senāya tattha gantvā pitaraṃ vanditvā – “rajjaṃ, deva, sampaṭicchā”ti yāci. So – “alaṃ, tāta, na tattha gacchāmi, idh’eva me imaṃ rukkhaṃ apanetvā nagaraṃ māpehī”ti āha. So tathā katvā tassa nagarassa kolarukkhaṃ apanetvā katattā kolanagaranti ca byagghapathe katattā byagghapathanti cāti dve nāmāni āropetvā pitaraṃ vanditvā attano nagaraṃ agamāsi.
Tato vayappatte kumāre mātā āha – “tātā, tumhākaṃ kapilavatthuvāsino sakyā mātulā santi. Mātuladhītānaṃ pana vo evarūpaṃ nāma kesaggahaṇaṃ hoti, evarūpaṃ dussagahaṇaṃ. Yadā tā nhānatitthaṃ āgacchanti, tadā gantvā yassa yā ruccati, so taṃ gaṇhatū”ti. Te tatheva gantvā tāsu nhatvā sīsaṃ sukkhāpayamānāsu yaṃ yaṃ icchiṃsu, taṃ taṃ gahetvā nāmaṃ sāvetvā agamiṃsu. Sakyarājāno sutvā “hotu, bhaṇe, amhākaṃ ñātakā eva te”ti tuṇhī ahesuṃ. Ayaṃ sakyakoliyānaṃ uppatti. Evaṃ tesaṃ sakyakoliyānaṃ aññamaññaṃ āvāhavivāhaṃ karontānaṃ yāva buddhakālā anupacchinnova vaṃso āgato. Tattha bhagavā sakyavaṃsaṃ dassetuṃ – “te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre”tiādimāha. Tattha sammantī ti vasanti. Sakyā vata bho ti raṭṭhasmā pabbājitā araññe vasantāpi jātisambhedamakatvā kulavaṃsaṃ anurakkhituṃ sakyā, samatthā, paṭibalāti attho. Tadagge ti taṃ aggaṃ katvā, tato paṭṭhāyāti attho. So ca nesaṃ pubbapuriso ti so okkāko rājā etesaṃ pubbapuriso. Natthi etesaṃ gahapativaṃsena sambhedamattampīti.
Evaṃ sakyavaṃsaṃ pakāsetvā idāni ambaṭṭhavaṃsaṃ pakāsento – “rañño kho panā”tiādimāha. Kaṇhaṃ nāma janesī ti kāḷavaṇṇaṃ antokucchiyaṃyeva sañjātadantaṃ parūḷhamassudāṭhikaṃ puttaṃ vijāyi. Pabyāhāsī ti yakkho jātoti bhayena palāyitvā dvāraṃ pidhāya ṭhitesu gharamānusakesu ito cito ca vicaranto dhovatha mantiādīni vadanto uccāsaddamakāsi.
268
Te māṇavakā bhagavantaṃ etadavocun ti attano upārambhamocanatthāya – “etaṃ mā bhavan”tiādivacanaṃ avocuṃ. Tesaṃ kira etad ahosi – “ambaṭṭho amhākaṃ ācariyassa jeṭṭhantevāsī, sace mayaṃ evarūpe ṭhāne ekadvevacanamattampi na vakkhāma, ayaṃ no ācariyassa santike amhe paribhindissatī”ti upārambhamocanatthaṃ evaṃ avocuṃ. Cittena panassa nimmadabhāvaṃ ākaṅkhanti. Ayaṃ kira mānanissitattā tesampi appiyova. Kalyāṇavākkaraṇo ti madhuravacano. Asmiṃ vacane ti attanā uggahite vedattayavacane. Paṭimantetun ti pucchitaṃ pañhaṃ paṭikathetuṃ, vissajjetunti attho. Etasmiṃ vā dāsiputtavacane. Paṭimantetun ti uttaraṃ kathetuṃ.
269
Atha kho bhagavā ti atha kho bhagavā – “sace ime māṇavakā ettha nisinnā evaṃ uccāsaddaṃ karissanti, ayaṃ kathā pariyosānaṃ na gamissati. Handa, ne nissadde katvā ambaṭṭheneva saddhiṃ kathemī”ti te māṇavake etadavoca. Tattha mantavho ti mantayatha. Mayā saddhiṃ paṭimantetū ti mayā saha kathetu. Evaṃ vutte māṇavakā cintayiṃsu – “ambaṭṭho tāva dāsiputtosīti vutte puna sīsaṃ ukkhipituṃ nāsakkhi. Ayaṃ kho jāti nāma dujjānā, sace aññampi kiñci samaṇo gotamo ‘tvaṃ dāso’ti vakkhati, ko tena saddhiṃ aḍḍaṃ karissati. Ambaṭṭho attanā baddhaṃ puṭakaṃ attanāva mocetū”ti attānaṃ parimocetvā tass’eva upari khipantā – “sujāto ca bho gotamā”tiādimāhaṃsu.
270
Sahadhammiko ti sahetuko sakāraṇo. Akāmā byākātabbo ti attanā anicchantenapi byākaritabbo, avassaṃ vissajjetabboti attho. Aññena vā aññaṃ paṭicarissasī ti aññena vacanena aññaṃ vacanaṃ paṭicarissasi ajjhottharissasi, paṭicchādessasīti attho. Yo hi “kiṃ gotto tvan”ti evaṃ puṭṭho – “ahaṃ tayo vede jānāmī”tiādīni vadati, ayaṃ aññena aññaṃ paṭicarati nāma. Pakkamissasi vā ti pucchitaṃ pañhaṃ jānantova akathetukāmatāya uṭṭhāyāsanā pakkamissasi vā.
Tuṇhī ahosī ti samaṇo gotamo maṃ sāmaṃyeva dāsiputtabhāvaṃ kathāpetukāmo, sāmaṃ kathite ca dāso nāma jātoyeva hoti. Ayaṃ pana dvatikkhattuṃ codetvā tuṇhī bhavissati, tato ahaṃ parivattitvā pakkamissāmīti cintetvā tuṇhī ahosi.
271
Vajiraṃ pāṇimhi assāti vajirapāṇi. Yakkho ti na yo vā so vā yakkho, sakko devarājāti veditabbo. Ādittan ti aggivaṇṇaṃ. Sampajjalitan ti suṭṭhu pajjalitaṃ. Sajotibhūtan ti samantato jotibhūtaṃ, ekaggijālabhūtanti attho. Ṭhito hotī ti mahantaṃ sīsaṃ, kandalamakuḷasadisā dāṭhā bhayānakāni akkhināsādīni evaṃ virūparūpaṃ māpetvā ṭhito.
Kasmā panesa āgatoti? Diṭṭhivissajjāpanatthaṃ. Api ca – “ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyun”ti evaṃ dhammadesanāya appossukkabhāvaṃ āpanne bhagavati sakko mahābrahmunā saddhiṃ āgantvā – “bhagavā dhammaṃ desetha, tumhākaṃ āṇāya avattamāne mayaṃ vattāpessāma, tumhākaṃ dhammacakkaṃ hotu, amhākaṃ āṇācakkan”ti paṭiññaṃ akāsi. Tasmā – “ajja ambaṭṭhaṃ tāsetvā pañhaṃ vissajjāpessāmī”ti āgato.
Bhagavā ceva passati ambaṭṭho cā ti yadi hi taṃ aññepi passeyyuṃ, taṃ kāraṇaṃ agaru assa, “ayaṃ samaṇo gotamo ambaṭṭhaṃ attano vāde anotarantaṃ ñatvā yakkhaṃ āvāhetvā dassesi, tato ambaṭṭho bhayena kathesī”ti vadeyyuṃ. Tasmā bhagavā ceva passati ambaṭṭho ca. Tassa taṃ disvāva sakalasarīrato sedā mucciṃsu. Antokucchi viparivattamānā mahāravaṃ viravi. So “aññepi nu kho passantī”ti olokento kassaci lomahaṃsamattampi nāddasa. Tato – “idaṃ bhayaṃ mameva uppannaṃ, sacāhaṃ yakkhoti vakkhāmi, ‘kiṃ tavameva akkhīni atthi, tvameva yakkhaṃ passasi, paṭhamaṃ yakkhaṃ adisvā samaṇena gotamena vādasaṅghaṭṭe pakkhittova yakkhaṃ passasī’ti vadeyyun”ti cintetvā “na dāni me idha aññaṃ paṭisaraṇaṃ atthi, aññatra samaṇā gotamā”ti maññamāno atha kho ambaṭṭho māṇavo…pe… bhagavantaṃ etadavoca.
272
Tāṇaṃ gavesī ti tāṇaṃ gavesamāno. Leṇaṃ gavesī ti leṇaṃ gavesamāno. Saraṇaṃ gavesī ti saraṇaṃ gavesamāno. Ettha ca tāyati rakkhatīti tāṇaṃ. Nilīyanti etthāti leṇaṃ. Saratīti saraṇaṃ, bhayaṃ hiṃsati, viddhaṃsetīti attho. Upanisīditvā ti upagamma heṭṭhāsane nisīditvā. Bravitū ti vadatu.
Ambaṭṭhavaṃsakathā
273-274
Dakkhiṇajanapadan ti dakkhiṇāpathoti pākaṭaṃ. Gaṅgāya dakkhiṇato pākaṭajanapadaṃ. Tadā kira dakkhiṇāpathe bahū brāhmaṇatāpasā honti, so tattha gantvā ekaṃ tāpasaṃ vattapaṭipattiyā ārādhesi. So tassa upakāraṃ disvā āha – “ambho, purisa, mantaṃ te demi, yaṃ icchasi, taṃ mantaṃ gaṇhāhī”ti. So āha – “na me ācariya, aññena mantena, kiccaṃ atthi, yassānubhāvena āvudhaṃ na parivattati, taṃ me mantaṃ dehī”ti. So – “bhadraṃ, bho”ti tassa dhanuagamanīyaṃ ambaṭṭhaṃ nāma vijjaṃ adāsi, so taṃ vijjaṃ gahetvā tattheva vīmaṃsitvā – “idāni me manorathaṃ pūressāmī”ti isivesaṃ gahetvā okkākassa santikaṃ gato. Tena vuttaṃ – “dakkhiṇajanapadaṃ gantvā brahmamante adhīyitvā rājānaṃ okkākaṃ upasaṅkamitvā”ti.
Ettha brahmamante ti ānubhāvasampannatāya seṭṭhamante. Ko nevaṃ’re ayaṃ mayhaṃ dāsiputto ti ko nu evaṃ are ayaṃ mama dāsiputto. So taṃ khurappan ti so rājā taṃ māretukāmatāya sannahitaṃ saraṃ tassa mantānubhāvena neva khipituṃ na apanetuṃ sakkhi, tāvadeva sakalasarīre sañjātasedo bhayena vedhamāno aṭṭhāsi.
Amaccā ti mahāmaccā. Pārisajjā ti itare parisāvacarā. Etadavocun ti – “daṇḍakīrañño kisavacchatāpase aparaddhassa āvudhavuṭṭhiyā sakalaraṭṭhaṃ vinaṭṭhaṃ. Nāḷikero pañcasu tāpasasatesu ajjuno ca aṅgīrase aparaddho pathaviṃ bhinditvā nirayaṃ paviṭṭho”ti cintayantā bhayena etaṃ sotthi, bhaddantetiādivacanaṃ avocuṃ.
Sotthi bhavissati rañño ti idaṃ vacanaṃ kaṇho ciraṃ tuṇhī hutvā tato anekappakāraṃ yācīyamāno – “tumhākaṃ raññā mādisassa isino khurappaṃ sannayhantena bhāriyaṃ kammaṃ katan”tiādīni ca vatvā pacchā abhāsi. Undriyissatī ti bhijjissati, thusamuṭṭhi viya vippakiriyissatīti. Idaṃ so “janaṃ tāsessāmī”ti musā bhaṇati. Sarasanthambhanamatteyeva hissa vijjāya ānubhāvo, na aññatra. Ito paresupi vacanesu eseva nayo.
Pallomo ti pannalomo. Lomahaṃsanamattampissa na bhavissati. Idaṃ kira so “sace me rājā taṃ dārikaṃ dassatī”ti paṭiññaṃ kāretvā avaca. Kumāre khurappaṃ patiṭṭhapesī ti tena “saro otaratū”ti mante parivatti, te kumārassa nābhiyaṃ patiṭṭhapesi. Dhītaraṃ adāsī ti sīsaṃ dhovitvā adāsaṃ bhujissaṃ katvā dhītaraṃ adāsi, uḷāre ca taṃ ṭhāne ṭhapesi. Mā kho tumhe māṇavakā ti idaṃ pana bhagavā – “ekena pakkhena ambaṭṭho sakyānaṃ ñāti hotī”ti pakāsento tassa samassāsanatthaṃ āha. Tato ambaṭṭho ghaṭasatena abhisitto viya passaddhadaratho hutvā samassāsetvā samaṇo gotamo maṃ “tosessāmī”ti ekena pakkhena ñātiṃ karoti, khattiyo kirāhamasmī”ti cintesi.
Khattiyaseṭṭhabhāvavaṇṇanā
275
Atha kho bhagavā – “ayaṃ ambaṭṭho khattiyosmī”ti saññaṃ karoti, attano akhattiyabhāvaṃ na jānāti, handa naṃ jānāpessāmīti khattiyavaṃsaṃ dassetuṃ uttaridesanaṃ vaḍḍhento – “taṃ kiṃ maññasi ambaṭṭhā”tiādimāha. Tattha idhā ti imasmiṃ loke. Brāhmaṇesū ti brāhmaṇānaṃ antare. Āsanaṃ vā udakaṃ vā ti aggāsanaṃ vā aggodakaṃ vā. Saddhe ti matake uddissa katabhatte. Thālipāke ti maṅgalādibhatte. Yaññe ti yaññabhatte. Pāhune ti pāhunakānaṃ katabhatte paṇṇākārabhatte vā. Api nussā ti api nu assa khattiyaputtassa. Āvaṭaṃ vā assa anāvaṭaṃ vā ti, brāhmaṇakaññāsu nivāraṇaṃ bhaveyya vā no vā, brāhmaṇadārikaṃ labheyya vā na vā labheyyāti attho. Anupapanno ti khattiyabhāvaṃ apatto, aparisuddhoti attho.
276
Itthiyā vā itthiṃ karitvā ti itthiyā vā itthiṃ pariyesitvā. Kismiñcideva pakaraṇe ti kismiñcideva dose brāhmaṇānaṃ ayutte akattabbakaraṇe. Bhassapuṭenā ti bhasmapuṭena, sīse chārikaṃ okiritvāti attho.
277
Janetasmin ti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārino ti ye janetasmiṃ gottaṃ paṭisaranti – “ahaṃ gotamo, ahaṃ kassapo”ti, tesu loke gottapaṭisārīsu khattiyo seṭṭho. Anumatā mayā ti mama sabbaññutaññāṇena saddhiṃ saṃsanditvā desitā mayā anuññātā.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Vijjācaraṇakathāvaṇṇanā
278
Imāya pana gāthāya vijjācaraṇasampannoti idaṃ padaṃ sutvā ambaṭṭho cintesi – “vijjā nāma tayo vedā, caraṇaṃ pañca sīlāni, tayidaṃ amhākaṃyeva atthi, vijjācaraṇasampanno ce seṭṭho, mayameva seṭṭhā”ti niṭṭhaṃ gantvā vijjācaraṇaṃ pucchanto – “katamaṃ pana taṃ, bho gotama, caraṇaṃ, katamā ca pana sā vijjā”ti āha. Ath’assa bhagavā taṃ brāhmaṇasamaye siddhaṃ jātivādādipaṭisaṃyuttaṃ vijjācaraṇaṃ paṭikkhipitvā anuttaraṃ vijjācaraṇaṃ dassetukāmo – “na kho ambaṭṭhā”tiādimāha. Tattha jātivādo ti jātiṃ ārabbha vādo, brāhmaṇassevidaṃ vaṭṭati, na suddassātiādi vacananti attho. Esa nayo sabbattha. Jātivādavinibaddhā ti jātivāde vinibaddhā. Esa nayo sabbattha.
Tato ambaṭṭho – “yattha dāni mayaṃ laggissāmāti cintayimha, tato no samaṇo gotamo mahāvāte thusaṃ dhunanto viya dūrameva avakkhipi. Yattha pana mayaṃ na laggāma, tattha no niyojesi. Ayaṃ no vijjācaraṇasampadā ñātuṃ vaṭṭatī”ti cintetvā puna vijjācaraṇasampadaṃ pucchi. Ath’assa bhagavā samudāgamato pabhuti vijjācaraṇaṃ dassetuṃ – “idha ambaṭṭha tathāgato”tiādimāha.
279
Ettha ca bhagavā caraṇapariyāpannampi tividhaṃ sīlaṃ vibhajanto “idamassa hoti caraṇasmin”ti aniyyātetvā “idampissa hoti sīlasmin”ti sīlavaseneva niyyātesi. Kasmā? Tassapi hi kiñci kiñci sīlaṃ atthi, tasmā caraṇavasena niyyātiyamāne “mayampi caraṇasampannā”ti tattha tattheva laggeyya. Yaṃ pana tena supinepi na diṭṭhapubbaṃ, tass’eva vasena niyyātento paṭhamaṃ jhānaṃ upasampajja viharati. Idampissa hoti caraṇasmiṃ…pe… catutthaṃ jhānaṃ upasampajja viharati, idampissa hoti caraṇasmintiādimāha. Ettāvatā aṭṭhapi samāpattiyo caraṇanti niyyātitā honti, vipassanā ñāṇato pana paṭṭhāya aṭṭhavidhāpi paññā vijjāti niyyātitā.
Catuapāyamukhakathāvaṇṇanā
280
Apāyamukhānī ti vināsamukhāni. Anabhisambhuṇamāno ti asampāpuṇanto, avisahamāno vā. Khārividhamādāyā ti ettha khārī ti araṇī kamaṇḍalu sujādayo tāpasaparikkhārā. Vidho ti kājo. Tasmā khāribharitaṃ kājamādāyāti attho. Ye pana khārivividhanti paṭhanti, te “khārī ti kājassa nāmaṃ, vividhan ti bahukamaṇḍaluādiparikkhāran”ti vaṇṇayanti. Pavattaphalabhojano ti patitaphalabhojano. Paricārako ti kappiyakaraṇapattapaṭiggahaṇapādadhovanādivattakaraṇavasena paricārako. Kāmañca guṇādhikopi khīṇāsavasāmaṇero puthujjanabhikkhuno vuttanayena paricārako hoti, ayaṃ pana na tādiso guṇavasenapi veyyāvaccakaraṇavasenapi lāmakoyeva.
Kasmā pana tāpasapabbajjā sāsanassa vināsamukhanti vuttā ti? Yasmā gacchantaṃ gacchantaṃ sāsanaṃ tāpasapabbajjāvasena osakkissati. Imasmiñhi sāsane pabbajitvā tisso sikkhā pūretuṃ asakkontaṃ lajjino sikkhākāmā – “natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā”ti jigucchitvā parivajjenti. So “dukkaraṃ khuradhārūpamaṃ sāsane paṭipattipūraṇaṃ dukkhaṃ, tāpasapabbajjā pana sukarā ceva bahujanasammatā cā”ti vibbhamitvā tāpaso hoti. Aññe taṃ disvā – “kiṃ tayā katan”ti pucchanti. So – “bhāriyaṃ tumhākaṃ sāsane kammaṃ, idha pana sachandacārino mayan”ti vadati. Sopi, yadi evaṃ ahampi ettheva pabbajāmīti tassa anusikkhanto tāpaso hoti. Evamaññepi aññepīti kamena tāpasāva bahukā honti. Tesaṃ uppannakāle sāsanaṃ osakkitaṃ nāma bhavissati. Loke evarūpo buddho nāma uppajji, tassa īdisaṃ nāma sāsanaṃ ahosī ti sutamattameva bhavissati. Idaṃ sandhāya bhagavā tāpasapabbajjaṃ sāsanassa vināsamukhanti āha.
Kudālapiṭakan ti kandamūlaphalaggahaṇatthaṃ kudālañceva piṭakañca. Gāmasāmantaṃ vā ti vijjācaraṇasampadādīni anabhisambhuṇanto, kasikammādīhi ca jīvitaṃ nipphādetuṃ dukkhanti maññamāno bahujanakuhāpanatthaṃ gāmasāmante vā nigamasāmante vā aggisālaṃ katvā sappiteladadhimadhuphāṇitatilataṇḍulādīhi ceva nānādārūhi ca homakaraṇavasena aggiṃ paricaranto acchati.
Catudvāraṃ agāraṃ karitvā ti catumukhaṃ pānāgāraṃ katvā tassa dvāre maṇḍapaṃ katvā tattha pānīyaṃ upaṭṭhapetvā āgatāgate pānīyena āpucchati. Yampissa addhikā kilantā pānīyaṃ pivitvā parituṭṭhā bhattapuṭaṃ vā taṇḍulādīni vā denti, taṃ sabbaṃ gahetvā ambilayāguādīni katvā bahutaraṃ āmisagahaṇatthaṃ kesañci annaṃ deti, kesañci bhattapacanabhājanādīni. Tehipi dinnaṃ āmisaṃ vā pubbaṇṇādīni vā gaṇhati, tāni vaḍḍhiyā payojeti. Evaṃ vaḍḍhamānavibhavo gomahiṃsadāsīdāsapariggahaṃ karoti, mahantaṃ kuṭumbaṃ saṇṭhapeti. Imaṃ sandhāyetaṃ vuttaṃ – “catudvāraṃ agāraṃ karitvā acchatī”ti. “Tamahaṃ yathāsatti yathābalaṃ paṭipūjessāmī”ti idaṃ panassa paṭipattimukhaṃ. Iminā hi mukhena so evaṃ paṭipajjatīti. Ettāvatā ca Bhagavatā sabbāpi tāpasapabbajjā niddiṭṭhā honti.
Kathaṃ? Aṭṭhavidhā hi tāpasā – saputtabhariyā, uñchācariyā, anaggipakkikā, asāmapākā, asmamuṭṭhikā, dantavakkalikā, pavattaphalabhojanā, paṇḍupalāsikāti. Tattha ye keṇiyajaṭilo viya kuṭumbaṃ saṇṭhapetvā vasanti, te saputtabhariyā nāma.
Ye pana “saputtadārabhāvo nāma pabbajitassa ayutto”ti lāyanamaddanaṭṭhānesu vīhimuggamāsatilādīni saṅkaḍḍhitvā pacitvā paribhuñjanti, te uñchācariyā nāma.
Ye “khalena khalaṃ vicaritvā vīhiṃ āharitvā koṭṭetvā paribhuñjanaṃ nāma ayuttan”ti gāmanigamesu taṇḍulabhikkhaṃ gahetvā pacitvā paribhuñjanti, te anaggipakkikā nāma.
Ye pana “kiṃ pabbajitassa sāmapākenā”ti gāmaṃ pavisitvā pakkabhikkhameva gaṇhanti, te asāmapākā nāma.
Ye “divase divase bhikkhāpariyeṭṭhi nāma dukkhā pabbajitassā”ti muṭṭhipāsāṇena ambāṭakādīnaṃ rukkhānaṃ tacaṃ koṭṭetvā khādanti, te asmamuṭṭhikā nāma.
Ye pana “pāsāṇena tacaṃ koṭṭetvā vicaraṇaṃ nāma dukkhan”ti danteheva ubbāṭetvā khādanti, te dantavakkalikā nāma.
Ye “dantehi ubbāṭetvā khādanaṃ nāma dukkhaṃ pabbajitassā”ti leḍḍudaṇḍādīhi paharitvā patitāni phalāni paribhuñjanti, te pavattaphalabhojanā nāma.
Ye pana “leḍḍudaṇḍādīhi pātetvā paribhogo nāma asāruppo pabbajitassā”ti sayaṃ patitāneva pupphaphalapaṇḍupalāsādīni khādantā yāpenti, te paṇḍupalāsikā nāma.
Te tividhā – ukkaṭṭhamajjhimamudukavasena. Tattha ye nisinnaṭṭhānato anuṭṭhāya hatthena pāpuṇanaṭṭhāneva patitaṃ gahetvā khādanti, te ukkaṭṭhā. Ye ekarukkhato aññaṃ rukkhaṃ na gacchanti, te majjhimā. Ye taṃ taṃ rukkhamūlaṃ gantvā pariyesitvā khādanti, te mudukā.
Imā pana aṭṭhapi tāpasapabbajjā imāhi catūhiyeva saṅgahaṃ gacchanti. Kathaṃ? Etāsu hi saputtabhariyā ca uñchācariyā ca agāraṃ bhajanti. Anaggipakkikā ca asāmapākā ca agyāgāraṃ bhajanti. Asmamuṭṭhikā ca dantavakkalikā ca kandamūlaphalabhojanaṃ bhajanti. Pavattaphalabhojanā ca paṇḍupalāsikā ca pavattaphalabhojanaṃ bhajanti. Tena vuttaṃ – “ettāvatā ca Bhagavatā sabbāpi tāpasapabbajjā niddiṭṭhā hontī”ti.
281-282
Idāni bhagavā sācariyakassa ambaṭṭhassa vijjācaraṇasampadāya apāyamukhampi appattabhāvaṃ dassetuṃ taṃ kiṃ maññasi ambaṭṭhātiādimāha. Taṃ uttānatthameva. Attanā āpāyikopi aparipūramāno ti attanā vijjācaraṇasampadāya āpāyikenāpi aparipūramānena.
Pubbakaisibhāvānuyogavaṇṇanā
283
Dattikan ti dinnakaṃ. Sammukhībhāvampi na dadātī ti kasmā na dadāti? So kira sammukhā āvaṭṭaniṃ nāma vijjaṃ jānāti. Yadā rājā mahārahena alaṅkārena alaṅkato hoti, tadā rañño samīpe ṭhatvā tassa alaṅkārassa nāmaṃ gaṇhati. Tassa rājā nāme gahite na demīti vattuṃ na sakkoti. Datvā puna chaṇadivase alaṅkāraṃ āharathāti vatvā, natthi, deva, tumhehi brāhmaṇassa dinnoti vutto, “kasmā me dinno”ti pucchi. Te amaccā ‘so brāhmaṇo sammukhā āvaṭṭanimāyaṃ jānāti. Tāya tumhe āvaṭṭetvā gahetvā gacchatī’ti āhaṃsu. Apare raññā saha tassa atisahāyabhāvaṃ asahantā āhaṃsu – “deva, etassa brāhmaṇassa sarīre saṅkhaphalitakuṭṭhaṃ nāma atthi. Tumhe etaṃ disvāva āliṅgatha parāmasatha, idañca kuṭṭhaṃ nāma kāyasaṃsaggavasena anugacchati, mā evaṃ karothā”ti. Tato paṭṭhāya tassa rājā sammukhībhāvaṃ na deti.
Yasmā pana so brāhmaṇo paṇḍito khattavijjāya kusalo, tena saha mantetvā katakammaṃ nāma na virujjhati, tasmā sāṇipākārassa anto ṭhatvā bahi ṭhitena tena saddhiṃ manteti. Taṃ sandhāya vuttaṃ “tiro dussantena mantetī”ti. Tattha tirodussantenā ti tirodussena. Ayameva vā pāṭho. Dhammikan ti anavajjaṃ. Payātan ti abhiharitvā dinnaṃ. Kathaṃ tassa rājā ti yassa rañño brāhmaṇo īdisaṃ bhikkhaṃ paṭiggaṇheyya, kathaṃ tassa brāhmaṇassa so rājā sammukhībhāvampi na dadeyya. Ayaṃ pana adinnakaṃ māyāya gaṇhati, tenassa sammukhībhāvaṃ rājā na detīti niṭṭhamettha gantabbanti ayamettha adhippāyo. “Idaṃ pana kāraṇaṃ ṭhapetvā rājānañceva brāhmaṇañca na añño koci jānāti. Tadetaṃ evaṃ rahassampi paṭicchannampi addhā sabbaññū samaṇo gotamoti niṭṭhaṃ gamissatī”ti bhagavā pakāsesi.
284
Idāni ayañca ambaṭṭho, ācariyo cassa mante nissāya atimānino. Tena tesaṃ mantanissitamānanimmadanatthaṃ uttari desanaṃ vaḍḍhento taṃ kiṃ maññasi, ambaṭṭha, idha rājātiādimāha. Tattha rathūpatthare ti rathamhi rañño ṭhānatthaṃ attharitvā sajjitapadese. Uggehi vā ti uggatuggatehi vā amaccehi. Rājaññehī ti anabhisittakumārehi. Kiñcideva mantanan ti asukasmiṃ dese taḷākaṃ vā mātikaṃ vā kātuṃ vaṭṭati, asukasmiṃ gāmaṃ vā nigamaṃ vā nagaraṃ vā nivesetunti evarūpaṃ pākaṭamantanaṃ. Tadeva mantanan ti yaṃ raññā mantitaṃ tadeva. Tādisehiyeva sīsukkhepabhamukkhepādīhi ākārehi manteyya. Rājabhaṇitan ti yathā raññā bhaṇitaṃ, tassatthassa sādhanasamatthaṃ. Sopi tassatthassa sādhanasamatthameva bhaṇitaṃ bhaṇatīti attho.
285
Pavattāro ti pavattayitāro. Yesan ti yesaṃ santakaṃ. Mantapadan ti vedasaṅkhātaṃ mantameva. Gītan ti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi sarasampattivasena sajjhāyitaṃ. Pavuttan ti aññesaṃ vuttaṃ, vācitanti attho. Samihitan ti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantī ti etarahi brāhmaṇā taṃ tehi pubbe gītaṃ anugāyanti anusajjhāyanti. Tadanubhāsantī ti taṃ anubhāsanti, idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantī ti tehi bhāsitaṃ sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentī ti tehi aññesaṃ vācitaṃ anuvācenti.
Seyyathidan ti te katamehi attho. Aṭṭhako tiādīni tesaṃ nāmāni. Te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsanditvā mante ganthiṃsu. Aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Netaṃ ṭhānaṃ vijjatī ti yena tvaṃ isi bhaveyyāsi, etaṃ kāraṇaṃ na vijjati. Idha bhagavā yasmā – “esa pucchiyamānopi, attano avattharaṇabhāvaṃ ñatvā paṭivacanaṃ na dassatī”ti jānāti, tasmā paṭiññaṃ agahetvāva taṃ isibhāvaṃ paṭikkhipi.
286
Idāni yasmā te porāṇā dasa brāhmaṇā nirāmagandhā anitthigandhā rajojalladharā brahmacārino araññāyatane pabbatapādesu vanamūlaphalāhārā vasiṃsu. Yadā katthaci gantukāmā honti, iddhiyā ākāseneva gacchanti, natthi tesaṃ yānena kiccaṃ. Sabbadisāsu ca nesaṃ mettādibrahmavihārabhāvanāva ārakkhā hoti, natthi tesaṃ pākārapurisaguttīhi attho. Iminā ca ambaṭṭhena sutapubbā tesaṃ paṭipatti; tasmā imassa sācariyakassa tesaṃ paṭipattito ārakabhāvaṃ dassetuṃ – “taṃ kiṃ maññasi, ambaṭṭhā”tiādimāha.
Tattha vicitakāḷakan ti vicinitvā apanītakāḷakaṃ. Veṭhakanatapassāhī ti dussapaṭṭadussaveṇi ādīhi veṭhakehi namitaphāsukāhi. Kuttavālehī ti sobhākaraṇatthaṃ kappetuṃ, yuttaṭṭhānesu kappitavālehi. Ettha ca vaḷavānaṃyeva vālā kappitā, na rathānaṃ, vaḷavapayuttattā pana rathāpi “kuttavālā”ti vuttā. Ukkiṇṇaparikhāsū ti khataparikhāsu. Okkhittapalighāsū ti ṭhapitapalighāsu. Nagarūpakārikāsū ti ettha upakārikāti paresaṃ ārohanivāraṇatthaṃ samantā nagaraṃ pākārassa adhobhāge katasudhākammaṃ vuccati. Idha pana tāhi upakārikāhi yuttāni nagarāneva “nagarūpakārikāyo”ti adhippetāni. Rakkhāpentī ti tādisesu nagaresu vasantāpi attānaṃ rakkhāpenti. Kaṅkhā ti “sabbaññū, na sabbaññū”ti evaṃ saṃsayo. Vimatī ti tass’eva vevacanaṃ, virūpā mati, vinicchinituṃ asamatthāti attho. Idaṃ bhagavā “ambaṭṭhassa iminā attabhāvena maggapātubhāvo natthi, kevalaṃ divaso vītivattati, ayaṃ kho pana lakkhaṇapariyesanatthaṃ āgato, tampi kiccaṃ nassarati. Handassa satijananatthaṃ nayaṃ demī”ti āha.
Dvelakkhaṇadassanavaṇṇanā
287
Evaṃ vatvā pana yasmā buddhānaṃ nisinnānaṃ vā nipannānaṃ vā koci lakkhaṇaṃ pariyesituṃ na sakkoti, ṭhitānaṃ pana caṅkamantānaṃ vā sakkoti. Āciṇṇañcetaṃ buddhānaṃ lakkhaṇapariyesanatthaṃ āgatabhāvaṃ ñatvā uṭṭhāyāsanā caṅkamādhiṭṭhānaṃ nāma, tena bhagavā uṭṭhāyāsanā bahi nikkhanto. Tasmā atha kho bhagavātiādi vuttaṃ.
Samannesī ti gavesi, ekaṃ dveti vā gaṇayanto samānayi. Yebhuyyenā ti pāyena, bahukāni addasa, appāni na addasāti attho. Tato yāni na addasa tesaṃ dīpanatthaṃ vuttaṃ – “ṭhapetvā dve”ti. Kaṅkhatī ti “aho vata passeyyan”ti patthanaṃ uppādeti. Vicikicchatī ti tato tato tāni vicinanto kicchati na sakkoti daṭṭhuṃ. Nādhimuccatī ti tāya vicikicchāya sanniṭṭhānaṃ na gacchati. Na sampasīdatī ti tato – “paripuṇṇalakkhaṇo ayan”ti bhagavati pasādaṃ nāpajjati. Kaṅkhāya vā dubbalā vimati vuttā, vicikicchāya majjhimā, anadhimuccanatāya balavatī, asampasādena tehi tīhi dhammehi cittassa kālusiyabhāvo. Kosohite ti vatthikosena paṭicchanne. Vatthaguyhe ti aṅgajāte bhagavato hi varavāraṇasseva kosohitaṃ vatthaguyhaṃ suvaṇṇavaṇṇaṃ padumagabbhasamānaṃ. Taṃ so vatthapaṭicchannattā apassanto, antomukhagatāya ca jivhāya pahūtabhāvaṃ asallakkhento tesu dvīsu lakkhaṇesu kaṅkhī ahosi vicikicchī.
288
Tathārūpan ti taṃ rūpaṃ. Kimettha aññena vattabbaṃ? Vuttametaṃ nāgasenatthereneva milindaraññā puṭṭhena – “dukkaraṃ, bhante, nāgasena, Bhagavatā katanti. Kiṃ mahārājāti? Mahājanena hirikaraṇokāsaṃ brahmāyu brāhmaṇassa ca antevāsi uttarassa ca, bāvarissa antevāsīnaṃ soḷasabrāhmaṇānañca, selassa brāhmaṇassa ca antevāsīnaṃ tisatamāṇavānañca dassesi, bhanteti. Na, mahārāja, bhagavā guyhaṃ dassesi. Chāyaṃ bhagavā dassesi. Iddhiyā abhisaṅkharitvā nivāsananivatthaṃ kāyabandhanabaddhaṃ cīvarapārutaṃ chāyārūpakamattaṃ dassesi mahārājāti. Chāyaṃ diṭṭhe sati diṭṭhaṃyeva nanu, bhanteti? Tiṭṭhatetaṃ, mahārāja, hadayarūpaṃ disvā bujjhanakasatto bhaveyya, hadayamaṃsaṃ nīharitvā dasseyya sammāsambuddhoti. Kallosi, bhante, nāgasenā”ti.
Ninnāmetvā ti nīharitvā. Anumasī ti kathinasūciṃ viya katvā anumajji, tathākaraṇena cettha mudubhāvo, kaṇṇasotānumasanena dīghabhāvo, nāsikasotānumasanena tanubhāvo, nalāṭacchādanena puthulabhāvo pakāsitoti veditabbo.
289
Paṭimānento ti āgamento, āgamanamassa patthento udikkhantoti attho.
290
Kathāsallāpo ti kathā ca sallāpo ca, kathanaṃ paṭikathananti attho.
291
Aho vatā ti garahavacanametaṃ. Re ti idaṃ hīḷanavasena āmantanaṃ. Paṇḍitakā ti tameva jigucchanto āha. Sesapadadvayepi eseva nayo. Evarūpena kira bho puriso atthacarakenā ti idaṃ yādiso tvaṃ, edise atthacarake hitakārake sati puriso nirayaṃyeva gaccheyya, na aññatrāti imamatthaṃ sandhāya vadati. Āsajja āsajjā ti ghaṭṭetvā ghaṭṭetvā. Amhepi evaṃ upaneyya upaneyyā ti brāhmaṇo kho pana ambaṭṭha pokkharasātītiādīni vatvā evaṃ upanetvā upanetvā paṭicchannaṃ kāraṇaṃ āvikaritvā suṭṭhu dāsādibhāvaṃ āropetvā avaca, tayā amhe akkosāpitāti adhippāyo. Padasāyeva pavattesī ti pādena paharitvā bhūmiyaṃ pātesi. Yañca so pubbe ācariyena saddhiṃ rathaṃ āruhitvā sārathi hutvā agamāsi, tampissa ṭhānaṃ acchinditvā rathassa purato padasā yevassa gamanaṃ akāsi.
Pokkharasātibuddhūpasaṅkamanavaṇṇanā
292-296
Ativikālo ti suṭṭhu vikālo, sammodanīyakathāyapi kālo natthi. Āgamā nu khvidha bho ti āgamā nu kho idha bho. Adhivāsetū ti sampaṭicchatu. Ajjatanāyā ti yaṃ me tumhesu kāraṃ karoto ajja bhavissati puññañca pītipāmojjañca tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenā ti bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ dhārento tuṇhībhāvena adhivāsesi. Brāhmaṇassa anuggahaṇatthaṃ manasāva sampaṭicchīti vuttaṃ hoti.
297
Paṇītenā ti uttamena. Sahatthā ti sahatthena. Santappesī ti suṭṭhu tappesi paripuṇṇaṃ suhitaṃ yāvadatthaṃ akāsi. Sampavāresī ti suṭṭhu pavāresi, alaṃ alanti hatthasaññāya paṭikkhipāpesi. Bhuttāvin ti bhuttavantaṃ. Onītapattapāṇin ti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. Onittapattapāṇintipi pāṭho. Tassattho – onittaṃ nānābhūtaṃ vinābhūtaṃ pattaṃ pāṇito assāti onittapattapāṇi, taṃ onittapattapāṇiṃ. Hatthe ca pattañca dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdī ti bhagavantaṃ evaṃ bhūtaṃ ñatvā ekasmiṃ okāse nisīdīti attho.
298
Anupubbiṃ kathan ti anupaṭipāṭikathaṃ. Ānupubbikathā nāma dānānantaraṃ sīlaṃ, sīlānantaraṃ saggo, saggānantaraṃ maggoti etesaṃ atthānaṃ dīpanakathā. Teneva – “seyyathidaṃ dānakathan”tiādimāha. Okāran ti avakāraṃ lāmakabhāvaṃ. Sāmukkaṃsikā ti sāmaṃ ukkaṃsikā, attanāyeva uddharitvā gahitā, sayambhūñāṇena diṭṭhā, asādhāraṇā aññesanti attho. Kā pana sāti? Ariyasaccadesanā. Tenevāha – “dukkhaṃ, samudayaṃ, nirodhaṃ, maggan”ti. Dhammacakkhun ti ettha sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ – “yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman”ti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati.
Pokkharasātiupāsakattapaṭivedanāvaṇṇanā
299
Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho. Vesārajjappatto ti visāradabhāvaṃ patto. Kattha? Satthusāsane. Nāssa paro paccayo, na parassa saddhāya ettha vattatīti aparappaccayo. Sesaṃ sabbattha vuttanayattā uttānatthattā ca pākaṭamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Ambaṭṭhasuttavaṇṇanā niṭṭhitā.