Kūṭadantasuttavaṇṇanā
323
Evaṃ me sutaṃ…pe… magadhesū ti kūṭadantasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Magadhesū ti magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhīsaddena magadhāti vuccati, tasmiṃ magadhesu janapade. Ito paraṃ purimasuttadvaye vuttanayameva. Ambalaṭṭhikā brahmajāle vuttasadisāva. Kūṭadanto ti tassa brāhmaṇassa nāmaṃ. Upakkhaṭo ti sajjito. Vacchatarasatānī ti vacchasatāni. Urabbhā ti taruṇameṇḍakā vuccanti. Ete tāva pāḷiyaṃ āgatāyeva. Pāḷiyaṃ pana anāgatānampi anekesaṃ migapakkhīnaṃ sattasattasatāni sampiṇḍitānevāti veditabbāni. Sabbasattasatikayāgaṃ kiresa yajitukāmo hoti. Thūṇūpanītānī ti bandhitvā ṭhapanatthāya yūpasaṅkhātaṃ thūṇaṃ upanītāni.
328
Tividhan ti ettha vidhā vuccati ṭhapanā, tiṭṭhapananti attho. Soḷasaparikkhāran ti soḷasaparivāraṃ.
330-336
Paṭivasantī ti yaññānubhavanatthāya paṭivasanti. Bhūtapubban ti idaṃ bhagavā pathavīgataṃ nidhiṃ uddharitvā purato rāsiṃ karonto viya bhavapaṭicchannaṃ pubbacaritaṃ dassento āha. Mahāvijito ti so kira sāgarapariyantaṃ mahantaṃ pathavīmaṇḍalaṃ vijini, iti mahantaṃ vijitamassāti mahāvijito tveva saṅkhyaṃ agamāsi. Aḍḍho tiādīsu yo koci attano santakena vibhavena aḍḍho hoti, ayaṃ pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhyena dhanena samannāgato. Pañcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo. Piṇḍapiṇḍavasena ceva suvaṇṇamāsakarajatamāsakādivasena ca jātarūparajatassa pahūtatāya pahūtajātarūparajato, anekakoṭisaṅkhyena jātarūparajatena samannāgatoti attho. Vittī ti tuṭṭhi, vittiyā upakaraṇaṃ vittūpakaraṇaṃ tuṭṭhikāraṇanti attho. Pahūtaṃ nānāvidhālaṅkārasuvaṇṇarajatabhājanādibhedaṃ vittūpakaraṇamassāti pahūtavittūpakaraṇo. Sattaratanasaṅkhātassa nidahitvā ṭhapitadhanassa sabbapubbaṇṇāparaṇṇasaṅgahitassa dhaññassa ca pahūtatāya pahūtadhanadhañño. Athavā idamassa devasikaṃ paribbayadānaggahaṇādivasena parivattanadhanadhaññavasena vuttaṃ.
Paripuṇṇakosakoṭṭhāgāro ti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso, dhaññena paripuṇṇakoṭṭhāgāro cāti attho. Athavā catubbidho koso – hatthī, assā, rathā, pattīti. Koṭṭhāgāraṃ tividhaṃ – dhanakoṭṭhāgāraṃ, vatthakoṭṭhāgāraṃ, dhaññakoṭṭhāgāranti, taṃ sabbampi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Udapādī ti uppajji. Ayaṃ kira rājā ekadivasaṃ ratanāvalokanacārikaṃ nāma nikkhanto. So bhaṇḍāgārikaṃ pucchi – “tāta, idaṃ evaṃ bahudhanaṃ kena saṅgharitan”ti? Tumhākaṃ pitupitāmahādīhi yāva sattamā kulaparivaṭṭāti. Idaṃ pana dhanaṃ saṅgharitvā te kuhiṃ gatāti? Sabbeva te, deva, maraṇavasaṃ pattāti. Attano dhanaṃ agahetvāva gatā, tātāti? Deva, kiṃ vadetha, dhanaṃ nāmetaṃ pahāya gamanīyameva, no ādāya gamanīyanti. Atha rājā nivattitvā sirīgabbhe nisinno – ‘adhigatā kho me’tiādīni cintesi. Tena vuttaṃ – “evaṃ cetaso parivitakko udapādī”ti.
337
Brāhmaṇaṃ āmantetvā ti kasmā āmantesi? Ayaṃ kirevaṃ cintesi – “dānaṃ dentena nāma ekena paṇḍitena saddhiṃ mantetvā dātuṃ vaṭṭati, anāmantetvā katakammañhi pacchānutāpaṃ karotī”ti. Tasmā āmantesi. Atha brāhmaṇo cintesi – “ayaṃ rājā mahādānaṃ dātukāmo, janapade cassa bahū corā, te avūpasametvā dānaṃ dentassa khīradadhitaṇḍulādike dānasambhāre āharantānaṃ nippurisāni gehāni corā vilumpissanti janapado corabhayeneva kolāhalo bhavissati, tato rañño dānaṃ na ciraṃ pavattissati, cittampissa ekaggaṃ na bhavissati, handa, naṃ etamatthaṃ saññāpemī”ti tato tamatthaṃ saññāpento “bhoto, kho rañño”tiādimāha.
338
Tattha sakaṇṭako ti corakaṇṭakehi sakaṇṭako. Panthaduhanā ti panthaduhā, panthaghātakāti attho. Akiccakārī assā ti akattabbakārī adhammakārī bhaveyya. Dassukhīlan ti corakhīlaṃ. Vadhena vā ti māraṇena vā koṭṭanena vā. Bandhanenā ti addubandhanādinā. Jāniyā ti hāniyā; “sataṃ gaṇhatha, sahassaṃ gaṇhathā”ti evaṃ pavattitadaṇḍenāti attho. Garahāyā ti pañcasikhamuṇḍakaraṇaṃ, gomayasiñcanaṃ, gīvāya kudaṇḍakabandhananti evamādīni katvā garahapāpanena. Pabbājanāyā ti raṭṭhato nīharaṇena. Samūhanissāmī ti sammā hetunā nayena kāraṇena ūhanissāmi. Hatāvasesakā ti matāvasesakā. Ussahantī ti ussāhaṃ karonti. Anuppadetū ti dinne appahonte puna aññampi bījañca bhattañca kasiupakaraṇabhaṇḍañca sabbaṃ detūti attho. Pābhataṃ anuppadetū ti sakkhiṃ akatvā paṇṇe anāropetvā mūlacchejjavasena bhaṇḍamūlaṃ detūti attho. Bhaṇḍamūlassa hi pābhatanti nāmaṃ. Yathāha –
“Appakenapi medhāvī, pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhaman”ti. (jā. 1.1.4);
Bhattavetanan ti devasikaṃ bhattañceva māsikādiparibbayañca tassa tassa kusalakammasūrabhāvānurūpena ṭhānantaragāmanigamādidānena saddhiṃ detūti attho. Sakammapasutā ti kasivāṇijjādīsu sakesu kammesu uyyuttā byāvaṭā. Rāsiko ti dhanadhaññānaṃ rāsiko. Khemaṭṭhitā ti khemena ṭhitā abhayā. Akaṇṭakā ti corakaṇṭakarahitā. Mudā modamānā ti modā modamānā. Ayameva vā pāṭho, aññamaññaṃ pamuditacittāti adhippāyo. Apārutagharā ti corānaṃ abhāvena dvārāni asaṃvaritvā vivaṭadvārāti attho. Etadavocā ti janapadassa sabbākārena iddhaphītabhāvaṃ ñatvā etaṃ avoca.
Catuparikkhāravaṇṇanā
339
Tena hi bhavaṃ rājā ti brāhmaṇo kira cintesi – “ayaṃ rājā mahādānaṃ dātuṃ ativiya ussāhajāto. Sace pana attano anuyantā khattiyādayo anāmantetvā dassati. Nāssa te attamanā bhavissanti; yathā dānaṃ te attamanā honti, tathā karissāmī”ti. Tasmā “tena hi bhavan”tiādimāha. Tattha negamā ti nigamavāsino. Jānapadā ti janapadavāsino. Āmantayatan ti āmantetu jānāpetu. Yaṃ mama assā ti yaṃ tumhākaṃ anujānanaṃ mama bhaveyya. Amaccā ti piyasahāyakā. Pārisajjā ti sesā āṇattikārakā. Yajataṃ bhavaṃ rājā ti yajatu bhavaṃ, te kira – ayaṃ rājā “ahaṃ issaro”ti pasayha dānaṃ adatvā amhe āmantesi, ahonena suṭṭhu katan”ti attamanā evamāhaṃsu. Anāmantite panassa yaññaṭṭhānaṃ dassanāyapi na gaccheyyuṃ. Yaññakālo mahārājā ti deyyadhammasmiñhi asati mahallakakāle ca evarūpaṃ dānaṃ dātuṃ na sakkā, tvaṃ pana mahādhano ceva taruṇo ca, etena te yaññakāloti dassentā vadanti. Anumatipakkhā ti anumatiyā pakkhā, anumatidāyakāti attho. Parikkhārā bhavantī ti parivārā bhavanti. “Ratho sīlaparikkhāro, jhānakkho cakkavīriyo”ti (saṃ. ni. 5.4) ettha pana alaṅkāro parikkhāroti vutto.
Aṭṭhaparikkhāravaṇṇanā
340
Aṭṭhahaṅgehī ti ubhato sujātādīhi aṭṭhahi aṅgehi. Yasasā ti āṇāṭhapanasamatthatāya. Saddho ti dānassa phalaṃ atthīti saddahati. Dāyako ti dānasūro. Na saddhāmattakeneva tiṭṭhati, pariccajitumpi sakkotīti attho. Dānapatī ti yaṃ dānaṃ deti, tassa pati hutvā deti, na dāso, na sahāyo. Yo hi attanā madhuraṃ bhuñjati, paresaṃ amadhuraṃ deti, so dānasaṅkhātassa deyyadhammassa dāso hutvā deti. Yo yaṃ attanā bhuñjati, tadeva deti, so sahāyo hutvā deti. Yo pana attanā yena kenaci yāpeti, paresaṃ madhuraṃ deti, so pati jeṭṭhako sāmī hutvā deti, ayaṃ tādisoti attho. Samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānan ti ettha samitapāpā samaṇā, bāhitapāpā brāhmaṇā. Kapaṇā ti duggatā daliddamanussā. Addhikā ti pathāvino. Vaṇibbakā ti ye – “iṭṭhaṃ dinnaṃ, kantaṃ, manāpaṃ, kālena anavajjaṃ dinnaṃ, dadaṃ cittaṃ pasādeyya, gacchatu bhavaṃ brahmalokan”tiādinā nayena dānassa vaṇṇaṃ thomayamānā vicaranti. Yācakā ti ye – “pasatamattaṃ detha, sarāvamattaṃ dethā”tiādīni vatvā yācamānā vicaranti. Opānabhūto ti udapānabhūto. Sabbesaṃ sādhāraṇaparibhogo, catumahāpathe khatapokkharaṇī viya hutvāti attho. Sutajātassā ti ettha sutameva sutajātaṃ. Atītānāgatapaccuppanne atthe cintetun ti ettha – “atīte puññassa katattāyeva me ayaṃ sampattī”ti, evaṃ cintento atītamatthaṃ cintetuṃ paṭibalo nāma hoti. “Idāni puññaṃ katvāva anāgate sakkā sampattiṃ pāpuṇitun”ti cintento anāgatamatthaṃ cintetuṃ paṭibalo nāma hoti. “Idaṃ puññakammaṃ nāma sappurisānaṃ āciṇṇaṃ, mayhañca bhogāpi saṃvijjanti, dāyakacittampi atthi; handāhaṃ puññāni karomī”ti cintento paccuppannamatthaṃ cintetuṃ paṭibalo nāma hotīti veditabbo. Iti imānī ti evaṃ yathā vuttāni etāni. Etehi kira aṭṭhahaṅgehi samannāgatassa dānaṃ sabbadisāhi mahājano upasaṅkamati. “Ayaṃ dujjāto kittakaṃ kālaṃ dassati, idāni vippaṭisārī hutvā upacchindissatī”ti evamādīni cintetvā na koci upasaṅkamitabbaṃ maññati. Tasmā etāni aṭṭhaṅgāni parikkhārā bhavantīti vuttāni.
Catuparikkhārādivaṇṇanā
341
Sujaṃ paggaṇhantānan ti mahāyāgapaṭiggaṇhanaṭṭhāne dānakaṭacchuṃ paggaṇhantānaṃ. Imehi catūhī ti etehi sujātādīhi. Etesu hi asati – “evaṃ dujjātassa saṃvidhānena pavattadānaṃ kittakaṃ kālaṃ pavattissatī”tiādīni vatvā upasaṅkamitāro na honti. Garahitabbābhāvato pana upasaṅkamantiyeva. Tasmā imānipi parikkhārā bhavantīti vuttāni.
342
Tisso vidhā desesī ti tīṇi ṭhapanāni desesi. So kira cintesi – “dānaṃ dadamānā nāma tiṇṇaṃ ṭhānānaṃ aññatarasmiṃ calanti handāhaṃ imaṃ rājānaṃ tesu ṭhānesu paṭhamataraññeva niccalaṃ karomī”ti. Tenassa tisso vidhā desesīti. So bhoto rañño ti idaṃ karaṇatthe sāmivacanaṃ. Bhotā raññāti vā pāṭho. Vippaṭisāro na karaṇīyo ti “bhogānaṃ vigamahetuko pacchānutāpo na kattabbo, pubbacetanā pana acalā patiṭṭhapetabbā, evañhi dānaṃ mahapphalaṃ hotī”ti dasseti. Itaresupi dvīsu ṭhānesu eseva nayo. Muñcacetanāpi hi pacchāsamanussaraṇacetanā ca niccalāva kātabbā. Tathā akarontassa dānaṃ na mahapphalaṃ hoti, nāpi uḷāresu bhogesu cittaṃ namati, mahāroruvaṃ upapannassa seṭṭhigahapatino viya.
343
Dasahākārehī ti dasahi kāraṇehi. Tassa kira evaṃ ahosi – sacāyaṃ rājā dussīle disvā – “nassati vata me dānaṃ, yassa me evarūpā dussīlā bhuñjantī”ti sīlavantesupi vippaṭisāraṃ uppādessati, dānaṃ na mahapphalaṃ bhavissati. Vippaṭisāro ca nāma dāyakānaṃ paṭiggāhakatova uppajjati, handassa paṭhamameva taṃ vippaṭisāraṃ vinodemīti. Tasmā dasahākārehi upacchijjituṃ yuttaṃ paṭiggāhakesupi vippaṭisāraṃ vinodesīti. Tesaññeva tenā ti tesaññeva tena pāpena aniṭṭho vipāko bhavissati, na aññesanti dasseti. Yajataṃ bhavan ti detu bhavaṃ. Sajjatan ti vissajjatu. Antaran ti abbhantaraṃ.
344
Soḷasahi ākārehi cittaṃ sandassesī ti idha brāhmaṇo rañño mahādānānumodanaṃ nāma āraddho. Tattha sandassesī ti – ‘idaṃ dānaṃ dātā evarūpaṃ sampattiṃ labhatī’ti dassetvā dassetvā kathesi. Samādapesī ti tadatthaṃ samādapetvā kathesi. Samuttejesī ti vippaṭisāravinodanenassa cittaṃ vodāpesi. Sampahaṃsesī ti ‘sundaraṃ te kataṃ, mahārāja, dānaṃ dadamānenā’ti thutiṃ katvā kathesi. Vattā dhammato natthī ti dhammena samena kāraṇena vattā natthi.
345
Na rukkhā chijjiṃsu yūpatthāya na dabbhā lūyiṃsu barihisatthāyā ti ye yūpanāmake mahāthambhe ussāpetvā – “asukarājā asukāmacco asukabrāhmaṇo evarūpaṃ nāma mahāyāgaṃ yajatī”ti nāmaṃ likhitvā ṭhapenti. Yāni ca dabbhatiṇāni lāyitvā vanamālāsaṅkhepena yaññasālaṃ parikkhipanti, bhūmiyaṃ vā pattharanti, tepi na rukkhā chijjiṃsu, na dabbhā lūyiṃsu. Kiṃ pana gāvo vā ajādayo vā haññissantīti dasseti. Dāsā ti antogehadāsādayo. Pessā ti ye pubbameva dhanaṃ gahetvā kammaṃ karonti. Kammakarā ti ye bhattavetanaṃ gahetvā karonti. Daṇḍatajjitā nāma daṇḍayaṭṭhimuggarādīni gahetvā – “kammaṃ karotha karothā”ti evaṃ tajjitā. Bhayatajjitā nāma – sace kammaṃ karosi, kusalaṃ. No ce karosi, chindissāma vā bandhissāma vā māressāma vāti evaṃ bhayena tajjitā. Ete pana na daṇḍatajjitā, na bhayatajjitā, na assumukhā rodamānā parikammāni akaṃsu. Atha kho piyasamudācāreneva samudācariyamānā akaṃsu. Na hi tattha dāsaṃ vā dāsāti, pessaṃ vā pessāti, kammakaraṃ vā kammakarāti ālapanti. Yathānāmavaseneva pana piyasamudācārena ālapitvā itthipurisabalavantadubbalānaṃ anurūpameva kammaṃ dassetvā – “idañcidañca karothā”ti vadanti. Tepi attano rucivaseneva karonti. Tena vuttaṃ – “ye icchiṃsu, te akaṃsu; ye na icchiṃsu, na te akaṃsu. Yaṃ icchiṃsu, taṃ akaṃsu; yaṃ na icchiṃsu, na taṃ akaṃsū”ti. Sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsī ti rājā kira bahinagarassa catūsu dvāresu antonagarassa ca majjheti pañcasu ṭhānesu mahādānasālāyo kārāpetvā ekekissāya sālāya satasahassaṃ satasahassaṃ katvā divase divase pañcasatasahassāni vissajjetvā sūriyuggamanato paṭṭhāya tassa tassa kālassa anurūpehi sahatthena suvaṇṇakaṭacchuṃ gahetvā paṇītehi sappitelādisammisseheva yāgukhajjakabhattabyañjanapānakādīhi mahājanaṃ santappesi. Bhājanāni pūretvā gaṇhitukāmānaṃ tatheva dāpesi. Sāyaṇhasamaye pana vatthagandhamālādīhi sampūjesi. Sappiādīnaṃ pana mahācāṭiyo pūrāpetvā – “yo yaṃ paribhuñjitukāmo, so taṃ paribhuñjatū”ti anekasatesu ṭhānesu ṭhapāpesi. Taṃ sandhāya vuttaṃ – “sappitelanavanītadadhimadhuphāṇitena ceva so yañño niṭṭhānamagamāsī”ti.
346
Pahūtaṃ sāpateyyaṃ ādāyā ti bahuṃ dhanaṃ gahetvā. Te kira cintesuṃ – “ayaṃ rājā sappitelādīni janapadato anāharāpetvā attano santakameva nīharitvā mahādānaṃ deti. Amhehi pana ‘rājā na kiñci āharāpetī’ti na yuttaṃ tuṇhī bhavituṃ. Na hi rañño ghare dhanaṃ akkhayadhammameva, amhesu ca adentesu ko añño rañño dassati, handassa dhanaṃ upasaṃharāmā”ti te gāmabhāgena ca nigamabhāgena ca nagarabhāgena ca sāpateyyaṃ saṃharitvā sakaṭāni pūretvā rañño upahariṃsu. Taṃ sandhāya – “pahūtaṃ sāpateyyan”tiādimāha.
347
Puratthimena yaññavāṭassā ti puratthimato nagaradvāre dānasālāya puratthimabhāge. Yathā puratthimadisato āgacchantā khattiyānaṃ dānasālāya yāguṃ pivitvā rañño dānasālāya bhuñjitvā nagaraṃ pavisanti. Evarūpe ṭhāne paṭṭhapesuṃ. Dakkhiṇena yaññavāṭassā ti dakkhiṇato nagaradvāre dānasālāya vuttanayen’eva dakkhiṇabhāge paṭṭhapesuṃ. Pacchimuttaresupi eseva nayo.
348
Aho yañño, aho yaññasampadā ti brāhmaṇā sappiādīhi niṭṭhānagamanaṃ sutvā – “yaṃ loke madhuraṃ, tadeva samaṇo gotamo katheti, handassa yaññaṃ pasaṃsāmā”ti tuṭṭhacittā pasaṃsamānā evamāhaṃsu. Tuṇhībhūtova nisinno hotī ti upari vattabbamatthaṃ cintayamāno nissaddova nisinno hoti. Abhijānāti pana bhavaṃ gotamo ti idaṃ brāhmaṇo parihārena pucchanto āha. Itarathā hi – “kiṃ pana tvaṃ, bho gotama, tadā rājā ahosi, udāhu purohito brāhmaṇo”ti evaṃ ujukameva pucchayamāno agāravo viya hoti.
Niccadānaanukulayaññavaṇṇanā
349
Atthi pana, bho gotamā ti – idaṃ brāhmaṇo “sakalajambudīpavāsīnaṃ uṭṭhāya samuṭṭhāya dānaṃ nāma dātuṃ garukaṃ sakalajanapado ca attano kammāni akaronto nassissati, atthi nu kho amhākampi imamhā yaññā añño yañño appasamārambhataro ceva mahapphalataro cā”ti etamatthaṃ pucchanto āha. Niccadānānī ti dhuvadānāni niccabhattāni. Anukulayaññānī ti – “amhākaṃ pitupitāmahādīhi pavattitānī”ti katvā pacchā duggatapurisehipi vaṃsaparamparāya pavattetabbāni yāgāni, evarūpāni kira sīlavante uddissa nibaddhadānāni tasmiṃ kule daliddāpi na upacchindanti.
Tatridaṃ vatthu – anāthapiṇḍikassa kira ghare pañca niccabhattasatāni dīyiṃsu. Dantamayasalākāni pañcasatāni ahesuṃ. Atha taṃ kulaṃ anukkamena dāliddiyena abhibhūtaṃ, ekā tasmiṃ kule dārikā ekasalākato uddhaṃ dātuṃ nāsakkhi. Sāpi pacchā setavāhanarajjaṃ gantvā khalaṃ sodhetvā laddhadhaññena taṃ salākaṃ adāsi. Eko thero rañño ārocesi. Rājā taṃ ānetvā aggamahesiṭṭhāne ṭhapesi. Sā tato paṭṭhāya puna pañcapi salākabhattasatāni pavattesi.
Daṇḍappahārā ti – “paṭipāṭiyā tiṭṭhatha tiṭṭhathā”ti ujuṃ gantvā gaṇhatha gaṇhathāti ca ādīni vatvā dīyamānā daṇḍappahārāpi galaggāhāpi dissanti. Ayaṃ kho, brāhmaṇa, hetu…pe… mahānisaṃsatarañcā ti. Ettha yasmā mahāyaññe viya imasmiṃ salākabhatte na bahūhi veyyāvaccakarehi vā upakaraṇehi vā attho atthi, tasmā etaṃ appaṭṭhataraṃ. Yasmā cettha na bahūnaṃ kammacchedavasena pīḷāsaṅkhāto samārambho atthi, tasmā appasamārambhataraṃ. Yasmā c’etaṃ saṅghassa yiṭṭhaṃ pariccattaṃ, tasmā yaññanti vuttaṃ, yasmā pana chaḷaṅgasamannāgatāya dakkhiṇāya mahāsamudde udakasseva na sukaraṃ puññābhisandassa pamāṇaṃ kātuṃ, idañca tathāvidhaṃ. Tasmā taṃ mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Idaṃ sutvā brāhmaṇo cintesi – idampi niccabhattaṃ uṭṭhāya samuṭṭhāya dadato divase divase ekassa kammaṃ nassati. Navanavo ussāho ca janetabbo hoti, atthi nu kho itopi añño yañño appaṭṭhataro ca appasamārambhataro cāti. Tasmā “atthi pana, bho gotamā”tiādimāha. Tattha yasmā salākabhatte kiccapariyosānaṃ natthi, ekena uṭṭhāya samuṭṭhāya aññaṃ kammaṃ akatvā saṃvidhātabbameva. Vihāradāne pana kiccapariyosānaṃ atthi. Paṇṇasālaṃ vā hi kāretuṃ koṭidhanaṃ vissajjetvā mahāvihāraṃ vā, ekavāraṃ dhanapariccāgaṃ katvā kāritaṃ sattaṭṭhavassānipi vassasatampi vassasahassampi gacchatiyeva. Kevalaṃ jiṇṇapatitaṭṭhāne paṭisaṅkharaṇamattameva kātabbaṃ hoti. Tasmā idaṃ vihāradānaṃ salākabhattato appaṭṭhataraṃ appasamārambhatarañca hoti. Yasmā pan’ettha suttantapariyāyena yāvadeva sītassa paṭighātāyāti ādayo navānisaṃsā vuttā, khandhakapariyāyena.
“Sītaṃ uṇhaṃ paṭihanti, tato vāḷamigāni ca;
Siriṃsape ca makase ca, sisire cāpi vuṭṭhiyo.
Tato vātātapo ghoro, sañjāto paṭihaññati;
Leṇatthañca sukhatthañca, jhāyituñca vipassituṃ.
Vihāradānaṃ saṅghassa, aggaṃ buddhena vaṇṇitaṃ;
Tasmā hi paṇḍito poso, sampassaṃ atthamattano;
Vihāre kāraye ramme, vāsayettha bahussute.
Tasmā annañca pānañca, vatthasenāsanāni ca;
Dadeya ujubhūtesu, vippasannena cetasā.
Te tassa dhammaṃ desenti, sabbadukkhāpanūdanaṃ;
Yaṃ so dhammaṃ idhaññāya, parinibbāti anāsavo”ti. (cūḷava. 295);
Sattarasānisaṃsā vuttā. Tasmā etaṃ salākabhattato mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Saṅghassa pana pariccattattāva yaññoti vuccati. Idampi sutvā brāhmaṇo cintesi – “dhanapariccāgaṃ katvā vihāradānaṃ nāma dukkaraṃ, attano santakā hi kākaṇikāpi parassa duppariccajā, handāhaṃ itopi appaṭṭhatarañca appasamārambhatarañca yaññaṃ pucchāmī”ti. Tato taṃ pucchanto – “atthi pana bho”tiādimāha.
350-351
Tattha yasmā sakiṃ pariccattepi vihāre punappunaṃ chādanakhaṇḍaphullappaṭisaṅkharaṇādivasena kiccaṃ atthiyeva, saraṇaṃ pana ekabhikkhussa vā santike saṅghassa vā gaṇassa vā sakiṃ gahitaṃ gahitameva hoti, natthi tassa punappunaṃ kattabbatā, tasmā taṃ vihāradānato appaṭṭhatarañca appasamārambhatarañca hoti. Yasmā ca saraṇagamanaṃ nāma tiṇṇaṃ ratanānaṃ jīvitapariccāgamayaṃ puññakammaṃ saggasampattiṃ deti, tasmā mahapphalatarañca mahānisaṃsatarañcāti veditabbaṃ. Tiṇṇaṃ pana ratanānaṃ jīvitapariccāgavasena yaññoti vuccati.
352
Idaṃ sutvā brāhmaṇo cintesi – “attano jīvitaṃ nāma parassa pariccajituṃ dukkaraṃ, atthi nu kho itopi appaṭṭhataro yañño”ti tato taṃ pucchanto puna “atthi pana, bho gotamā”tiādimāha. Tattha pāṇātipātā veramaṇītiādīsu veramaṇī nāma virati. Sā tividhā hoti – sampattavirati, samādānavirati setughātaviratīti. Tattha yo sikkhāpadāni agahetvāpi kevalaṃ attano jātigottakulāpadesādīni anussaritvā – “na me idaṃ patirūpan”ti pāṇātipātādīni na karoti, sampattavatthuṃ pariharati. Tato ārakā viramati. Tassa sā virati sampattaviratīti veditabbā.
“Ajjatagge jīvitahetupi pāṇaṃ na hanāmī”ti vā “pāṇātipātā viramāmī”ti vā “veramaṇiṃ samādiyāmī”ti vā evaṃ sikkhāpadāni gaṇhantassa pana virati samādānaviratīti veditabbā.
Ariyasāvakānaṃ pana maggasampayuttā virati setughātavirati nāma. Tattha purimā dve viratiyo yaṃ voropanādivasena vītikkamitabbaṃ jīvitindriyādivatthu, taṃ ārammaṇaṃ katvā pavattanti. Pacchimā nibbānārammaṇāva. Ettha ca yo pañca sikkhāpadāni ekato gaṇhati, tassa ekasmiṃ bhinne sabbāni bhinnāni honti. Yo ekekaṃ gaṇhati, so yaṃ vītikkamati, tadeva bhijjati. Setughātaviratiyā pana bhedo nāma natthi, bhavantarepi hi ariyasāvako jīvitahetupi neva pāṇaṃ hanati na suraṃ pivati. Sacepissa surañca khīrañca missetvā mukhe pakkhipanti, khīrameva pavisati, na surā. Yathā kiṃ? Koñcasakuṇānaṃ khīramissake udake khīrameva pavisati? Na udakaṃ. Idaṃ yonisiddhanti ce, idaṃ dhammatāsiddhanti ca veditabbaṃ. Yasmā pana saraṇagamane diṭṭhiujukakaraṇaṃ nāma bhāriyaṃ. Sikkhāpadasamādāne pana viratimattakameva. Tasmā etaṃ yathā vā tathā vā gaṇhantassāpi sādhukaṃ gaṇhantassāpi appaṭṭhatarañca appasamārambhatarañca. Pañcasīlasadisassa pana dānassa abhāvato ettha mahapphalatā mahānisaṃsatā ca veditabbā. Vuttañhetaṃ –
“Pañcimāni, bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni pañca? Idha, bhikkhave, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato, bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti, averaṃ deti abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Idaṃ, bhikkhave, paṭhamaṃ dānaṃ mahādānaṃ…pe… viññūhīti.
Puna caparaṃ, bhikkhave, ariyasāvako adinnādānaṃ pahāya…pe… kāmesumicchācāraṃ pahāya…pe… musāvādaṃ pahāya…pe… surāmerayamajjapamādaṭṭhānaṃ pahāya…pe… imāni kho, bhikkhave, pañca dānāni mahādānāni aggaññāni…pe… viññūhī”ti (a. ni. 8.39).
Idañca pana sīlapañcakaṃ – “attasinehañca jīvitasinehañca pariccajitvā rakkhissāmī”ti samādinnatāya yaññoti vuccati. Tattha kiñcāpi pañcasīlato saraṇagamanameva jeṭṭhakaṃ, idaṃ pana saraṇagamaneyeva patiṭṭhāya rakkhitasīlavasena mahapphalanti vuttaṃ.
353
Idampi sutvā brāhmaṇo cintesi – “pañcasīlaṃ nāma rakkhituṃ garukaṃ, atthi nu kho aññaṃ kiñci īdisameva hutvā ito appaṭṭhatarañca mahapphalatarañcā”ti. Tato taṃ pucchanto punapi – “atthi pana, bho gotamā”tiādimāha. Ath’assa bhagavā tividhasīlapāripūriyaṃ ṭhitassa paṭhamajjhānādīnaṃ yaññānaṃ appaṭṭhatarañca mahapphalatarañca dassetukāmo buddhuppādato paṭṭhāya desanaṃ ārabhanto “idha brāhmaṇā”tiādimāha. Tattha yasmā heṭṭhā vuttehi guṇehi samannāgato paṭhamaṃ jhānaṃ, paṭhamajjhānādīsu ṭhito dutiyajjhānādīni nibbattento na kilamati, tasmā tāni appaṭṭhāni appasamārambhāni. Yasmā pan’ettha paṭhamajjhānaṃ ekaṃ kappaṃ brahmaloke āyuṃ deti. Dutiyaṃ aṭṭhakappe. Tatiyaṃ catusaṭṭhikappe. Catutthaṃ pañcakappasatāni. Tadeva ākāsānañcāyatanādisamāpattivasena bhāvitaṃ vīsati, cattālīsaṃ, saṭṭhi, caturāsīti ca kappasahassāni āyuṃ deti; tasmā mahapphalatarañca mahānisaṃsatarañca. Nīvaraṇādīnaṃ pana paccanīkānaṃ dhammānaṃ pariccattattā taṃ yaññanti veditabbaṃ.
Vipassanāñāṇampi yasmā catutthajjhānapariyosānesu guṇesu patiṭṭhāya nibbattento na kilamati, tasmā appaṭṭhaṃ appasamārambhaṃ; vipassanāsukhasadisassa pana sukhassa abhāvā mahapphalaṃ. Paccanīkakilesapariccāgato yaññoti. Manomayiddhipi yasmā vipassanāñāṇe patiṭṭhāya nibbattento na kilamati, tasmā appaṭṭhā appasamārambhā; attano sadisarūpanimmānasamatthatāya mahapphalā. Attano paccanīkakilesapariccāgato yañño. Iddhividhañāṇādīnipi yasmā manomayañāṇādīsu patiṭṭhāya nibbattento na kilamati, tasmā appaṭṭhāni appasamārambhāni, attano attano paccanīkakilesappahānato yañño. Iddhividhaṃ pan’ettha nānāvidhavikubbanadassanasamatthatāya. Dibbasotaṃ devamanussānaṃ saddasavanasamatthatāya; cetopariyañāṇaṃ paresaṃ soḷasavidhacittajānanasamatthatāya; pubbenivāsānussatiñāṇaṃ icchiticchitaṭṭhānasamanussaraṇasamatthatāya; dibbacakkhu icchiticchitarūpadassanasamatthatāya; āsavakkhayañāṇaṃ atipaṇītalokuttaramaggasukhanipphādanasamatthatāya mahapphalanti veditabbaṃ. Yasmā pana arahattato visiṭṭhataro añño yañño nāma natthi, tasmā arahattanikūṭen’eva desanaṃ samāpento – “ayampi kho, brāhmaṇā”tiādimāha.
Kūṭadantaupāsakattapaṭivedanāvaṇṇanā
354-358
Evaṃ vutte ti evaṃ Bhagavatā vutte desanāya pasīditvā saraṇaṃ gantukāmo kūṭadanto brāhmaṇo – ‘etaṃ abhikkantaṃ bho, gotamā’tiādikaṃ vacanaṃ avoca. Upavāyatū ti upagantvā sarīradarathaṃ nibbāpento tanusītalo vāto vāyatūti. Idañca pana vatvā brāhmaṇo purisaṃ pesesi – “gaccha, tāta, yaññavāṭaṃ pavisitvā sabbe te pāṇayo bandhanā mocehī”ti. So “sādhū”ti paṭissuṇitvā tathā katvā āgantvā “muttā bho, te pāṇayo”ti ārocesi. Yāva brāhmaṇo taṃ pavattiṃ na suṇi, na tāva bhagavā dhammaṃ desesi. Kasmā? “Brāhmaṇassa citte ākulabhāvo atthī”ti. Sutvā panassa “bahū vata me pāṇā mocitā”ti cittacāro vippasīdati. Bhagavā tassa vippasannamanataṃ ñatvā dhammadesanaṃ ārabhi. Taṃ sandhāya – “atha kho bhagavā”tiādi vuttaṃ. Puna ‘kallacittan’tiādi ānupubbikathānubhāvena vikkhambhitanīvaraṇataṃ sandhāya vuttaṃ. Sesaṃ uttānatthamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Kūṭadantasuttavaṇṇanā niṭṭhitā.