Mahāsīhanādasuttavaṇṇanā


Acelakassapavatthuvaṇṇanā

381

Evaṃ me sutaṃ…pe… uruññāyaṃ viharatī ti mahāsīhanādasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Uruññāyan ti uruññāti tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā uruññānagaraṃ upanissāya viharati. Kaṇṇakatthale migadāye ti tassa nagarassa avidūre kaṇṇakatthalaṃ nāma eko ramaṇīyo bhūmibhāgo atthi. So migānaṃ abhayatthāya dinnattā “migadāyo”ti vuccati, tasmiṃ kaṇṇakatthale migadāye. Acelo ti naggaparibbājako. Kassapo ti tassa nāmaṃ. Tapassin ti tapanissitakaṃ. Lūkhājīvin ti acelakamuttācārādivasena lūkho ājīvo assāti lūkhājīvī, taṃ lūkhājīviṃ. Upakkosatī ti upaṇḍeti. Upavadatī ti hīḷeti vambheti. Dhammassa ca anudhammaṃ byākarontī ti bhotā gotamena vuttakāraṇassa anukāraṇaṃ kathenti. Sahadhammiko vādānuvādo ti parehi vuttakāraṇena sakāraṇo hutvā tumhākaṃ vādo vā anuvādo vā viññūhi garahitabbaṃ, kāraṇaṃ koci appamattakopi kiṃ na āgacchati. Idaṃ vuttaṃ hoti, “kiṃ sabbākārenapi tava vāde gārayhaṃ kāraṇaṃ natthī”ti. Anabbhakkhātukāmā ti na abhūtena vattukāmā.

382

Ekaccaṃ tapassiṃ lūkhājīvin tiādīsu idhekacco acelakapabbajjāditapanissitattā tapassī “lūkhena jīvitaṃ kappessāmī”ti tiṇagomayādibhakkhanādīhi nānappakārehi attānaṃ kilameti, appapuññatāya ca sukhena jīvitavuttimeva na labhati, so tīṇi duccaritāni pūretvā niraye nibbattati.

Aparo tādisaṃ tapanissitopi puññavā hoti, labhati lābhasakkāraṃ. So “na dāni mayā sadiso atthī”ti attānaṃ ucce ṭhāne sambhāvetvā “bhiyyosomattāya lābhaṃ uppādessāmī”ti anesanavasena tīṇi duccaritāni pūretvā niraye nibbattati. Ime dve sandhāya paṭhamanayo vutto.

Aparo tapanissitako lūkhājīvī appapuñño hoti, na labhati sukhena jīvitavuttiṃ. So “mayhaṃ pubbepi akatapuññatāya sukhajīvikā nuppajjati, handadāni puññāni karomī”ti tīṇi sucaritāni pūretvā sagge nibbattati.

Aparo lūkhājīvī puññavā hoti, labhati sukhena jīvitavuttiṃ. So – “mayhaṃ pubbepi katapuññatāya sukhajīvikā uppajjatī”ti cintetvā anesanaṃ pahāya tīṇi sucaritāni pūretvā sagge nibbattati. Ime dve sandhāya dutiyanayo vutto.

Eko pana tapassī appadukkhavihārī hoti bāhirakācārayutto tāpaso vā channaparibbājako vā, appapuññatāya ca manāpe paccaye na labhati. So anesanavasena tīṇi duccaritāni pūretvā attānaṃ sukhe ṭhapetvā niraye nibbattati.

Aparo puññavā hoti, so – “na dāni mayā sadiso atthī”ti mānaṃ uppādetvā anesanavasena lābhasakkāraṃ vā uppādento micchādiṭṭhivasena – “sukho imissā paribbājikāya daharāya mudukāya lomasāya samphasso”tiādīni cintetvā kāmesu pātabyataṃ vā āpajjanto tīṇi duccaritāni pūretvā niraye nibbattati. Ime dve sandhāya tatiyanayo vutto.

Aparo pana appadukkhavihārī appapuñño hoti, so – “ahaṃ pubbepi akatapuññatāya sukhena jīvikaṃ na labhāmī”ti tīṇi sucaritāni pūretvā sagge nibbattati.

Aparo puññavā hoti, so – “pubbepāhaṃ katapuññatāya sukhaṃ labhāmi, idāni puññāni karissāmī”ti tīṇi sucaritāni pūretvā sagge nibbattati. Ime dve sandhāya catutthanayo vutto. Idaṃ titthiyavasena āgataṃ, sāsanepi pana labbhati.

Ekacco hi dhutaṅgasamādānavasena lūkhājīvī hoti, appapuññatāya vā sakalampi gāmaṃ vicaritvā udarapūraṃ na labhati. So – “paccaye uppādessāmī”ti vejjakammādivasena vā anesanaṃ katvā, arahattaṃ vā paṭijānitvā, tīṇi vā kuhanavatthūni paṭisevitvā niraye nibbattati.

Aparo ca tādisova puññavā hoti. So tāya puññasampattiyā mānaṃ janayitvā uppannaṃ lābhaṃ thāvaraṃ kattukāmo anesanavasena tīṇi duccaritāni pūretvā niraye uppajjati.

Aparo samādinnadhutaṅgo appapuññova hoti, na labhati sukhena jīvitavuttiṃ. So – “pubbepāhaṃ akatapuññatāya kiñci na labhāmi, sace idāni anesanaṃ karissaṃ, āyatimpi dullabhasukho bhavissāmī”ti tīṇi sucaritāni pūretvā arahattaṃ pattuṃ asakkonto sagge nibbattati.

Aparo puññavā hoti, so – “pubbepāhaṃ katapuññatāya etarahi sukhito, idānipi puññaṃ karissāmī”ti anesanaṃ pahāya tīṇi sucaritāni pūretvā arahattaṃ pattuṃ asakkonto sagge nibbattati.

383

Āgatiñcā ti – “asukaṭṭhānato nāma ime āgatā”ti evaṃ āgatiñca. Gatiñcā ti idāni gantabbaṭṭhānañca. Cutiñcā ti tato cavanañca. Upapattiñcā ti tato cutānaṃ puna upapattiñca. Kiṃ sabbaṃ tapaṃ garahissāmī ti – “kena kāraṇena garahissāmi, garahitabbameva hi mayaṃ garahāma, pasaṃsitabbaṃ pasaṃsāma, na bhaṇḍikaṃ karonto mahārajako viya dhotañca adhotañca ekato karomā”ti dasseti. Idāni tamatthaṃ pakāsento – “santi kassapa eke samaṇabrāhmaṇā”tiādimāha.

384

Yaṃ te ekaccan ti pañcavidhaṃ sīlaṃ, tañhi loke na koci “na sādhū”ti vadati. Puna yaṃ te ekaccan ti pañcavidhaṃ veraṃ, taṃ na koci “sādhū”ti vadati. Puna yaṃ te ekaccan ti pañcadvāre asaṃvaraṃ, te kira – “cakkhu nāma na nirundhitabbaṃ, cakkhunā manāpaṃ rūpaṃ daṭṭhabban”ti vadanti, esa nayo sotādīsu. Puna yaṃ te ekaccan ti pañcadvāre saṃvaraṃ.

Evaṃ paresaṃ vādena saha attano vādassa samānāsamānataṃ dassetvā idāni attano vādena saha paresaṃ vādassa samānāsamānataṃ dassento “yaṃ mayan”tiādimāha. Tatrāpi pañcasīlādivaseneva attho veditabbo.

Samanuyuñjāpanakathāvaṇṇanā

385

Samanuyuñjantan ti samanuyuñjantu, ettha ca laddhiṃ pucchanto samanuyuñjati nāma, kāraṇaṃ pucchanto samanugāhati nāma, ubhayaṃ pucchanto samanubhāsati nāma. Satthārā vā satthāran ti satthārā vā saddhiṃ satthāraṃ upasaṃharitvā – “kiṃ te satthā te dhamme sabbaso pahāya vattati, udāhu samaṇo gotamo”ti. Dutiyapadepi eseva nayo.

Idāni tamatthaṃ yojetvā dassento – “ye imesaṃ bhavatan”tiādimāha. Tattha akusalā akusalasaṅkhātā ti akusalā ceva “akusalā”ti ca saṅkhātā ñātā koṭṭhāsaṃ vā katvā ṭhapitāti attho. Esa nayo sabbapadesu. Api cettha sāvajjā ti sadosā. Na alamariyā ti niddosaṭṭhena ariyā bhavituṃ nālaṃ asamatthā.

386-392

Yaṃ viññū samanuyuñjantā ti yena viññū amhe ca aññe ca pucchantā evaṃ vadeyyuṃ, taṃ ṭhānaṃ vijjati, atthi taṃ kāraṇanti attho. Yaṃ vā pana bhonto pare gaṇācariyā ti pare pana bhonto gaṇācariyā yaṃ vā taṃ vā appamattakaṃ pahāya vattantīti attho. Amheva tattha yebhuyyena pasaṃseyyun ti idaṃ bhagavā satthārā satthāraṃ samanuyuñjanepi āha – saṅghena saṃghaṃ samanuyuñjanepi. Kasmā? Saṅghapasaṃsāyapi satthuyeva pasaṃsāsiddhito. Pasīdamānāpi hi buddhasampattiyā saṅghe, saṅghasampattiyā ca buddhe pasīdanti, tathā hi bhagavato sarīrasampattiṃ disvā, dhammadesanaṃ vā sutvā bhavanti vattāro – “lābhā vata bho sāvakānaṃ ye evarūpassa satthu santikāvacarā”ti, evaṃ buddhasampattiyā saṅghe pasīdanti. Bhikkhūnaṃ panācāragocaraṃ abhikkamapaṭikkamādīni ca disvā bhavanti vattāro – “santikāvacarānaṃ vata bho sāvakānaṃ ayañca upasamaguṇo satthu kīva rūpo bhavissatī”ti, evaṃ saṅghasampattiyā buddhe pasīdanti. Iti yā satthupasaṃsā, sā saṅghassa. Yā saṅghassa pasaṃsā, sā satthūti saṅghapasaṃsāyapi satthuyeva pasaṃsāsiddhito bhagavā dvīsupi nayesu – “amheva tattha yebhuyyena pasaṃseyyun” ti āha. Samaṇo gotamo ime dhamme anavasesaṃ pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyā tiādīsupi pan’ettha ayamadhippāyo – sampattasamādānasetughātavasena hi tisso viratiyo. Tāsu sampattasamādāna viratimattameva aññesaṃ hoti, setughātavirati pana sabbena sabbaṃ natthi. Pañcasu pana tadaṅgavikkhambhanasamucchedapaṭipassaddhinissaraṇappahānesu aṭṭhasamāpattivasena ceva vipassanāmattavasena ca tadaṅgavikkhambhanappahānamattameva aññesaṃ hoti. Itarāni tīṇi pahānāni sabbena sabbaṃ natthi. Tathā sīlasaṃvaro, khantisaṃvaro, ñāṇasaṃvaro, satisaṃvaro, vīriyasaṃvaroti pañca saṃvarā, tesu pañcasīlamattameva adhivāsanakhantimattameva ca aññesaṃ hoti, sesaṃ sabbena sabbaṃ natthi.

Pañca kho panime uposathuddesā, tesu pañcasīlamattameva aññesaṃ hoti. Pātimokkhasaṃvarasīlaṃ sabbena sabbaṃ natthi. Iti akusalappahāne ca kusalasamādāne ca, tīsu viratīsu, pañcasu pahānesu, pañcasu saṃvaresu, pañcasu uddesesu, – “ahameva ca mayhañca sāvakasaṅgho loke paññāyati, mayā hi sadiso satthā nāma, mayhaṃ sāvakasaṅghena sadiso saṅgho nāma natthī”ti bhagavā sīhanādaṃ nadati.

Ariyaaṭṭhaṅgikamaggavaṇṇanā

393

Evaṃ sīhanādaṃ naditvā tassa sīhanādassa aviparītabhāvāvabodhanatthaṃ – “atthi, kassapa, maggo”tiādimāha. Tattha maggo ti lokuttaramaggo. Paṭipadā ti pubbabhāgapaṭipadā. Kālavādī tiādīni brahmajāle vaṇṇitāni. Idāni taṃ duvidhaṃ maggañca paṭipadañca ekato katvā dassento – “ayameva ariyo”tiādimāha. Idaṃ pana sutvā acelo cintesi – “samaṇo gotamo mayhaṃyeva maggo ca paṭipadā ca atthi, aññesaṃ natthīti maññati, handassāhaṃ amhākampi maggaṃ kathemī”ti. Tato acelakapaṭipadaṃ kathesi. Tenāha – “evaṃ vutte acelo kassapo bhagavantaṃ etadavoca…pe… udakorohanānuyogamanuyutto viharatī”ti.

Tapopakkamakathāvaṇṇanā

394

Tattha tapopakkamā ti tapārambhā, tapakammānīti attho. Sāmaññasaṅkhātā ti samaṇakammasaṅkhātā. Brahmaññasaṅkhātā ti brāhmaṇakammasaṅkhātā. Acelako ti niccolo, naggoti attho. Muttācāro ti visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati, bhuñjati ca. Hatthāpalekhano ti hatthe piṇḍamhi ṭhite jivhāya hatthaṃ apalikhati, uccāraṃ vā katvā hatthasmiññeva daṇḍakasaññī hutvā hatthena apalikhati. “Bhikkhāgahaṇatthaṃ ehi, bhante”ti vutto na etīti na ehibhaddantiko. “Tena hi tiṭṭha, bhante”ti vuttopi na tiṭṭhatīti natiṭṭhabhaddantiko. Tadubhayampi kira so – “etassa vacanaṃ kataṃ bhavissatī”ti na karoti. Abhihaṭan ti puretaraṃ gahetvā āhaṭaṃ bhikkhaṃ, uddissakatan ti “imaṃ tumhe uddissa katan”ti evaṃ ārocitaṃ bhikkhaṃ. Na nimantanan ti “asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā”ti evaṃ nimantitabhikkhampi na sādiyati, na gaṇhati. Na kumbhimukhā ti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhati. Na kaḷopimukhā ti kaḷopī ti ukkhali vā pacchi vā, tatopi na gaṇhati. Kasmā? Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaran ti ummāraṃ antaraṃ katvā diyyamānaṃ na gaṇhati. Kasmā? “Ayaṃ maṃ nissāya antarakaraṇaṃ labhatī”ti. Daṇḍamusalesupi eseva nayo.

Dvinnan ti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhati. Kasmā? “Ekassa kabaḷantarāyo hotī”ti. Na gabbhiniyā tiādīsu pana “gabbhiniyā kucchiyaṃ dārako kilamati. Pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotī”ti na gaṇhati. Saṃkittīsū ti saṃkittetvā katabhattesu, dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti. Ukkaṭṭho acelako tatopi na paṭiggaṇhati. Na yattha sā ti yattha sunakho – “piṇḍaṃ labhissāmī”ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhati. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinī ti samūhasamūhacārinī, sace hi acelakaṃ disvā – “imassa bhikkhaṃ dassāmā”ti manussā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhati. Kasmā? Maṃ nissāya makkhikānaṃ gocarantarāyo jātoti.

Thusodakan ti sabbasassasambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesupi sāvajjasaññī. Ekāgāriko ti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopiko ti yo ekeneva ālopena yāpeti. Dvāgārikādīsu pi eseva nayo. Ekissāpi dattiyā ti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikan ti ekadivasantarikaṃ. Addhamāsikan ti addhamāsantarikaṃ. Pariyāyabhattabhojanan ti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena aḍḍhamāsavārenāti evaṃ divasavārena āgatabhattabhojanaṃ.

395

Sākabhakkho ti allasākabhakkho. Sāmākabhakkho ti sāmākataṇḍulabhakkho. Nīvārā dīsu nīvāro nāma araññe sayaṃjātā vīhijāti. Daddulan ti cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi. Kaṇan ti kuṇḍakaṃ. Ācāmo ti bhattaukkhalikāya laggo jhāmakaodano, taṃ chaḍḍitaṭṭhānatova gahetvā khādati, “odanakañjiyan”tipi vadanti. Piññākā dayo pākaṭā eva. Pavattaphalabhojī ti patitaphalabhojī.

396

Sāṇānī ti sāṇavākacoḷāni. Masāṇānī ti missakacoḷāni. Chavadussānī ti matasarīrato chaḍḍitavatthāni, erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānī ti pathaviyaṃ chaḍḍitanantakāni. Tirīṭānī ti rukkhatacavatthāni. Ajinan ti ajinamigacammaṃ. Ajinakkhipan ti tadeva majjhe phālitakaṃ. Kusacīran ti kusatiṇāni ganthetvā katacīraṃ. Vākacīraphalakacīresu pi eseva nayo. Kesakambalan ti manussakesehi katakambalaṃ. Yaṃ sandhāya vuttaṃ –

“Seyyathāpi bhikkhave, yāni kānici tantāvutāni vatthāni, kesakambalo tesaṃ paṭikiṭṭho akkhāyati. Kesakambalo, bhikkhave, sīte sīto, uṇhe uṇho appaggho ca dubbaṇṇo ca duggandho dukkhasamphasso”ti.

Vāḷakambalan ti assavālehi katakambalaṃ. Ulūkapakkhikan ti ulūkapakkhāni ganthetvā katanivāsanaṃ. Ukkuṭikappadhānamanuyutto ti ukkuṭikavīriyaṃ anuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayiko ti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyan ti sayantopi tattheva seyyaṃ kappeti. Phalakaseyyan ti rukkhaphalake seyyaṃ. Thaṇḍilaseyyan ti thaṇḍile ucce bhūmiṭhāne seyyaṃ. Ekapassayiko ti ekapasseneva sayati. Rajojalladharo ti sarīraṃ telena makkhitvā rajuṭṭhānaṭṭhāne tiṭṭhati, ath’assa sarīre rajojallaṃ laggati, taṃ dhāreti. Yathāsanthatiko ti laddhaṃ āsanaṃ akopetvā yadeva labhati, tattheva nisīdanasīlo. Vekaṭiko ti vikaṭakhādanasīlo. Vikaṭan ti gūthaṃ vuccati. Apānako ti paṭikkhittasītudakapāno. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto, majjhanhike, sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmīti udakorohanānuyogaṃ anuyutto viharatī ti.

Tapopakkamaniratthakatāvaṇṇanā

397

Atha bhagavā sīlasampadādīhi vinā tesaṃ tapopakkamānaṃ niratthakataṃ dassento – “acelako cepi kassapa hotī”tiādimāha. Tattha ārakā vā ti dūreyeva. Averan ti dosaveravirahitaṃ. Abyāpajjan ti domanassabyāpajjarahitaṃ.

398

Dukkaraṃ, bho gotamā ti idaṃ kassapo “mayaṃ pubbe ettakamattaṃ sāmaññañca brahmaññañcāti vicarāma, tumhe pana aññaṃyeva sāmaññañca brahmaññañca vadathā”ti dīpento āha. Pakati kho esā ti pakatikathā esā. Imāya ca, kassapa, mattāyā ti “kassapa yadi iminā pamāṇena evaṃ parittakena paṭipattikkamena sāmaññaṃ vā brahmaññaṃ vā dukkaraṃ sudukkaraṃ nāma abhavissa, tato netaṃ abhavissa kallaṃ vacanāya dukkaraṃ sāmaññan”ti ayamettha padasambandhena saddhiṃ attho. Etena nayena sabbattha padasambandho veditabbo.

399

Dujjāno ti idampi so “mayaṃ pubbe ettakena samaṇo vā brāhmaṇo vā hotīti vicarāma, tumhe pana aññathā vadathā”ti idaṃ sandhāyāha. Ath’assa bhagavā taṃ pakativādaṃ paṭikkhipitvā sabhāvatova dujjānabhāvaṃ āvikaronto punapi – “pakati kho”tiādimāha. Tatrāpi vuttanayen’eva padasambandhaṃ katvā attho veditabbo.

Sīlasamādhipaññāsampadāvaṇṇanā

400-401

Katamā pana sā, bho gotamā ti kasmā pucchati. Ayaṃ kira paṇḍito bhagavato kathentasseva kathaṃ uggahesi, atha attano paṭipattiyā niratthakataṃ viditvā samaṇo gotamo – “tassa ‘cāyaṃ sīlasampadā, cittasampadā, paññāsampadā abhāvitā hoti asacchikatā, atha kho so ārakāva sāmaññā’tiādimāha. Handa dāni naṃ tā sampattiyo pucchāmī”ti sīlasampadādivijānanatthaṃ pucchati. Ath’assa bhagavā buddhuppādaṃ dassetvā tantidhammaṃ kathento tā sampattiyo dassetuṃ – “idha kassapā”tiādimāha. Imāya ca kassapa sīlasampadāyā ti idaṃ arahattaphalameva sandhāya vuttaṃ. Arahattaphalapariyosānañhi bhagavato sāsanaṃ. Tasmā arahattaphalasampayuttāhi sīlacittapaññāsampadāhi aññā uttaritarā vā paṇītatarā vā sīlādisampadā natthīti āha.

Sīhanādakathāvaṇṇanā

402

Evañ ca pana vatvā idāni anuttaraṃ mahāsīhanādaṃ nadanto – “santi kassapa eke samaṇabrāhmaṇā”tiādimāha. Tattha ariyan ti nirupakkilesaṃ paramavisuddhaṃ. Paraman ti uttamaṃ, pañcasīlāni hiādiṃ katvā yāva pātimokkhasaṃvarasīlā sīlameva, lokuttaramaggaphalasampayuttaṃ pana paramasīlaṃ nāma. Nāhaṃ tatthā ti tattha sīlepi paramasīlepi ahaṃ attano samasamaṃ mama sīlasamena sīlena mayā samaṃ puggalaṃ na passāmīti attho. Ahameva tattha bhiyyo ti ahameva tasmiṃ sīle uttamo. Katamasmiṃ? Yadidaṃ adhisīlan ti yaṃ etaṃ uttamaṃ sīlanti attho. Iti imaṃ paṭhamaṃ sīhanādaṃ nadati.

Tapojigucchavādā ti ye tapojigucchaṃ vadanti. Tattha tapatīti tapo, kilesasantāpakavīriyassetaṃ nāmaṃ, tadeva te kilese jigucchatīti jigucchā. Ariyā paramā ti ettha niddosattā ariyā, aṭṭhaārambhavatthuvasenapi uppannā vipassanāvīriyasaṅkhātā tapojigucchā tapojigucchāva, maggaphalasampayuttā paramā nāma. Adhijegucchan ti idha jigucchabhāvo jegucchaṃ, uttamaṃ jegucchaṃ adhijegucchaṃ, tasmā yad idaṃ adhijegucchaṃ, tattha ahameva bhiyyoti evamettha attho daṭṭhabbo. Paññādhikārepi kammassakatāpaññā ca vipassanāpaññā ca paññā nāma, maggaphalasampayuttā paramā paññā nāma. Adhipaññan ti ettha liṅgavipallāso veditabbo, ayaṃ pan’etthattho – yāyaṃ adhipaññā nāma ahameva tattha bhiyyoti vimuttādhikāre tadaṅgavikkhambhanavimuttiyo vimutti nāma, samucchedapaṭipassaddhinissaraṇavimuttiyo pana paramā vimuttīti veditabbā. Idhāpi ca yad idaṃ adhivimuttī ti yā ayaṃ adhivimutti, ahameva tattha bhiyyoti attho.

403

Suññāgāre ti suññe ghare, ekakova nisīditvāti adhippāyo. Parisāsu cā ti aṭṭhasu parisāsu. Vuttampi c’etaṃ –

“Cattārimāni, sāriputta, tathāgatassa vesārajjāni. Yehi vesārajjehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadatī”ti (ma. ni. 1.150) suttaṃ vitthāretabbaṃ.

Pañhañca naṃ pucchantī ti paṇḍitā devamanussā naṃ pañhaṃ abhisaṅkharitvā pucchanti. Byākarotī ti taṅkhaṇaññeva vissajjesi. Cittaṃ ārādhetī ti pañhāvissajjanena mahājanassa cittaṃ paritosetiyeva. No ca kho sotabbaṃ maññantī ti cittaṃ ārādhetvā kathentassapissa vacanaṃ pare sotabbaṃ na maññantīti, evañca vadeyyunti attho. Sotabbañcassa maññantī ti devāpi manussāpi mahanteneva ussāhena sotabbaṃ maññanti. Pasīdantī ti supasannā kallacittā muducittā honti. Pasannākāraṃ karontī ti na muddhappasannāva honti, paṇītāni cīvarādīni veḷuvanavihārādayo ca mahāvihāre pariccajantā pasannākāraṃ karonti. Tathattāyā ti yaṃ so dhammaṃ deseti tathā bhāvāya, dhammānudhammapaṭipattipūraṇatthāya paṭipajjantīti attho. Tathattāya ca paṭipajjantī ti tathabhāvāya paṭipajjanti, tassa hi bhagavato dhammaṃ sutvā keci saraṇesu keci pañcasu sīlesu patiṭṭhahanti, apare nikkhamitvā pabbajanti. Paṭipannā ca ārādhentī ti tañca pana paṭipadaṃ paṭipannā pūretuṃ sakkonti, sabbākārena pana pūrenti, paṭipattipūraṇena tassa bhoto gotamassa cittaṃ ārādhentīti vattabbā.

Imasmiṃ panokāse ṭhatvā sīhanādā samodhānetabbā. Ekaccaṃ tapassiṃ niraye nibbattaṃ passāmīti hi bhagavato eko sīhanādo. Aparaṃ sagge nibbattaṃ passāmīti eko. Akusaladhammappahāne ahameva seṭṭhoti eko. Kusaladhammasamādānepi ahameva seṭṭhoti eko. Akusaladhammappahāne mayhameva sāvakasaṅgho seṭṭhoti eko. Kusaladhammasamādānepi mayhaṃyeva sāvakasaṅgho seṭṭhoti eko. Sīlena mayhaṃ sadiso natthīti eko. Vīriyena mayhaṃ sadiso natthīti eko. Paññāya…pe… vimuttiyā…pe… sīhanādaṃ nadanto parisamajjhe nisīditvā nadāmīti eko. Visārado hutvā nadāmīti eko. Pañhaṃ maṃ pucchantīti eko. Pañhaṃ puṭṭho vissajjemīti eko. Vissajjanena parassa cittaṃ ārādhemīti eko. Sutvā sotabbaṃ maññantīti eko. Sutvā me pasīdantīti eko. Pasannākāraṃ karontīti eko. Yaṃ paṭipattiṃ desemi, tathattāya paṭipajjantīti eko. Paṭipannā ca maṃ ārādhentīti eko. Iti purimānaṃ dasannaṃ ekekassa – “parisāsu ca nadatī”ti ādayo dasa dasa parivārā. Evaṃ te dasa purimānaṃ dasannaṃ parivāravasena sataṃ purimā ca dasāti dasādhikaṃ sīhanādasataṃ hoti. Ito aññasmiṃ pana sutte ettakā sīhanādā dullabhā, tenidaṃ suttaṃ mahāsīhanādanti vuccati. Iti bhagavā “sīhanādaṃ kho samaṇo gotamo nadati, tañca kho suññāgāre nadatī”ti evaṃ vādānu vādaṃ paṭisedhetvā idāni parisati naditapubbaṃ sīhanādaṃ dassento “ekamidāhan”tiādimāha.

Titthiyaparivāsakathāvaṇṇanā

404

Tattha tatra maṃ aññataro tapabrahmacārī ti tatra rājagahe gijjhakūṭe pabbate viharantaṃ maṃ aññataro tapabrahmacārī nigrodho nāma paribbājako. Adhijegucche ti vīriyena pāpajigucchanādhikāre pañhaṃ pucchi. Idaṃ yaṃ taṃ bhagavā gijjhakūṭe mahāvihāre nisinno udumbarikāya deviyā uyyāne nisinnassa nigrodhassa ca paribbājakassa sandhānassa ca upāsakassa dibbāya sotadhātuyā kathāsallāpaṃ sutvā ākāsenāgantvā tesaṃ santike paññatte āsane nisīditvā nigrodhena adhijegucche puṭṭhapañhaṃ vissajjesi, taṃ sandhāya vuttaṃ. Paraṃ viya mattāyā ti paramāya mattāya, atimahanteneva pamāṇenāti attho. Ko hi, bhante ti ṭhapetvā andhabālaṃ diṭṭhigatikaṃ añño paṇḍitajātiko “ko nāma bhagavato dhammaṃ sutvā na attamano assā”ti vadati. Labheyyāhan ti idaṃ so – “ciraṃ vata me aniyyānikapakkhe yojetvā attā kilamito, ‘sukkhanadītīre nhāyissāmī’ti samparivattentena viya thuse koṭṭentena viya na koci attho nipphādito. Handāhaṃ attānaṃ yoge yojessāmī”ti cintetvā āha. Atha bhagavā yo anena khandhake titthiyaparivāso paññatto, yo aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito – “ahaṃ bhante, itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ, svāhaṃ, bhante, saṃghaṃ cattāro māse parivāsaṃ yācāmī”tiādinā (mahāva. 86) nayena samādiyitvā parivasati, taṃ sandhāya – “yo kho, kassapa, aññatitthiyapubbo”tiādimāha.

405

Tattha pabbajjan ti vacanasiliṭṭhatāvaseneva vuttaṃ, aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ. Āraddhacittā ti aṭṭhavattapūraṇena tuṭṭhacittā, ayamettha saṅkhepattho. Vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāyaṃ pabbajjakhandhakavaṇṇanāya vuttanayena veditabbo. Api ca metthā ti api ca me ettha. Puggalavemattatā viditā ti puggalanānattaṃ viditaṃ. “Ayaṃ puggalo parivāsāraho, ayaṃ na parivāsāraho”ti idaṃ mayhaṃ pākaṭanti dasseti. Tato kassapo cintesi – “aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī”ti, tato suṭṭhutaraṃ pabbajjāya sañjātussāho – “sace bhante”tiādimāha.

Atha kho bhagavā tassa tibbacchandataṃ viditvā – “na kassapo parivāsaṃ arahatī”ti aññataraṃ bhikkhuṃ āmantesi – “gaccha bhikkhu kassapaṃ nhāpetvā pabbājetvā ānehī”ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ āgamāsi. Bhagavā taṃ gaṇamajjhe nisīdāpetvā upasampādesi. Tena vuttaṃ – “alattha kho acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampadan”ti. Acirūpasampanno ti upasampanno hutvā nacirameva. Vūpakaṭṭho ti vatthukāmakilesakāmehi kāyena ceva cittena ca vūpakaṭṭho. Appamatto ti kammaṭṭhāne satiṃ avijahanto. Ātāpī ti kāyikacetasikasaṅkhātena vīriyātāpena ātāpī. Pahitatto ti kāye ca jīvite ca anapekkhatāya pesitacitto vissaṭṭhaattabhāvo. Yassatthāyā ti yassa atthāya. Kulaputtā ti ācārakulaputtā. Sammadevā ti hetunāva kāraṇeneva. Tadanuttaran ti taṃ anuttaraṃ. Brahmacariyapariyosānan ti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhamme ti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvā ti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ katvāti attho. Upasampajja vihāsī ti pāpuṇitvā sampādetvā vihāsi, evaṃ viharanto ca khīṇā jāti…pe… abbhaññāsī ti.

Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭena desanaṃ niṭṭhāpetuṃ “aññataro kho panāyasmā kassapo arahataṃ ahosī”ti vuttaṃ. Tattha aññataro ti eko. Arahatan ti arahantānaṃ, bhagavato sāvakānaṃ arahantānaṃ abbhantaro ahosī ti ayamettha adhippāyo. Yaṃ yaṃ pana antarantarā na vuttaṃ, taṃ taṃ tattha tattha vuttattā pākaṭamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Mahāsīhanādasuttavaṇṇanā niṭṭhitā.