Kevaṭṭasuttavaṇṇanā
Kevaṭṭagahapatiputtavatthuvaṇṇanā
481
Evaṃ me sutaṃ…pe… nāḷandāyan ti kevaṭṭasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Pāvārikambavane ti pāvārikassa ambavane. Kevaṭṭo ti idaṃ tassa gahapatiputtassa nāmaṃ. So kira cattālīsakoṭidhano gahapatimahāsālo ativiya saddho pasanno ahosi. So saddhādhikattāyeva “sace eko bhikkhu aḍḍhamāsantarena vā māsantarena vā saṃvaccharena vā ākāse uppatitvā vividhāni pāṭihāriyāni dasseyya, sabbo jano ativiya pasīdeyya. Yaṃnūnāhaṃ bhagavantaṃ yācitvā pāṭihāriyakaraṇatthāya ekaṃ bhikkhuṃ anujānāpeyyan”ti cintetvā bhagavantaṃ upasaṅkamitvā evamāha.
Tattha iddhā ti samiddhā phītā ti nānābhaṇḍaussannatāya vuddhippattā. Ākiṇṇamanussā ti aṃsakūṭena aṃsakūṭaṃ paharitvā viya vicarantehi manussehi ākiṇṇā. Samādisatū ti āṇāpetu ṭhānantare ṭhapetu. Uttarimanussadhammā ti uttarimanussānaṃ dhammato, dasakusalasaṅkhātato vā manussadhammato uttari. Bhiyyosomattāyā ti pakatiyāpi pajjalitapadīpo telasnehaṃ labhitvā viya atirekappamāṇena abhippasīdissati. Na kho ahan ti bhagavā rājagahaseṭṭhivatthusmiṃ sikkhāpadaṃ paññapesi, tasmā “na kho ahan”tiādimāha.
482
Na dhaṃsemī ti na guṇavināsanena dhaṃsemi, sīlabhedaṃ pāpetvā anupubbena uccaṭṭhānato otārento nīcaṭṭhāne na ṭhapemi, atha kho ahaṃ buddhasāsanassa vuddhiṃ paccāsīsanto kathemīti dasseti. Tatiyampi kho ti yāvatatiyaṃ buddhānaṃ kathaṃ paṭibāhitvā kathetuṃ visahanto nāma natthi. Ayaṃ pana Bhagavatā saddhiṃ vissāsiko vissāsaṃ vaḍḍhetvā vallabho hutvā atthakāmosmīti tikkhattuṃ kathesi.
Iddhipāṭihāriyavaṇṇanā
483-484
Atha bhagavā ayaṃ upāsako mayi paṭibāhantepi punappunaṃ yācatiyeva. “Handassa pāṭihāriyakaraṇe ādīnavaṃ dassemī”ti cintetvā “tīṇi kho”tiādimāha. Tattha amāhaṃ bhikkhun ti amuṃ ahaṃ bhikkhuṃ. Gandhārī ti gandhārena nāma isinā katā, gandhāraraṭṭhe vā uppannā vijjā. Tattha kira bahū isayo vasiṃsu, tesu ekena katā vijjāti adhippāyo. Aṭṭīyāmī ti aṭṭo pīḷito viya homi. Harāyāmī ti lajjāmi. Jigucchāmī ti gūthaṃ disvā viya jigucchaṃ uppādemi.
Ādesanāpāṭihāriyavaṇṇanā
485
Parasattānan ti aññesaṃ sattānaṃ. Dutiyaṃ tass’eva vevacanaṃ. Ādisatī ti katheti. Cetasikan ti somanassadomanassaṃ adhippetaṃ. Evam pi te mano ti evaṃ tava mano somanassito vā domanassito vā kāmavitakkādisampayutto vā. Dutiyaṃ tass’eva vevacanaṃ. Itipi te cittan ti iti tava cittaṃ, idañcidañca atthaṃ cintayamānaṃ pavattatīti attho. Maṇikā nāma vijjā ti cintāmaṇīti evaṃ laddhanāmā loke ekā vijjā atthi. Tāya paresaṃ cittaṃ jānātīti dīpeti.
Anusāsanīpāṭihāriyavaṇṇanā
486
Evaṃ vitakkethā ti nekkhammavitakkādayo evaṃ pavattentā vitakketha. Mā evaṃ vitakkayitthā ti evaṃ kāmavitakkādayo pavattentā mā vitakkayittha. Evaṃ manasi karothā ti evaṃ aniccasaññameva, dukkhasaññādīsu vā aññataraṃ manasi karotha. Mā evan ti “niccan”tiādinā nayena mā manasi karittha. Idanti idaṃ pañcakāmaguṇikarāgaṃ pajahatha. Idaṃ upasampajjā ti idaṃ catumaggaphalappabhedaṃ lokuttaradhammameva upasampajja pāpuṇitvā nipphādetvā viharatha. Iti bhagavā iddhividhaṃ iddhipāṭihāriyan ti dasseti, parassa cittaṃ ñatvā kathanaṃ ādesanāpāṭihāriyan ti. Sāvakānañca buddhānañca satataṃ dhammadesanā anusāsanīpāṭihāriyanti.
Tattha iddhipāṭihāriyena anusāsanīpāṭihāriyaṃ mahāmoggallānassa āciṇṇaṃ, ādesanāpāṭihāriyena anusāsanīpāṭihāriyaṃ dhammasenāpatissa. Devadatte saṃghaṃ bhinditvā pañca bhikkhusatāni gahetvā gayāsīse buddhalīḷāya tesaṃ dhammaṃ desante hi Bhagavatā pesitesu dvīsu aggasāvakesu dhammasenāpati tesaṃ cittācāraṃ ñatvā dhammaṃ desesi, therassa dhammadesanaṃ sutvā pañcasatā bhikkhū sotāpattiphale patiṭṭhahiṃsu. Atha nesaṃ mahāmoggallāno vikubbanaṃ dassetvā dassetvā dhammaṃ desesi, taṃ sutvā sabbe arahattaphale patiṭṭhahiṃsu. Atha dvepi mahānāgā pañca bhikkhusatāni gahetvā vehāsaṃ abbhuggantvā veḷuvanamevāgamiṃsu. Anusāsanīpāṭihāriyaṃ pana buddhānaṃ satataṃ dhammadesanā, tesu iddhipāṭihāriyaādesanāpāṭihāriyāni saupārambhāni sadosāni, addhānaṃ na tiṭṭhanti, addhānaṃ atiṭṭhanato na niyyanti. Anusāsanīpāṭihāriyaṃ anupārambhaṃ niddosaṃ, addhānaṃ tiṭṭhati, addhānaṃ tiṭṭhanato niyyāti. Tasmā bhagavā iddhipāṭihāriyañca ādesanāpāṭihāriyañca garahati, anusāsanīpāṭihāriyaṃyeva pasaṃsati.
Bhūtanirodhesakavatthuvaṇṇanā
487
Bhūtapubban ti idaṃ kasmā Bhagavatā āraddhaṃ. Iddhipāṭihāriyaādesanāpāṭihāriyānaṃ aniyyānikabhāvadassanatthaṃ, anusāsanīpāṭihāriyasseva niyyānikabhāvadassanatthaṃ. Api ca sabbabuddhānaṃ mahābhūtapariyesako nāmeko bhikkhu hotiyeva. Yo mahābhūte pariyesanto yāva brahmalokā vicaritvā vissajjetāraṃ alabhitvā āgamma buddhameva pucchitvā nikkaṅkho hoti. Tasmā buddhānaṃ mahantabhāvappakāsanatthaṃ, idañca kāraṇaṃ paṭicchannaṃ, atha naṃ vivaṭaṃ katvā desentopi bhagavā “bhūtapubban”tiādimāha.
Tattha kattha nu kho ti kismiṃ ṭhāne kiṃ āgamma kiṃ pattassa te anavasesā appavattivasena nirujjhanti. Mahābhūtakathā pan’esā sabbākārena visuddhimagge vuttā, tasmā sā tatova gahetabbā.
488
Devayāniyo maggo ti pāṭiyekko devalokagamanamaggo nāma natthi, iddhividhañāṇasseva panetaṃ adhivacanaṃ. Tena hesa yāva brahmalokāpi kāyena vasaṃ vattento devalokaṃ yāti. Tasmā “taṃ devayāniyo maggo”ti vuttaṃ. Yena cātumahārājikā ti samīpe ṭhitampi bhagavantaṃ apucchitvā dhammatāya codito devatā mahānubhāvāti maññamāno upasaṅkami. Mayampi kho, bhikkhu, na jānāmā ti buddhavisaye pañhaṃ pucchitā devatā na jānanti, tenevamāhaṃsu. Atha kho so bhikkhu “mama imaṃ pañhaṃ na kathetuṃ na labbhā, sīghaṃ kathethā”ti tā devatā ajjhottharati, punappunaṃ pucchati, tā “ajjhottharati no ayaṃ bhikkhu, handa naṃ hatthato mocessāmā”ti cintetvā “atthi kho bhikkhu cattāro mahārājāno”tiādimāhaṃsu. Tattha abhikkantatarā ti atikkamma kantatarā. Paṇītatarā ti vaṇṇayasaissariyādīhi uttamatarā etena nayena sabbavāresu attho veditabbo.
491-493
Ayaṃ pana viseso – sakko kira devarājā cintesi “ayaṃ pañho buddhavisayo, na sakkā aññena vissajjituṃ, ayañca bhikkhu aggiṃ pahāya khajjopanakaṃ dhamanto viya, bheriṃ pahāya udaraṃ vādento viya ca, loke aggapuggalaṃ sammāsambuddhaṃ pahāya devatā pucchanto vicarati, pesemi naṃ satthusantikan”ti. Tato punadeva so cintesi “sudūrampi gantvā satthu santikeva nikkaṅkho bhavissati. Atthi ceva puggalo nāmesa, thokaṃ tāva āhiṇḍanto kilamatu pacchā jānissatī”ti. Tato taṃ “ahampi kho”tiādimāha. Brahmayāniyopi devayāniyasadisova. Devayāniyamaggoti vā brahmayāniyamaggoti vā dhammasetūti vā ekacittakkhaṇikaappanāti vā sanniṭṭhānikacetanāti vā mahaggatacittanti vā abhiññāñāṇanti vā sabbametaṃ iddhividhañāṇasseva nāmaṃ.
494
Pubbanimittan ti āgamanapubbabhāge nimittaṃ sūriyassa udayato aruṇuggaṃ viya. Tasmā idāneva brahmā āgamissati, evaṃ mayaṃ jānāmāti dīpayiṃsu. Pāturahosī ti pākaṭo ahosi. Atha kho so brahmā tena bhikkhunā puṭṭho attano avisayabhāvaṃ ñatvā sacāhaṃ “na jānāmī”ti vakkhāmi, ime maṃ paribhavissanti, atha jānanto viya yaṃ kiñci kathessāmi, ayaṃ me bhikkhu veyyākaraṇena anāraddhacitto vādaṃ āropessati. “Ahamasmi bhikkhu brahmā”tiādīni pana me bhaṇantassa na koci vacanaṃ saddahissati. Yaṃnūnāhaṃ vikkhepaṃ katvā imaṃ bhikkhuṃ satthusantikaṃyeva peseyyanti cintetvā “ahamasmi bhikkhu brahmā”tiādimāha.
495-496
Ekamantaṃ apanetvā ti kasmā evamakāsi? Kuhakattā. Bahiddhā pariyeṭṭhin ti telatthiko vālikaṃ nippīḷiyamāno viya yāva brahmalokā bahiddhā pariyesanaṃ āpajjati.
497
Sakuṇan ti kākaṃ vā kulalaṃ vā. Na kho eso, bhikkhu, pañho evaṃ pucchitabbo ti idaṃ bhagavā yasmā padesenesa pañho pucchitabbo, ayañca kho bhikkhu anupādinnakepi gahetvā nippadesato pucchati, tasmā paṭisedheti. Āciṇṇaṃ kiretaṃ buddhānaṃ, pucchāmūḷhassa janassa pucchāya dosaṃ dassetvā pucchaṃ sikkhāpetvā pucchāvissajjanaṃ. Kasmā? Pucchituṃ ajānitvā paripucchanto duviññāpayo hoti. Pañhaṃ sikkhāpento pana “kattha āpo cā”tiādimāha.
498
Tattha na gādhatī ti na patiṭṭhāti, ime cattāro mahābhūtā kiṃ āgamma appatiṭṭhā bhavantīti attho. Upādinnaṃyeva sandhāya pucchati. Dīghañca rassañcā ti saṇṭhānavasena upādārūpaṃ vuttaṃ. Aṇuṃ thūlan ti khuddakaṃ vā mahantaṃ vā, imināpi upādārūpe vaṇṇamattameva kathitaṃ. Subhāsubhan ti subhañca asubhañca upādārūpameva kathitaṃ. Kiṃ pana upādārūpaṃ subhanti asubhanti atthi? Natthi. Iṭṭhāniṭṭhārammaṇaṃ paneva kathitaṃ. Nāmañca rūpañcā ti nāmañca dīghādibhedaṃ rūpañca. Uparujjhatī ti nirujjhati, kiṃ āgamma asesametaṃ nappavattatīti.
Evaṃ pucchitabbaṃ siyāti pucchaṃ dassetvā idāni vissajjanaṃ dassento tatra veyyākaraṇaṃ bhavatīti vatvā – “viññāṇan”tiādimāha.
499
Tattha viññātabbanti viññāṇaṃ nibbānassetaṃ nāmaṃ, tadetaṃ nidassanābhāvato anidassanaṃ. Uppādanto vā vayanto vā ṭhitassa aññathattanto vā etassa natthīti anantaṃ. Pabhan ti panetaṃ kira titthassa nāmaṃ, tañhi papanti etthāti papaṃ, pakārassa pana bhakāro kato. Sabbato pabhamassāti sabbatopabhaṃ. Nibbānassa kira yathā mahāsamuddassa yato yato otaritukāmā honti, taṃ tadeva titthaṃ, atitthaṃ nāma natthi. Evameva aṭṭhatiṃsāya kammaṭṭhānesu yena yena mukhena nibbānaṃ otaritukāmā honti, taṃ tadeva titthaṃ, nibbānassa atitthaṃ nāma natthi. Tena vuttaṃ “sabbatopabhan”ti. Ettha āpo cā ti ettha nibbāne idaṃ nibbānaṃ āgamma sabbametaṃ āpotiādinā nayena vuttaṃ upādinnaka dhammajātaṃ nirujjhati, appavattaṃ hotīti.
Idānissa nirujjhanūpāyaṃ dassento “viññāṇassa nirodhena etthetaṃ uparujjhatī”ti āha. Tattha viññāṇan ti carimakaviññāṇampi abhisaṅkhāraviññāṇampi, carimakaviññāṇassāpi hi nirodhena etthetaṃ uparujjhati. Vijjhātadīpasikhā viya apaṇṇattikabhāvaṃ yāti. Abhisaṅkhāraviññāṇassāpi anuppādanirodhena anuppādavasena uparujjhati. Yathāha “sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ṭhapetvā sattabhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhantī”ti sabbaṃ cūḷaniddese vuttanayen’eva veditabbaṃ. Sesaṃ sabbattha uttānamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Kevaṭṭasuttavaṇṇanā niṭṭhitā.