Lohiccasuttavaṇṇanā
Lohiccabrāhmaṇavatthuvaṇṇanā
501
Evaṃ me sutaṃ…pe… kosalesū ti lohiccasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Sālavatikā ti tassa gāmassa nāmaṃ, so kira vatiyā viya samantato sālapantiyā parikkhitto. Tasmā sālavatikāti vuccati. Lohicco ti tassa brāhmaṇassa nāmaṃ.
502-503
Pāpakan ti parānukampā virahitattā lāmakaṃ, na pana ucchedasassatānaṃ aññataraṃ. Uppannaṃ hotī ti jātaṃ hoti, na kevalañca citte jātamattameva. So kira tassa vasena parisamajjhepi evaṃ bhāsatiyeva. Kiñhi paro parassā ti paro yo anusāsīyati, so tassa anusāsakassa kiṃ karissati. Attanā paṭiladdhaṃ kusalaṃ dhammaṃ attanāva sakkatvā garuṃ katvā vihātabbanti vadati.
504-407
Rosikaṃ nhāpitaṃ āmantesī ti rosikāti evaṃ itthiliṅgavasena laddhanāmaṃ nhāpitaṃ āmantesi. So kira bhagavato āgamanaṃ sutvā cintesi – “vihāraṃ gantvā diṭṭhaṃ nāmaṃ bhāro, gehaṃ pana āṇāpetvā passissāmi ceva yathāsatti ca āgantukabhikkhaṃ dassāmī”ti, tasmā evaṃ nhāpitaṃ āmantesi.
508
Piṭṭhito piṭṭhito ti kathāphāsukatthaṃ pacchato pacchato anubandho hoti. Vivecetū ti vimocetu, taṃ diṭṭhigataṃ vinodetūti vadati. Ayaṃ kira upāsako lohiccassa brāhmaṇassa piyasahāyako. Tasmā tassa atthakāmatāya evamāha. Appeva nāma siyā ti ettha paṭhamavacanena bhagavā gajjati, dutiyavacanena anugajjati. Ayaṃ kirettha adhippāyo – rosike etadatthameva mayā cattāri asaṅkhyeyyāni. Kappasatasahassañca vividhāni dukkarāni karontena pāramiyo pūritā, etadatthameva sabbaññutaññāṇaṃ paṭividdhaṃ, na me lohiccassa diṭṭhigataṃ bhindituṃ bhāroti, imamatthaṃ dassento paṭhamavacanena bhagavā gajjati. Kevalaṃ rosike lohiccassa mama santike āgamanaṃ vā nisajjā vā allāpasallāpo vā hotu, sacepi lohiccasadisānaṃ satasahassassa kaṅkhā hoti, paṭibalo ahaṃ vinodetuṃ lohiccassa pana ekassa diṭṭhivinodane mayhaṃ ko bhāroti imamatthaṃ dassento dutiyavacanena bhagavā anugajjatīti veditabbo.
Lohiccabrāhmaṇānuyogavaṇṇanā
509
Samudayasañjātī ti samudayassa sañjāti bhoguppādo, tato uṭṭhitaṃ dhanadhaññanti attho. Ye taṃ upajīvantī ti ye ñātiparijanadāsakammakarādayo janā taṃ nissāya jīvanti. Antarāyakaro ti lābhantarāyakaro. Hitānukampī ti ettha hitan ti vuḍḍhi. Anukampatī ti anukampī, icchatīti attho, vuḍḍhiṃ icchati vā no vāti vuttaṃ hoti. Nirayaṃ vā tiracchānayoniṃ vā ti sace sā micchādiṭṭhi sampajjati, niyatā hoti, ekaṃsena niraye nibbattati, no ce, tiracchānayoniyaṃ nibbattatīti attho.
510-512
Idāni yasmā yathā attano lābhantarāyena sattā saṃvijjanti na tathā paresaṃ, tasmā suṭṭhutaraṃ brāhmaṇaṃ pavecetukāmo “taṃ kiṃ maññasī”ti dutiyaṃ upapattimāha. Ye cime ti ye ca ime tathāgatassa dhammadesanaṃ sutvā ariyabhūmiṃ okkamituṃ asakkontā kulaputtā dibbā gabbhā ti upayogatthe paccattavacanaṃ, dibbe gabbheti attho. Dibbā, gabbhāti ca channaṃ devalokānametaṃ adhivacanaṃ. Paripācentī ti devalokagāminiṃ paṭipadaṃ pūrayamānā dānaṃ, dadamānā, sīlaṃ rakkhamānā, gandhamālādīhi, pūjaṃ kurumānā bhāvanaṃ bhāvayamānā pācenti vipācenti paripācenti pariṇāmaṃ gamenti. Dibbānaṃ bhavānaṃ abhinibbattiyā ti dibbabhavā nāma devānaṃ vimānāni, tesaṃ nibbattanatthāyāti attho. Atha vā dibbā gabbhā ti dānādayo puññavisesā. Dibbā bhavā ti devaloke vipākakkhandhā, tesaṃ nibbattanatthāya tāni puññāni karontīti attho. Tesaṃ antarāyakaro ti tesaṃ maggasampattiphalasampattidibbabhavavisesānaṃ antarāyakaro. Iti bhagavā ettāvatā aniyamiteneva opammavidhinā yāva bhavaggā uggataṃ brāhmaṇassa mānaṃ bhinditvā idāni codanārahe tayo satthāre dassetuṃ “tayo kho me, lohiccā”tiādimāha.
Tayo codanārahavaṇṇanā
513
Tattha sā codanā ti tayo satthāre codentassa codanā. Na aññā cittaṃ upaṭṭhapentī ti aññāya ājānanatthāya cittaṃ na upaṭṭhapenti. Vokkammā ti nirantaraṃ tassa sāsanaṃ akatvā tato ukkamitvā vattantīti attho. Osakkantiyā vā ussakkeyyā ti paṭikkamantiyā upagaccheyya, anicchantiyā iccheyya, ekāya sampayogaṃ anicchantiyā eko iccheyyāti vuttaṃ hoti. Parammukhiṃ vā āliṅgeyyā ti daṭṭhumpi anicchamānaṃ parammukhiṃ ṭhitaṃ pacchato gantvā āliṅgeyya. Evaṃsampadamidan ti imassāpi satthuno “mama ime sāvakā”ti sāsanā vokkamma vattamānepi te lobhena anusāsato imaṃ lobhadhammaṃ evaṃsampadameva īdisameva vadāmi. Iti so evarūpo tava lobhadhammo yena tvaṃ osakkantiyā ussakkanto viya parammukhiṃ āliṅganto viya ahosī tipi taṃ codanaṃ arahati. Kiñhi paro parassa karissatī ti yena dhammena pare anusāsi, attānameva tāva tattha sampādehi, ujuṃ karohi. Kiñhi paro parassa karissatīti codanaṃ arahati.
514
Niddāyitabban ti sassarūpakāni tiṇāni uppāṭetvā parisuddhaṃ kātabbaṃ.
515
Tatiyacodanāya kiñhi paro parassā ti anusāsanaṃ asampaṭicchanakālato paṭṭhāya paro anusāsitabbo, parassa anusāsakassa kiṃ karissatīti nanu tattha appossukkataṃ āpajjitvā attanā paṭividdhadhammaṃ attanāva mānetvā pūjetvā vihātabbanti evaṃ codanaṃ arahatīti attho.
Na codanārahasatthuvaṇṇanā
516
Na codanāraho ti ayañhi yasmā paṭhamameva attānaṃ patirūpe patiṭṭhāpetvā sāvakānaṃ dhammaṃ deseti. Sāvakā cassa assavā hutvā yathānusiṭṭhaṃ paṭipajjanti, tāya ca paṭipattiyā mahantaṃ visesamadhigacchanti. Tasmā na codanārahoti.
517
Narakapapātaṃ papatanto ti mayā gahitāya diṭṭhiyā ahaṃ narakapapātaṃ papatanto. Uddharitvā thale patiṭṭhāpito ti taṃ diṭṭhiṃ bhinditvā dhammadesanāhatthena apāyapatanato uddharitvā saggamaggathale ṭhapitomhīti vadati. Sesamettha uttānamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Lohiccasuttavaṇṇanā niṭṭhitā.