Tevijjasuttavaṇṇanā


518

Evaṃ me sutaṃ…pe… kosalesū ti tevijjasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Manasākaṭan ti tassa gāmassa nāmaṃ. Uttarena manasākaṭassā ti manasākaṭato avidūre uttarapasse. Ambavane ti taruṇaambarukkhasaṇḍe, ramaṇīyo kira so bhūmibhāgo, heṭṭhā rajatapaṭṭasadisā vālikā vippakiṇṇā, upari maṇivitānaṃ viya ghanasākhāpattaṃ ambavanaṃ. Tasmiṃ buddhānaṃ anucchavike pavivekasukhe ambavane viharatīti attho.

519

Abhiññātā abhiññātā ti kulacārittādisampattiyā tattha tattha paññātā. Caṅkī tiādīni tesaṃ nāmāni. Tattha caṅkī opāsādavāsiko. Tārukkho icchānaṅgalavāsiko. Pokkharasātī ukkaṭṭhavāsiko. Jāṇusoṇī sāvatthivāsiko. Todeyyo tudigāmavāsiko. Aññe cā ti aññe ca bahujanā. Attano attano nivāsaṭṭhānehi āgantvā mantasajjhāyakaraṇatthaṃ tattha paṭivasanti. Manasākaṭassa kira ramaṇīyatāya te brāhmaṇā tattha nadītīre gehāni kāretvā parikkhipāpetvā aññesaṃ bahūnaṃ pavesanaṃ nivāretvā antarantarā tattha gantvā vasanti.

520-521

Vāseṭṭhabhāradvājānan ti vāseṭṭhassa ca pokkharasātino antevāsikassa, bhāradvājassa ca tārukkhantevāsikassa. Ete kira dve jātisampannā tiṇṇaṃ vedānaṃ pāragū ahesuṃ. Jaṅghavihāran ti aticiranisajjapaccayā kilamathavinodanatthāya jaṅghacāraṃ. Te kira divasaṃ sajjhāyaṃ katvā sāyanhe vuṭṭhāya nhānīyasambhāragandhamālateladhotavatthāni gāhāpetvā attano parijanaparivutā nhāyitukāmā nadītīraṃ gantvā rajatapaṭṭavaṇṇe vālikāsaṇḍe aparāparaṃ caṅkamiṃsu. Ekaṃ caṅkamantaṃ itaro anucaṅkami, puna itaraṃ itaroti. Tena vuttaṃ “anucaṅkamantānaṃ anuvicarantānan”ti. Maggāmagge ti magge ca amagge ca. Katamaṃ nu kho paṭipadaṃ pūretvā katamena maggena sakkā sukhaṃ brahmalokaṃ gantunti evaṃ maggāmaggaṃ ārabbha kathaṃ samuṭṭhāpesunti attho. Añjasāyano ti ujumaggassetaṃ vevacanaṃ, añjasā vā ujukameva etena āyanti āgacchantīti añjasāyano niyyāniko niyyātī ti niyyāyanto niyyāti, gacchanto gacchatīti attho.

Takkarassa brahmasahabyatāyā ti yo taṃ maggaṃ karoti paṭipajjati, tassa brahmunā saddhiṃ sahabhāvāya, ekaṭṭhāne pātubhāvāya gacchatīti attho. Yvāyan ti yo ayaṃ. Akkhāto ti kathito dīpito. Brāhmaṇena pokkharasātinā ti attano ācariyaṃ apadisati. Iti vāseṭṭho sakameva ācariyavādaṃ thometvā paggaṇhitvā vicarati. Bhāradvājopi sakamevāti. Tena vuttaṃ “neva kho asakkhi vāseṭṭho” tiādi.

Tato vāseṭṭho “ubhinnampi amhākaṃ kathā aniyyānikāva, imasmiñca loke maggakusalo nāma bhotā gotamena sadiso natthi, bhavañca gotamo avidūre vasati, so no tulaṃ gahetvā nisinnavāṇijo viya kaṅkhaṃ chindissatī”ti cintetvā tamatthaṃ bhāradvājassa ārocetvā ubhopi gantvā attano kathaṃ bhagavato ārocesuṃ. Tena vuttaṃ “atha kho vāseṭṭho…pe… yvāyaṃ akkhāto brāhmaṇena tārukkhenā”ti.

522

Ettha bho gotamā ti etasmiṃ maggāmagge. Viggaho vivādo tiādīsu pubbuppattiko viggaho. Aparabhāge vivādo. Duvidhopi eso nānāācariyānaṃ vādato nānāvādo.

523

Atha kismiṃ pana vo ti tvampi ayameva maggoti attano ācariyavādameva paggayha tiṭṭhasi, bhāradvājopi attano ācariyavādameva, ekassāpi ekasmiṃ saṃsayo natthi. Evaṃ sati kismiṃ vo viggahoti pucchati.

524

Maggāmagge, bho gotamā ti magge bho gotama amagge ca, ujumagge ca anujumagge cāti attho. Esa kira ekabrāhmaṇassāpi maggaṃ “na maggo”ti na vadati. Yathā pana attano ācariyassa maggo ujumaggo, na evaṃ aññesaṃ anujānāti, tasmā tamevatthaṃ dīpento “kiñcāpi bho gotamā”tiādimāha.

Sabbāni tānī ti liṅgavipallāsena vadati, sabbe teti vuttaṃ hoti. Bahūnī ti aṭṭha vā dasa vā. Nānāmaggānī ti mahantāmahantajaṅghamaggasakaṭamaggādivasena nānāvidhāni sāmantā gāmanadītaḷākakhettādīhi āgantvā gāmaṃ pavisanamaggāni.

525-526

“Niyyantī ti vāseṭṭha vadesī”ti bhagavā tikkhattuṃ vacībhedaṃ katvā paṭiññaṃ kārāpesi. Kasmā? Titthiyā hi paṭijānitvā pacchā niggayhamānā avajānanti. So tathā kātuṃ na sakkhissatīti.

527-529

Teva tevijjā ti te tevijjā. Vakāro āgamasandhimattaṃ. Andhaveṇī ti andhapaveṇī, ekena cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhati, taṃ andhaṃ añño taṃ aññoti evaṃ paṇṇāsasaṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati. Paramparasaṃsattā ti aññamaññaṃ laggā, yaṭṭhigāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā “asukasmiṃ nāma gāme khajjabhojjaṃ sulabhan”ti ussāhetvā “tena hi tattha no sāmi nehi, idaṃ nāma te demā”ti vutte, lañjaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā “kiñci kammaṃ atthi, gacchatha tāva tumhe”ti vatvā palāyi, te divasampi gantvā maggaṃ avindamānā “kuhiṃ no cakkhumā, kuhiṃ maggo”ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ “paramparasaṃsattā”ti. Purimopī ti purimesu dasasu brāhmaṇesu ekopi. Majjhimopī ti majjhimesu ācariyapācariyesu ekopi. Pacchimopī ti idāni tevijjesu brāhmaṇesu ekopi. Hassakaññevā ti hasitabbameva. Nāmakaññevā ti lāmakaṃyeva. Tadetaṃ atthābhāvena rittakaṃ, rittakattāyeva tucchakaṃ. Idāni brahmaloko tāva tiṭṭhatu, yo tevijjehi na diṭṭhapubbova. Yepi candimasūriye tevijjā passanti, tesampi sahabyatāya maggaṃ desetuṃ nappahontīti dassanatthaṃ “taṃ kiṃ maññasī”tiādimāha.

530

Tattha yato candimasūriyā uggacchantī ti yasmiṃ kāle uggacchanti. Yattha ca oggacchantī ti yasmiṃ kāle atthamenti, uggamanakāle ca atthaṅgamanakāle ca passantīti attho. Āyācantī ti “udehi bhavaṃ canda, udehi bhavaṃ sūriyā”ti evaṃ āyācanti. Thomayantī ti “sommo cando, parimaṇḍalo cando, sappabho cando”tiādīni vadantā pasaṃsanti. Pañjalikā ti paggahitaañjalikā. Namassamānā ti “namo namo”ti vadamānā.

531-532

Yaṃ passantī ti ettha yan ti nipātamattaṃ. Kiṃ pana na kirā ti ettha idha pana kiṃ vattabbaṃ. Yattha kira tevijjehi brāhmaṇehi na brahmā sakkhidiṭṭhoti evamattho daṭṭhabbo.

Aciravatīnadīupamākathā

542

Samatittikā ti samabharitā. Kākapeyyā ti yattha katthaci tīre ṭhitena kākena sakkā pātunti kākapeyyā. Pāraṃ taritukāmo ti nadiṃ atikkamitvā paratīraṃ gantukāmo. Avheyyā ti pakkoseyya. Ehi pārāpāran ti ambho pāra apāraṃ ehi, atha maṃ sahasāva gahetvā gamissasi, atthi me accāyikakammanti attho.

544

Ye dhammā brāhmaṇakārakā ti ettha pañcasīladasakusalakammapathabhedā dhammā brāhmaṇakārakāti veditabbā, tabbiparītā abrāhmaṇakārakā. Indamavhāyāmā ti indaṃ avhāyāma pakkosāma. Evaṃ brāhmaṇānaṃ avhāyanassa niratthakataṃ dassetvā punapi bhagavā aṇṇavakucchiyaṃ sūriyo viya jalamāno pañcasatabhikkhuparivuto aciravatiyā tīre nisinno aparampi nadīupamaṃyeva āharanto “seyyathāpī”tiādimāha.

546

Kāmaguṇā ti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā. “Anujānāmi bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭin”ti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. “Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī”ti ettha rāsaṭṭho guṇaṭṭho. “Sataguṇā dakkhiṇā pāṭikaṅkhitabbā”ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. “Antaṃ antaguṇaṃ (khu. pā. 3.1) kayirā mālāguṇe bahū”ti (dha. pa. 53) ca ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto. Tena vuttaṃ “bandhanaṭṭhena guṇā”ti. Cakkhuviññeyyā ti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhā ti pariyiṭṭhā vā hontu, mā vā, iṭṭhārammaṇabhūtāti attho. Kantā ti kāmanīyā. Manāpā ti manavaḍḍhanakā. Piyarūpā ti piyajātikā. Kāmūpasañhitā ti ārammaṇaṃ katvā uppajjamānena kāmena upasañhitā. Rajanīyā ti rañjanīyā, rāguppattikāraṇabhūtāti attho.

Gadhitā ti gedhena abhibhūtā hutvā. Mucchitā ti mucchākārappattāya adhimattakāya taṇhāya abhibhūtā. Ajjhopannā ti adhiopannā ogāḷhā “idaṃ sāran”ti pariniṭṭhānappattā hutvā. Anādīnavadassāvino ti ādīnavaṃ apassantā. Anissaraṇapaññā ti idamettha nissaraṇanti, evaṃ parijānanapaññāvirahitā, paccavekkhaṇaparibhogavirahitāti attho.

548

Āvaraṇā tiādīsu āvarantīti āvaraṇā. Nivārentīti nīvaraṇā. Onandhantīti onāhanā. Pariyonandhantīti pariyonāhanā. Kāmacchandādīnaṃ vitthārakathā visuddhimaggato gahetabbā.

549-550

Āvutā nivutā onaddhā pariyonaddhā ti padāni āvaraṇādīnaṃ vasena vuttāni. Sapariggaho ti itthipariggahena sapariggahoti pucchati. Apariggaho bho gotamā tiādīsupi kāmacchandassa abhāvato itthipariggahena apariggaho. Byāpādassa abhāvato kenaci saddhiṃ veracittena avero. Thinamiddhassa abhāvato cittagelaññasaṅkhātena byāpajjena abyāpajjo. Uddhaccakukkuccābhāvato uddhaccakukkuccādīhi saṃkilesehi asaṃkiliṭṭhacitto suparisuddhamānaso. Vicikicchāya abhāvato cittaṃ vase vatteti. Yathā ca brāhmaṇā cittagatikā hontīti, cittassa vasena vattanti, na tādisoti vasavattī.

552

Idha kho panā ti idha brahmalokamagge. Āsīditvā ti amaggameva “maggo”ti upagantvā. Saṃsīdantī ti “samatalan”ti saññāya paṅkaṃ otiṇṇā viya anuppavisanti. Saṃsīditvā visāraṃ pāpuṇantī ti evaṃ paṅke viya saṃsīditvā visāraṃ aṅgamaṅgasaṃbhañjanaṃ pāpuṇanti. Sukkhataraṃ maññe tarantī ti marīcikāya vañcetvā “kākapeyyā nadī”ti saññāya “tarissāmā”ti hatthehi ca pādehi ca vāyamamānā sukkhataraṇaṃ maññe taranti. Tasmā yathā hatthapādādīnaṃ saṃbhañjanaṃ paribhañjanaṃ, evaṃ apāyesu saṃbhañjanaṃ paribhañjanaṃ pāpuṇanti. Idh’eva ca sukhaṃ vā sātaṃ vā na labhanti. Tasmā idaṃ tevijjānaṃ brāhmaṇānan ti tasmā idaṃ brahmasahabyatāya maggadīpakaṃ tevijjakaṃ pāvacanaṃ tevijjānaṃ brāhmaṇānaṃ. Tevijjāiriṇan ti tevijjāaraññaṃ iriṇan ti hi agāmakaṃ mahāaraññaṃ vuccati. Tevijjāvivanan ti pupphaphalehi aparibhogarukkhehi sañchannaṃ nirudakaṃ araññaṃ. Yattha maggato ukkamitvā parivattitumpi na sakkā honti, taṃ sandhāyāha “tevijjāvivanantipi vuccatī”ti. Tevijjābyasanan ti tevijjānaṃ pañcavidhabyasanasadisametaṃ. Yathā hi ñātirogabhoga diṭṭhi sīlabyasanappattassa sukhaṃ nāma natthi, evaṃ tevijjānaṃ tevijjakaṃ pāvacanaṃ āgamma sukhaṃ nāma natthīti dasseti.

554

Jātasaṃvaḍḍho ti jāto ca vaḍḍhito ca, yo hi kevalaṃ tattha jātova hoti, aññattha vaḍḍhito, tassa samantā gāmamaggā na sabbaso paccakkhā honti, tasmā jātasaṃvaḍḍhoti āha. Jātasaṃvaḍḍhopi yo ciranikkhanto, tassa na sabbaso paccakkhā honti. Tasmā “tāvadeva avasaṭan”ti āha, taṅkhaṇameva nikkhantanti attho. Dandhāyitattan ti ayaṃ nu kho maggo, ayaṃ na nukhoti kaṅkhāvasena cirāyitattaṃ. Vitthāyitattan ti yathā sukhumaṃ atthajātaṃ sahasā pucchitassa kassaci sarīraṃ thaddhabhāvaṃ gaṇhāti, evaṃ thaddhabhāvaggahaṇaṃ. Na tvevā ti iminā sabbaññutaññāṇassa appaṭihatabhāvaṃ dasseti. Tassa hi purisassa mārāvaṭṭanādivasena siyā ñāṇassa paṭighāto. Tena so dandhāyeyya vā vitthāyeyya vā. Sabbaññutaññāṇaṃ pana appaṭihataṃ, na sakkā tassa kenaci antarāyo kātunti dīpeti.

555

Ullumpatu bhavaṃ gotamo ti uddharatu bhavaṃ gotamo. Brāhmaṇiṃ pajan ti brāhmaṇadārakaṃ, bhavaṃ gotamo mama brāhmaṇaputtaṃ apāyamaggato uddharitvā brahmalokamagge patiṭṭhapetūti attho. Ath’assa bhagavā buddhuppādaṃ dassetvā saddhiṃ pubbabhāgapaṭipadāya mettāvihārādibrahmalokagāmimaggaṃ desetukāmo “tena hi vāseṭṭhā”tiādimāha. Tattha “idha tathāgato”tiādi sāmaññaphale vitthāritaṃ. Mettāsahagatenātiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge brahmavihārakammaṭṭhānakathāyaṃ vuttaṃ. Seyyathāpi vāseṭṭha balavā saṅkhadhamo tiādi pana idha apubbaṃ. Tattha balavā ti balasampanno. Saṅkhadhamo ti saṅkhadhamako. Appakasirenā ti akicchena adukkhena. Dubbalo hi saṅkhadhamo saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbato pharati. Balavato pana vipphāriko hoti, tasmā “balavā”tiādimāha. Mettāya cetovimuttiyā ti ettha mettāti vutte upacāropi appanāpi vaṭṭati, “cettovimuttī”ti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kamman ti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati. Appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ. Tañhi pamāṇaṃ atikkamitvā odissakaanodissakadisāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati. Na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhatī ti taṃ kāmāvacarakammaṃ tasmiṃ rūpāvacarārūpāvacarakamme na ohīyati, na tiṭṭhati. Kiṃ vuttaṃ hoti – taṃ kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ na sakkoti. Atha kho rūpāvacarārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati. Tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Evaṃvihārī ti evaṃ mettādivihārī.

559

Ete mayaṃ bhavantaṃ gotaman ti idaṃ tesaṃ dutiyaṃ saraṇagamanaṃ. Paṭhamameva hete majjhimapaṇṇāsake vāseṭṭhasuttaṃ sutvā saraṇaṃ gatā, imaṃ pana tevijjasuttaṃ sutvā dutiyampi saraṇaṃ gatā. Katipāhaccayena pabbajitvā aggaññasutte upasampadañceva arahattañca alatthuṃ. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Tevijjasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca terasasuttapaṭimaṇḍitassa sīlakkhandhavaggassa atthavaṇṇanāti.
Sīlakkhandhavaggaṭṭhakathā niṭṭhitā.