Mahāparinibbānasuttavaṇṇanā
131
Evaṃ me sutan ti mahāparinibbānasuttaṃ. Tatrāyamanupubbapadavaṇṇanā – gijjhakūṭe ti gijjhā tassa kūṭesu vasiṃsu, gijjhasadisaṃ vā tassa kūṭaṃ atthīti gijjhakūṭo, tasmiṃ gijjhakūṭe. Abhiyātukāmo ti abhibhavanatthāya yātukāmo. Vajjī ti vajjirājāno. Evaṃmahiddhike ti evaṃ mahatiyā rājiddhiyā samannāgate, etena nesaṃ samaggabhāvaṃ kathesi. Evaṃmahānubhāve ti evaṃ mahantena ānubhāvena samannāgate, etena nesaṃ hatthisippādīsu katasikkhataṃ kathesi, yaṃ sandhāya vuttaṃ – “sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā, yatra hi nāma sukhumena tāḷacchiggalena asanaṃ atipātayissanti poṅkhānupoṅkhaṃ avirādhitan”ti (saṃ. ni. 5.1115). Ucchecchāmī ti ucchindissāmi. Vināsessāmī ti nāsessāmi, adassanaṃ pāpessāmi. Anayabyasanan ti ettha na ayoti anayo, avaḍḍhiyā etaṃ nāmaṃ. Hitañca sukhañca viyassati vikkhipatīti byasanaṃ, ñātipārijuññādīnaṃ etaṃ nāmaṃ. Āpādessāmī ti pāpayissāmi.
Iti kira so ṭhānanisajjādīsu imaṃ yuddhakathameva katheti, gamanasajjā hothāti evaṃ balakāyaṃ āṇāpeti. Kasmā? Gaṅgāyaṃ kira ekaṃ paṭṭanagāmaṃ nissāya aḍḍhayojanaṃ ajātasattuno āṇā, aḍḍhayojanaṃ licchavīnaṃ. Ettha pana āṇāpavattiṭṭhānaṃ hotīti attho. Tatrāpi ca pabbatapādato mahagghabhaṇḍaṃ otarati. Taṃ sutvā – “ajja yāmi, sve yāmī”ti ajātasattuno saṃvidahantasseva licchavirājāno samaggā sammodamānā puretaraṃ gantvā sabbaṃ gaṇhanti. Ajātasattu pacchā āgantvā taṃ pavattiṃ ñatvā kujjhitvā gacchati. Te punasaṃvaccharepi tatheva karonti. Atha so balavāghātajāto tadā evamakāsi.
Tato cintesi – “gaṇena saddhiṃ yuddhaṃ nāma bhāriyaṃ, ekopi moghappahāro nāma natthi, ekena kho pana paṇḍitena saddhiṃ mantetvā karonto nipparādho hoti, paṇḍito ca satthārā sadiso natthi, satthā ca avidūre dhuravihāre vasati, handāhaṃ pesetvā pucchāmi. Sace me gatena koci attho bhavissati, satthā tuṇhī bhavissati, anatthe pana sati kiṃ rañño tattha gamanenāti vakkhatī”ti. So vassakārabrāhmaṇaṃ pesesi. Brāhmaṇo gantvā bhagavato etamatthaṃ ārocesi. Tena vuttaṃ – “atha kho rājā…pe… āpādessāmī” ti.
Rājaaparihāniyadhammavaṇṇanā
134
Bhagavantaṃ bījayamāno ti thero vattasīse ṭhatvā bhagavantaṃ bījati, bhagavato pana sītaṃ vā uṇhaṃ vā natthi. Bhagavā brāhmaṇassa vacanaṃ sutvā tena saddhiṃ amantetvā therena saddhiṃ mantetukāmo kinti te, ānanda, sutan tiādimāha. Abhiṇhaṃ sannipātā ti divasassa tikkhattuṃ sannipatantāpi antarantarā sannipatantāpi abhiṇhaṃ sannipātāva. Sannipātabahulā ti hiyyopi sannipatimhā, purimadivasampi sannipatimhā, puna ajja kimatthaṃ sannipatitā homāti vosānaṃ anāpajjantā sannipātabahulā nāma honti. Yāvakīvañcā ti yattakaṃ kālaṃ. Vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānī ti – abhiṇhaṃ asannipatantā hi disāvidisāsu āgataṃ sāsanaṃ na suṇanti, tato – “asukagāmasīmā vā nigamasīmā vā ākulā, asukaṭṭhāne corā vā pariyuṭṭhitā”ti na jānanti, corāpi “pamattā rājāno”ti ñatvā gāmanigamādīni paharantā janapadaṃ nāsenti. Evaṃ rājūnaṃ parihāni hoti. Abhiṇhaṃ sannipatantā pana taṃ taṃ pavattiṃ suṇanti, tato balaṃ pesetvā amittamaddanaṃ karonti, corāpi – “appamattā rājāno, na sakkā amhehi vaggabandhehi vicaritun”ti bhijjitvā palāyanti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – “vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā no parihānī”ti. Tattha pāṭikaṅkhā ti icchitabbā, avassaṃ bhavissatīti evaṃ daṭṭhabbāti attho.
Samaggā tiādīsu sannipātabheriyā niggatāya – “ajja me kiccaṃ atthi, maṅgalaṃ atthī”ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Bherisaddaṃ pana sutvāva bhuñjantāpi alaṅkariyamānāpi vatthāni nivāsentāpi aḍḍhabhuttā vā aḍḍhālaṅkatā vā vatthaṃ nivāsayamānā vā sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – “amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī”ti. Ekato vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Api ca – “asukaṭṭhānesu gāmasīmā vā nigamasīmā vā ākulā, corā pariyuṭṭhitā”ti sutvā – “ko gantvā imaṃ amittamaddanaṃ karissatī”ti vutte – “ahaṃ paṭhamaṃ, ahaṃ paṭhaman”ti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. Ekassa pana kammante osīdamāne sesā rājāno puttabhātaro pesetvā tassa kammantaṃ upatthambhayamānāpi, āgantukarājānaṃ – “asukassa gehaṃ gacchatu, asukassa gehaṃ gacchatū”ti avatvā sabbe ekato saṅgaṇhantāpi, ekassa maṅgale vā roge vā aññasmiṃ vā pana tādise sukhadukkhe uppanne sabbe tattha sahāyabhāvaṃ gacchantāpi samaggā vajjikaraṇīyāni karonti nāma.
Apaññattan tiādīsu pubbe akataṃ suṅkaṃ vā baliṃ vā daṇḍaṃ vā āharāpentā apaññattaṃ paññapenti nāma. Porāṇapaveṇiyā āgatameva pana anāharāpentā paññattaṃ samucchindanti nāma. Coroti gahetvā dassite avicinitvāva chejjabhejjaṃ anusāsentā porāṇaṃ vajjidhammaṃ samādāya na vattanti nāma. Tesaṃ apaññattaṃ paññapentānaṃ abhinavasuṅkādīhi pīḷitā manussā – “atiupaddutamha, ko imesaṃ vijite vasissatī”ti paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti. Paññattaṃ samucchindantānaṃ paveṇīāgatāni suṅkādīni agaṇhantānaṃ koso parihāyati. Tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ alabhamānā thāmena balena parihāyanti. Te neva yuddhakkhamā honti, na pāricariyakkhamā. Porāṇaṃ vajjidhammaṃ samādāya avattantānaṃ vijite manussā – “amhākaṃ puttaṃ pitaraṃ bhātaraṃ acoraṃyeva coroti katvā chindiṃsu bhindiṃsū”ti kujjhitvā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti, evaṃ rājūnaṃ parihāni hoti, paññattaṃ paññapentānaṃ pana “paveṇīāgatameva rājāno karontī”ti manussā haṭṭhatuṭṭhā kasivāṇijjādike kammante sampādenti. Paññattaṃ asamucchindantānaṃ paveṇīāgatāni suṅkādīni gaṇhantānaṃ koso vaḍḍhati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ labhamānā thāmabalasampannā yuddhakkhamā ceva pāricariyakkhamā ca honti.
Porāṇaṃ vajjidhamman ti ettha pubbe kira vajjirājāno “ayaṃ coro”ti ānetvā dassite “gaṇhatha naṃ coran”ti avatvā vinicchayamahāmattānaṃ denti. Te vinicchinitvā sace acoro hoti, vissajjenti. Sace coro, attanā kiñci avatvā vohārikānaṃ denti. Tepi acoro ce, vissajjenti. Coro ce, suttadharānaṃ denti. Tepi vinicchinitvā acoro ce, vissajjenti. Coro ce, aṭṭhakulikānaṃ denti. Tepi tatheva katvā senāpatissa, senāpati uparājassa, uparājā rañño, rājā vinicchinitvā acoro ce, vissajjeti. Sace pana coro hoti, paveṇīpotthakaṃ vācāpeti. Tattha – “yena idaṃ nāma kataṃ, tassa ayaṃ nāma daṇḍo”ti likhitaṃ. Rājā tassa kiriyaṃ tena samānetvā tadanucchavikaṃ daṇḍaṃ karoti. Iti etaṃ porāṇaṃ vajjidhammaṃ samādāya vattantānaṃ manussā na ujjhāyanti, “rājāno porāṇapaveṇiyā kammaṃ karonti, etesaṃ doso natthi, amhākaṃyeva doso”ti appamattā kammante karonti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – “vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānī”ti.
Sakkarontī ti yaṃkiñci tesaṃ sakkāraṃ karontā sundarameva karonti. Garuṃ karontī ti garubhāvaṃ paccupaṭṭhapetvāva karonti. Mānentī ti manena piyāyanti. Pūjentī ti nipaccakāraṃ dassenti. Sotabbaṃ maññantī ti divasassa dve tayo vāre upaṭṭhānaṃ gantvā tesaṃ kathaṃ sotabbaṃ saddhātabbaṃ maññanti. Tattha ye evaṃ mahallakānaṃ rājūnaṃ sakkārādīni na karonti, ovādatthāya ca nesaṃ upaṭṭhānaṃ na gacchanti, te tehi vissaṭṭhā anovadiyamānā kīḷāpasutā rajjato parihāyanti. Ye pana tathā paṭipajjanti, tesaṃ mahallakarājāno – “idaṃ kātabbaṃ, idaṃ na kātabban”ti porāṇaṃ paveṇiṃ ācikkhanti. Saṅgāmaṃ patvāpi – “evaṃ pavisitabbaṃ, evaṃ nikkhamitabban”ti upāyaṃ dassenti. Te tehi ovadiyamānā yathāovādaṃ paṭipajjantā sakkonti rājappaveṇiṃ sandhāretuṃ. Tena vuttaṃ – “vuddhiyeva, ānanda, vajjīnaṃ pāṭikaṅkhā, no parihānī”ti.
Kulitthiyo ti kulagharaṇiyo. Kulakumāriyo ti anividdhā tāsaṃ dhītaro. Okkassa pasayhā ti ettha “okkassā”ti vā “pasayhā”ti vā pasayhākārassevetaṃ nāmaṃ. “Ukkassā”tipi paṭhanti. Tattha okkassā ti avakassitvā ākaḍḍhitvā. Pasayhā ti abhibhavitvā ajjhottharitvāti ayaṃ vacanattho. Evañhi karontānaṃ vijite manussā – “amhākaṃ gehe puttamātaropi, kheḷasiṅghāṇikādīni mukhena apanetvā saṃvaḍḍhitadhītaropi ime rājāno balakkārena gahetvā attano ghare vāsentī”ti kupitā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti. Evaṃ akarontānaṃ pana vijite manussā appossukkā sakāni kammāni karontā rājakosaṃ vaḍḍhenti. Evamettha vuddhihāniyo veditabbā.
Vajjīnaṃ vajjicetiyānī ti vajjirājūnaṃ vajjiraṭṭhe cittīkataṭṭhena cetiyānīti laddhanāmāni yakkhaṭṭhānāni. Abbhantarānī ti antonagare ṭhitāni. Bāhirānīti bahinagare ṭhitāni. Dinnapubban ti pubbe dinnaṃ. Katapubban ti pubbe kataṃ. No parihāpessantī ti aparihāpetvā yathāpavattameva karissanti dhammikaṃ baliṃ parihāpentānañhi devatā ārakkhaṃ susaṃvihitaṃ na karonti, anuppannaṃ dukkhaṃ janetuṃ asakkontāpi uppannaṃ kāsasīsarogādiṃ vaḍḍhenti, saṅgāme patte sahāyā na honti. Aparihāpentānaṃ pana ārakkhaṃ susaṃvihitaṃ karonti, anuppannaṃ sukhaṃ uppādetuṃ asakkontāpi uppannaṃ kāsasīsarogādiṃ hananti, saṅgāmasīse sahāyā hontīti evamettha vuddhihāniyo veditabbā.
Dhammikā rakkhāvaraṇaguttī ti ettha rakkhā eva yathā anicchitaṃ na gacchati, evaṃ āvaraṇato āvaraṇaṃ. Yathā icchitaṃ na vinassati, evaṃ gopāyanato gutti. Tattha balakāyena parivāretvā rakkhaṇaṃ pabbajitānaṃ dhammikā rakkhāvaraṇagutti nāma na hoti. Yathā pana vihārassa upavane rukkhe na chindanti, vājikā vajjhaṃ na karonti, pokkharaṇīsu macche na gaṇhanti, evaṃ karaṇaṃ dhammikā rakkhāvaraṇagutti nāma. Kinti anāgatā cā ti iminā pana nesaṃ evaṃ paccupaṭṭhitacittasantānoti cittappavattiṃ pucchati.
Tattha ye anāgatānaṃ arahantānaṃ āgamanaṃ na icchanti, te assaddhā honti appasannā. Pabbajite ca sampatte paccuggamanaṃ na karonti, gantvā na passanti, paṭisanthāraṃ na karonti, pañhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti, anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti. Atha nesaṃ avaṇṇo abbhuggacchati – “asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na karoti…pe… nivāsanaṭṭhānaṃ na saṃvidahatī”ti. Taṃ sutvā pabbajitā tassa nagaradvārena na gacchanti, gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti. Āgatānampi phāsuvihāre asati yepi ajānitvā āgatā, te – “vasissāmāti tāva cintetvā āgatamhā, imesaṃ pana rājūnaṃ iminā nīhārena ko vasissatī”ti nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu, āgatesu dukkhaṃ viharantesu so deso pabbajitānaṃ anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati amanussā okāsaṃ labhanti. Amanussā ussannā anuppannaṃ byādhiṃ uppādenti, sīlavantānaṃ dassanapañhāpucchanādivatthukassa puññassa anāgamo hoti. Vipariyāyena pana yathāvuttakaṇhapakkhaviparītassa sukkapakkhassa sambhavo hotīti evamettha vuddhihāniyo veditabbā.
135
Ekamidāhan ti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisattakassa desitabhāvappakāsanatthamāha. Tattha sārandade cetiye ti evaṃnāmake vihāre. Anuppanne kira buddhe tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi. Athettha bhagavato vihāraṃ kārāpesuṃ, so sārandade cetiye katattā sārandadacetiyantveva saṅkhyaṃ gato.
Akaraṇīyā ti akātabbā, aggahetabbāti attho. Yadidan ti nipātamattaṃ. Yuddhassā ti karaṇatthe sāmivacanaṃ, abhimukhayuddhena gahetuṃ na sakkāti attho. Aññatra upalāpanāyā ti ṭhapetvā upalāpanaṃ. Upalāpanā nāma – “alaṃ vivādena, idāni samaggā homā”ti hatthiassarathahiraññasuvaṇṇādīni pesetvā saṅgahakaraṇaṃ. Evañhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho. Aññatra mithubhedāyā ti ṭhapetvā mithubhedaṃ. Iminā aññamaññabhedaṃ katvāpi sakkā ete gahetunti dasseti. Idaṃ brāhmaṇo bhagavato kathāya nayaṃ labhitvā āha.
Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ na jānātīti? Āma, jānāti. Jānanto kasmā kathesīti? Anukampāya. Evaṃ kirassa ahosi – “mayā akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto tīhi saṃvaccharehi gaṇhissati, ettakampi jīvitameva varaṃ, ettakañhi jīvantā attano patiṭṭhānabhūtaṃ puññaṃ karissantī”ti.
Abhinanditvā ti cittena abhinanditvā. Anumoditvā ti “yāva subhāsitañcidaṃ bhotā gotamenā”ti vācāya anumoditvā. Pakkāmī ti rañño santikaṃ gato. Tato naṃ rājā – “kiṃ ācariya, bhagavā avacā”ti pucchi. So – “yathā bho samaṇassa gotamassa vacanaṃ na sakkā vajjī kenaci gahetuṃ, api ca upalāpanāya vā mithubhedena vā sakkā”ti āha. Tato naṃ rājā – “upalāpanāya amhākaṃ hatthiassādayo nassissanti, bhedeneva te gahessāmi, kiṃ karomā”ti pucchi. Tena hi, mahārāja, tumhe vajjiṃ ārabbha parisati kathaṃ samuṭṭhāpetha. Tato ahaṃ – “kiṃ te mahārāja tehi, attano santakehi kasivāṇijjādīni katvā jīvantu ete rājāno”ti vatvā pakkamissāmi. Tato tumhe – “kinnu kho bho esa brāhmaṇo vajjiṃ ārabbha pavattaṃ kathaṃ paṭibāhatī”ti vadeyyātha, divasabhāge cāhaṃ tesaṃ paṇṇākāraṃ pesessāmi, tampi gāhāpetvā tumhepi mama dosaṃ āropetvā bandhanatālanādīni akatvāva kevalaṃ khuramuṇḍaṃ maṃ katvā nagarā nīharāpetha. Athāhaṃ – “mayā te nagare pākāro parikhā ca kāritā, ahaṃ kira dubbalaṭṭhānañca uttānagambhīraṭṭhānañca jānāmi, na cirasseva dāni ujuṃ karissāmī”ti vakkhāmi. Taṃ sutvā tumhe – “gacchatū”ti vadeyyāthāti. Rājā sabbaṃ akāsi.
Licchavī tassa nikkhamanaṃ sutvā – “saṭho brāhmaṇo, mā tassa gaṅgaṃ uttarituṃ adatthā”ti āhaṃsu. Tatra ekaccehi – “amhe ārabbha kathitattā kira so evaṃ kato”ti vutte “tena hi, bhaṇe, etū”ti bhaṇiṃsu. So gantvā licchavī disvā “kiṃ āgatatthā”ti pucchito taṃ pavattiṃ ārocesi, licchavino – “appamattakena nāma evaṃ garuṃ daṇḍaṃ kātuṃ na yuttan”ti vatvā – “kiṃ te tatra ṭhānantaran”ti pucchiṃsu. “Vinicchayāmaccohamasmī”ti. Tadeva te ṭhānantaraṃ hotūti. So suṭṭhutaraṃ vinicchayaṃ karoti, rājakumārā tassa santike sippaṃ uggaṇhanti.
So patiṭṭhitaguṇo hutvā ekadivasaṃ ekaṃ licchaviṃ gahetvā ekamantaṃ gantvā – dārakā kasantīti pucchi. Āma, kasanti. Dve goṇe yojetvāti? Āma, dve goṇe yojetvāti. Ettakaṃ vatvā nivatto. Tato taṃ añño – “kiṃ ācariyo āhā”ti pucchitvā tena vuttaṃ asaddahanto “na me esa yathābhūtaṃ kathetī”ti tena saddhiṃ bhijji. Brāhmaṇo aññasmiṃ divase ekaṃ licchaviṃ ekamantaṃ netvā – “kena byañjanena bhuttosī”ti pucchitvā nivatto. Tampi añño pucchitvā asaddahanto tatheva bhijji. Brāhmaṇo aparampi divasaṃ ekaṃ licchaviṃ ekamantaṃ netvā – “atiduggatosi kirā”ti pucchi. Ko evamāhāti pucchito asuko nāma licchavīti. Aparampi ekamantaṃ netvā – “tvaṃ kira bhīrukajātiko”ti pucchi. Ko evamāhāti? Asuko nāma licchavīti. Evaṃ aññena akathitameva aññassa kathento tīhi saṃvaccharehi te rājāno aññamaññaṃ bhinditvā yathā dve ekamaggena na gacchanti, tathā katvā sannipātabheriṃ carāpesi. Licchavino – “issarā sannipatantu, sūrā sannipatantū”ti vatvā na sannipatiṃsu.
Brāhmaṇo – “ayaṃ dāni kālo, sīghaṃ āgacchatū”ti rañño sāsanaṃ pesesi. Rājā sutvāva balabheriṃ carāpetvā nikkhami. Vesālikā sutvā – “rañño gaṅgaṃ uttarituṃ na dassāmā”ti bheriṃ carāpesuṃ. Tampi sutvā – “gacchantu sūrarājāno”tiādīni vatvā na sannipatiṃsu. “Nagarappavesanaṃ na dassāma, dvārāni pidahitvā ṭhassāmā”ti bheriṃ carāpesuṃ. Ekopi na sannipati. Yathāvivaṭeheva dvārehi pavisitvā sabbe anayabyasanaṃ pāpetvā gato.
Bhikkhuaparihāniyadhammavaṇṇanā
136
Atha kho bhagavā acirapakkante tiādimhi sannipātetvā ti dūravihāresu iddhimante pesetvā santikavihāresu sayaṃ gantvā – “sannipatatha, āyasmanto; bhagavā vo sannipātaṃ icchatī”ti sannipātetvā. Aparihāniye ti aparihānikare, vuddhihetubhūteti attho. Dhamme desessāmī ti candasahassaṃ sūriyasahassaṃ uṭṭhapento viya catukuṭṭake gehe anto teladīpasahassaṃ ujjālento viya pākaṭe katvā kathayissāmīti.
Tattha abhiṇhaṃ sannipātā ti idaṃ vajjisattake vuttasadisameva. Idhāpi ca abhiṇhaṃ asannipatitā disāsu āgatasāsanaṃ na suṇanti. Tato – “asukavihārasīmā ākulā, uposathapavāraṇā ṭhitā, asukasmiṃ ṭhāne bhikkhū vejjakammadūtakammādīni karonti, viññattibahulā pupphadānādīhi jīvikaṃ kappentī”tiādīni na jānanti, pāpabhikkhūpi “pamatto bhikkhusaṅgho”ti ñatvā rāsibhūtā sāsanaṃ osakkāpenti. Abhiṇhaṃ sannipatitā pana taṃ taṃ pavattiṃ suṇanti, tato bhikkhusaṅghaṃ pesetvā sīmaṃ ujuṃ karonti, uposathapavāraṇādayo pavattāpenti, micchājīvānaṃ ussannaṭṭhāne ariyavaṃsake pesetvā ariyavaṃsaṃ kathāpenti, pāpabhikkhūnaṃ vinayadharehi niggahaṃ kārāpenti, pāpabhikkhūpi “appamatto bhikkhusaṅgho, na sakkā amhehi vaggabandhena vicaritun”ti bhijjitvā palāyanti. Evamettha hānivuddhiyo veditabbā.
Samaggā tiādīsu cetiyapaṭijagganatthaṃ vā bodhigehauposathāgāracchādanatthaṃ vā katikavattaṃ vā ṭhapetukāmatāya ovādaṃ vā dātukāmatāya – “saṅgho sannipatatū”ti bheriyā vā ghaṇṭiyā vā ākoṭitāya – “mayhaṃ cīvarakammaṃ atthi, mayhaṃ patto pacitabbo, mayhaṃ navakammaṃ atthī”ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Sabbaṃ pana taṃ kammaṃ ṭhapetvā – “ahaṃ purimataraṃ, ahaṃ purimataran”ti ekappahāreneva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekato avuṭṭhahantā samaggā na vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – “amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī”ti. Ekappahāreneva vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Api ca “asukaṭṭhāne vihārasīmā ākulā, uposathapavāraṇā ṭhitā, asukaṭṭhāne vejjakammādikārakā pāpabhikkhū ussannā”ti sutvā – “ko gantvā tesaṃ niggahaṃ karissatī”ti vutte – “ahaṃ paṭhamaṃ, ahaṃ paṭhaman”ti vatvā gacchantāpi samaggā vuṭṭhahanti nāma.
Āgantukaṃ pana disvā – “imaṃ pariveṇaṃ yāhi, etaṃ pariveṇaṃ yāhi, ayaṃ ko”ti avatvā sabbe vattaṃ karontāpi, jiṇṇapattacīvarakaṃ disvā tassa bhikkhācāravattena pattacīvaraṃ pariyesamānāpi, gilānassa gilānabhesajjaṃ pariyesamānāpi, gilānameva anāthaṃ – “asukapariveṇaṃ yāhi, asukapariveṇaṃ yāhī”ti avatvā attano attano pariveṇe paṭijaggantāpi, eko oliyamānako gantho hoti, paññavantaṃ bhikkhuṃ saṅgaṇhitvā tena taṃ ganthaṃ ukkhipāpentāpi samaggā saṅghaṃ karaṇīyāni karonti nāma.
Apaññattan tiādīsu navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā bandhantā apaññattaṃ paññapenti nāma, purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā paññattaṃ samucchindanti nāma, vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sañcicca vītikkamantā yathāpaññattesu sikkhāpadesu samādāya na vattanti nāma, assajipunabbasukā viya. Navaṃ pana katikavattaṃ vā sikkhāpadaṃ vā abandhantā, dhammavinayato sāsanaṃ dīpentā, khuddānukhuddakāni sikkhāpadāni asamūhanantā apaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññattesu sikkhāpadesu samādāya vattanti nāma, āyasmā upaseno viya, āyasmā yaso kākaṇḍakaputto viya ca.
“Suṇātu, me āvuso saṅgho, santamhākaṃ sikkhāpadāni gihigatāni, gihinopi jānanti, ‘idaṃ vo samaṇānaṃ Sakyaputtiyānaṃ kappati, idaṃ vo na kappatī’ti. Sace hi mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro – ‘dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu. Yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī’ti. Yadi saṅghassa pattakallaṃ, saṅgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyyā”ti (cuḷava. 442) –
Imaṃ tantiṃ ṭhapayanto āyasmā mahākassapo viya ca. Vuddhiyevā ti sīlādīhi guṇehi vuḍḍhiyeva, no parihāni.
Therā ti thirabhāvappattā therakārakehi guṇehi samannāgatā. Bahū rattiyo jānantīti rattaññū. Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Saṅghassa pituṭṭhāne ṭhitāti saṅghapitaro. Pituṭṭhāne ṭhitattā saṅghaṃ parinenti pubbaṅgamā hutvā tīsu sikkhāsu pavattentīti saṅghapariṇāyakā.
Ye tesaṃ sakkārādīni na karonti, ovādatthāya dve tayo vāre upaṭṭhānaṃ na gacchanti, tepi tesaṃ ovādaṃ na denti, paveṇīkathaṃ na kathenti, sārabhūtaṃ dhammapariyāyaṃ na sikkhāpenti. Te tehi vissaṭṭhā sīlādīhi dhammakkhandhehi sattahi ca ariyadhanehīti evamādīhi guṇehi parihāyanti. Ye pana tesaṃ sakkārādīni karonti, upaṭṭhānaṃ gacchanti, tepi tesaṃ ovādaṃ denti. “Evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabbaṃ, evaṃ te ālokitabbaṃ, evaṃ te vilokitabbaṃ, evaṃ te samiñjitabbaṃ, evaṃ te pasāritabbaṃ, evaṃ te saṅghāṭipattacīvaraṃ dhāretabban”ti paveṇīkathaṃ kathenti, sārabhūtaṃ dhammapariyāyaṃ sikkhāpenti, terasahi dhutaṅgehi dasahi kathāvatthūhi anusāsanti. Te tesaṃ ovāde ṭhatvā sīlādīhi guṇehi vaḍḍhamānā sāmaññatthaṃ anupāpuṇanti. Evamettha hānivuddhiyo veditabbā.
Punabbhavadānaṃ punabbhavo, punabbhavo sīlamassāti ponobbhavikā, punabbhavadāyikāti attho, tasmā ponobbhavikāya. Na vasaṃ gacchantī ti ettha ye catunnaṃ paccayānaṃ kāraṇā upaṭṭhākānaṃ padānupadikā hutvā gāmato gāmaṃ vicaranti, te tassā taṇhāya vasaṃ gacchanti nāma, itare na gacchanti nāma. Tattha hānivuddhiyo pākaṭāyeva.
Āraññakesū ti pañcadhanusatikapacchimesu. Sāpekkhā ti sataṇhā sālayā. Gāmantasenāsanesu hi jhānaṃ appetvāpi tato vuṭṭhitamattova itthipurisadārikādisaddaṃ suṇāti, yenassa adhigatavisesopi hāyatiyeva. Araññe pana niddāyitvā paṭibuddhamatto sīhabyagghamorādīnaṃ saddaṃ suṇāti, yena āraññakaṃ pītiṃ labhitvā tameva sammasanto aggaphale patiṭṭhāti. Iti bhagavā gāmantasenāsane jhānaṃ appetvā nisinnabhikkhuno araññe niddāyantameva pasaṃsati. Tasmā tameva atthavasaṃ paṭicca – “āraññakesu senāsanesu sāpekkhā bhavissantī”ti āha.
Paccattaññeva satiṃ upaṭṭhapessantī ti attanāva attano abbhantare satiṃ upaṭṭhapessanti. Pesalā ti piyasīlā. Idhāpi sabrahmacārīnaṃ āgamanaṃ anicchantā nevāsikā assaddhā honti appasannā. Sampattabhikkhūnaṃ paccuggamanapattacīvarappaṭiggahaṇaāsanapaññāpanatālavaṇṭaggahaṇādīni na karonti, atha nesaṃ avaṇṇo uggacchati – “asukavihāravāsino bhikkhū assaddhā appasannā vihāraṃ paviṭṭhānaṃ vattapaṭivattaṃ na karontī”ti. Taṃ sutvā pabbajitā vihāradvārena gacchantāpi vihāraṃ na pavisanti. Evaṃ anāgatānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te – “vasissāmāti tāva cintetvā āgatāmha, imesaṃ pana nevāsikānaṃ iminā nīhārena ko vasissatī”ti nikkhamitvā gacchanti. Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ dassanaṃ alabhantā kaṅkhāvinodanaṃ vā ācārasikkhāpakaṃ vā madhuradhammassavanaṃ vā na labhanti, tesaṃ neva aggahitadhammaggahaṇaṃ, na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ hāniyeva hoti, na vuddhi.
Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā, āgatānaṃ sabrahmacārīnaṃ paccuggamanādīni katvā senāsanaṃ paññapetvā denti, te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha nesaṃ kittisaddo uggacchati – “asukavihārabhikkhū evaṃ saddhā pasannā vattasampannā saṅgāhakā”ti. Taṃ sutvā bhikkhū dūratopi enti, tesaṃ nevāsikā vattaṃ karonti, samīpaṃ āgantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ gahetvā nisīdanti. Nisīditvā – “imasmiṃ vihāre vasissatha gamissathā”ti pucchanti. ‘Gamissāmī’ti vutte – “sappāyaṃ senāsanaṃ, sulabhā bhikkhā”tiādīni vatvā gantuṃ na denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Āgantukānaṃ therānaṃ ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā “ekaṃ dve divasāni vasissāmāti āgatāmha, imesaṃ pana sukhasaṃvāsatāya dasadvādasavassāni vasissāmā”ti vattāro honti. Evamettha hānivuddhiyo veditabbā.
137
Dutiyasattake kammaṃ ārāmo etesanti kammārāmā ti. Kamme ratāti kammaratā. Kammārāmatamanuyuttā ti yuttā payuttā anuyuttā. Tattha kamman ti itikātabbakammaṃ vuccati. Seyyathidaṃ – cīvaravicāraṇaṃ, cīvarakaraṇaṃ, upatthambhanaṃ, sūcigharaṃ, pattatthavikaṃ, asaṃbaddhakaṃ, kāyabandhanaṃ, dhamakaraṇaṃ, ādhārakaṃ, pādakathalikaṃ, sammajjanīādīnaṃ karaṇanti. Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti. Taṃ sandhāyesa paṭikkhepo. Yo pana etesaṃ karaṇavelāyameva etāni karoti, uddesavelāyaṃ uddesaṃ gaṇhāti, sajjhāyavelāyaṃ sajjhāyati, cetiyaṅgaṇavattavelāyaṃ cetiyaṅgaṇavattaṃ karoti, manasikāravelāyaṃ manasikāraṃ karoti, na so kammārāmo nāma.
Na bhassārāmā ti ettha yo itthivaṇṇapurisavaṇṇādivasena ālāpasallāpaṃ karontoyeva divasañca rattiñca vītināmeti, evarūpe bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattindivaṃ dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhassova bhasse pariyantakārīyeva. Kasmā? “Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ – dhammī vā kathā, ariyo vā tuṇhībhāvo”ti (ma. ni. 1.273) vuttattā.
Na niddārāmā ti ettha yo gacchantopi nisinnopi nipannopi thinamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅge otarati, nāyaṃ niddārāmo. Tenevāha – “abhijānāmahaṃ aggivessana, gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā”ti (ma. ni. 1.387).
Na saṅgaṇikārāmā ti ettha yo ekassa dutiyo dvinnaṃ tatiyo tiṇṇaṃ catutthoti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekako assādaṃ labhati, nāyaṃ saṅgaṇikārāmoti veditabbo.
Na pāpicchā ti ettha asantasambhāvanāya icchāya samannāgatā dussīlā pāpicchā nāma.
Na pāpamittā dīsu pāpā mittā etesanti pāpamittā. Catūsu iriyāpathesu saha ayanato pāpā sahāyā etesanti pāpasahāyā. Tanninnatappoṇatappabbhāratāya pāpesu sampavaṅkāti pāpasampavaṅkā.
Oramattakenā ti avaramattakena appamattakena. Antarā ti arahattaṃ apatvāva etthantare. Vosānan ti pariniṭṭhitabhāvaṃ – “alamettāvatā”ti osakkanaṃ ṭhitakiccataṃ. Idaṃ vuttaṃ hoti – “yāva sīlapārisuddhimattena vā vipassanāmattena vā jhānamattena vā sotāpannabhāvamattena vā sakadāgāmibhāvamattena vā anāgāmibhāvamattena vā vosānaṃ na āpajjissanti, tāva vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānī”ti.
138
Tatiyasattake saddhā ti saddhāsampannā. Tattha āgamanīyasaddhā, adhigamasaddhā, pasādasaddhā, okappanasaddhāti catubbidhā saddhā. Tattha āgamanīyasaddhā sabbaññubodhisattānaṃ hoti. Adhigamasaddhā ariyapuggalānaṃ. Buddho dhammo saṅghoti vutte pana pasādo pasādasaddhā. Okappetvā pakappetvā pana saddahanaṃ okappanasaddhā. Sā duvidhāpi idhādhippetā. Tāya hi saddhāya samannāgato saddhāvimutto, vakkalittherasadiso hoti. Tassa hi cetiyaṅgaṇavattaṃ vā, bodhiyaṅgaṇavattaṃ vā katameva hoti. Upajjhāyavattaācariyavattādīni sabbavattāni pūreti. Hirimanā ti pāpajigucchanalakkhaṇāya hiriyā yuttacittā. Ottappī ti pāpato bhāyanalakkhaṇena ottappena samannāgatā.
Bahussutā ti ettha pana pariyattibahussuto, paṭivedhabahussutoti dve bahussutā. Pariyattī ti tīṇi piṭakāni. Paṭivedho ti saccappaṭivedho. Imasmiṃ pana ṭhāne pariyatti adhippetā. Sā yena bahu sutā, so bahussuto. So panesa nissayamuccanako, parisupaṭṭhāko, bhikkhunovādako, sabbatthakabahussutoti catubbidho hoti. Tattha tayo bahussutā samantapāsādikāya vinayaṭṭhakathāya ovādavagge vuttanayena gahetabbā. Sabbatthakabahussutā pana ānandattherasadisā honti. Te idha adhippetā.
Āraddhavīriyā ti yesaṃ kāyikañca cetasikañca vīriyaṃ āraddhaṃ hoti. Tattha ye kāyasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārabbhavatthuvasena ekakā honti, tesaṃ kāyikavīriyaṃ āraddhaṃ nāma hoti. Ye cittasaṅgāṇikaṃ vinodetvā aṭṭhasamāpattivasena ekakā honti, gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na denti, ṭhāne uppannakilesassa nisajjaṃ, nisajjāya uppannakilesassa sayanaṃ pāpuṇituṃ na denti, uppannuppannaṭṭhāneyeva kilese niggaṇhanti, tesaṃ cetasikavīriyaṃ āraddhaṃ nāma hoti.
Upaṭṭhitassatī ti cirakatādīnaṃ saritā anussaritā mahāgatimbayaabhayattheradīghabhāṇaabhayattheratipiṭakacūḷābhayattherā viya. Mahāgatimbayaabhayatthero kira jātapañcamadivase maṅgalapāyāse tuṇḍaṃ pasārentaṃ vāyasaṃ disvā huṃ hunti saddamakāsi. Atha so therakāle – “kadā paṭṭhāya, bhante, sarathā”ti bhikkhūhi pucchito “jātapañcamadivase katasaddato paṭṭhāya āvuso”ti āha.
Dīghabhāṇakaabhayattherassa jātanavamadivase mātā cumbissāmīti onatā tassā moḷi muccittha. Tato tumbamattāni sumanapupphāni dārakassa ure patitvā dukkhaṃ janayiṃsu. So therakāle – “kadā paṭṭhāya, bhante, sarathā”ti pucchito – “jātanavamadivasato paṭṭhāyā”ti āha.
Tipiṭakacūḷābhayatthero – “anurādhapure tīṇi dvārāni pidahāpetvā manussānaṃ ekena dvārena nikkhamanaṃ katvā – ‘tvaṃ kinnāmo, tvaṃ kinnāmo’ti pucchitvā sāyaṃ puna apucchitvāva tesaṃ nāmāni sampaṭicchāpetuṃ – “sakkā āvuso”ti āha. Evarūpe bhikkhū sandhāya – “upaṭṭhitassatī”ti vuttaṃ.
Paññavanto ti pañcannaṃ khandhānaṃ udayabbayapariggāhikāya paññāya samannāgatā. Api ca dvīhipi etehi padehi vipassakānaṃ bhikkhūnaṃ vipassanāsambhārabhūtā sammāsati ceva vipassanāpaññā ca kathitā.
139
Catutthasattake satiyeva sambojjhaṅgo satisambojjhaṅgo ti. Esa nayo sabbattha. Tattha upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo vīriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo, paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo. Bhāvessantī ti satisambojjhaṅgaṃ catūhi kāraṇehi samuṭṭhāpentā, chahi kāraṇehi dhammavicayasambojjhaṅgaṃ samuṭṭhāpentā, navahi kāraṇehi vīriyasambojjhaṅgaṃ samuṭṭhāpentā, dasahi kāraṇehi pītisambojjhaṅgaṃ samuṭṭhāpentā, sattahi kāraṇehi passaddhisambojjhaṅgaṃ samuṭṭhāpentā, dasahi kāraṇehi samādhisambojjhaṅgaṃ samuṭṭhāpentā, pañcahi kāraṇehi upekkhāsambojjhaṅgaṃ samuṭṭhāpentā vaḍḍhessantīti attho. Iminā vipassanāmaggaphalasampayutte lokiyalokuttaramissake sambojjhaṅge kathesi.
140
Pañcamasattake aniccasaññā ti aniccānupassanāya saddhiṃ uppannasaññā. Anattasaññā dīsupi eseva nayo. Imā satta lokiyavipassanāpi honti. “Etaṃ santaṃ, etaṃ paṇītaṃ, yad idaṃ sabbasaṅkhārasamatho virāgo nirodho”ti (a. ni. 9.36) āgatavasenettha dve lokuttarāpi hontīti veditabbā.
141
Chakke mettaṃ kāyakamman ti mettacittena kattabbaṃ kāyakammaṃ. Vacīkammamanokammesu pi eseva nayo. Imāni pana bhikkhūnaṃ vasena āgatāni gihīsupi labbhanti. Bhikkhūnañhi mettacittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ, gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā paccuggamanaṃ, pattappaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.
Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpadapaññāpanaṃ, kammaṭṭhānakathanaṃ, dhammadesanā, tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ cetiyavandanatthāya gacchāma, bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, dīpamālapupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassavāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetha, chandajātā ussāhajātā veyyāvaccaṃ karothātiādikathanakāle mettaṃ vacīkammaṃ nāma.
Bhikkhūnaṃ pātova uṭṭhāya sarīrappaṭijagganaṃ, cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjāti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ‘ayyā sukhī hontu, averā abyāpajjā’ti cintanaṃ mettaṃ manokammaṃ nāma.
Āvi ceva raho cā ti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavandanabījanadānādibhedaṃ sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avamaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma.
Devatthero tissattheroti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paṭipucchantassa kuhiṃ amhākaṃ devatthero, kuhiṃ amhākaṃ tissatthero, kadā nu kho āgamissatīti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma.
Mettāsinehasiniddhāni pana nayanāni ummīletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. Devatthero tissatthero arogo hotu, appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.
Lābhā ti cīvarādayo laddhapaccayā. Dhammikā ti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācāravattena uppannā. Antamaso pattapariyāpannamattampī ti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvitikaṭacchubhikkhāmattampi. Appaṭivibhattabhogī ti ettha dve paṭivibhattā nāma – āmisappaṭivibhattañca, puggalappaṭivibhattañca. Tattha – “ettakaṃ dassāmi, ettakaṃ na dassāmī”ti evaṃ cittena vibhajanaṃ āmisappaṭivibhattaṃ nāma. “Asukassa dassāmi, asukassa na dassāmī”ti evaṃ cittena vibhajanaṃ pana puggalappaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma.
Sīlavantehi sabrahmacārīhi sādhāraṇabhogī ti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ, yaṃ yaṃ paṇītaṃ labbhati, taṃ taṃ neva lābhena lābhaṃ nijigīsanatāmukhena gihīnaṃ deti, na attanā bhuñjati, paṭiggaṇhanto ca – “saṅghena sādhāraṇaṃ hotū”ti gahetvā ghaṇṭiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati.
Imaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūretīti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti, sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ datvā sesaṃ paribhuñjitabbaṃ. “Sīlavantehī”ti vacanato dussīlassa adātumpi vaṭṭati.
Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, no asikkhitāya parisāya. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhāti, nātirekaṃ. Ayaṃ pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasame vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati saṅghatthero ca kasseso pattoti, “sāraṇīyadhammapūrakassā”ti vutte “āharatha nan”ti sabbaṃ piṇḍapātaṃ vicāretvā bhuñjitvā ca rittaṃ pattaṃ ṭhapeti, atha so bhikkhu rittaṃ pattaṃ disvā “mayhaṃ anavasesetvāva paribhuñjiṃsū”ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasavassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana – “lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī”ti somanassaṃ janeti, tassa puṇṇo nāma hoti.
Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti. So manussānaṃ piyo hoti, sulabhapaccayo ca, pattagatamassa diyyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti.
Tatrimāni vatthūni – senagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya viharati. Paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pana pavisanto te disvā pucchi – “laddhaṃ, bhante”ti? Vicarimha āvusoti. So tesaṃ aladdhabhāvaṃ ñatvā āha – “bhante yāvāhaṃ āgacchāmi, tāva idh’eva hothā”ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Bhante, nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamesuṃ. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā. Atha therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi, so taṃ ādāya therānaṃ santikaṃ gantvā gaṇhatha, bhanteti, saṅghattheraṃ āha. Thero – “amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho”ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā “bhante, dhammena samena laddhapiṇḍapāto, nikkukkuccā gaṇhathā”tiādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.
Atha naṃ bhattakiccāvasāne therā pucchiṃsu – “kadā, āvuso, lokuttaradhammaṃ paṭivijjhī”ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti? Etampi me, bhante, natthīti. Nanu, āvuso, pāṭihāriyanti? Sāraṇīyadhammo me, bhante, pūrito, tassa me dhammassa pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Te sutvā – “sādhu sādhu sappurisa, anucchavikamidaṃ tuyhan”ti āhaṃsu. Idaṃ tāva – “pattagataṃ na khīyatī”ti ettha vatthu.
Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā imasmiṃ ṭhāne kiṃ varabhaṇḍanti pucchi. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi – “eko daharo evaṃ vadatī”ti. Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantīti vatvā mahātherānaṃ dassāmīti ṭhapeti. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti. Aññe ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe pātetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā – “bhante, imaṃ dhammaṃ kadā paṭivijjhitthā”ti āha. So pariyāyenāpi asantaṃ avadanto – “natthi mayhaṃ mahārāja lokuttaradhammo”ti āha. Nanu, bhante, pubbe avacutthāti. Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. “Sādhu sādhu, bhante, anucchavikamidaṃ tuyhan”ti vanditvā pakkāmi. Idaṃ – “bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātī”ti ettha vatthu.
Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye – “ativiya appanigghoso gāmo, upadhāretha tāvā”ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā “mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā”ti vatvā bhikkhācāravelāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodhamūle aṭṭhāsi. Rukkhe adhivatthādevatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā “ayye, mā aññattha gacchatha, niccaṃ idh’eva ethā”ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi, so – “mahantaṃ bhayaṃ, na sakkā idha yāpetuṃ, paratīraṃ gamissāmī”ti attadvādasamova attano vasanaṭṭhānā nikkhanto theriṃ disvā gamissāmīti bhātaragāmaṃ āgato. Therī – “therā āgatā”ti sutvā tesaṃ santikaṃ gantvā kiṃ ayyāti pucchi. So taṃ pavattiṃ ācikkhi. Sā – “ajja ekadivasaṃ vihāreyeva vasitvā sve gamissathā”ti āha. Therā vihāraṃ agamaṃsu.
Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā “imaṃ piṇḍapātaṃ paribhuñjathā”ti āha. Thero – “vaṭṭissati therī”ti vatvā tuṇhī aṭṭhāsi. Dhammiko tāta piṇḍapāto, kukkuccaṃ akatvā paribhuñjathāti. “Vaṭṭissati therī”ti. Sā pattaṃ gahetvā ākāse khipi. Patto ākāse aṭṭhāsi. Thero – “sattatālamatte ṭhitampi bhikkhunibhattameva therī”ti vatvā – “bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, ‘bho piṇḍapātika, bhikkhunibhattaṃ bhuñjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhetuṃ na sakkhissāmi, appamattā hotha theriyo”ti maggaṃ āruhi.
Rukkhadevatāpi – “sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi. Sace na paribhuñjissati, nivattessāmī”ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha pattaṃ, bhante, dethāti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññapetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa bhikkhū ca sattavassāni upaṭṭhahi. Idaṃ – “devatā ussukkaṃ āpajjantī”ti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi.
Akhaṇḍānī tiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa majjhe chiddasāṭako viya chiddaṃ nāma hoti. Yassa pana paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa pana antarantarā visabhāgabinducitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbenasabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni. Buddhādīhi viññūhi pasatthattā viññupasatthāni, taṇhādiṭṭhīhi aparāmaṭṭhattā – “idaṃ nāma tvaṃ āpannapubbo”ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānī ti vuccanti.
Sīlasāmaññagatā viharissantī ti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlā viharissanti. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ.
Yāyaṃ diṭṭhī ti maggasampayuttā sammādiṭṭhi. Ariyā ti niddosā. Niyyātīti niyyānikā. Takkarassā ti yo tathākārī hoti. Sabbadukkhakkhayāyā ti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatā ti samānadiṭṭhibhāvaṃ upagatā hutvā viharissanti. Vuddhiyevā ti evaṃ viharantānaṃ vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.
142
Etadeva bahulan ti āsannaparinibbānattā bhikkhu ovadanto punappunaṃ etaṃyeva dhammiṃ kathaṃ karoti. Iti sīlan ti evaṃ sīlaṃ, ettakaṃ sīlaṃ. Ettha catupārisuddhisīlaṃ sīlaṃ cittekaggatā samādhi, vipassanāpaññā paññā ti veditabbā. Sīlaparibhāvito ti ādīsu yasmiṃ sīle ṭhatvāva maggasamādhiṃ phalasamādhiṃ nibbattenti. Eso tena sīlena paribhāvito mahapphalo hoti, mahānisaṃso. Yamhi samādhimhi ṭhatvā maggapaññaṃ phalapaññaṃ nibbattenti, sā tena samādhinā paribhāvitā mahapphalā hoti, mahānisaṃsā. Yāya paññāya ṭhatvā maggacittaṃ phalacittaṃ nibbattenti, taṃ tāya paribhāvitaṃ sammadeva āsavehi vimuccati.
Yathābhirantan ti buddhānaṃ anabhiratiparitassitaṃ nāma natthi, yathāruci yathāajjhāsayanti pana vuttaṃ hoti. Āyāmā ti ehi yāma. “Ayāmā”tipi pāṭho, gacchāmāti attho. Ānandā ti bhagavā santikāvacarattā theraṃ ālapati. Thero pana – “gaṇhathāvuso pattacīvarāni, bhagavā asukaṭṭhānaṃ gantukāmo”ti bhikkhūnaṃ āroceti.
144
Ambalaṭṭhikāgamanaṃ uttānameva. Atha kho āyasmā sāriputto tiādi (dī. ni. 3.141) sampasādanīye vitthāritaṃ.
Dussīlaādīnavavaṇṇanā
148
Pāṭaligamane āvasathāgāran ti āgantukānaṃ āvasathagehaṃ. Pāṭaligāme kira niccakālaṃ dvinnaṃ rājūnaṃ sahāyakā āgantvā kulāni gehato nīharitvā māsampi aḍḍhamāsampi vasanti. Te manussā niccupaddutā – “etesaṃ āgatakāle vasanaṭṭhānaṃ bhavissatī”ti nagaramajjhe mahatiṃ sālaṃ karitvā tassā ekasmiṃ padese bhaṇḍapaṭisāmanaṭṭhānaṃ, ekasmiṃ padese nivāsaṭṭhānaṃ akaṃsu. Te – “bhagavā āgato”ti sutvāva – “amhehi gantvāpi bhagavā ānetabbo siyā, so sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja bhagavantaṃ āvasathe maṅgalaṃ vadāpessāmā”ti etadatthameva upasaṅkamantā. Tasmā evamāhaṃsu. Yena āvasathāgāran ti te kira – “buddhā nāma araññajjhāsayā araññārāmā antogāme vasituṃ iccheyyuṃ vā no vā”ti bhagavato manaṃ ajānantā āvasathāgāraṃ appaṭijaggitvāva āgamaṃsu. Idāni bhagavato manaṃ ñatvā puretaraṃ gantvā paṭijaggissāmāti yenāvasathāgāraṃ, tenupasaṅkamiṃsu. Sabbasantharin ti yathā sabbaṃ santhataṃ hoti, evaṃ santhariṃ.
149
Dussīlo ti asīlo nissīlo. Sīlavipanno ti vipannasīlo bhinnasaṃvaro. Pamādādhikaraṇan ti pamādakāraṇā.
Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ pabbajitānampi pana labbhateva. Gahaṭṭho hi yena yena sippaṭṭhānena jīvitaṃ kappeti – yadi kasiyā, yadi vaṇijjāya, pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, ath’assa mūlampi vinassati. Māghātakāle pāṇātipātaṃ pana adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo ca pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati.
Gahaṭṭhassa – “asuko nāma asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī”ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa vā – “asuko nāma nāsakkhi sīlaṃ rakkhituṃ, na buddhavacanaṃ uggahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato”ti evaṃ abbhuggacchati.
Avisārado ti gahaṭṭho tāva – “avassaṃ bahūnaṃ sannipātaṭṭhāne keci mama kammaṃ jānissanti, atha maṃ niggaṇhissantī”ti vā, “rājakulassa vā dassantī”ti sabhayo upasaṅkamati, maṅkubhūto pattakkhandho adhomukho aṅgulikena bhūmiṃ kasanto nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi – “bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññato cāvetvā nikkaḍḍhissantī”ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi dappito viya vicarati, sopi ajjhāsayena maṅku hotiyeva.
Sammūḷho kālaṅkarotī ti tassa hi maraṇamañce nipannassa dussīlakamme samādāya pavattitaṭṭhānaṃ āpāthamāgacchati, so ummīletvā idhalokaṃ passati, nimīletvā paralokaṃ passati, tassa cattāro apāyā upaṭṭhahanti, sattisatena sīse pahariyamāno viya hoti. So – “vāretha, vārethā”ti viravanto marati. Tena vuttaṃ – “sammūḷho kālaṃ karotī”ti. Pañcamapadaṃ uttānameva.
150
Ānisaṃsakathā vuttavipariyāyena veditabbā.
151
Bahudeva rattiṃ dhammiyā kathāyā ti aññāya pāḷimuttakāya dhammikathāya ceva āvasathānumodanāya ca ākāsagaṅgaṃ otārento viya yojanappamāṇaṃ mahāmadhuṃ pīḷetvā madhupānaṃ pāyento viya bahudeva rattiṃ sandassetvā sampahaṃsetvā uyyojesi. Abhikkantā ti atikkantā khīṇā khayavayaṃ upetā. Suññāgāran ti pāṭiyekkaṃ suññāgāraṃ nāma natthi, tattheva pana ekapasse sāṇipākārena parikkhipitvā – “idha satthā vissamissatī”ti mañcakaṃ paññapesuṃ. Bhagavā – “catūhipi iriyāpathehi paribhuttaṃ etesaṃ mahapphalaṃ bhavissatī”ti tattha sīhaseyyaṃ kappesi. Taṃ sandhāya vuttaṃ – “suññāgāraṃ pāvisī”ti.
Pāṭaliputtanagaramāpanavaṇṇanā
152
Sunidhavassakārā ti sunidho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattā ti magadharañño mahāmattā mahāamaccā, magadharaṭṭhe vā mahāmattā mahatiyā issariyamattāya samannāgatāti magadhamahāmattā. Pāṭaligāme nagaran ti pāṭaligāmaṃ nagaraṃ katvā māpenti. Vajjīnaṃ paṭibāhāyā ti vajjirājakulānaṃ āyamukhapacchindanatthaṃ. Sahassevā ti ekekavaggavasena sahassaṃ sahassaṃ hutvā. Vatthūnī ti gharavatthūni. Cittāni namanti nivesanāni māpetun ti raññañca rājamahāmattānañca nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano sippānubhāvena heṭṭhā pathaviyaṃ tiṃsahatthamatte ṭhāne – “idha nāgaggāho, idha yakkhaggāho, idha bhūtaggāho, pāsāṇo vā khāṇuko vā atthī”ti passanti. Te tadā sippaṃ jappitvā devatāhi saddhiṃ mantayamānā viya māpenti. Athavā nesaṃ sarīre devatā adhimuccitvā tattha tattha nivesanāni māpetuṃ cittaṃ nāmenti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte paṭivigacchanti. Saddhānaṃ kulānaṃ saddhā devatā tathā karonti, assaddhānaṃ kulānaṃ assaddhā devatāva. Kiṃ kāraṇā? Saddhānañhi evaṃ hoti – “idha manussā nivesanaṃ māpetvā paṭhamaṃ bhikkhusaṅghaṃ nisīdāpetvā maṅgalaṃ vaḍḍhāpessanti. Atha mayaṃ sīlavantānaṃ dassanaṃ, dhammakathaṃ, pañhāvissajjanaṃ, anumodanañca sotuṃ labhissāma, manussā dānaṃ datvā amhākaṃ pattiṃ dassantī”ti.
Tāvatiṃsehī ti yathā hi ekasmiṃ kule ekaṃ paṇḍitamanussaṃ, ekasmiṃ vā vihāre ekaṃ bahussutabhikkhuṃ upādāya – “asukakule manussā paṇḍitā, asukavihāre bhikkhū bahussutā”ti saddo abbhuggacchati, evameva sakkaṃ devarājānaṃ vissakammañca devaputtaṃ upādāya – “tāvatiṃsā paṇḍitā”ti saddo abbhuggato. Tenāha – “tāvatiṃsehī”ti. Tāvatiṃsehi saddhiṃ mantetvāpi viya māpentīti attho.
Yāvatā ariyaṃ āyatanan ti yattakaṃ ariyakamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippatho ti yattakaṃ vāṇijānaṃ ābhatabhaṇḍassa rāsivaseneva kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi. Idaṃ agganagaran ti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ agganagaraṃ jeṭṭhakaṃ pāmokkhaṃ bhavissatīti. Puṭabhedanan ti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍabhaṇḍikānaṃ mocanaṭṭhānanti vuttaṃ hoti. Sakalajambudīpe aladdhabhaṇḍampi hi idh’eva labhissanti, aññattha vikkayena agacchantampi ca idh’eva gamissati. Tasmā idh’eva puṭaṃ bhindissantīti attho. Catūsu hi dvāresu cattāri sabhāyaṃ ekanti evaṃ divase divase pañcasatasahassāni uṭṭhahissantīti dasseti.
Aggito vā tiādīsu cakārattho vā-saddo. Agginā ca udakena ca mithubhedena ca nassissatīti attho. Ekakoṭṭhāso agginā nassissati, nibbāpetuṃ na sakkhissanti. Ekaṃ gaṅgā gahetvā gamissati. Eko – “iminā akathitaṃ amussa, amunā akathitaṃ imassā”ti vadantānaṃ pisuṇavācānaṃ vasena bhinnānaṃ manussānaṃ aññamaññabhedeneva nassissatīti attho. Iti vatvā bhagavā paccūsakāle gaṅgāya tīraṃ gantvā katamukhadhovano bhikkhācāravelaṃ āgamayamāno nisīdi.
153
Sunidhavassakārāpi – “amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko, so amhe pucchissati, ‘satthā kira pāṭaligāmaṃ agamāsi, tassa santikaṃ upasaṅkamittha, na upasaṅkamitthā’ti. Upasaṅkamimhāti ca vutte – ‘nimantayittha, na nimantayitthā’ti ca pucchissati. Na nimantayimhāti ca vutte amhākaṃ dosaṃ āropetvā niggaṇhissati. Idaṃ cāpi mayaṃ āgataṭṭhāne nagaraṃ māpema, samaṇassa kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇisattā paṭikkamanti, taṃ mayaṃ nagaramaṅgalaṃ vadāpessāmā”ti cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tasmā – “atha kho sunidhavassakārā”tiādi vuttaṃ.
Pubbaṇhasamayan ti pubbaṇhakāle. Nivāsetvā ti gāmappavesananīhārena nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyā ti pattañca cīvarañca ādiyitvā kāyappaṭibaddhaṃ katvā.
Sīlavantetthā ti sīlavante ettha. Saññate ti kāyavācāmanehi saññate.
Tāsaṃ dakkhiṇamādiye ti saṅghassa dinne cattāro paccaye tāsaṃ gharadevatānaṃ ādiseyya, pattiṃ dadeyya. Pūjitā pūjayantī ti – “ime manussā amhākaṃ ñātakāpi na honti, evampi no pattiṃ dentī”ti ārakkhaṃ susaṃvihitaṃ karothāti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantī ti kālānukālaṃ balikammakaraṇena mānitā “ete manussā amhākaṃ ñātakāpi na honti, catumāsachamāsantare no balikammaṃ karontī”ti mānenti, mānentiyo uppannaṃ parissayaṃ haranti.
Tato nan ti tato naṃ paṇḍitajātikaṃ manussaṃ. Orasan ti ure ṭhapetvā saṃvaḍḍhitaṃ, yathā mātā orasaṃ puttaṃ anukampati, uppannaparissayaharaṇatthameva tassa vāyamati, evaṃ anukampantīti attho. Bhadrāni passatī ti sundarāni passati.
154
Uḷumpan ti pāragamanatthāya āṇiyo koṭṭetvā kataṃ. Kullan ti valliādīhi bandhitvā kataṃ.
“Ye taranti aṇṇavan”ti gāthāya aṇṇavan ti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca puthulassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saran ti idha nadī adhippetā. Idaṃ vuttaṃ hoti, ye gambhīravitthataṃ taṇhāsaraṃ taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna. Visajja pallalāni anāmasitvā udakabharitāni ninnaṭṭhānāni. Ayaṃ pana idaṃ appamattakaṃ taritukāmopi kullañhi jano pabandhati. Buddhā ca buddhasāvakā ca vināyeva kullena tiṇṇā medhāvino janāti.
Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
Ariyasaccakathāvaṇṇanā
155
Koṭigāmo ti mahāpanādassa pāsādakoṭiyaṃ katagāmo. Ariyasaccānan ti ariyabhāvakarānaṃ saccānaṃ. Ananubodhā ti abujjhanena ajānanena. Appaṭivedhā ti appaṭivijjhanena. Sandhāvitan ti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritan ti punappunaṃ gamanāgamanavasena saṃsaritaṃ. Mamañceva tumhākañcā ti mayā ca tumhehi ca. Atha vā sandhāvitaṃ saṃsaritan ti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosī ti emamettha attho veditabbo. Bhavanetti samūhatā ti bhavato bhavaṃ nayanasamatthā taṇhārajju suṭṭhu hatā chinnā appavattikatā.
Anāvattidhammasambodhiparāyaṇavaṇṇanā
156
Nātikā ti ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitumahāpituputtānaṃ dve gāmā. Nātike ti ekasmiṃ ñātigāmake. Giñjakāvasathe ti iṭṭhakāmaye āvasathe.
157
Orambhāgiyānan ti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānītipi orambhāgiyāni. Tattha kāmacchando, byāpādoti imāni dve samāpattiyā vā avikkhambhitāni, maggena vā asamucchinnāni nibbattavasena uddhaṃ bhāgaṃ rūpabhavañca arūpabhavañca gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattampi ānetvā puna idh’eva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammā ti paṭisandhivasena anāgamanasabhāvā.
Rāgadosamohānaṃ tanuttā ti ettha kadāci karahaci uppattiyā ca, pariyuṭṭhānamandatāya cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya abhiṇhaṃ rāgādayo nuppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca puthujjanānaṃ viya bahalabahalā nuppajjanti, makkhikāpattaṃ viya tanukatanukā uppajjanti. Dīghabhāṇakatipiṭakamahāsīvatthero panāha – “yasmā sakadāgāmissa puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana bhavatanukavasena kathitan”ti. Taṃ aṭṭhakathāyaṃ – “sotāpannassa sattabhave ṭhapetvā aṭṭhame bhave bhavatanukaṃ natthi. Sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu bhavatanukaṃ natthi. Anāgāmissa rūpārūpabhave ṭhapetvā kāmabhave bhavatanukaṃ natthi. Khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī”ti vuttattā paṭikkhittaṃ hoti.
Imaṃ lokan ti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayañcettha adhippāyo, sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattitvā arahattaṃ sacchikaroti, icc-etaṃ kusalaṃ. Asakkonto pana avassaṃ manussalokaṃ āgantvā sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattitvā arahattaṃ sacchikaroti, icc-etaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā sacchikarotīti.
Avinipātadhammo ti ettha vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo. Catūsu apāyesu avinipātadhammo catūsu apāyesu avinipātasabhāvoti attho. Niyato ti dhammaniyāmena niyato. Sambodhiparāyaṇo ti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti sambodhiparāyaṇo.
Dhammādāsadhammapariyāyavaṇṇanā
158
Vihesā ti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ olokentassa kāyakilamathova esa, ānanda, tathāgatassāti dīpeti, cittavihesā pana buddhānaṃ natthi. Dhammādāsan ti dhammamayaṃ ādāsaṃ. Yenā ti yena dhammādāsena samannāgato. Khīṇāpāyaduggativinipāto ti idaṃ nirayādīnaṃyeva vevacanavasena vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyā. Dukkhassa gati paṭisaraṇanti duggati. Ye dukkaṭakārino, te ettha vivasā nipatantīti vinipātā.
Aveccappasādenā ti buddhaguṇānaṃ yathābhūtato ñātattā acalena accutena pasādena. Upari padadvayepi eseva nayo. Itipi so bhagavā tiādīnaṃ pana vitthāro visuddhimagge vutto.
Ariyakantehī ti ariyānaṃ kantehi piyehi manāpehi. Pañca sīlāni hi ariyasāvakānaṃ kantāni honti, bhavantarepi avijahitabbato. Tāni sandhāyetaṃ vuttaṃ. Sabbo pi pan’ettha saṃvaro labbhatiyeva.
Sotāpannohamasmī ti idaṃ desanāsīsameva. Sakadāgāmiādayopi pana sakadāgāmīhamasmītiādinā nayena byākaronti yevāti. Sabbesampi hi sikkhāpadāvirodhena yuttaṭṭhāne byākaraṇaṃ anuññātameva hoti.
Ambapālīgaṇikāvatthuvaṇṇanā
161
Vesāliyaṃ viharatī ti ettha tena kho pana samayena vesālī iddhā ceva hoti phītācātiādinā khandhake vuttanayena vesāliyā sampannabhāvo veditabbo. Ambapālivane ti ambapāliyā gaṇikāya uyyānabhūte ambavane. Sato bhikkhave ti bhagavā ambapālidassane satipaccupaṭṭhānatthaṃ visesato idha satipaṭṭhānadesanaṃ ārabhi. Tattha saratīti sato. Sampajānātīti sampajāno. Satiyā ca sampajaññena ca samannāgato hutvā vihareyyāti attho. Kāye kāyānupassī tiādīsu yaṃ vattabbaṃ, taṃ mahāsatipaṭṭhāne vakkhāma.
Nīlā ti idaṃ sabbasaṅgāhakaṃ. Nīlavaṇṇā tiādi tass’eva vibhāgadassanaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ vuttaṃ. Nīlavatthā ti paṭadukūlakoseyyādīnipi tesaṃ nīlāneva honti. Nīlālaṅkārā ti nīlamaṇīhi nīlapupphehi alaṅkatā, rathāpi tesaṃ nīlamaṇikhacitā nīlavatthaparikkhittā nīladdhajā nīlavammikehi nīlābharaṇehi nīlaassehi yuttā, patodalaṭṭhiyopi nīlā yevāti. Iminā nayena sabbapadesu attho veditabbo. Parivaṭṭesī ti pahari. Kiṃ je ambapālī ti jeti ālapanavacanaṃ, bhoti ambapāli, kiṃ kāraṇāti vuttaṃ hoti. “Kiñcā”tipi pāṭho, ayamevettha attho. Sāhāran ti sajanapadaṃ. Aṅguliṃ phoṭesun ti aṅguliṃ cālesuṃ. Ambakāyā ti itthikāya.
Yesan ti karaṇatthe sāmivacanaṃ, yehi adiṭṭhāti vuttaṃ hoti. Olokethā ti passatha. Avalokethā ti punappunaṃ passatha. Upasaṃharathā ti upanetha. Imaṃ licchaviparisaṃ tumhākaṃ cittena tāvatiṃsasadisaṃ upasaṃharatha upanetha allīyāpetha. Yatheva tāvatiṃsā abhirūpā pāsādikā nīlādinānāvaṇṇā, evamime licchavirājānopīti tāvatiṃsehi samake katvā passathāti attho.
Kasmā pana bhagavā anekasatehi suttehi cakkhādīnaṃ rūpādīsu nimittaggāhaṃ paṭisedhetvā idha mahantena ussāhena nimittaggāhe uyyojetīti? Hitakāmatāya. Tatra kira ekacce bhikkhū osannavīriyā, tesaṃ sampattiyā palobhento – “appamādena samaṇadhammaṃ karontānaṃ evarūpā issariyasampatti sulabhā”ti samaṇadhamme ussāhajananatthaṃ āha. Aniccalakkhaṇavibhāvanatthañcāpi evamāha. Nacirasseva hi sabbepime ajātasattussa vasena vināsaṃ pāpuṇissanti. Atha nesaṃ rajjasirisampattiṃ disvā ṭhitabhikkhū – “tathārūpāyapi nāma sirisampattiyā vināso paññāyissatī”ti aniccalakkhaṇaṃ bhāvetvā saha paṭisambhidāhi arahattaṃ pāpuṇissantīti aniccalakkhaṇavibhāvanatthaṃ āha.
Adhivāsetū ti ambapāliyā nimantitabhāvaṃ ñatvāpi kasmā nimantentīti? Asaddahanatāya ceva vattasīsena ca. Sā hi dhuttā itthī animantetvāpi nimantemīti vadeyyāti tesaṃ cittaṃ ahosi, dhammaṃ sutvā gamanakāle ca nimantetvā gamanaṃ nāma manussānaṃ vattameva.
Veḷuvagāmavassūpagamanavaṇṇanā
163
Veḷuvagāmako ti vesāliyā samīpe veḷuvagāmo. Yathāmittan tiādīsu mittā mittāva. Sandiṭṭhā ti tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā. Sambhattā ti suṭṭhu bhattā sinehavanto daḷhamittā. Yesaṃ yesaṃ yattha yattha evarūpā bhikkhū atthi, te te tattha tattha vassaṃ upethāti attho. Kasmā evamāha? Tesaṃ phāsuvihāratthāya. Tesañhi veḷuvagāmake senāsanaṃ nappahoti, bhikkhāpi mandā. Samantā vesāliyā pana bahūni senāsanāni, bhikkhāpi sulabhā, tasmā evamāha. Atha kasmā – “yathāsukhaṃ gacchathā”ti na vissajjesi? Tesaṃ anukampāya. Evaṃ kirassa ahosi – “ahaṃ dasamāsamattaṃ ṭhatvā parinibbāyissāmi, sace ime dūraṃ gacchissanti, mama parinibbānakāle daṭṭhuṃ na sakkhissanti. Atha nesaṃ – “satthā parinibbāyanto amhākaṃ satimattampi na adāsi, sace jāneyyāma, evaṃ na dūre vaseyyāmā”ti vippaṭisāro bhaveyya. Vesāliyā samantā pana vasantā māsassa aṭṭha vāre āgantvā dhammaṃ suṇissanti, sugatovādaṃ labhissantī”ti na vissajjesi.
164
Kharo ti pharuso. Ābādho ti visabhāgarogo. Bāḷhā ti balavatiyo. Māraṇantikā ti maraṇantaṃ maraṇasantikaṃ pāpanasamatthā. Sato sampajāno adhivāsesī ti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamāno ti vedanānuvattanavasena aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamānova adhivāsesi. Anāmantetvā ti ajānāpetvā. Anapaloketvā ti na apaloketvā ovādānusāsaniṃ adatvāti vuttaṃ hoti. Vīriyenā ti pubbabhāgavīriyena ceva phalasamāpattivīriyena ca. Paṭipaṇāmetvā ti vikkhambhetvā. Jīvitasaṅkhāran ti ettha jīvitampi jīvitasaṅkhāro. Yena jīvitaṃ saṅkhariyati chijjamānaṃ ghaṭetvā ṭhapiyati, so phalasamāpattidhammopi jīvitasaṅkhāro. So idha adhippeto. Adhiṭṭhāyā ti adhiṭṭhahitvā pavattetvā, jīvitaṭṭhapanasamatthaṃ phalasamāpattiṃ samāpajjeyyanti ayamettha saṅkhepattho.
Kiṃ pana bhagavā ito pubbe phalasamāpattiṃ na samāpajjatīti? Samāpajjati. Sā pana khaṇikasamāpatti. Khaṇikasamāpatti ca antosamāpattiyaṃyeva vedanaṃ vikkhambheti, samāpattito vuṭṭhitamattassa kaṭṭhapātena vā kaṭhalapātena vā chinnasevālo viya udakaṃ puna sarīraṃ vedanā ajjhottharati. Yā pana rūpasattakaṃ arūpasattakañca niggumbaṃ nijjaṭaṃ katvā mahāvipassanāvasena samāpannā samāpatti, sā suṭṭhu vikkhambheti. Yathā nāma purisena pokkharaṇiṃ ogāhetvā hatthehi ca pādehi ca suṭṭhu apabyūḷho sevālo cirena udakaṃ ottharati; evameva tato vuṭṭhitassa cirena vedanā uppajjati. Iti bhagavā taṃ divasaṃ mahābodhipallaṅke abhinavavipassanaṃ paṭṭhapento viya rūpasattakaṃ arūpasattakaṃ niggumbaṃ nijjaṭaṃ katvā cuddasahākārehi sannetvā mahāvipassanāya vedanaṃ vikkhambhetvā – “dasamāse mā uppajjitthā”ti samāpattiṃ samāpajji. Samāpattivikkhambhitā vedanā dasamāse na uppajji yeva.
Gilānā vuṭṭhito ti gilāno hutvā puna vuṭṭhito. Madhurakajāto viyā ti sañjātagarubhāvo sañjātathaddhabhāvo sūle uttāsitapuriso viya. Na pakkhāyantī ti nappakāsanti, nānākārato na upaṭṭhahanti. Dhammāpi maṃ na paṭibhantī ti satipaṭṭhānādidhammā mayhaṃ pākaṭā na hontīti dīpeti. Tantidhammā pana therassa supaguṇā. Na udāharatī ti pacchimaṃ ovādaṃ na deti. Taṃ sandhāya vadati.
165
Anantaraṃ abāhiran ti dhammavasena vā puggalavasena vā ubhayaṃ akatvā. “Ettakaṃ dhammaṃ parassa na desessāmī”ti hi cintento dhammaṃ abbhantaraṃ karoti nāma. “Ettakaṃ parassa desessāmī”ti cintento dhammaṃ bāhiraṃ karoti nāma. “Imassa puggalassa desessāmī”ti cintento pana puggalaṃ abbhantaraṃ karoti nāma. “Imassa na desessāmī”ti cintento puggalaṃ bāhiraṃ karoti nāma. Evaṃ akatvā desitoti attho. Ācariyamuṭṭhī ti yathā bāhirakānaṃ ācariyamuṭṭhi nāma hoti. Daharakāle kassaci akathetvā pacchimakāle maraṇamañce nipannā piyamanāpassa antevāsikassa kathenti, evaṃ tathāgatassa – “idaṃ mahallakakāle pacchimaṭṭhāne kathessāmī”ti muṭṭhiṃ katvā “pariharissāmī”ti ṭhapitaṃ kiñci natthīti dasseti.
Ahaṃ bhikkhusaṅghan ti ahameva bhikkhusaṅghaṃ pariharissāmīti vā mamuddesiko ti ahaṃ uddisitabbaṭṭhena uddeso assāti mamuddesiko. Maṃyeva uddisitvā mama paccāsīsamāno bhikkhusaṅgho hotu, mama accayena vā mā ahesuṃ, yaṃ vā taṃ vā hotūti iti vā yassa assāti attho. Na evaṃ hotī ti bodhipallaṅkeyeva issāmacchariyānaṃ vihatattā evaṃ na hoti. Sa kin ti so kiṃ. Āsītiko ti asītisaṃvacchariko. Idaṃ pacchimavayaanuppattabhāvadīpanatthaṃ vuttaṃ. Veṭhamissakenā ti bāhabandhacakkabandhādinā paṭisaṅkharaṇena veṭhamissakena. Maññe ti jiṇṇasakaṭaṃ viya veṭhamissakena maññe yāpeti. Arahattaphalaveṭhanena catuiriyāpathakappanaṃ tathāgatassa hotīti dasseti.
Idāni tamatthaṃ pakāsento yasmiṃ, ānanda, samaye tiādimāha. Tattha sabbanimittānan ti rūpanimittādīnaṃ. Ekaccānaṃ vedanānan ti lokiyānaṃ vedanānaṃ. Tasmātihānandā ti yasmā iminā phalasamāpattivihārena phāsu hoti, tasmā tumhepi tadatthāya evaṃ viharathāti dasseti. Attadīpā ti mahāsamuddagatadīpaṃ viya attānaṃ dīpaṃ patiṭṭhaṃ katvā viharatha. Attasaraṇā ti attagatikāva hotha, mā aññagatikā. Dhammadīpadhammasaraṇa padesupi eseva nayo. Tamatagge ti tamaagge. Majjhe takāro padasandhivasena vutto. Idaṃ vuttaṃ hoti – “ime aggatamāti tamataggā”ti. Evaṃ sabbaṃ tamayogaṃ chinditvā ativiya agge uttamabhāve ete, ānanda, mama bhikkhū bhavissanti. Tesaṃ atiagge bhavissanti, ye keci sikkhākāmā, sabbepi te catusatipaṭṭhānagocarāva bhikkhū agge bhavissantīti arahattanikūṭena desanaṃ saṅgaṇhāti.
Dutiyabhāṇavāravaṇṇanā niṭṭhitā.
Nimittobhāsakathāvaṇṇanā
166
Vesāliṃ piṇḍāya pāvisī ti kadā pāvisi? Ukkacelato nikkhamitvā vesāliṃ gatakāle. Bhagavā kira vuṭṭhavasso veḷuvagāmakā nikkhamitvā sāvatthiṃ gamissāmīti āgatamaggeneva paṭinivattanto anupubbena sāvatthiṃ patvā jetavanaṃ pāvisi. Dhammasenāpati bhagavato vattaṃ dassetvā divāṭṭhānaṃ gato. So tattha antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā cammakkhaṇḍaṃ paññapetvā pāde pakkhāletvā pallaṅkaṃ ābhujitvā phalasamāpattiṃ pāvisi. Ath’assa yathāparicchedena tato vuṭṭhitassa ayaṃ parivitakko udapādi – “buddhā nu kho paṭhamaṃ parinibbāyanti, agasāvakā nu kho”ti? Tato – “aggasāvakā paṭhaman”ti ñatvā attano āyusaṅkhāraṃ olokesi. So – “sattāhameva me āyusaṅkhāro pavattatī”ti ñatvā – “kattha parinibbāyissāmī”ti cintesi. Tato – “rāhulo tāvatiṃsesu parinibbuto, aññāsikoṇḍaññatthero chaddantadahe, ahaṃ kattha parinibbāyissāmī”ti puna cintento mātaraṃ ārabbha satiṃ uppādesi – “mayhaṃ mātā sattannaṃ arahantānaṃ mātā hutvāpi buddhadhammasaṅghesu appasannā, atthi nu kho tassā upanissayo, natthi nu kho”ti āvajjetvā sotāpattimaggassa upanissayaṃ disvā – “kassa desanāya abhisamayo bhavissatī”ti olokento – “mameva dhammadesanāya bhavissati, na aññassa. Sace kho panāhaṃ appossukko bhaveyyaṃ, bhavissanti me vattāro – ‘sāriputtatthero avasesajanānampi avassayo hoti. Tathā hissa samacittasuttadesanādivase (a. ni. 1.37) koṭisatasahassadevatā arahattaṃ pattā. Tayo magge paṭividdhadevatānaṃ gaṇanā natthi. Aññesu ca ṭhānesu anekā abhisamayā dissanti. Thereva cittaṃ pasādetvā sagge nibbattāneva asītikulasahassāni. So dāni sakamātumicchādassanamattampi harituṃ nāsakkhī’ti. Tasmā mātaraṃ micchādassanā mocetvā jātovarakeyeva parinibbāyissāmī”ti sanniṭṭhānaṃ katvā – “ajjeva bhagavantaṃ anujānāpetvā nikkhamissāmī”ti cundattheraṃ āmantesi. “Āvuso, cunda, amhākaṃ pañcasatāya bhikkhuparisāya saññaṃ dehi – ‘gaṇhathāvuso pattacīvarāni, dhammasenāpati nāḷakagāmaṃ gantukāmo’ti”. Thero tathā akāsi. Bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya therassa santikaṃ āgamaṃsu. Thero senāsanaṃ saṃsāmetvā divāṭṭhānaṃ sammajjitvā divāṭṭhānadvāre ṭhatvā divāṭṭhānaṃ olokento – “idaṃ dāni pacchimadassanaṃ, puna āgamanaṃ natthī”ti pañcasatabhikkhuparivuto bhagavantaṃ upasaṅkamitvā vanditvā etadavoca –
“Chinno dāni bhavissāmi, lokanātha mahāmuni;
Gamanāgamanaṃ natthi, pacchimā vandanā ayaṃ.
Jīvitaṃ appakaṃ mayhaṃ, ito sattāhamaccaye;
Nikkhipeyyāmahaṃ dehaṃ, bhāravoropanaṃ yathā.
Anujānātu me bhante, bhagavā, anujānātu sugato;
Parinibbānakālo me, ossaṭṭho āyusaṅkhāro”ti.
Buddhā pana yasmā “parinibbāhī”ti vutte maraṇasaṃvaṇṇanaṃ saṃvaṇṇenti nāma, “mā parinibbāhī”ti vutte vaṭṭassa guṇaṃ kathentīti micchādiṭṭhikā dosaṃ āropessanti, tasmā tadubhayampi na vadanti. Tena naṃ bhagavā āha – “kattha parinibbāyissasi sāriputtā”ti? “Atthi, bhante, magadhesu nāḷakagāme jātovarako, tatthāhaṃ parinibbāyissāmī”ti vutte “yassa dāni tvaṃ, sāriputta, kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭhabhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissatīti desehi tesaṃ dhamman”ti āha.
Thero – “satthā mayhaṃ iddhivikubbanapubbaṅgamaṃ dhammadesanaṃ paccāsīsatī”ti ñatvā bhagavantaṃ vanditvā tālappamāṇaṃ abbhuggantvā puna oruyha bhagavantaṃ vanditvā sattatālappamāṇe antalikkhe ṭhito iddhivikubbanaṃ dassetvā dhammaṃ desesi. Sakalanagaraṃ sannipati. Thero oruyha bhagavantaṃ vanditvā “gamanakālo me, bhante”ti āha. Bhagavā “dhammasenāpatiṃ paṭipādessāmī”ti dhammāsanā uṭṭhāya gandhakuṭiabhimukho gantvā maṇiphalake aṭṭhāsi. Thero tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā – “bhagavā ito kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassisammāsambuddhassa pādamūle nipatitvā tumhākaṃ dassanaṃ patthesiṃ. Sā me patthanā samiddhā, diṭṭhā tumhe, taṃ paṭhamadassanaṃ, idaṃ pacchimadassanaṃ. Puna tumhākaṃ dassanaṃ natthī”ti – vatvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha yāva dassanavisayo, tāva abhimukhova paṭikkamitvā “ito paṭṭhāya cutipaṭisandhivasena kismiñci ṭhāne gamanāgamanaṃ nāma natthī”ti vanditvā pakkāmi. Udakapariyantaṃ katvā mahābhūmicālo ahosi. Bhagavā parivāretvā ṭhite bhikkhū āha – “anugacchatha, bhikkhave, tumhākaṃ jeṭṭhabhātikan”ti. Bhikkhū yāva dvārakoṭṭhakā agamaṃsu. Thero – “tiṭṭhatha, tumhe āvuso, appamattā hothā”ti nivattāpetvā attano parisāyeva saddhiṃ pakkāmi. Manussā – “pubbe ayyo paccāgamanacārikaṃ carati, idaṃ dāni gamanaṃ na puna paccāgamanāyā”ti paridevantā anubandhiṃsu. Tepi “appamattā hotha āvuso, evaṃbhāvino nāma saṅkhārā”ti nivattāpesi.
Atha kho āyasmā sāriputto antarāmagge sattāhaṃ manussānaṃ anuggahaṃ karonto sāyaṃ nāḷakagāmaṃ patvā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Atha uparevato nāma therassa bhāgineyyo bahigāmaṃ gacchanto theraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Thero taṃ āha – “atthi gehe te ayyikā”ti? Āma, bhanteti. Gaccha amhākaṃ idhāgatabhāvaṃ ārocehi. “Kasmā āgato”ti ca vutte “ajja kira ekadivasaṃ antogāme bhavissati, jātovarakaṃ paṭijaggatha, pañcannaṃ bhikkhusatānaṃ nivāsanaṭṭhānaṃ jānāthā”ti. So gantvā “ayyike, mayhaṃ mātulo āgato”ti āha. Idāni kuhinti? Gāmadvāreti. Ekakova, aññopi koci atthīti? Atthi pañcasatā bhikkhūti. Kiṃ kāraṇā āgatoti? So taṃ pavattiṃ ārocesi. Brāhmaṇī – “kiṃ nu kho ettakānaṃ vasanaṭṭhānaṃ paṭijaggāpeti, daharakāle pabbajitvā mahallakakāle gihī hotukāmo”ti cintentī jātovarakaṃ paṭijaggāpetvā pañcasatānaṃ bhikkhūnaṃ vasanaṭṭhānaṃ kāretvā daṇḍadīpikāyo jāletvā therassa pāhesi.
Thero bhikkhūhi saddhiṃ pāsādaṃ abhiruhi. Abhiruhitvā ca jātovarakaṃ pavisitvā nisīdi. Nisajjeva – “tumhākaṃ vasanaṭṭhānaṃ gacchathā”ti bhikkhū uyyojesi. Tesu gatamattesuyeva therassa kharo ābādho uppajji, lohitapakkhandikā māraṇantikā vedanā vattanti, ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Brāhmaṇī – “mama puttassa pavatti mayhaṃ na ruccatī”ti attano vasanagabbhadvāraṃ nissāya aṭṭhāsi. Cattāro mahārājāno “dhammasenāpati kuhiṃ viharatī”ti olokentā “nāḷakagāme jātovarake parinibbānamañce nipanno, pacchimadassanaṃ gamissāmā”ti āgamma vanditvā aṭṭhaṃsu. Thero – ke tumheti? Mahārājāno, bhanteti. Kasmā āgatatthāti? Gilānupaṭṭhākā bhavissāmāti. Hotu, atthi gilānupaṭṭhāko, gacchatha tumheti uyyojesi. Tesaṃ gatāvasāne teneva nayena sakko devānamindo, tasmiṃ gate suyāmādayo mahābrahmā ca āgamiṃsu. Tepi tatheva thero uyyojesi.
Brāhmaṇī devatānaṃ āgamanañca gamanañca disvā – “ke nu kho ete mama puttaṃ vanditvā gacchantī”ti therassa gabbhadvāraṃ gantvā – “tāta, cunda, kā pavattī”ti pucchi. So taṃ pavattiṃ ācikkhitvā – “mahāupāsikā, bhante āgatā”ti āha. Thero kasmā avelāya āgatatthāti pucchi. Sā tuyhaṃ tāta dassanatthāyāti vatvā “tāta ke paṭhamaṃ āgatā”ti pucchi. Cattāro mahārājāno, upāsiketi. Tāta, tvaṃ catūhi mahārājehi mahantataroti? Ārāmikasadisā ete upāsike, amhākaṃ satthu paṭisandhiggahaṇato paṭṭhāya khaggahatthā hutvā ārakkhaṃ akaṃsūti. Tesaṃ tāta, gatāvasāne ko āgatoti? Sakko devānamindoti. Devarājatopi tvaṃ tāta, mahantataroti? Bhaṇḍagāhakasāmaṇerasadiso esa upāsike, amhākaṃ satthu tāvatiṃsato otaraṇakāle pattacīvaraṃ gahetvā otiṇṇoti. Tassa tāta gatāvasāne jotamāno viya ko āgatoti? Upāsike tuyhaṃ bhagavā ca satthā ca mahābrahmā nāma esoti. Mayhaṃ bhagavato mahābrahmatopi tvaṃ tāta mahantataroti? Āma upāsike, ete nāma kira amhākaṃ satthu jātadivase cattāro mahābrahmāno mahāpurisaṃ suvaṇṇajālena paṭiggaṇhiṃsūti.
Atha brāhmaṇiyā – “puttassa tāva me ayaṃ ānubhāvo, kīdiso vata mayhaṃ puttassa bhagavato satthu ānubhāvo bhavissatī”ti cintayantiyā sahasā pañcavaṇṇā pīti uppajjitvā sakalasarīre phari. Thero – “uppannaṃ me mātu pītisomanassaṃ, ayaṃ dāni kālo dhammadesanāyā”ti cintetvā – “kiṃ cintesi mahāupāsike”ti āha. Sā – “puttassa tāva me ayaṃ guṇo, satthu panassa kīdiso guṇo bhavissatīti idaṃ, tāta, cintemī”ti āha. Mahāupāsike, mayhaṃ satthu jātakkhaṇe, mahābhinikkhamane, sambodhiyaṃ, dhammacakkappavattane ca dasasahassilokadhātu kampittha, sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samo nāma natthi, itipi so bhagavāti vitthāretvā buddhaguṇappaṭisaṃyuttaṃ dhammadesanaṃ kathesi.
Brāhmaṇī piyaputtassa dhammadesanāpariyosāne sotāpattiphale patiṭṭhāya puttaṃ āha – “tāta, upatissa, kasmā evamakāsi, evarūpaṃ nāma amataṃ mayhaṃ ettakaṃ kālaṃ na adāsī”ti. Thero – “dinnaṃ dāni me mātu rūpasāriyā brāhmaṇiyā posāvanikamūlaṃ, ettakena vaṭṭissatī”ti cintetvā “gaccha mahāupāsike”ti brāhmaṇiṃ uyyojetvā “cunda kā velā”ti āha. Balavapaccūsakālo, bhanteti. Tena hi bhikkhusaṅghaṃ sannipātehīti. Sannipatito, bhante, saṅghoti. Maṃ ukkhipitvā nisīdāpehi cundāti ukkhipitvā nisīdāpesi. Thero bhikkhū āmantesi – “āvuso catucattālīsaṃ vo vassāni mayā saddhiṃ vicarantānaṃ yaṃ me kāyikaṃ vā vācasikaṃ vā na rocetha, khamatha taṃ āvusoti. Ettakaṃ, bhante, amhākaṃ chāyā viya tumhe amuñcitvā vicarantānaṃ aruccanakaṃ nāma natthi, tumhe pana amhākaṃ khamathāti. Atha thero aruṇasikhāya paññāyamānāya mahāpathaviṃ unnādayanto anupādisesāya nibbānadhātuyā parinibbāyi. Bahū devamanussā therassa parinibbāne sakkāraṃ kariṃsu.
Āyasmā cundo therassa pattacīvarañca dhātuparissāvanañca gahetvā jetavanaṃ gantvā ānandattheraṃ gahetvā bhagavantaṃ upasaṅkami. Bhagavā dhātuparissāvanaṃ gahetvā pañcahi gāthāsatehi therassa guṇaṃ kathetvā dhātucetiyaṃ kārāpetvā rājagahagamanatthāya ānandattherassa saññaṃ adāsi. Thero bhikkhūnaṃ ārocesi. Bhagavā mahābhikkhusaṅghaparivuto rājagahaṃ agamāsi. Tattha gatakāle mahāmoggallānatthero parinibbāyi. Bhagavā tassa dhātuyo gahetvā cetiyaṃ kārāpetvā rājagahato nikkhamitvā anupubbena gaṅgābhimukho gantvā ukkacelaṃ agamāsi. Tattha gaṅgātīre bhikkhusaṅghaparivuto nisīditvā tattha sāriputtamoggallānānaṃ parinibbānappaṭisaṃyuttaṃ suttaṃ desetvā ukkacelato nikkhamitvā vesāliṃ agamāsi. Evaṃ gate atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisīti ayamettha anupubbī kathā.
Nisīdanan ti ettha cammakkhaṇḍaṃ adhippetaṃ. Udenacetiyan ti udenayakkhassa cetiyaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitā ti vaḍḍhitā. Bahulīkatā ti punappunaṃ katā. Yānīkatā ti yuttayānaṃ viya katā. Vatthukatā ti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitā ti adhiṭṭhitā. Paricitā ti samantato citā suvaḍḍhitā. Susamāraddhā ti suṭṭhu samāraddhā.
Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa kho tiādimāha. Ettha ca kappan ti āyukappaṃ. Tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ hoti, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vā ti – “appaṃ vā bhiyyo”ti (dī. ni. 2.7; a. ni. 6.74) vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha – “buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ māraṇantikaṃ vedanaṃ dasa māse vikkhambheti, evaṃ punappunaṃ taṃ samāpattiṃ samāpajjitvā dasa dasa māse vikkhambhento imaṃ bhaddakappameva tiṭṭheyya, kasmā pana na ṭhitoti? Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca khaṇḍiccādibhāvaṃ apatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakeneva khāṇukena viya ṭhātabbaṃ hoti, daharasāmaṇeraparivāritena vā. Tato – ‘aho buddhānaṃ parisā’ti hīḷetabbataṃ āpajjeyya. Tasmā na ṭhito”ti. Evaṃ vuttepi so na ruccati, “āyukappo”ti idameva aṭṭhakathāyaṃ niyamitaṃ.
167
Yathā taṃ mārena pariyuṭṭhitacitto ti ettha tanti nipātamattaṃ. Yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Kiṃ kāraṇā? Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāti. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti. Tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati. Tato visaññāva hutvā tiṭṭhanti. Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati? Bheravārammaṇaṃ pana dasseti. Taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Bhagavā jānantoyeva – “kimatthaṃ yāvatatiyaṃ āmantesī”ti? Parato “tiṭṭhatu, bhante, bhagavā”ti yācite “tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhan”ti dosāropanena sokatanukaraṇatthaṃ.
Mārayācanakathāvaṇṇanā
168
Māro pāpimā ti ettha māro ti satte anatthe niyojento māretīti māro. Pāpimā ti tass’eva vevacanaṃ. So hi pāpadhammasamannāgatattā “pāpimā”ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tass’eva nāmāni. Bhāsitā kho panesā ti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍeyeva āgantvā – “bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicāraṇenā”ti vatvā, yathā ajja, evameva “parinibbātu dāni, bhante, bhagavā”ti yāci. Bhagavā cassa – “na tāvāhan”tiādīni vatvā paṭikkhipi. Taṃ sandhāya “bhāsitā kho pan’esā bhante”tiādimāha.
Tattha viyattā ti maggavasena viyattā. Tatheva vinītā tathā visāradā. Bahussutā ti tepiṭakavasena bahu sutametesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadharā. Athavā pariyattibahussutā ceva paṭivedhabahussutā ca. Pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammapaṭipannā ti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannā ti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārino ti anudhammacaraṇasīlā. Sakaṃ ācariyakan ti attano ācariyavādaṃ. Ācikkhissantī tiādīni sabbāni aññamaññassa vevacanāni. Sahadhammenā ti sahetukena sakāraṇena vacanena. Sappāṭihāriyan ti yāva na niyyānikaṃ katvā dhammaṃ desessanti.
Brahmacariyan ti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhan ti samiddhaṃ jhānassādavasena. Phītan ti vuddhippattaṃ sabbaphāliphullaṃ viya abhiññāya sampattivasena. Vitthārikan ti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññan ti bahujanehi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtan ti sabbākāravasena puthulabhāvappattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitan ti yattakā viññujātikā devā ceva manussā ca atthi sabbehi suṭṭhu pakāsitanti attho.
Appossukko ti nirālayo. Tvañhi pāpima, aṭṭhamasattāhato paṭṭhāya – “parinibbātu dāni, bhante, bhagavā parinibbātu, sugato”ti viravanto āhiṇḍittha. Ajja dāni paṭṭhāya vigatussāho hohi; mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.
Āyusaṅkhāraossajjanavaṇṇanā
169
Sato sampajāno āyusaṅkhāraṃ ossajī ti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissajji, pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana samāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ – “ossajī”ti. “Ussajjī”ti pi pāṭho. Mahābhūmicālo ti mahanto pathavīkampo. Tadā kira dasasahassī lokadhātu kampittha. Bhiṃsanako ti bhayajanako. Devadundubhiyo ca phaliṃsū ti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.
Udānaṃ udānesī ti kasmā udānesi? Koci nāma vadeyya – “bhagavā pacchato pacchato anubandhitvā – ‘parinibbāyatha, bhante, parinibbāyatha, bhante’ti upadduto bhayena āyusaṅkhāraṃ vissajjesī”ti. “Tassokāso mā hotu, bhītassa udānaṃ nāma natthī”ti etassa dīpanatthaṃ pītivegavissaṭṭhaṃ udānaṃ udānesi.
Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyaṃ kammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Athavā kāmāvacararūpāvacaraṃ tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavan ti sambhavassa hetubhūtaṃ, piṇḍakārakaṃ rāsikārakanti attho. Bhavasaṅkhāran ti punabbhavasaṅkhāraṇakaṃ. Avassajī ti vissajjesi. Munī ti buddhamuni. Ajjhattarato ti niyakajjhattarato. Samāhito ti upacārappanāsamādhivasena samāhito. Abhindi kavacamivā ti kavacaṃ viya abhindi. Attasambhavan ti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti – “savipākaṭṭhena sambhavaṃ, bhavābhisaṅkhāraṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji. Saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindī”ti.
Atha vā tulan ti tulento tīrento. Atulañca sambhavan ti nibbānañceva sambhavañca. Bhavasaṅkhāran ti bhavagāmikammaṃ. Avassaji munī ti “pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ niccan”tiādinā (paṭi. ma. 3.38) nayena tulayanto buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ – “kammakkhayāya saṃvattatī”ti (ma. ni. 2.81) evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito abhindi kavacamiva attani sambhavaṃ. So hi vipassanāvasena ajjhattarato samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā “attasambhavan”ti laddhanāmaṃ sabbakilesajālaṃ abhindi. Kilesābhāvena ca katakammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi, pahīnakilesassa ca bhayaṃ nāma natthi, tasmā abhītova āyusaṅkhāraṃ ossaji, abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.
Mahābhūmicālavaṇṇanā
171
Yaṃ mahāvātā ti yena samayena yasmiṃ vā samaye mahāvātā vāyanti, mahāvātā vāyantāpi ukkhepakavātā nāma uṭṭhahanti, te vāyantā saṭṭhisahassādhikanavayojanasatasahassabahalaṃ udakasandhārakaṃ vātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante pathavī bhassati. Puna vāto attano balena antodhamakaraṇe viya udakaṃ ābandhitvā gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante pathavī uggacchati. Evaṃ udakaṃ kampitaṃ pathaviṃ kampeti. Etañca kampanaṃ yāva ajjakālāpi hotiyeva, bahalabhāvena pana na ogacchanuggacchanaṃ paññāyati.
Mahiddhiko mahānubhāvo ti ijjhanassa mahantatāya mahiddhiko, anubhavitabbassa mahantatāya mahānubhāvo. Parittā ti dubbalā. Appamāṇā ti balavā. So imaṃ pathaviṃ kampetī ti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto vā mahānāgattherassa bhāgineyyo saṅgharakkhitasāmaṇero viya pathaviṃ kampeti. So kirāyasmā khuraggeyeva arahattaṃ patvā cintesi – “atthi nu kho koci bhikkhu, yena pabbajitadivaseyeva arahattaṃ patvā vejayanto pāsādo kampitapubbo”ti? Tato – “natthi kocī”ti ñatvā – “ahaṃ kampessāmī”ti abhiññābalena vejayantamatthake ṭhatvā pādena paharitvā kampetuṃ nāsakkhi. Atha naṃ sakkassa nāṭakitthiyo āhaṃsu – “putta saṅgharakkhita, tvaṃ pūtigandheneva sīsena vejayantaṃ kampetuṃ icchasi, suppatiṭṭhito tāta pāsādo, kathaṃ kampetuṃ sakkhissasī”ti?
Sāmaṇero – “imā devatā mayā saddhiṃ keḷiṃ karonti, ahaṃ kho pana ācariyaṃ nālatthaṃ, kahaṃ nu kho me ācariyo sāmuddikamahānāgatthero”ti āvajjento mahāsamudde udakaleṇaṃ māpetvā divāvihāraṃ nisinnoti ñatvā tattha gantvā theraṃ vanditvā aṭṭhāsi. Tato naṃ thero – “kiṃ, tāta saṅgharakkhita, asikkhitvāva yuddhaṃ paviṭṭhosī”ti vatvā “nāsakkhi, tāta, vejayantaṃ kampetun”ti pucchi. Ācariyaṃ, bhante, nālatthanti. Atha naṃ thero – “tāta tumhādise akampente ko añño kampessati. Diṭṭhapubbaṃ te, tāta, udakapiṭṭhe gomayakhaṇḍaṃ pilavantaṃ, tāta, kapallakapūvaṃ pacantā antantena paricchindanti, iminā opammena jānāhī”ti āha. So – “vaṭṭissati, bhante, ettakenā”ti vatvā pāsādena patiṭṭhitokāsaṃ udakaṃ hotūti adhiṭṭhāya vejayantābhimukho agamāsi.
Devadhītaro taṃ disvā – “ekavāraṃ lajjitvā gato, punapi sāmaṇero eti, punapi etī”ti vadiṃsu. Sakko devarājā – “mā mayhaṃ puttena saddhiṃ kathayittha, idāni tena ācariyo laddho, khaṇena pāsādaṃ kampessatī”ti āha. Sāmaṇeropi pādaṅguṭṭhena pāsādathūpikaṃ pahari. Pāsādo catūhi disāhi oṇamati. Devatā – “patiṭṭhātuṃ dehi, tāta, pāsādassa patiṭṭhātuṃ dehi, tāta, pāsādassā”ti viraviṃsu. Sāmaṇero pāsādaṃ yathāṭhāne ṭhapetvā pāsādamatthake ṭhatvā udānaṃ udānesi –
“Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;
Ajja kampemi pāsādaṃ, aho buddhassuḷāratā.
Ajjevāhaṃ pabbajito…pe… aho dhammassuḷāratā.
Ajjevāhaṃ pabbajito…pe… aho saṅghassuḷāratāti.
Ito paresu chasu pathavīkampesu yaṃ vattabbaṃ, taṃ mahāpadāne vuttameva.
Iti imesu aṭṭhasu pathavīkampesu paṭhamo dhātukopena, dutiyo iddhānubhāvena, tatiyacatutthā puññatejena, pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññabhāvena, aṭṭhamo ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena pathavī akampittha. Abhisambodhiyaṃ ñāṇatejena abhihatā hutvā akampittha. Dhammacakkappavattane sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha. Āyusaṅkhārossajjane kāruññasabhāvasaṇṭhitā cittasaṅkhobhaṃ asahamānā akampittha. Parinibbāne ārodanavegatunnā hutvā akampittha. Ayaṃ panattho pathavīdevatāya vasena veditabbo, mahābhūtapathaviyā panetaṃ natthi acetanattāti.
Ime kho, ānanda, aṭṭha hetū ti ettha ime ti niddiṭṭhanidassanaṃ. Ettāvatā ca panāyasmā ānando – “addhā ajja Bhagavatā āyusaṅkhāro ossaṭṭho”ti sallakkhesi. Bhagavā pana sallakkhitabhāvaṃ jānantopi okāsaṃ adatvāva aññānipi aṭṭhakāni sampiṇḍento – “aṭṭha kho imā”tiādimāha.
Aṭṭhaparisavaṇṇanā
172
Tattha anekasataṃ khattiyaparisan ti bimbisārasamāgamañātisamāgalicchavīsamāgamādisadisaṃ, sā pana aññesu cakkavāḷesupi labbhateyeva. Sallapitapubban ti ālāpasallāpo katapubbo. Sākacchā ti dhammasākacchāpi samāpajjitapubbā. Yādisako tesaṃ vaṇṇo ti te odātāpi honti kāḷāpi maṅguracchavīpi, satthā suvaṇṇavaṇṇova. Idaṃ pana saṇṭhānaṃ paṭicca kathitaṃ. Saṇṭhānampi ca kevalaṃ tesaṃ paññāyatiyeva, na pana bhagavā milakkhusadiso hoti, nāpi āmuttamaṇikuṇḍalo, buddhaveseneva nisīdati. Te pana attano samānasaṇṭhānameva passanti. Yādisako tesaṃ saro ti te chinnassarāpi honti gaggarassarāpi kākassarāpi, satthā brahmassarova. Idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Sacepi hi satthā rājāsane nisinno katheti, “ajja rājā madhurena sarena kathetī”ti tesaṃ hoti. Kathetvā pakkante pana bhagavati puna rājānaṃ āgataṃ disvā – “ko nu kho ayan”ti vīmaṃsā uppajjati. Tattha ko nu kho ayan ti imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurenākārena kathento ko nu kho ayaṃ antarahito, kiṃ devo, udāhu manussoti evaṃ vīmaṃsantāpi na jānantīti attho. Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hoti yevāti anāgataṃ paṭicca deseti. Anekasataṃ brāhmaṇaparisan tiādīnampi soṇadaṇḍakūṭadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.
Imā pana aṭṭha parisā bhagavā kimatthaṃ āhari? Abhītabhāvadassanatthameva. Imā kira āharitvā evamāha – “ānanda, imāpi aṭṭha parisā upasaṅkamitvā dhammaṃ desentassa tathāgatassa bhayaṃ vā sārajjaṃ vā natthi, māraṃ pana ekakaṃ disvā tathāgato bhāyeyyāti ko evaṃ saññaṃ uppādetumarahati. Abhīto, ānanda, tathāgato acchambhī, sato sampajāno āyusaṅkhāraṃ ossajī”ti.
Aṭṭhaabhibhāyatanavaṇṇanā
173
Abhibhāyatanānī ti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttariyatāya ārammaṇāni.
Ajjhattaṃ rūpasaññī tiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti. Pītaparikammaṃ karonto mede vā chaviyā vā hatthapādapiṭṭhesu vā akkhīnaṃ pītakaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītaṃ sulohitakaṃ suodātakaṃ na hoti, avisuddhameva hoti.
Eko bahiddhā rūpāni passatī ti yassevaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena – “ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī”ti vuccati. Parittānī ti avaḍḍhitāni. Suvaṇṇadubbaṇṇānī ti suvaṇṇāni vā honti, dubbaṇṇāni vā. Parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyā ti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā – “kiṃ ettha bhuñjitabbaṃ atthī”ti saṅkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo – “kiṃ ettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro”ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmi passāmī ti iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotī ti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavanasaññā hissa antosamāpattiyampi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.
Appamāṇānī ti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyā ti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā – “aññampi hotu, kiṃ etaṃ mayhaṃ karissatī”ti taṃ na mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo “kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī”ti tāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho.
Ajjhattaṃ arūpasaññī ti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito.
Eko bahiddhā rūpāni passatī ti yassa parikammampi nimittampi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena – “ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī”ti vuccati. Sesamettha catutthābhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā vitthārato visuddhimagge caritaniddese vuttā.
Pañcamaabhibhāyatanādīsu nīlānī ti sabbasaṅgāhakavasena vuttaṃ. Nīlavaṇṇānī ti vaṇṇavasena. Nīlanidassanānī ti nidassanavasena, apaññāya mānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānī ti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ visuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. Umāpupphan ti etañhi pupphaṃ siniddhaṃ mudu, dissamānampi nīlameva hoti. Girikaṇṇikapupphādīni pana dissamānāni setadhātukāneva honti. Tasmā idameva gahitaṃ, na tāni. Bārāṇaseyyakan ti bārāṇasisambhavaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ. Tasmā taṃ vatthaṃ ubhatobhāgavimaṭṭhaṃ hoti; dvīsupi passesu maṭṭhaṃ mudu siniddhaṃ khāyati.
Pītānī tiādīsupi imināva nayena attho veditabbo. “Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā”tiādikaṃ pan’ettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttameva. Imānipi aṭṭha abhibhāyatanāni abhītabhāvadassanatthameva ānītāni. Imāni kira vatvā evamāha – “ānanda, evarūpāpi samāpattiyo samāpajjantassa ca vuṭṭhahantassa ca tathāgatassa bhayaṃ vā sārajjaṃ vā natthi, māraṃ pana ekakaṃ disvā tathāgato bhāyeyyāti ko evaṃ saññaṃ uppādetumarahati. Abhīto, ānanda, tathāgato acchambhī, sato sampajāno āyusaṅkhāraṃ ossajī”ti.
Aṭṭhavimokkhavaṇṇanā
174
Vimokkhakathā uttānatthāyeva. Imepi aṭṭha vimokkhā abhītabhāvadassanatthameva ānītā. Imepi kira vatvā evamāha – “ānanda, etāpi samāpattiyo samāpajjantassa ca vuṭṭhahantassa ca tathāgatassa bhayaṃ vā sārajjaṃ vā natthi…pe… ossajī”ti.
175
Idānipi bhagavā ānandassa okāsaṃ adatvāva ekamidāhan tiādinā nayena aparampi desanaṃ ārabhi. Tattha paṭhamābhisambuddho ti abhisambuddho hutvā paṭhamameva aṭṭhame sattāhe.
177
Ossaṭṭho ti vissajjito paricchinno, evaṃ kira vatvā – “tenāyaṃ dasasahassī lokadhātu kampitthā”ti āha.
Ānandayācanakathā
178
Alan ti paṭikkhepavacanametaṃ. Bodhin ti catumaggañāṇapaṭiveghaṃ. Saddahasi tvan ti evaṃ vuttabhāvaṃ tathāgatassa saddahasīti vadati. Tasmātihānandā ti yasmā idaṃ vacanaṃ saddahasi, tasmā tuyhevetaṃ dukkaṭanti dasseti.
179
Ekamidāhan ti idaṃ bhagavā – “na kevalaṃ ahaṃ idh’eva taṃ āmantesiṃ, aññadāpi āmantetvā oḷārikaṃ nimittaṃ akāsiṃ, tampi tayā na paṭividdhaṃ, tavevāyaṃ aparādho”ti evaṃ sokavinodanatthāya nānappakārato therasseva dosāropanatthaṃ ārabhi.
183
Piyehi manāpehī ti mātāpitābhātābhaginiādikehi jātiyā nānābhāvo, maraṇena vinābhāvo, bhavena aññathābhāvo. Taṃ kutettha labbhā ti tan ti tasmā, yasmā sabbeheva piyehi manāpehi nānābhāvo, tasmā dasa pāramiyo pūretvāpi, sambodhiṃ patvāpi, dhammacakkaṃ pavattetvāpi, yamakapāṭihāriyaṃ dassetvāpi, devorohaṇaṃ katvāpi, yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodantenāpi kandantenāpi na sakkā taṃ kāraṇaṃ laddhunti. Puna paccāvamissatī ti yaṃ cattaṃ vantaṃ, taṃ vata puna paṭikhādissatīti attho.
184
Yathayidaṃ brahmacariyan ti yathā idaṃ sikkhāttayasaṅgahaṃ sāsanabrahmacariyaṃ. Addhaniyan ti addhānakkhamaṃ. Ciraṭṭhitikan ti cirappavattivasena ciraṭṭhitikaṃ. Cattāro satipaṭṭhānā tiādi sabbaṃ lokiyalokuttaravaseneva kathitaṃ. Etesaṃ pana bodhipakkhiyānaṃ dhammānaṃ vinicchayo sabbākārena visuddhimagge paṭipadāñāṇadassanavisuddhiniddese vutto. Sesamettha uttānamevāti.
Tatiyabhāṇavāravaṇṇanā niṭṭhitā.
Nāgāpalokitavaṇṇanā
186
Nāgāpalokitan ti yathā hi mahājanassa aṭṭhīni koṭiyā koṭiṃ āhacca ṭhitāni paccekabuddhānaṃ, aṅkusakalaggāni viya, na evaṃ buddhānaṃ. Buddhānaṃ pana saṅkhalikāni viya ekābaddhāni hutvā ṭhitāni, tasmā pacchato apalokanakāle na sakkā hoti gīvaṃ parivattetuṃ. Yathā pana hatthināgo pacchābhāgaṃ apaloketukāmo sakalasarīreneva parivattati, evaṃ parivattitabbaṃ hoti. Bhagavato pana nagaradvāre ṭhatvā – “vesāliṃ apalokessāmī”ti citte uppannamatte – “bhagavā anekāni kappakoṭisahassāni pāramiyo pūrentehi tumhehi na gīvaṃ parivattetvā apalokanakammaṃ katan”ti ayaṃ pathavī kulālacakkaṃ viya parivattetvā bhagavantaṃ vesālinagarābhimukhaṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.
Nanu ca na kevalaṃ vesāliyāva, sāvatthirājagahanāḷandapāṭaligāmakoṭigāmanātikagāmakesupi tato tato nikkhantakāle taṃ taṃ sabbaṃ pacchimadassanameva, tattha tattha kasmā nāgāpalokitaṃ nāpalokesīti? Anacchariyattā. Tattha tattha hi nivattetvā apalokentassetaṃ na acchariyaṃ hoti, tasmā nāpalokesi. Api ca vesālirājāno āsannavināsā, tiṇṇaṃ vassānaṃ upari vinassissanti. Te taṃ nagaradvāre nāgāpalokitaṃ nāma cetiyaṃ katvā gandhamālādīhi pūjessanti, taṃ nesaṃ dīgharattaṃ hitāya sukhāya bhavissatīti tesaṃ anukampāya apalokesi.
Dukkhassantakaro ti vaṭṭadukkhassa antakaro. Cakkhumā ti pañcahi cakkhūhi cakkhumā. Parinibbuto ti kilesaparinibbānena parinibbuto.
Catumahāpadesavaṇṇanā
187
Mahāpadese ti mahāokāse, mahāapadese vā, buddhādayo mahante mahante apadisitvā vuttāni mahākāraṇānīti attho.
188
Neva abhinanditabban ti haṭṭhatuṭṭhehi sādhukāraṃ datvā pubbeva na sotabbaṃ, evaṃ kate hi pacchā “idaṃ na sametī”ti vuccamāno – “kiṃ pubbeva ayaṃ dhammo, idāni na dhammo”ti vatvā laddhiṃ na vissajjeti. Nappaṭikkositabban ti – “kiṃ esa bālo vadatī”ti evaṃ pubbeva na vattabbaṃ, evaṃ vutte hi vattuṃ yuttampi na vakkhati. Tenāha – “anabhinanditvā appaṭikkositvā”ti. Padabyañjanānī ti padasaṅkhātāni byañjanāni. Sādhukaṃ uggahetvā ti imasmiṃ ṭhāne pāḷi vuttā, imasmiṃ ṭhāne attho vutto, imasmiṃ ṭhāne anusandhi kathito, imasmiṃ ṭhāne pubbāparaṃ kathitanti suṭṭhu gahetvā. Sutte osāretabbānī ti sutte otāretabbāni. Vinaye sandassetabbānī ti vinaye saṃsandetabbāni.
Ettha ca suttan ti vinayo. Yathāha – “kattha paṭikkhittaṃ? Sāvatthiyaṃ suttavibhaṅge”ti (cuḷava. 457). Vinayo ti khandhako. Yathāha – “vinayātisāre”ti. Evaṃ vinayapiṭakampi na pariyādiyati. Ubhatovibhaṅgā pana suttaṃ, khandhakaparivārā vinayo ti evaṃ vinayapiṭakaṃ pariyādiyati. Athavā suttantapiṭakaṃ suttaṃ, vinayapiṭakaṃ vinayo ti evaṃ dveyeva piṭakāni pariyādiyanti. Suttantābhidhammapiṭakāni vā suttaṃ, vinayapiṭakaṃ vinayo ti evampi tīṇi piṭakāni na tāva pariyādiyanti. Asuttanāmakañhi buddhavacanaṃ nāma atthi. Seyyathidaṃ – jātakaṃ, paṭisambhidā, niddeso, suttanipāto, dhammapadaṃ, udānaṃ, itivuttakaṃ, vimānavatthu, petavatthu, theragāthā, therīgāthā, apadānanti.
Sudinnatthero pana – “asuttanāmakaṃ buddhavacanaṃ na atthī”ti taṃ sabbaṃ paṭipakkhipitvā – “tīṇi piṭakāni suttaṃ, vinayo pana kāraṇan”ti āha. Tato taṃ kāraṇaṃ dassento idaṃ suttamāhari –
“Ye kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṅgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no vīriyārambhāya, dubbharatāya saṃvattanti no subharatāya. Ekaṃsena, gotami, dhāreyyāsi – ‘neso dhammo, neso vinayo, netaṃ satthusāsanan’ti. Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi, ime dhammā virāgāya saṃvattanti no sarāgāya, visaññogāya saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṅgaṇikāya, vīriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubbharatāya. Ekaṃsena, gotami, dhāreyyāsi – ‘eso dhammo, eso vinayo, etaṃ satthusāsanan’ti” (a. ni. 8.53).
Tasmā sutte ti tepiṭake buddhavacane otāretabbāni. Vinaye ti etasmiṃ rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte osarantī ti suttapaṭipāṭiyā katthaci anāgantvā challiṃ uṭṭhapetvā guḷhavessantara-guḷhaummagga-guḷhavinaya-vedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ āgatāni hi rāgādivinaye ca na paññāyamānāni chaḍḍetabbāni honti. Tena vuttaṃ – “iti hetaṃ, bhikkhave, chaḍḍeyyāthā”ti. Etenupāyena sabbattha attho veditabbo.
Idaṃ, bhikkhave, catutthaṃ mahāpadesaṃ dhāreyyāthā ti idaṃ catutthaṃ dhammassa patiṭṭhānokāsaṃ dhāreyyātha.
Imasmiṃ pana ṭhāne imaṃ pakiṇṇakaṃ veditabbaṃ. Sutte cattāro mahāpadesā, khandhake cattāro mahāpadesā, cattāri pañhabyākaraṇāni, suttaṃ, suttānulomaṃ, ācariyavādo, attanomati, tisso saṅgītiyoti.
Tattha – “ayaṃ dhammo, ayaṃ vinayo”ti dhammavinicchaye patte ime cattāro mahāpadesā pamāṇaṃ. Yaṃ ettha sameti tadeva gahetabbaṃ, itaraṃ viravantassapi na gahetabbaṃ.
“Idaṃ kappati, idaṃ na kappatī”ti kappiyākappiyavinicchaye patte – “yaṃ, bhikkhave, mayā idaṃ na kappatīti appaṭikkhittaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappatī”tiādinā (mahāva. 305) nayena khandhake vuttā cattāro mahāpadesā pamāṇaṃ. Tesaṃ vinicchayakathā samantapāsādikāyaṃ vuttā. Tattha vuttanayena yaṃ kappiyaṃ anulometi, tadeva kappiyaṃ, itaraṃ akappiyanti evaṃ sanniṭṭhānaṃ kātabbaṃ.
Ekaṃsabyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, ṭhapanīyo pañhoti imāni cattāri pañhabyākaraṇāni nāma. Tattha “cakkhuṃ aniccan”ti puṭṭhena – “āma aniccan”ti ekaṃseneva byākātabbaṃ. Esa nayo sotādīsu. Ayaṃ ekaṃsabyākaraṇīyo pañho. “Aniccaṃ nāma cakkhun”ti puṭṭhena – “na cakkhumeva, sotampi aniccaṃ ghānampi aniccan”ti evaṃ vibhajitvā byākātabbaṃ. Ayaṃ vibhajjabyākaraṇīyo pañho. “Yathā cakkhu tathā sotaṃ, yathā sotaṃ tathā cakkhun”ti puṭṭhena “kenaṭṭhena pucchasī”ti paṭipucchitvā “dassanaṭṭhena pucchāmī”ti vutte “na hī”ti byākātabbaṃ, “aniccaṭṭhena pucchāmī”ti vutte āmāti byākātabbaṃ. Ayaṃ paṭipucchābyākaraṇīyo pañho. “Taṃ jīvaṃ taṃ sarīran”tiādīni puṭṭhena pana “abyākatametaṃ Bhagavatā” ti ṭhapetabbo, esa pañho na byākātabbo. Ayaṃ ṭhapanīyo pañho. Iti tenākārena pañhe sampatte imāni cattāri pañhabyākaraṇāni pamāṇaṃ. Imesaṃ vasena so pañho byākātabbo.
Suttādīsu pana suttaṃ nāma tisso saṅgītiyo ārūḷhāni tīṇi piṭakāni. Suttānulomaṃ nāma anulomakappiyaṃ. Ācariyavādo nāma aṭṭhakathā. Attanomati nāma nayaggāhena anubuddhiyā attano paṭibhānaṃ. Tattha suttaṃ appaṭibāhiyaṃ, taṃ paṭibāhantena buddhova paṭibāhito hoti. Anulomakappiyaṃ pana suttena samentameva gahetabbaṃ, na itaraṃ. Ācariyavādopi suttena samentoyeva gahetabbo, na itaro. Attanomati pana sabbadubbalā, sāpi suttena samentāyeva gahetabbā, na itarā. Pañcasatikā, sattasatikā, sahassikāti imā pana tisso saṅgītiyo. Suttampi tāsu āgatameva pamāṇaṃ, itaraṃ gārayhasuttaṃ na gahetabbaṃ. Tattha otarantānipi hi padabyañjanāni na ceva sutte otaranti, na ca vinaye sandissantīti veditabbāni.
Kammāraputtacundavatthuvaṇṇanā
189
Kammāraputtassā ti suvaṇṇakāraputtassa. So kira aḍḍho mahākuṭumbiko bhagavato paṭhamadassaneneva sotāpanno hutvā attano ambavane vihāraṃ kārāpetvā niyyātesi. Taṃ sandhāya vuttaṃ – “ambavane”ti.
Sūkaramaddavan ti nātitaruṇassa nātijiṇṇassa ekajeṭṭhakasūkarassa pavattamaṃsaṃ. Taṃ kira mudu ceva siniddhañca hoti, taṃ paṭiyādāpetvā sādhukaṃ pacāpetvāti attho. Eke bhaṇanti – “sūkaramaddavan ti pana muduodanassa pañcagorasayūsapācanavidhānassa nāmetaṃ, yathā gavapānaṃ nāma pākanāman”ti. Keci bhaṇanti – “sūkaramaddavaṃ nāma rasāyanavidhi, taṃ pana rasāyanasatthe āgacchati, taṃ cundena – ‘bhagavato parinibbānaṃ na bhaveyyā’ti rasāyanaṃ paṭiyattan”ti. Tattha pana dvisahassadīpaparivāresu catūsu mahādīpesu devatā ojaṃ pakkhipiṃsu.
Nāhaṃ tan ti imaṃ sīhanādaṃ kimatthaṃ nadati? Parūpavādamocanatthaṃ. Attanā paribhuttāvasesaṃ neva bhikkhūnaṃ, na manussānaṃ dātuṃ adāsi, āvāṭe nikhaṇāpetvā vināsesīti hi vattukāmānaṃ idaṃ sutvā vacanokāso na bhavissatīti paresaṃ upavādamocanatthaṃ sīhanādaṃ nadatīti.
190
Bhuttassa ca sūkaramaddavenā ti bhuttassa udapādi, na pana bhuttapaccayā. Yadi hi abhuttassa uppajjissatha, atikharo bhavissati. Siniddhabhojanaṃ bhuttattā panassa tanuvedanā ahosi. Teneva padasā gantuṃ asakkhi. Virecamāno ti abhiṇhaṃ pavattalohitavirecanova samāno. Avocā ti attanā patthitaṭṭhāne parinibbānatthāya evamāha. Imā pana dhammasaṅgāhakattherehi ṭhapitagāthāyoti veditabbā.
Pānīyāharaṇavaṇṇanā
191
Iṅghā ti codanatthe nipāto. Acchodakā ti pasannodakā. Sātodakā ti madhurodakā. Sītodakā ti tanusītalasalilā. Setakā ti nikkaddamā. Suppatitthā ti sundaratitthā.
Pukkusamallaputtavatthuvaṇṇanā
192
Pukkuso ti tassa nāmaṃ. Mallaputto ti mallarājaputto. Mallā kira vārena rajjaṃ kārenti. Yāva nesaṃ vāro na pāpuṇāti, tāva vaṇijjaṃ karonti. Ayampi vaṇijjameva karonto pañca sakaṭasatāni yojāpetvā dhuravāte vāyante purato gacchati, pacchā vāte vāyante satthavāhaṃ purato pesetvā sayaṃ pacchā gacchati. Tadā pana pacchā vāto vāyi, tasmā esa purato satthavāhaṃ pesetvā sabbaratanayāne nisīditvā kusinārato nikkhamitvā “pāvaṃ gamissāmī”ti maggaṃ paṭipajji. Tena vuttaṃ – “kusinārāya pāvaṃ addhānamaggappaṭipanno hotī”ti.
Āḷāro ti tassa nāmaṃ. Dīghapiṅgalo kireso, tenassa āḷāroti nāmaṃ ahosi. Kālāmo ti gottaṃ. Yatra hi nāmā ti yo nāma. Neva dakkhatī ti na addasa. Yatrasaddayuttattā panetaṃ anāgatavasena vuttaṃ. Evarūpañhi īdisesu ṭhānesu saddalakkhaṇaṃ.
193
Niccharantīsū ti vicarantīsu. Asaniyā phalantiyā ti navavidhāya asaniyā bhijjamānāya viya mahāravaṃ ravantiyā. Navavidhā hi asaniyo – asaññā, vicakkā, saterā, gaggarā, kapisīsā, macchavilolikā, kukkuṭakā, daṇḍamaṇikā, sukkhāsanīti. Tattha asaññā asaññaṃ karoti. Vicakkā ekaṃ cakkaṃ karoti. Saterā saterasadisā hutvā patati. Gaggarā gaggarāyamānā patati. Kapisīsā bhamukaṃ ukkhipento makkaṭo viya hoti. Macchavilolikā vilolitamaccho viya hoti. Kukkuṭakā kukkuṭasadisā hutvā patati. Daṇḍamaṇikā naṅgalasadisā hutvā patati. Sukkhāsanī patitaṭṭhānaṃ samugghāṭeti.
Deve vassante ti sukkhagajjitaṃ gajjitvā antarantarā vassante. Ātumāyan ti ātumaṃ nissāya viharāmi. Bhusāgāre ti khalasālāyaṃ. Ettheso ti etasmiṃ kāraṇe eso mahājanakāyo sannipatito. Kva ahosī ti kuhiṃ ahosi. So taṃ bhante ti so tvaṃ bhante.
194
Siṅgīvaṇṇan ti siṅgīsuvaṇṇavaṇṇaṃ. Yugamaṭṭhan ti maṭṭhayugaṃ, saṇhasāṭakayugaḷanti attho. Dhāraṇīyan ti antarantarā mayā dhāretabbaṃ, paridahitabbanti attho. Taṃ kira so tathārūpe chaṇadivaseyeva dhāretvā sesakāle nikkhipati. Evaṃ uttamaṃ maṅgalavatthayugaṃ sandhāyāha. Anukampaṃ upādāyā ti mayi anukampaṃ paṭicca. Acchādehī ti upacāravacanametaṃ – ekaṃ mayhaṃ dehi, ekaṃ ānandassāti attho. Kiṃ pana thero taṃ gaṇhīti? Āma gaṇhi. Kasmā? Matthakappattakiccattā. Kiñcāpi hesa evarūpaṃ lābhaṃ paṭikkhipitvā upaṭṭhākaṭṭhānaṃ paṭipanno. Taṃ panassa upaṭṭhākakiccaṃ matthakaṃ pattaṃ. Tasmā aggahesi. Ye cāpi evaṃ vadeyyuṃ – “anārādhako maññe ānando pañcavīsati vassāni upaṭṭhahantena na kiñci bhagavato santikā tena laddhapubban”ti. Tesaṃ vacanokāsacchedanatthampi aggahesi. Api ca jānāti bhagavā – “ānando gahetvāpi attanā na dhāressati, mayhaṃyeva pūjaṃ karissati. Mallaputtena pana ānandaṃ pūjentena saṅghopi pūjito bhavissati, evamassa mahāpuññarāsi bhavissatī”ti therassa ekaṃ dāpesi. Theropi teneva kāraṇena aggahesīti. Dhammiyā kathāyā ti vatthānumodanakathāya.
195
Bhagavato kāyaṃ upanāmitan ti nivāsanapārupanavasena allīyāpitaṃ. Bhagavāpi tato ekaṃ nivāsesi, ekaṃ pārupi. Hataccikaṃ viyā ti yathā hatacciko aṅgāro antanteneva jotati, bahi panassa pabhā natthi, evaṃ bahi paṭicchannappabhaṃ hutvā khāyatīti attho.
Imesu kho, ānanda, dvīsupi kālesū ti kasmā imesu dvīsu kālesu evaṃ hoti? Āhāravisesena ceva balavasomanassena ca. Etesu hi dvīsu kālesu sakalacakkavāḷe devatā āhāre ojaṃ pakkhipanti, taṃ paṇītabhojanaṃ kucchiṃ pavisitvā pasannarūpaṃ samuṭṭhāpeti. Āhārasamuṭṭhānarūpassa pasannattā manacchaṭṭhāni indriyāni ativiya virocanti. Sambodhidivase cassa – “anekakappakoṭisatasahassasañcito vata me kilesarāsi ajja pahīno”ti āvajjantassa balavasomanassaṃ uppajjati, cittaṃ pasīdati, citte pasanne lohitaṃ pasīdati, lohite pasanne manacchaṭṭhāni indriyāni ativiya virocanti. Parinibbānadivasepi – “ajja, dānāhaṃ, anekehi buddhasatasahassehi paviṭṭhaṃ amatamahānibbānaṃ nāma nagaraṃ pavisissāmī”ti āvajjantassa balavasomanassaṃ uppajjati, cittaṃ pasīdati, citte pasanne lohitaṃ pasīdati, lohite pasanne manacchaṭṭhāni indriyāni ativiya virocanti. Iti āhāravisesena ceva balavasomanassena ca imesu dvīsu kālesu evaṃ hotīti veditabbaṃ. Upavattane ti pācīnato nivattanasālavane. Antarena yamakasālānan ti yamakasālarukkhānaṃ majjhe.
Siṅgīvaṇṇan ti gāthā saṅgītikāle ṭhapitā.
196
Nhatvā ca pivitvā cā ti ettha tadā kira bhagavati nahāyante antonadiyaṃ macchakacchapā ca ubhatotīresu vanasaṇḍo ca sabbaṃ suvaṇṇavaṇṇameva hoti. Ambavanan ti tassāyeva nadiyā tīre ambavanaṃ. Āyasmantaṃ cundakan ti tasmiṃ kira khaṇe ānandatthero udakasāṭakaṃ pīḷento ohīyi, cundatthero samīpe ahosi. Taṃ bhagavā āmantesi.
Gantvāna buddho nadikaṃ kakudhan ti imāpi gāthā saṅgītikāleyeva ṭhapitā. Tattha pavattā bhagavā idha dhamme ti bhagavā idha sāsane dhamme pavattā, caturāsīti dhammakkhandhasahassāni pavattānīti attho. Pamukhe nisīdī ti satthu puratova nisīdi. Ettāvatā ca thero anuppatto. Evaṃ anuppattaṃ atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi.
197
Alābhā ti ye aññesaṃ dānānisaṃsasaṅkhātā lābhā honti, te alābhā. Dulladdhan ti puññavisesena laddhampi manussattaṃ dulladdhaṃ. Yassa te ti yassa tava. Uttaṇḍulaṃ vā atikilinnaṃ vā ko jānāti, kīdisampi pacchimaṃ piṇḍapātaṃ paribhuñjitvā tathāgato parinibbuto, addhā te yaṃ vā taṃ vā dinnaṃ bhavissatīti. Lābhā ti diṭṭhadhammikasamparāyikadānānisaṃsasaṅkhātā lābhā. Suladdhan ti tuyhaṃ manussattaṃ suladdhaṃ. Samasamaphalā ti sabbākārena samānaphalā.
Nanu ca yaṃ sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā tathāgato abhisambuddho, so sarāgasadosasamohakāle paribhutto, ayaṃ pana cundena dinno vītarāgavītadosavītamohakāle paribhutto, kasmā ete samaphalāti? Parinibbānasamatāya ca samāpattisamatāya ca anussaraṇasamatāya ca. Bhagavā hi sujātāya dinnaṃ piṇḍapātaṃ paribhuñjitvā saupādisesāya nibbānadhātuyā parinibbuto, cundena dinnaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbutoti evaṃ parinibbānasamatāya pi samaphalā. Abhisambujjhanadivase ca catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo samāpajji, parinibbānadivasepi sabbā tā samāpajjīti evaṃ samāpattisamatāyapi samaphalā. Sujātā ca aparabhāge assosi – “na kiresā rukkhadevatā, bodhisatto kiresa, taṃ kira piṇḍapātaṃ paribhuñjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, sattasattāhaṃ kirassa tena yāpanaṃ ahosī”ti. Tassā idaṃ sutvā – “lābhā vata me”ti anussarantiyā balavapītisomanassaṃ udapādi. Cundassāpi aparabhāge – “avasānapiṇḍapāto kira mayā dinno, dhammasīsaṃ kira me gahitaṃ, mayhaṃ kira piṇḍapātaṃ paribhuñjitvā satthā anupādisesāya nibbānadhātuyā parinibbuto”ti sutvā “lābhā vata me”ti anussarato balavasomanassaṃ udapādīti evaṃ anussaraṇasamatāya pi samaphalāti veditabbā.
Yasasaṃvattanikan ti parivārasaṃvattanikaṃ. Ādhipateyyasaṃvattanikan ti jeṭṭhakabhāvasaṃvattanikaṃ.
Saṃyamato ti sīlasaṃyamena saṃyamantassa, saṃvare ṭhitassāti attho. Veraṃ na cīyatī ti pañcavidhaṃ veraṃ na vaḍḍhati. Kusalo ca jahāti pāpakan ti kusalo pana ñāṇasampanno ariyamaggena anavasesaṃ pāpakaṃ lāmakaṃ akusalaṃ jahāti. Rāgadosamohakkhayā sa nibbuto ti so imaṃ pāpakaṃ jahitvā rāgādīnaṃ khayā kilesanibbānena nibbutoti. Iti cundassa ca dakkhiṇaṃ, attano ca dakkhiṇeyyasampattiṃ sampassamāno udānaṃ udānesīti.
Catutthabhāṇavāravaṇṇanā niṭṭhitā.
Yamakasālāvaṇṇanā
198
Mahatā bhikkhusaṅghena saddhin ti idha bhikkhūnaṃ gaṇanaparicchedo natthi. Veḷuvagāme vedanāvikkhambhanato paṭṭhāya hi – “na cirena bhagavā parinibbāyissatī”ti sutvā tato tato āgatesu bhikkhūsu ekabhikkhupi pakkanto nāma natthi. Tasmā gaṇanavītivatto saṅgho ahosi. Upavattanaṃ mallānaṃ sālavanan ti yatheva hi kalambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatiyā pārimatīrato sālavanuyyānaṃ, yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāyaṃ hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivatto, evaṃ uyyānato sālavanaṃ pācīnamukhaṃ gantvā uttarena nivattaṃ. Tasmā taṃ – “upavattanan”ti vuccati. Antarena yamakasālānaṃ uttarasīsakan ti tassa kira mañcakassa ekā sālapanti sīsabhāge hoti, ekā pādabhāge. Tatrāpi eko taruṇasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa. Api ca yamakasālā nāma mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitasālāti vuttaṃ. Mañcakaṃ paññapehī ti tasmiṃ kira uyyāne rājakulassa sayanamañco atthi, taṃ sandhāya paññapehīti āha. Theropi taṃyeva paññapetvā adāsi.
Kilantosmi, ānanda, nipajjissāmī ti tathāgatassa hi –
“Gocari kaḷāpo gaṅgeyyo, piṅgalo pabbateyyako;
Hemavato ca tambo ca, mandākini uposatho;
Chaddantoyeva dasamo, ete nāgānamuttamā”ti. –
Ettha yaṃ dasannaṃ gocarisaṅkhātānaṃ pakatihatthīnaṃ balaṃ, taṃ ekassa kaḷāpassāti. Evaṃ dasaguṇavaḍḍhitāya gaṇanāya pakatihatthīnaṃ koṭisahassabalappamāṇaṃ balaṃ, taṃ sabbampi cundassa piṇḍapātaṃ paribhuttakālato paṭṭhāya caṅgavāre pakkhittaudakaṃ viya parikkhayaṃ gataṃ. Pāvānagarato tīṇi gāvutāni kusinārānagaraṃ, etasmiṃ antare pañcavīsatiyā ṭhānesu nisīditvā mahatā ussāhena āgacchantopi sūriyassa atthaṅgamitavelāyaṃ sañjhāsamaye bhagavā sālavanaṃ paviṭṭho. Evaṃ rogo sabbaṃ ārogyaṃ maddanto āgacchati. Etamatthaṃ dassento viya sabbalokassa saṃvegakaraṃ vācaṃ bhāsanto – “kilantosmi, ānanda, nipajjissāmī”ti āha.
Kasmā pana bhagavā evaṃ mahantena ussāhena idhāgato, kiṃ aññattha na sakkā parinibbāyitunti? Parinibbāyituṃ nāma na katthaci na sakkā, tīhi pana kāraṇehi idhāgato, idañhi bhagavā evaṃ passati – “mayi aññattha parinibbāyante mahāsudassanasuttassa atthuppatti na bhavissati, kusinārāyaṃ pana parinibbāyante yamahaṃ devaloke anubhavitabbaṃ sampattiṃ manussalokeyeva anubhaviṃ, taṃ dvīhi bhāṇavārehi maṇḍetvā desessāmi, taṃ me sutvā bahū janā kusalaṃ kātabbaṃ maññissantī”ti.
Aparampi passati – “maṃ aññattha parinibbāyantaṃ subhaddo na passissati, so ca buddhaveneyyo, na sāvakaveneyyo; na taṃ sāvakā vinetuṃ sakkonti. Kusinārāyaṃ parinibbāyantaṃ pana maṃ so upasaṅkamitvā pañhaṃ pucchissati, pañhāvissajjanapariyosāne ca saraṇesu patiṭṭhāya mama santike pabbajjañca upasampadañca labhitvā kammaṭṭhānaṃ gahetvā mayi dharamāneyeva arahattaṃ patvā pacchimasāvako bhavissatī”ti.
Aparampi passati – “mayi aññattha parinibbāyante dhātubhājanīye mahākalaho bhavissati, lohitaṃ nadī viya sandissati. Kusinārāyaṃ parinibbute doṇabrāhmaṇo taṃ vivādaṃ vūpasametvā dhātuyo vibhajissatī”ti. Imehi tīhi kāraṇehi bhagavā evaṃ mahantena ussāhena idhāgatoti veditabbo.
Sīhaseyyan ti ettha kāmabhogīseyyā, petaseyyā, sīhaseyyā, tathāgataseyyāti catasso seyyā.
Tattha – “yebhuyyena, bhikkhave, kāmabhogī sattā vāmena passena sentī”ti ayaṃ kāmabhogīseyyā. Tesu hi yebhuyyena dakkhiṇena passena sayantā nāma natthi.
“Yebhuyyena, bhikkhave, petā uttānā sentī”ti ayaṃ petaseyyā. Appamaṃsalohitattā hi petā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti.
“Sīho, bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti…pe… attamano hotī”ti (a. ni. 4.246) ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasaṃ sayitvāpi pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti – “na yidaṃ tuyhaṃ jātiyā sūrabhāvassa ca anurūpan”ti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana – “tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamidan”ti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati.
“Catutthajjhānaseyyā pana tathāgatassa seyyā ti vuccati” (a. ni. 4.246). Tāsu idha sīhaseyyā āgatā. Ayañ hi tejussadairiyāpathattā uttamaseyyā nāma.
Pāde pādan ti dakkhiṇapāde vāmapādaṃ. Accādhāyā ti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake, jāṇunā vā jāṇumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsu hoti. Tasmā evaṃ nipajji. Anuṭṭhānaseyyaṃ upagatattā pan’ettha – “uṭṭhānasaññaṃ manasi karitvā”ti na vuttaṃ. Kāyavasena cettha anuṭṭhānaṃ veditabbaṃ, niddāvasena pana taṃ rattiṃ bhagavato bhavaṅgassa okāsoyeva nāhosi. Paṭhamayāmasmiñhi mallānaṃ dhammadesanā ahosi, majjhimayāme subhaddassa pacchimayāme bhikkhusaṅghaṃ ovadi, balavapaccūse parinibbāyi.
Sabbaphāliphullā ti sabbe samantato pupphitā mūlato paṭṭhāya yāva aggā ekacchannā ahesuṃ, na kevalañca yamakasālāyeva, sabbepi rukkhā sabbapāliphullāva ahesuṃ. Na kevalañhi tasmiṃyeva uyyāne, sakalañhipi dasasahassacakkavāḷe pupphūpagā pupphaṃ gaṇhiṃsu, phalūpagā phalaṃ gaṇhiṃsu, sabbarukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, vallīsu vallipadumāni, ākāsesu ākāsapadumāni pathavītalaṃ bhinditvā daṇḍapadumāni pupphiṃsu. Sabbo mahāsamuddo pañcavaṇṇapadumasañchanno ahosi. Tiyojanasahassavitthato himavā ghanabaddhamorapiñchakalāpo viya, nirantaraṃ mālādāmagavacchiko viya, suṭṭhu pīḷetvā ābaddhapupphavaṭaṃsako viya, supūritaṃ pupphacaṅkoṭakaṃ viya ca atiramaṇīyo ahosi.
Te tathāgatassa sarīraṃ okirantī ti te yamakasālā bhummadevatāhi sañcalitakhandhasākhaviṭapā tathāgatassa sarīraṃ avakiranti, sarīrassa upari pupphāni vikirantīti attho. Ajjhokirantī ti ajjhottharantā viya kiranti. Abhippakirantī ti abhiṇhaṃ punappunaṃ pakirantiyeva. Dibbānī ti devaloke nandapokkharaṇīsambhavāni, tāni honti suvaṇṇavaṇṇāni paṇṇacchattappamāṇapattāni, mahātumbamattaṃ reṇuṃ gaṇhanti. Na kevalañca mandāravapupphāneva, aññānipi pana dibbāni pāricchattakakoviḷārapupphādīni suvaṇṇacaṅkoṭakāni pūretvā cakkavāḷamukhavaṭṭiyampi tidasapurepi brahmalokepi ṭhitāhi devatāhi paviṭṭhāni, antalikkhā patanti. Tathāgatassa sarīran ti antarā avikiṇṇāneva āgantvā pattakiñjakkhareṇucuṇṇehi tathāgatassa sarīrameva okiranti.
Dibbānipi candanacuṇṇānī ti devatānaṃ upakappanacandanacuṇṇāni. Na kevalañca devatānaṃyeva, nāgasupaṇṇamanussānampi upakappanacandanacuṇṇāni. Na kevalañca candanacuṇṇāneva, kāḷānusārikalohitacandanādisabbadibbagandhajālacuṇṇāni, haritālaañjanasuvaṇṇarajatacuṇṇāni sabbadibbagandhavāsavikatiyo suvaṇṇarajatādisamugge pūretvā cakkavāḷamukhavaṭṭiādīsu ṭhitāhi devatāhi paviṭṭhāni antarā avippakiritvā tathāgatasseva sarīraṃ okiranti.
Dibbānipi tūriyānī ti devatānaṃ upakappanatūriyāni. Na kevalañca tāniyeva, sabbānipi tantibaddhacammapariyonaddhaghanasusirabhedāni dasasahassacakkavāḷesu devanāgasupaṇṇamanussānaṃ tūriyāni ekacakkavāḷe sannipatitvā antalikkhe vajjantīti veditabbāni.
Dibbānipi saṅgītānī ti varuṇavāraṇadevatā kira nāmetā dīghāyukā devatā – “mahāpuriso manussapathe nibbattitvā buddho bhavissatī”ti sutvā “paṭisandhiggahaṇadivase naṃ gahetvā gamissāmā”ti mālaṃ ganthetumārabhiṃsu. Tā ganthamānāva – “mahāpuriso mātukucchiyaṃ nibbatto”ti sutvā “tumhe kassa ganthathā”ti vuttā “na tāva niṭṭhāti, kucchito nikkhamanadivase gaṇhitvā gamissāmā”ti āhaṃsu. Punapi “nikkhanto”ti sutvā “mahābhinikkhamanadivase gamissāmā”ti. Ekūnatiṃsavassāni ghare vasitvā “ajja mahābhinikkhamanaṃ nikkhanto”tipi sutvā “abhisambodhidivase gamissāmā”ti. Chabbassāni padhānaṃ katvā “ajja abhisambuddho”tipi sutvā “dhammacakkappavattanadivase gamissāmā”ti. “Sattasattāhāni bodhimaṇḍe vītināmetvā Isipatanaṃ gantvā dhammacakkaṃ pavattitan”tipi sutvā “yamakapāṭihāriyadivase gamissāmā”ti. “Ajja yamakapāṭihāriyaṃ karī”tipi sutvā “devorohaṇadivase gamissāmā”ti. “Ajja devorohaṇaṃ karī”tipi sutvā “āyusaṅkhārossajjane gamissāmā”ti. “Ajja āyusaṅkhāraṃ ossajī”tipi sutvā “na tāva niṭṭhāti, parinibbānadivase gamissāmā”ti. “Ajja bhagavā yamakasālānamantare dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagato balavapaccūsasamaye parinibbāyissati. Tumhe kassa ganthathā”ti sutvā pana – “kinnāmetaṃ, ‘ajjeva mātukucchiyaṃ paṭisandhiṃ gaṇhi, ajjeva mātukucchito nikkhami, ajjeva mahābhinikkhamanaṃ nikkhami, ajjeva buddho ahosi, ajjeva dhammacakkaṃ pavattayi, ajjeva yamakapāṭihāriyaṃ akāsi, ajjeva devalokā otiṇṇo, ajjeva āyusaṅkhāraṃ ossaji, ajjeva kira parinibbāyissatī’ti. Nanu nāma dutiyadivase yāgupānakālamattampi ṭhātabbaṃ assa. Dasa pāramiyo pūretvā buddhattaṃ pattassa nāma ananucchavikametan”ti apariniṭṭhitāva mālāyo gahetvā āgamma anto cakkavāḷe okāsaṃ alabhamānā cakkavāḷamukhavaṭṭiyaṃ lambitvā cakkavāḷamukhavaṭṭiyāva ādhāvantiyo hatthena hatthaṃ gīvāya gīvaṃ gahetvā tīṇi ratanāni ārabbha dvattiṃsa mahāpurisalakkhaṇāni chabbaṇṇarasmiyo dasa pāramiyo aḍḍhachaṭṭhāni jātakasatāni cuddasa buddhañāṇāni ārabbha gāyitvā tassa tassa avasāne “mahāyaso, mahāyaso”ti vadanti. Idametaṃ paṭicca vuttaṃ – “dibbānipi saṅgītāni antalikkhe vattanti tathāgatassa pūjāyā”ti.
199
Bhagavā pana yamakasālānaṃ antarā dakkhiṇena passena nipannoyeva pathavītalato yāva cakkavāḷamukhavaṭṭiyā, cakkavāḷamukhavaṭṭito ca yāva brahmalokā sannipatitāya parisāya mahantaṃ ussāhaṃ disvā āyasmato ānandassa ārocesi. Tena vuttaṃ – “atha kho bhagavā āyasmantaṃ ānandaṃ…pe… tathāgatassa pūjāyā”ti. Evaṃ mahāsakkāraṃ dassetvā tenāpi attano asakkatabhāvameva dassanto na kho, ānanda, ettāvatā tiādimāha.
Idaṃ vuttaṃ hoti – “ānanda, mayā Dīpaṅkarapādamūle nipannena aṭṭha dhamme samodhānetvā abhinīhāraṃ karontena na mālāgandhatūriyasaṅgītānaṃ atthāya abhinīhāro kato, na etadatthāya pāramiyo pūritā. Tasmā na kho ahaṃ etāya pūjāya pūjito nāma homī”ti.
Kasmā pana bhagavā aññattha ekaṃ umāpupphamattampi gahetvā buddhaguṇe āvajjetvā katāya pūjāya buddhañāṇenāpi aparicchinnaṃ vipākaṃ vaṇṇetvā idha evaṃ mahantaṃ pūjaṃ paṭikkhipatīti? Parisānuggahena ceva sāsanassa ca ciraṭṭhitikāmatāya. Sace hi bhagavā evaṃ na paṭikkhipeyya, anāgate sīlassa āgataṭṭhāne sīlaṃ na paripūressanti, samādhissa āgataṭṭhāne samādhiṃ na paripūressanti, vipassanāya āgataṭṭhāne vipassanāgabbhaṃ na gāhāpessanti. Upaṭṭhāke samādapetvā pūjaṃyeva kārentā viharissanti. Āmisapūjā ca nāmesā sāsanaṃ ekadivasampi ekayāgupānakālamattampi sandhāretuṃ na sakkoti. Mahāvihārasadisañhi vihārasahassaṃ mahācetiyasadisañca cetiyasahassampi sāsanaṃ dhāretuṃ na sakkonti. Yena kammaṃ kataṃ, tass’eva hoti. Sammāpaṭipatti pana tathāgatassa anucchavikā pūjā. Sā hi tena patthitā ceva, sakkoti sāsanañca sandhāretuṃ, tasmā taṃ dassento yo kho ānandā tiādimāha.
Tattha dhammānudhammappaṭipanno ti navavidhassa lokuttaradhammassa anudhammaṃ pubbabhāgapaṭipadaṃ paṭipanno. Sāyeva pana paṭipadā anucchavikattā “sāmīcī”ti vuccati. Taṃ sāmīciṃ paṭipannoti sāmīcippaṭipanno. Tameva pubbabhāgapaṭipadāsaṅkhātaṃ anudhammaṃ carati pūretīti anudhammacārī.
Pubbabhāgapaṭipadā ti ca sīlaṃ ācārapaññatti dhutaṅgasamādānaṃ yāva gotrabhuto sammāpaṭipadā veditabbā. Tasmā yo bhikkhu chasu agāravesu patiṭṭhāya paññattiṃ atikkamati, anesanāya jīvikaṃ kappeti, ayaṃ na dhammānudhammappaṭipanno. Yo pana sabbaṃ attano paññattaṃ sikkhāpadaṃ jinavelaṃ jinamariyādaṃ jinakāḷasuttaṃ aṇumattampi na vītikkamati, ayaṃ dhammānudhammappaṭipanno nāma. Bhikkhuniyāpi eseva nayo. Yo upāsako pañca verāni dasa akusalakammapathe samādāya vattati appeti, ayaṃ na dhammānudhammappaṭipanno. Yo pana tīsu saraṇesu, pañcasupi sīlesu, dasasu sīlesu paripūrakārī hoti, māsassa aṭṭha uposathe karoti, dānaṃ deti, gandhapūjaṃ mālāpūjaṃ karoti, mātaraṃ pitaraṃ upaṭṭhāti, dhammike samaṇabrāhmaṇe upaṭṭhāti, ayaṃ dhammānudhammappaṭipanno nāma. Upāsikāyapi eseva nayo.
Paramāya pūjāyā ti uttamāya pūjāya. Ayañ hi nirāmisapūjā nāma sakkoti mama sāsanaṃ sandhāretuṃ. Yāva hi imā catasso parisā maṃ imāya pūjessanti, tāva mama sāsanaṃ majjhe nabhassa puṇṇacando viya virocissatīti dasseti.
Upavāṇattheravaṇṇanā
200
Apasāresī ti apanesi. Apehī ti apagaccha. Thero ekavacaneneva tālavaṇṭaṃ nikkhipitvā ekamantaṃ aṭṭhāsi. Upaṭṭhāko tiādi paṭhamabodhiyaṃ anibaddhupaṭṭhākabhāvaṃ sandhāyāha. Ayaṃ, bhante, āyasmā upavāṇo ti evaṃ therena vutte ānando upavāṇassa sadosabhāvaṃ sallakkheti, ‘handassa niddosabhāvaṃ kathessāmī’ti bhagavā yebhuyyena ānandā tiādimāha. Tattha yebhuyyenā ti idaṃ asaññasattānañceva arūpadevatānañca ohīnabhāvaṃ sandhāya vuttaṃ. Apphuṭo ti asamphuṭṭho abharito vā. Bhagavato kira āsannapadese vālaggamatte okāse sukhumattabhāvaṃ māpetvā dasa dasa mahesakkhā devatā aṭṭhaṃsu. Tāsaṃ parato vīsati vīsati. Tāsaṃ parato tiṃsati tiṃsati. Tāsaṃ parato cattālīsaṃ cattālīsaṃ. Tāsaṃ parato paññāsaṃ paññāsaṃ. Tāsaṃ parato saṭṭhi saṭṭhi devatā aṭṭhaṃsu. Tā aññamaññaṃ hatthena vā pādena vā vatthena vā na byābādhenti. “Apehi maṃ, mā ghaṭṭehī”ti vattabbākāraṃ nāma natthi. “Tā kho pana devatāyo dasapi hutvā vīsatipi hutvā tiṃsampi hutvā cattālīsampi hutvā paññāsampi hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṃ byābādhentī”ti (a. ni. 1.37) vuttasadisāva ahesuṃ. Ovārento ti āvārento. Thero kira pakatiyāpi mahāsarīro hatthipotakasadiso. So paṃsukūlacīvaraṃ pārupitvā atimahā viya ahosi.
Tathāgataṃ dassanāyā ti bhagavato mukhaṃ daṭṭhuṃ alabhamānā evaṃ ujjhāyiṃsu. Kiṃ pana tā theraṃ vinivijjha passituṃ na sakkontīti? Āma, na sakkonti. Devatā hi puthujjane vinivijjha passituṃ sakkonti, na khīṇāsave. Therassa ca mahesakkhatāya tejussadatāya upagantumpi na sakkonti. Kasmā pana therova tejussado, na aññe arahantoti? Yasmā kassapabuddhassa cetiye ārakkhadevatā ahosi.
Vipassimhi kira sammāsambuddhe parinibbute ekagghanasuvaṇṇakkhandhasadisassa dhātusarīrassa ekameva cetiyaṃ akaṃsu, dīghāyukabuddhānañhi ekameva cetiyaṃ hoti. Taṃ manussā ratanāyāmāhi vidatthivitthatāhi dvaṅgulabahalāhi suvaṇṇiṭṭhakāhi haritālena ca manosilāya ca mattikākiccaṃ tilateleneva udakakiccaṃ sādhetvā yojanappamāṇaṃ uṭṭhapesuṃ. Tato bhummā devatā yojanappamāṇaṃ, tato ākāsaṭṭhakadevatā, tato uṇhavalāhakadevatā, tato abbhavalāhakadevatā, tato cātumahārājikā devatā, tato tāvatiṃsā devatā yojanappamāṇaṃ uṭṭhapesunti evaṃ sattayojanikaṃ cetiyaṃ ahosi. Manussesu mālāgandhavatthādīni gahetvā āgatesu ārakkhadevatā gahetvā tesaṃ passantānaṃyeva cetiyaṃ pūjesi.
Tadā ayaṃ thero brāhmaṇamahāsālo hutvā ekaṃ pītakaṃ vatthaṃ ādāya gato. Devatā tassa hatthato vatthaṃ gahetvā cetiyaṃ pūjesi. Brāhmaṇo taṃ disvā pasannacitto “ahampi anāgate evarūpassa buddhassa cetiye ārakkhadevatā homī”ti patthanaṃ katvā tato cuto devaloke nibbatti. Tassa devaloke ca manussaloke ca saṃsarantasseva kassapo bhagavā loke uppajjitvā parinibbāyi. Tassāpi ekameva dhātusarīraṃ ahosi. Taṃ gahetvā yojanikaṃ cetiyaṃ kāresuṃ. So tattha ārakkhadevatā hutvā sāsane antarahite sagge nibbattitvā amhākaṃ bhagavato kāle tato cuto mahākule paṭisandhiṃ gahetvā nikkhamma pabbajitvā arahattaṃ patto. Iti cetiye ārakkhadevatā hutvā āgatattā thero tejussadoti veditabbo.
Devatā, ānanda, ujjhāyantī ti iti ānanda, devatā ujjhāyanti, na mayhaṃ puttassa añño koci doso atthīti dasseti.
201
Kathaṃbhūtā pana, bhante ti kasmā āha? Bhagavā tumhe – “devatā ujjhāyantī”ti vadatha, kathaṃ bhūtā pana tā tumhe manasi karotha, kiṃ tumhākaṃ parinibbānaṃ adhivāsentīti pucchati. Atha bhagavā – “nāhaṃ adhivāsanakāraṇaṃ vadāmī”ti tāsaṃ anadhivāsanabhāvaṃ dassento santānandā tiādimāha.
Tattha ākāse pathavīsaññiniyo ti ākāse pathaviṃ māpetvā tattha pathavīsaññiniyo. Kandantī ti rodanti. Chinnapātaṃ papatantī ti majjhe chinnā viya hutvā yato vā tato vā papatanti. Āvaṭṭantī ti āvaṭṭantiyo patitaṭṭhānameva āgacchanti. Vivaṭṭantī ti patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchanti. Api ca dve pāde pasāretvā sakiṃ purato sakiṃ pacchato sakiṃ vāmato sakiṃ dakkhiṇato saṃparivattamānāpi – “āvaṭṭanti vivaṭṭantī”ti vuccanti. Santānanda, devatā pathaviyaṃ pathavīsaññiniyo ti pakatipathavī kira devatā dhāretuṃ na sakkoti. Tattha hatthako brahmā viya devatā osīdanti. Tenāha bhagavā – “oḷārikaṃ hatthaka, attabhāvaṃ abhinimmināhī”ti (a. ni. 3.128). Tasmā yā devatā pathaviyaṃ pathaviṃ māpesuṃ, tā sandhāyetaṃ vuttaṃ – “pathaviyaṃ pathavīsaññiniyo”ti.
Vītarāgā ti pahīnadomanassā silāthambhasadisā anāgāmikhīṇāsavadevatā.
Catusaṃvejanīyaṭhānavaṇṇanā
202
Vassaṃvuṭṭhā ti buddhakāle kira dvīsu kālesu bhikkhū sannipatanti upakaṭṭhāya vassūpanāyikāya kammaṭṭhānaggahaṇatthaṃ, vuṭṭhavassā ca gahitakammaṭṭhānānuyogena nibbattitavisesārocanatthaṃ. Yathā ca buddhakāle, evaṃ tambapaṇṇidīpepi apāragaṅgāya bhikkhū lohapāsāde sannipatiṃsu, pāragaṅgāya bhikkhū tissamahāvihāre. Tesu apāragaṅgāya bhikkhū saṅkārachaḍḍakasammajjaniyo gahetvā āgantvā mahāvihāre sannipatitvā cetiye sudhākammaṃ katvā – “vuṭṭhavassā āgantvā lohapāsāde sannipatathā”ti vattaṃ katvā phāsukaṭṭhānesu vasitvā vuṭṭhavassā āgantvā lohapāsāde pañcanikāyamaṇḍale, yesaṃ pāḷi paguṇā, te pāḷiṃ sajjhāyanti. Yesaṃ aṭṭhakathā paguṇā, te aṭṭhakathaṃ sajjhāyanti. Yo pāḷiṃ vā aṭṭhakathaṃ vā virādheti, taṃ – “kassa santike tayā gahitan”ti vicāretvā ujuṃ katvā gāhāpenti. Pāragaṅgāvāsinopi tissamahāvihāre evameva karonti. Evaṃ dvīsu kālesu sannipatitesu bhikkhūsu ye pure vassūpanāyikāya kammaṭṭhānaṃ gahetvā gatā visesārocanatthaṃ āgacchanti, evarūpe sandhāya “pubbe bhante vassaṃvuṭṭhā”tiādimāha.
Manobhāvanīye ti manasā bhāvite sambhāvite. Ye vā mano manaṃ bhāventi vaḍḍhenti rāgarajādīni pavāhenti, evarūpeti attho. Thero kira vattasampanno mahallakaṃ bhikkhuṃ disvā thaddho hutvā na nisīdati, paccuggamanaṃ katvā hatthato chattañca pattacīvarañca gahetvā pīṭhaṃ papphoṭetvā deti, tattha nisinnassa vattaṃ katvā senāsanaṃ paṭijaggitvā deti. Navakaṃ bhikkhuṃ disvā tuṇhībhūto na nisīdati, samīpe ṭhatvā vattaṃ karoti. So tāya vattapaṭipattiyā aparihāniṃ patthayamāno evamāha.
Atha bhagavā – “ānando manobhāvanīyānaṃ dassanaṃ na labhissāmī”ti cinteti, handassa, manobhāvanīyānaṃ dassanaṭṭhānaṃ ācikkhissāmi, yattha vasanto ito cito ca anāhiṇḍitvāva lacchati manobhāvanīye bhikkhū dassanāyāti cintetvā cattārimānī tiādimāha.
Tattha saddhassā ti buddhādīsu pasannacittassa vattasampannassa, yassa pāto paṭṭhāya cetiyaṅgaṇavattādīni sabbavattāni katāneva paññāyanti. Dassanīyānī ti dassanārahāni dassanatthāya gantabbāni. Saṃvejanīyānī ti saṃvegajanakāni. Ṭhānānī ti kāraṇāni, padesaṭhānāneva vā.
Ye hi kecī ti idaṃ cetiyacārikāya satthakabhāvadassanatthaṃ vuttaṃ. Tattha cetiyacārikaṃ āhiṇḍantā ti ye ca tāva tattha tattha cetiyaṅgaṇaṃ sammajjantā, āsanāni dhovantā bodhimhi udakaṃ siñcantā āhiṇḍanti, tesu vattabbameva natthi asukavihāre “cetiyaṃ vandissāmā”ti nikkhamitvā pasannacittā antarā kālaṅkarontāpi anantarāyena sagge patiṭṭhahissanti yevāti dasseti.
Ānandapucchākathāvaṇṇanā
203
Adassanaṃ, ānandā ti yadetaṃ mātugāmassa adassanaṃ, ayamettha uttamā paṭipattīti dasseti. Dvāraṃ pidahitvā senāsane nisinno hi bhikkhu āgantvā dvāre ṭhitampi mātugāmaṃ yāva na passati, tāvassa ekaṃseneva na lobho uppajjati, na cittaṃ calati. Dassane pana satiyeva tadubhayampi assa. Tenāha – “adassanaṃ ānandā”ti. Dassane bhagavā sati kathan ti bhikkhaṃ gahetvā upagataṭṭhānādīsu dassane sati kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā yasmā khaggaṃ gahetvā – “sace mayā saddhiṃ ālapasi, ettheva te sīsaṃ pātessāmī”ti ṭhitapurisena vā, “sace mayā saddhiṃ ālapasi, ettheva te maṃsaṃ murumurāpetvā khādissāmī”ti ṭhitayakkhiniyā vā ālapituṃ varaṃ. Ekasseva hi attabhāvassa tappaccayā vināso hoti, na apāyesu aparicchinnadukkhānubhavanaṃ. Mātugāmena pana ālāpasallāpe sati vissāso hoti, vissāse sati otāro hoti, otiṇṇacitto sīlabyasanaṃ patvā apāyapūrako hoti; tasmā anālāpo ti āha. Vuttampi c’etaṃ –
“Sallape asihatthena, pisācenāpi sallape;
Āsīvisampi āsīde, yena daṭṭho na jīvati;
Na tveva eko ekāya, mātugāmena sallape”ti. (a. ni. 5.55);
Ālapantena panā ti sace mātugāmo divasaṃ vā pucchati, sīlaṃ vā yācati, dhammaṃ vā sotukāmo hoti, pañhaṃ vā pucchati, tathārūpaṃ vā panassa pabbajitehi kattabbakammaṃ hoti, evarūpe kāle anālapantaṃ “mūgo ayaṃ, badhiro ayaṃ, bhutvāva baddhamukho nisīdatī”ti vadati, tasmā avassaṃ ālapitabbaṃ hoti. Evaṃ ālapantena pana kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā – “etha tumhe, bhikkhave, mātumattīsu mātucittaṃ upaṭṭhapetha, bhaginimattīsu bhaginicittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ upaṭṭhapethā”ti (saṃ. ni. 4.127) imaṃ ovādaṃ sandhāya sati, ānanda, upaṭṭhapetabbā ti āha.
204
Abyāvaṭā ti atantibaddhā nirussukkā hotha. Sāratthe ghaṭathā ti uttamatthe arahatte ghaṭetha. Anuyuñjathā ti tadadhigamāya anuyogaṃ karotha. Appamattā ti tattha avippamuṭṭhasatī. Vīriyātāpayogena ātāpino. Kāye ca jīvite ca nirapekkhatāya pahitattā pesitacittā viharatha.
205
Kathaṃ pana, bhante ti tehi khattiyapaṇḍitādīhi kathaṃ paṭipajjitabbaṃ. Addhā maṃ te paṭipucchissanti – “kathaṃ, bhante, ānanda tathāgatassa sarīre paṭipajjitabban”ti; “tesāhaṃ kathaṃ paṭivacanaṃ demī”ti pucchati. Ahatena vatthenā ti navena kāsikavatthena. Vihatena kappāsenā ti supothitena kappāsena. Kāsikavatthañhi sukhumattā telaṃ na gaṇhāti, kappāso pana gaṇhāti. Tasmā “vihatena kappāsenā”ti āha. Āyasāyā ti sovaṇṇāya. Sovaṇṇañhi idha “ayasan”ti adhippetaṃ.
Thūpārahapuggalavaṇṇanā
206
Rājā cakkavattī ti ettha kasmā bhagavā agāramajjhe vasitvā kālaṅkatassa rañño thūpārahataṃ anujānāti, na sīlavato puthujjanassa bhikkhussāti? Anacchariyattā. Puthujjanabhikkhūnañhi thūpe anuññāyamāne tambapaṇṇidīpe tāva thūpānaṃ okāso na bhaveyya, tathā aññesu ṭhānesu. Tasmā “anacchariyā te bhavissantī”ti nānujānāti. Rājā cakkavattī ekova nibbattati, tenassa thūpo acchariyo hoti. Puthujjanasīlavato pana parinibbutabhikkhuno viya mahantampi sakkāraṃ kātuṃ vaṭṭatiyeva.
Ānandaacchariyadhammavaṇṇanā
207
Vihāran ti idha maṇḍalamālo vihāroti adhippeto, taṃ pavisitvā. Kapisīsan ti dvārabāhakoṭiyaṃ ṭhitaṃ aggaḷarukkhaṃ. Rodamāno aṭṭhāsī ti so kirāyasmā cintesi – “satthārā mama saṃvegajanakaṃ vasanaṭṭhānaṃ kathitaṃ, cetiyacārikāya sātthakabhāvo kathito, mātugāme paṭipajjitabbapañho vissajjito, attano sarīre paṭipatti akkhātā, cattāro thūpārahā kathitā, dhuvaṃ ajja bhagavā parinibbāyissatī”ti, tassevaṃ cintayato balavadomanassaṃ uppajji. Ath’assa etad ahosi – “bhagavato santike rodanaṃ nāma aphāsukaṃ, ekamantaṃ gantvā sokaṃ tanukaṃ karissāmī”ti, so tathā akāsi. Tena vuttaṃ – “rodamāno aṭṭhāsī”ti.
Ahañca vatamhī ti ahañca vata amhi, ahaṃ vatamhītipi pāṭho. Yo mama anukampako ti yo maṃ anukampati anusāsati, sve dāni paṭṭhāya kassa mukhadhovanaṃ dassāmi, kassa pāde dhovissāmi, kassa senāsanaṃ paṭijaggissāmi, kassa pattacīvaraṃ gahetvā vicarissāmīti bahuṃ vilapi. Āmantesī ti bhikkhusaṅghassa antare theraṃ adisvā āmantesi.
Mettena kāyakammenā ti mettacittavasena pavattitena mukhadhovanadānādikāyakammena. Hitenā ti hitavuddhiyā katena. Sukhenā ti sukhasomanasseneva katena, na dukkhinā dummanena hutvāti attho. Advayenā ti dve koṭṭhāse katvā akatena. Yathā hi eko sammukhāva karoti na parammukhā, eko parammukhāva karoti na sammukhā evaṃ vibhāgaṃ akatvā katenāti vuttaṃ hoti. Appamāṇenā ti pamāṇavirahitena. Cakkavāḷampi hi atisambādhaṃ, bhavaggampi atinīcaṃ, tayā kataṃ kāyakammameva bahunti dasseti.
Mettena vacīkammenā ti mettacittavasena pavattitena mukhadhovanakālārocanādinā vacīkammena. Api ca ovādaṃ sutvā – “sādhu, bhante”ti vacanampi mettaṃ vacīkammameva. Mettena manokammenā ti kālasseva sarīrapaṭijagganaṃ katvā vivittāsane nisīditvā – “satthā arogo hotu, abyāpajjo sukhī”ti evaṃ pavattitena manokammena. Katapuññosī ti kappasatasahassaṃ abhinīhārasampannosīti dasseti. Katapuññosīti ca ettāvatā vissattho mā pamādamāpajji, atha kho padhānamanuyuñja. Evañhi anuyutto khippaṃ hohisi anāsavo, dhammasaṅgītikāle arahattaṃ pāpuṇissasi. Na hi mādisassa katapāricariyā nipphalā nāma hotīti dasseti.
208
Evañ ca pana vatvā mahāpathaviṃ pattharanto viya ākāsaṃ vitthārento viya cakkavāḷagiriṃ osārento viya sineruṃ ukkhipento viya mahājambuṃ khandhe gahetvā cālento viya āyasmato ānandassa guṇakathaṃ ārabhanto atha kho bhagavā bhikkhū āmantesi. Tattha “yepi te, bhikkhave, etarahī”ti kasmā na vuttaṃ? Aññassa buddhassa natthitāya. Eteneva c’etaṃ veditabbaṃ – “yathā cakkavāḷantarepi añño buddho natthī”ti. Paṇḍito ti byatto. Medhāvī ti khandhadhātuāyatanādīsu kusalo.
209
Bhikkhuparisā ānandaṃ dassanāyā ti ye bhagavantaṃ passitukāmā theraṃ upasaṅkamanti, ye ca “āyasmā kirānando samantapāsādiko abhirūpo dassanīyo bahussuto saṅghasobhano”ti therassa guṇe sutvā āgacchanti, te sandhāya “bhikkhuparisā ānandaṃ dassanāya upasaṅkamantī”ti vuttaṃ. Esa nayo sabbattha. Attamanā ti savanena no dassanaṃ sametīti sakamanā tuṭṭhacittā. Dhamman ti “kacci, āvuso, khamanīyaṃ, kacci yāpanīyaṃ, kacci yoniso manasikārena kammaṃ karotha, ācariyupajjhāye vattaṃ pūrethā”ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu – “kacci, bhaginiyo, aṭṭha garudhamme samādāya vattathā”ti idampi nānākaraṇaṃ hoti. Upāsakesu āgatesu “upāsaka, na te kacci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro”ti na evaṃ paṭisanthāraṃ karoti. Evaṃ pana karoti – “kathaṃ upāsakā tīṇi saraṇāni pañca sīlāni rakkhatha, māsassa aṭṭha uposathe karotha, mātāpitūnaṃ upaṭṭhānavattaṃ pūretha, dhammikasamaṇabrāhmaṇe paṭijaggathā”ti. Upāsikāsupi eseva nayo.
Idāni ānandattherassa cakkavattinā saddhiṃ upamaṃ karonto cattārome bhikkhave tiādimāha. Tattha khattiyā ti abhisittā ca anabhisittā ca khattiyajātikā. Te kira – “rājā cakkavattī nāma abhirūpo dassanīyo pāsādiko ākāsena vicaranto rajjaṃ anusāsati dhammiko dhammarājā”ti tassa guṇakathaṃ sutvā “savanena dassanampi saman”ti attamanā honti. Bhāsatī ti kathento – “kathaṃ, tātā, rājadhammaṃ pūretha, paveṇiṃ rakkhathā”ti paṭisanthāraṃ karoti. Brāhmaṇesu pana – “kathaṃ ācariyā mante vācetha, kathaṃ antevāsikā mante gaṇhanti, dakkhiṇaṃ vā vatthāni vā kapilaṃ vā alatthā”ti paṭisanthāraṃ karoti. Gahapatīsu – “kathaṃ tātā, na vo rājakulato daṇḍena vā balinā vā pīḷā atthi, sammā devo dhāraṃ anupavecchati, sassāni sampajjantī”ti evaṃ paṭisanthāraṃ karoti. Samaṇesu – “kathaṃ, bhante, pabbajitaparikkhārā sulabhā, samaṇadhamme na pamajjathā”ti evaṃ paṭisanthāraṃ karoti.
Mahāsudassanasuttadesanāvaṇṇanā
210
Khuddakanagarake ti nagarapatirūpake sambādhe khuddakanagarake. Ujjaṅgalanagarake ti visamanagarake. Sākhānagarake ti yathā rukkhānaṃ sākhā nāma khuddakā honti, evameva aññesaṃ mahānagarānaṃ sākhāsadise khuddakanagarake. Khattiyamahāsālā ti khattiyamahāsārappattā mahākhattiyā. Esa nayo sabbattha.
Tesu khattiyamahāsālā nāma yesaṃ koṭisatampi koṭisahassampi dhanaṃ nikhaṇitvā ṭhapitaṃ, divasaparibbayo ekaṃ kahāpaṇasakaṭaṃ nigacchati, sāyaṃ dve pavisanti. Brāhmaṇamahāsālā nāma yesaṃ asītikoṭidhanaṃ nihitaṃ hoti, divasaparibbayo eko kahāpaṇakumbho nigacchati, sāyaṃ ekasakaṭaṃ pavisati. Gahapatimahāsālā nāma yesaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, divasaparibbayo pañca kahāpaṇambaṇāni nigacchanti, sāyaṃ kumbho pavisati.
Mā hevaṃ, ānanda, avacā ti ānanda, mā evaṃ avaca, na imaṃ “khuddakanagaran”ti vattabbaṃ. Ahañhi imasseva nagarassa sampattiṃ kathetuṃ – “anekavāraṃ tiṭṭhaṃ nisīdaṃ mahantena ussāhena, mahantena parakkamena idhāgato”ti vatvā bhūtapubban tiādimāha. Subhikkhā ti khajjabhojjasampannā. Hatthisaddenā ti ekasmiṃ hatthimhi saddaṃ karonte caturāsītihatthisahassāni saddaṃ karonti, iti hatthisaddena avivittā, hoti, tathā assasaddena. Puññavanto pan’ettha sattā catusindhavayuttehi rathehi aññamaññaṃ anubandhamānā antaravīthīsu vicaranti, iti rathasaddena avivittā hoti. Niccaṃ payojitāneva pan’ettha bheriādīni tūriyāni, iti bherisaddādīhipi avivittā hoti. Tattha sammasaddo ti kaṃsatāḷasaddo. Pāṇitāḷasaddo ti pāṇinā caturassaambaṇatāḷasaddo. Kuṭabherisaddotipi vadanti.
Asnātha pivatha khādathā ti asnātha pivatha khādatha. Ayaṃ pan’ettha saṅkhepo, bhuñjatha bhoti iminā dasamena saddena avivittā hoti anupacchinnasaddā. Yathā pana aññesu nagaresu “kacavaraṃ chaḍḍetha, kudālaṃ gaṇhatha, pacchiṃ gaṇhatha, pavāsaṃ gamissāma, taṇḍulapuṭaṃ gaṇhatha, bhattapuṭaṃ gaṇhatha, phalakāvudhādīni sajjāni karothā”ti evarūpā saddā honti, na yidha evaṃ ahosī ti dasseti.
“Dasamena saddenā”ti ca vatvā “kusāvatī, ānanda, rājadhānī sattahi pākārehi parikkhittā ahosī”ti sabbaṃ mahāsudassanasuttaṃ niṭṭhāpetvā gaccha tvaṃ ānandā tiādimāha. Tattha abhikkamathā ti abhimukhā kamatha, āgacchathāti attho. Kiṃ pana te bhagavato āgatabhāvaṃ na jānantīti? Jānanti. Buddhānaṃ gatagataṭṭhānaṃ nāma mahantaṃ kolāhalaṃ hoti, kenacideva karaṇīyena nisinnattā na āgatā. “Te āgantvā bhikkhusaṅghassa ṭhānanisajjokāsaṃ saṃvidahitvā dassantī”ti tesaṃ santike avelāyampi bhagavā pesesi.
Mallānaṃ vandanāvaṇṇanā
211
Amhākañca no ti ettha no kāro nipātamattaṃ. Aghāvino ti uppannadukkhā. Dummanā ti anattamanā. Cetodukkhasamappitā ti domanassasamappitā. Kulaparivattaso kulaparivattaso ṭhapetvā ti ekekaṃ kulaparivattaṃ kulasaṅkhepaṃ vīthisabhāgena ceva racchāsabhāgena ca visuṃ visuṃ ṭhapetvā.
Subhaddaparibbājakavatthuvaṇṇanā
212
Subhaddo nāma paribbājako ti udiccabrāhmaṇamahāsālakulā pabbajito channaparibbājako. Kaṅkhādhammo ti vimatidhammo. Kasmā panassa ajja evaṃ ahosī ti? Tathāvidhaupanissayattā. Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ekatova sassaṃ akaṃsu. Tattha jeṭṭhakassa – “ekasmiṃ sasse navavāre aggasassadānaṃ mayā dātabban”ti ahosi. So vappakāle bījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi – “gabbhakāle gabbhaṃ phāletvā dassāmā”ti kaniṭṭho – “taruṇasassaṃ nāsetukāmosī”ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phāletvā khīraṃ nīharitvā sappinavanītena saṃyojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi, lāyanakāle lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādīsu kalāpaggaṃ, khalaggaṃ, khalabhaṇḍaggaṃ, koṭṭhagganti evaṃ ekasasse navavāre aggadānaṃ adāsi. Kaniṭṭho pana uddharitvā adāsi.
Tesu jeṭṭhako aññāsikoṇḍaññatthero jāto. Bhagavā – “kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan”ti olokento “aññāsikoṇḍañño ekasmiṃ sasse nava aggadānāni adāsi, imaṃ aggadhammaṃ tassa desessāmī”ti sabbapaṭhamaṃ dhammaṃ desesi. So aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Kaniṭṭho pana ohīyitvā pacchā dānassa dinnattā satthu parinibbānakāle evaṃ cintetvā satthāraṃ daṭṭhukāmo ahosi.
Mā tathāgataṃ viheṭhesī ti thero kira – “ete aññatitthiyā nāma attano gahaṇameva gaṇhanti, tassa vissajjāpanatthāya bhagavato bahuṃ bhāsamānassa kāyavācāvihesā bhavissati, pakatiyāpi ca kilantoyeva bhagavā”ti maññamāno evamāha. Paribbājako – “na me ayaṃ bhikkhu okāsaṃ karoti, atthikena pana anuvattitvā kāretabbo”ti theraṃ anuvattanto dutiyampi tatiyampi āha.
213
Assosi kho ti sāṇidvāre ṭhitassa bhāsato pakatisoteneva assosi, sutvā ca pana subhaddasseva atthāya mahatā ussāhena āgatattā alaṃ ānandā tiādimāha. Tattha alan ti paṭikkhepatthe nipāto. Aññāpekkhovā ti aññātukāmova hutvā. Abbhaññiṃsū ti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Idaṃ vuttaṃ hoti – sace nesaṃ sā paṭiññā niyyānikā, sabbe abbhaññaṃsu, no ce, na abbhaññaṃsu. Tasmā kiṃ tesaṃ paṭiññā niyyānikā, aniyyānikāti ayameva tassa pañhassa attho. Atha bhagavā tesaṃ aniyyānikabhāvakathanena atthābhāvato ceva okāsābhāvato ca “alan”ti paṭikkhipitvā dhammameva desesi. Paṭhamayāmasmiñhi mallānaṃ dhammaṃ desetvā majjhimayāme subhaddassa, pacchimayāme bhikkhusaṅghaṃ ovaditvā balavapaccūsasamaye parinibbāyissāmicceva bhagavā āgato.
214
Samaṇopi tattha na upalabbhatī ti paṭhamo sotāpannasamaṇopi tattha natthi, dutiyo sakadāgāmisamaṇopi, tatiyo anāgāmisamaṇopi, catuttho arahattasamaṇopi tattha natthīti attho. “Imasmiṃ kho”ti purimadesanāya aniyamato vatvā idāni attano sāsanaṃ niyamento āha. Suññā parappavādā samaṇebhī ti catunnaṃ maggānaṃ atthāya āraddhavipassakehi catūhi, maggaṭṭhehi catūhi, phalaṭṭhehi catūhīti dvādasahi samaṇehi suññā parappavādā tucchā rittakā. Ime ca subhaddā ti ime dvādasa bhikkhū. Sammā vihareyyun ti ettha sotāpanno attano adhigataṭṭhānaṃ aññassa kathetvā taṃ sotāpannaṃ karonto sammā viharati nāma. Esa nayo sakadāgāmiādīsu. Sotāpattimaggaṭṭho aññampi sotāpattimaggaṭṭhaṃ karonto sammā viharati nāma. Esa nayo sesamaggaṭṭhesu. Sotāpattimaggatthāya āraddhavipassako attano paguṇaṃ kammaṭṭhānaṃ kathetvā aññampi sotāpattimaggatthāya āraddhavipassakaṃ karonto sammā viharati nāma. Esa nayo sesamaggatthāya āraddhavipassakesu. Idaṃ sandhāyāha – “sammā vihareyyun”ti. Asuñño loko arahantehi assā ti naḷavanaṃ saravanaṃ viya nirantaro assa.
Ekūnatiṃso vayasā ti vayena ekūnatiṃsavasso hutvā. Yaṃ pabbajin ti ettha yan ti nipātamattaṃ. Kiṃ kusalānuesī ti “kiṃ kusalan”ti anuesanto pariyesanto. Tattha – “kiṃ kusalan”ti sabbaññutaññāṇaṃ adhippetaṃ, taṃ gavesantoti attho. Yato ahan ti yato paṭṭhāya ahaṃ pabbajito, etthantare samadhikāni paññāsa vassāni hontīti dasseti. Ñāyassa dhammassā ti ariyamaggadhammassa. Padesavattī ti padese vipassanāmagge pavattanto. Ito bahiddhā ti mama sāsanato bahiddhā. Samaṇopi natthī ti padesavattivipassakopi natthi, paṭhamasamaṇo sotāpannopi natthīti vuttaṃ hoti.
Ye etthā ti ye tumhe ettha sāsane satthārā sammukhā antevāsikābhisekena abhisittā, tesaṃ vo lābhā tesaṃ vo suladdhanti. Bāhirasamaye kira yaṃ antevāsikaṃ ācariyo – “imaṃ pabbājehi, imaṃ ovada, imaṃ anusāsā”ti vadati, so tena attano ṭhāne ṭhapito hoti, tasmā tassa – “imaṃ pabbajehi, imaṃ ovada, imaṃ anusāsā”ti ime lābhā honti. Therampi subhaddo tameva bāhirasamayaṃ gahetvā evamāha.
Alattha kho ti kathaṃ alattha? Thero kira naṃ ekamantaṃ netvā udakatumbato pānīyena sīsaṃ temetvā tacapañcakakammaṭṭhānaṃ kathetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādāpetvā saraṇāni datvā bhagavato santikaṃ ānesi. Bhagavā upasampādetvā kammaṭṭhānaṃ ācikkhi. So taṃ gahetvā uyyānassa ekamante caṅkamaṃ adhiṭṭhāya ghaṭento vāyamanto vipassanaṃ vaḍḍhento saha paṭisambhidāhi arahattaṃ patvā āgamma bhagavantaṃ vanditvā nisīdi. Taṃ sandhāya – “acirūpasampanno kho panā”tiādi vuttaṃ.
So ca bhagavato pacchimo sakkhisāvako ahosī ti saṅgītikārakānaṃ vacanaṃ. Tattha yo bhagavati dharamāne pabbajitvā aparabhāge upasampadaṃ labhitvā kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, upasampadampi vā dharamāneyeva labhitvā aparabhāge kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, kammaṭṭhānampi vā dharamāneyeva gahetvā aparabhāge arahattameva pāpuṇāti, sabbopi so pacchimo sakkhisāvako. Ayaṃ pana dharamāneyeva bhagavati pabbajito ca upasampanno ca kammaṭṭhānañca gahetvā arahattaṃ pattoti.
Pañcamabhāṇavāravaṇṇanā niṭṭhitā.
Tathāgatapacchimavācāvaṇṇanā
216
Idāni bhikkhusaṅghassa ovādaṃ ārabhi, taṃ dassetuṃ atha kho bhagavā tiādi vuttaṃ. Tattha desito paññatto ti dhammopi desito ceva paññatto ca, vinayopi desito ceva paññatto ca. Paññatto ca nāma ṭhapito paṭṭhapitoti attho. So vo mamaccayenā ti so dhammavinayo tumhākaṃ mamaccayena satthā. Mayā hi vo ṭhiteneva – “idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, idaṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ, ayaṃ āpatti puggalassa santike vuṭṭhāti, ayaṃ āpatti gaṇassa santike vuṭṭhāti, ayaṃ saṅghassa santike vuṭṭhātī”ti sattāpattikkhandhavasena otiṇṇe vatthusmiṃ sakhandhakaparivāro ubhatovibhaṅgo vinayo nāma desito, taṃ sakalampi vinayapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati.
Ṭhiteneva ca mayā – “ime cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañca indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo”ti tena tenākārena ime dhamme vibhajitvā vibhajitvā suttantapiṭakaṃ desitaṃ, taṃ sakalampi suttantapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati. Ṭhiteneva ca mayā – “ime pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta sañcetanā, satta cittāni. Tatrāpi ‘ettakā dhammā kāmāvacarā, ettakā rūpāvacarā, ettakā arūpāvacarā, ettakā pariyāpannā, ettakā apariyāpannā, ettakā lokiyā, ettakā lokuttarā’ti” ime dhamme vibhajitvā vibhajitvā catuvīsatisamantapaṭṭhānaanantanayamahāpaṭṭhānapaṭimaṇḍitaṃ abhidhammapiṭakaṃ desitaṃ, taṃ sakalampi abhidhammapiṭakaṃ mayi parinibbute tumhākaṃ satthukiccaṃ sādhessati.
Iti sabbampetaṃ abhisambodhito yāva parinibbānā pañcacattālīsavassāni bhāsitaṃ lapitaṃ – “tīṇi piṭakāni, pañca nikāyā, navaṅgāni, caturāsīti dhammakkhandhasahassānī”ti evaṃ mahāpabhedaṃ hoti. Iti imāni caturāsīti dhammakkhandhasahassāni tiṭṭhanti, ahaṃ ekova parinibbāyāmi. Ahañca kho pana dāni ekakova ovadāmi anusāsāmi, mayi parinibbute imāni caturāsīti dhammakkhandhasahassāni tumhe ovadissanti anusāsissantīti evaṃ bhagavā bahūni kāraṇāni dassento – “so vo mamaccayena satthā”ti ovaditvā puna anāgate cārittaṃ dassento yathā kho panā tiādimāha.
Tattha samudācarantī ti kathenti voharanti. Nāmena vā gottena vā ti navakāti avatvā “tissa, nāgā”ti evaṃ nāmena vā, “kassapa, gotamā”ti evaṃ gottena vā, “āvuso tissa, āvuso kassapā”ti evaṃ āvusovādena vā samudācaritabbo. Bhanteti vā āyasmāti vā ti bhante tissa, āyasmā tissāti evaṃ samudācaritabbo. Samūhanatū ti ākaṅkhamāno samūhanatu, yadi icchati samūhaneyyāti attho. Kasmā pana samūhanathāti ekaṃseneva avatvā vikappavacaneneva ṭhapesīti? Mahākassapassa balaṃ diṭṭhattā. Passati hi bhagavā – “samūhanathāti vuttepi saṅgītikāle kassapo na samūhanissatī”ti. Tasmā vikappeneva ṭhapesi.
Tattha – “ekacce therā evamāhaṃsu – cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānī”tiādinā nayena pañcasatikasaṅgītiyaṃ khuddānukhuddakakathā āgatāva vinicchayo pettha samantapāsādikāyaṃ vutto. Keci panāhu – “bhante, nāgasena, katamaṃ khuddakaṃ, katamaṃ anukhuddakan”ti milindena raññā pucchito. “Dukkaṭaṃ, mahārāja, khuddakaṃ, dubbhāsitaṃ anukhuddakan”ti vuttattā nāgasenatthero khuddānukhuddakaṃ jānāti. Mahākassapo pana taṃ ajānanto –
“Suṇātu me, āvuso, saṅgho santamhākaṃ sikkhāpadāni gihigatāni, gihinopi jānanti – “idaṃ vo samaṇānaṃ Sakyaputtiyānaṃ kappati, idaṃ vo na kappatī”ti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro – “dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāva nesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu, yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī”ti. Yadi saṅghassa pattakallaṃ, saṅgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyya. Esā ñattīti –
Kammavācaṃ sāvesīti. Na taṃ evaṃ gahetabbaṃ. Nāgasenatthero hi – “paravādino okāso mā ahosī”ti evamāha. Mahākassapatthero “khuddānukhuddakāpattiṃ na samūhanissāmī”ti kammavācaṃ sāvesi.
Brahmadaṇḍakathāpi saṅgītiyaṃ āgatattāsamantapāsādikāyaṃ vinicchitā.
Kaṅkhā ti dveḷhakaṃ. Vimatī ti vinicchituṃ asamatthatā, buddho nu kho, na buddho nu kho, dhammo nu kho, na dhammo nu kho, saṅgho nu kho, na saṅgho nu kho, maggo nu kho, na maggo nu kho, paṭipadā nu kho, na paṭipadā nu khoti yassa saṃsayo uppajjeyya, taṃ vo vadāmi “pucchatha bhikkhave”ti ayamettha saṅkhepattho. Satthugāravenāpi na puccheyyāthā ti mayaṃ satthusantike pabbajimha, cattāro paccayāpi no satthu santakāva, te mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma ajja pacchimakāle kaṅkhaṃ kātunti sace evaṃ satthari gāravena na pucchatha. Sahāyakopi bhikkhave sahāyakassa ārocetū ti tumhākaṃ yo yassa bhikkhuno sandiṭṭho sambhatto, so tassa ārocetu, ahaṃ etassa bhikkhussa kathessāmi, tassa kathaṃ sutvā sabbe nikkaṅkhā bhavissathāti dasseti.
Evaṃ pasanno ti evaṃ saddahāmi ahanti attho. Ñāṇamevā ti nikkaṅkhabhāvapaccakkhakaraṇañāṇaṃyeva, ettha tathāgatassa na saddhāmattanti attho. Imesañhi, ānandā ti imesaṃ antosāṇiyaṃ nisinnānaṃ pañcannaṃ bhikkhusatānaṃ. Yo pacchimako ti yo guṇavasena pacchimako. Ānandattheraṃyeva sandhāyāha.
218
Appamādena sampādethā ti satiavippavāsena sabbakiccāni sampādeyyātha. Iti bhagavā parinibbānamañce nipanno pañcacattālīsa vassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā adāsi. Ayaṃ tathāgatassa pacchimā vācā ti idaṃ pana saṅgītikārakānaṃ vacanaṃ.
Parinibbutakathāvaṇṇanā
219
Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ atha kho bhagavā paṭhamaṃ jhānan tiādi vuttaṃ. Tattha parinibbuto bhante ti nirodhaṃ samāpannassa bhagavato assāsapassāsānaṃ abhāvaṃ disvā pucchati. Na āvuso ti thero kathaṃ jānāti? Thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanā vuṭṭhānaṃ, tāva gantvā idāni bhagavā nirodhaṃ samāpanno, antonirodhe ca kālaṅkiriyā nāma natthīti jānāti.
Atha kho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji…pe… tatiyajjhānā vuṭṭhahitvā catutthajjhānaṃ samāpajjī ti ettha bhagavā catuvīsatiyā ṭhānesu paṭhamajjhānaṃ samāpajji, terasasu ṭhānesu dutiyajjhānaṃ, tathā tatiyajjhānaṃ, pannarasasu ṭhānesu catutthajjhānaṃ samāpajji. Kathaṃ? Dasasu asubhesu, dvattiṃsākāre aṭṭhasu kasiṇesu, mettākaruṇāmuditāsu, ānāpāne, paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamajjhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākārañca dasa asubhāni ca sesesu terasasu dutiyajjhānaṃ, tesuyeva ca tatiyajjhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu, upekkhābrahmavihāre, ānāpāne, paricchedākāse, catūsu arūpesūti imesu pannarasasu ṭhānesu catutthajjhānaṃ samāpajji. Ayampi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmī sabbāpi catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgetvā viya sabbasamāpattisukhaṃ anubhavitvā paviṭṭho.
Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyī ti ettha jhānasamanantaraṃ, paccavekkhaṇāsamanantaranti dve samanantarāni. Tattha jhānā vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma. Jhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇāsamanantaraṃ nāma. Imānipi dve samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye hi keci buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṅkarontīti. Mahābhūmicālādīni vuttanayānevāti.
220
Bhūtā ti sattā. Appaṭipuggalo ti paṭibhāgapuggalavirahito. Balappatto ti dasavidhañāṇabalaṃ patto.
221
Uppādavayadhammino ti uppādavayasabhāvā. Tesaṃ vūpasamo ti tesaṃ saṅkhārānaṃ vūpasamo, asaṅkhataṃ nibbānameva sukhanti attho.
222
Nāhu assāsapassāso ti na jāto assāsapassāso. Anejo ti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhā ti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāya. Yaṃ kālamakarī ti yo kālaṃ akari. Idaṃ vuttaṃ hoti – “āvuso, yo mama satthā buddhamuni santiṃ gamissāmīti, santiṃ ārabbha kālamakari, tassa ṭhitacittassa tādino idāni assāsapassāso na jāto, natthi, nappavattatī”ti.
Asallīnenā ti alīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayī ti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito ca samparivatti. Vimokkho ti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jāto.
223
Tadāsī ti “saha parinibbānā mahābhūmicālo”ti evaṃ heṭṭhā vuttaṃ bhūmicālameva sandhāyāha. Tañhi lomahaṃsanañca bhiṃsanakañca āsi. Sabbākāravarūpete ti sabbavarakāraṇūpete.
224
Avītarāgā ti puthujjanā ceva sotāpannasakadāgāmino ca. Tesañhi domanassaṃ appahīnaṃ. Tasmā tepi bāhā paggayha kandanti. Ubhopi hatthe sīse ṭhapetvā rodantīti sabbaṃ purimanayen’eva veditabbaṃ.
225
Ujjhāyantī ti “ayyā attanāpi adhivāsetuṃ na sakkonti, sesajanaṃ kathaṃ samassāsessantī”ti vadantiyo ujjhāyanti. Kathaṃbhūtā pana bhante āyasmā anuruddho devatā manasikarotī ti devatā, bhante, kathaṃbhūtā āyasmā anuruddho sallakkheti, kiṃ tā satthu parinibbānaṃ adhivāsentīti?
Atha tāsaṃ pavattidassanatthaṃ thero santāvuso tiādimāha. Taṃ vuttatthameva. Rattāvasesan ti balavapaccūse parinibbutattā rattiyā avasesaṃ cullakaddhānaṃ. Dhammiyā kathāyā ti aññā pāṭiyekkā dhammakathā nāma natthi, “āvuso sadevake nāma loke appaṭipuggalassa satthuno ayaṃ maccurājā na lajjati, kimaṅgaṃ pana lokiyamahājanassa lajjissatī”ti evarūpāya pana maraṇapaṭisaṃyuttāya kathāya vītināmesuṃ. Tesañhi taṃ kathaṃ kathentānaṃ muhutteneva aruṇaṃ uggacchi.
226
Atha kho ti aruṇuggaṃ disvāva thero theraṃ etadavoca. Teneva karaṇīyenā ti kīdisena nu kho parinibbānaṭṭhāne mālāgandhādisakkārena bhavitabbaṃ, kīdisena bhikkhusaṅghassa nisajjaṭṭhānena bhavitabbaṃ, kīdisena khādanīyabhojanīyena bhavitabbanti, evaṃ yaṃ bhagavato parinibbutabhāvaṃ sutvā kattabbaṃ teneva karaṇīyena.
Buddhasarīrapūjāvaṇṇanā
227
Sabbañca tāḷāvacaran ti sabbaṃ tūriyabhaṇḍaṃ. Sannipātethā ti bheriṃ carāpetvā samāharatha. Te tatheva akaṃsu. Maṇḍalamāḷe ti dussamaṇḍalamāḷe. Paṭiyādentā ti sajjentā.
Dakkhiṇena dakkhiṇan ti nagarassa dakkhiṇadisābhāgeneva dakkhiṇadisābhāgaṃ. Bāhirena bāhiran ti antonagaraṃ appavesetvā bāhireneva nagarassa bāhirapassaṃ haritvā. Dakkhiṇato nagarassā ti anurādhapurassa dakkhiṇadvārasadise ṭhāne ṭhapetvā sakkārasammānaṃ katvā jetavanasadise ṭhāne jhāpessāmāti attho.
228
Aṭṭha mallapāmokkhā ti majjhimavayā thāmasampannā aṭṭhamallarājāno. Sīsaṃ nhātā ti sīsaṃ dhovitvā nahātā. Āyasmantaṃ anuruddhan ti therova dibbacakkhukoti pākaṭo, tasmā te santesupi aññesu mahātheresu – “ayaṃ no pākaṭaṃ katvā kathessatī”ti theraṃ pucchiṃsu. Kathaṃ pana, bhante, devatānaṃ adhippāyo ti bhante, amhākaṃ tāva adhippāyaṃ jānāma. Devatānaṃ kathaṃ adhippāyoti pucchanti. Thero paṭhamaṃ tesaṃ adhippāyaṃ dassento tumhākaṃ kho tiādimāha. Makuṭabandhanaṃ nāma mallānaṃ cetiyan ti mallarājūnaṃ pasādhanamaṅgalasālāya etaṃ nāmaṃ. Cittīkataṭṭhena pan’esā “cetiyan”ti vuccati.
229
Yāva sandhisamalasaṅkaṭīrā ti ettha sandhi nāma gharasandhi. Samalaṃ nāma gūtharāsiniddhamanapanāḷi. Saṅkaṭīraṃ nāma saṅkāraṭṭhānaṃ. Dibbehi ca mānusakehi ca naccehī ti upari devatānaṃ naccāni honti, heṭṭhā manussānaṃ. Esa nayo gītādīsu. Api ca devatānaṃ antare manussā, manussānaṃ antare devatāti evampi sakkarontā pūjentā agamaṃsu. Majjhena majjhaṃ nagarassa haritvā ti evaṃ hariyamāne bhagavato sarīre bandhulamallasenāpatibhariyā mallikā nāma – “bhagavato sarīraṃ āharantī”ti sutvā attano sāmikassa kālaṃ kiriyato paṭṭhāya aparibhuñjitvā ṭhapitaṃ visākhāya pasādhanasadisaṃ mahālatāpasādhanaṃ nīharāpetvā – “iminā satthāraṃ pūjessāmī”ti taṃ majjāpetvā gandhodakena dhovitvā dvāre ṭhitā.
Taṃ kira pasādhanaṃ tāsañca dvinnaṃ itthīnaṃ, devadāniyacorassa geheti tīsuyeva ṭhānesu ahosi. Sā ca satthu sarīre dvāraṃ sampatte – “otāretha, tātā, satthusarīran”ti vatvā taṃ pasādhanaṃ satthusarīre paṭimuñci. Taṃ sīsato paṭṭhāya paṭimukkaṃ yāvapādatalāgataṃ. Suvaṇṇavaṇṇaṃ bhagavato sarīraṃ sattaratanamayena mahāpasādhanena pasādhitaṃ ativiya virocittha. Taṃ sā disvā pasannacittā patthanaṃ akāsi – “bhagavā yāva vaṭṭe saṃsarissāmi, tāva me pāṭiyekkaṃ pasādhanakiccaṃ mā hotu, niccaṃ paṭimukkapasādhanasadisameva sarīraṃ hotū”ti.
Atha bhagavantaṃ sattaratanamayena mahāpasādhanena ukkhipitvā puratthimena dvārena nīharitvā puratthimena nagarassa makuṭabandhanaṃ mallānaṃ cetiyaṃ, ettha bhagavato sarīraṃ nikkhipiṃsu.
Mahākassapattheravatthuvaṇṇanā
231
Pāvāya kusināran ti pāvānagare piṇḍāya caritvā “kusināraṃ gamissāmī”ti addhānamaggappaṭipanno hoti. Rukkhamūle nisīdī ti ettha kasmā divāvihāranti na vuttaṃ? Divāvihāratthāya anisinnattā. Therassa hi parivārā bhikkhū sabbe sukhasaṃvaddhitā mahāpuññā. Te majjhanhikasamaye tattapāsāṇasadisāya bhūmiyā padasā gacchantā kilamiṃsu. Thero te disvā – “bhikkhū kilamanti, gantabbaṭṭhānañca na dūraṃ, thokaṃ vissamitvā darathaṃ paṭippassambhetvā sāyanhasamaye kusināraṃ gantvā dasabalaṃ passissāmī”ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā udakatumbato udakena hatthapāde sītale katvā nisīdi. Parivārabhikkhūpissa rukkhamūle nisīditvā yoniso manasikāre kammaṃ kurumānā tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhaṇamānā nisīdiṃsu. Iti darathavinodanatthāya nisinnattā “divāvihāran”ti na vuttaṃ.
Mandāravapupphaṃ gahetvā ti mahāpātippamāṇaṃ pupphaṃ āgantukadaṇḍake ṭhapetvā chattaṃ viya gahetvā. Addasa kho ti āgacchantaṃ dūrato addasa. Disvā ca pana cintesi –
“Etaṃ ājīvakassa hatthe mandāravapupphaṃ paññāyati, etañca na sabbadā manussapathe paññāyati, yadā pana koci iddhimā iddhiṃ vikubbati, tadā sabbaññubodhisattassa ca mātukucchiokkamanādīsu hoti. Na kho pana ajja kenaci iddhivikubbanaṃ kataṃ, na me satthā mātukucchiṃ okkanto, na kucchito nikkhamanto, nāpissa ajja abhisambodhi, na dhammacakkappavattanaṃ, na yamakapāṭihāriyaṃ, na devorohaṇaṃ, na āyusaṅkhārossajjanaṃ. Mahallako pana me satthā dhuvaṃ parinibbuto bhavissatī”ti.
Tato – “pucchāmi nan”ti cittaṃ uppādetvā – “sace kho pana nisinnakova pucchāmi, satthari agāravo kato bhavissatī”ti uṭṭhahitvā ṭhitaṭṭhānato apakkamma chaddanto nāgarājā maṇicammaṃ viya dasabaladattiyaṃ meghavaṇṇaṃ paṃsukūlacīvaraṃ pārupitvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā satthari katena gāravena ājīvakassa abhimukho hutvā – “āvuso, amhākaṃ satthāraṃ jānāsī”ti āha. Kiṃ pana satthu parinibbānaṃ jānanto pucchi ajānantoti? Āvajjanapaṭibaddhaṃ khīṇāsavānaṃ jānanaṃ, anāvajjitattā panesa ajānanto pucchīti eke. Thero samāpattibahulo, rattiṭṭhānadivāṭṭhānaleṇamaṇḍapādīsu niccaṃ samāpattibaleneva yāpeti, kulasantakampi gāmaṃ pavisitvā dvāre samāpattiṃ samāpajjitvā samāpattito vuṭṭhitova bhikkhaṃ gaṇhāti. Thero kira iminā pacchimena attabhāvena mahājanānuggahaṃ karissāmi – “ye mayhaṃ bhikkhaṃ vā denti gandhamālādīhi vā sakkāraṃ karonti, tesaṃ taṃ mahapphalaṃ hotū”ti evaṃ karoti. Tasmā samāpattibahulatāya na jānāti. Iti ajānantova pucchatīti vadanti, taṃ na gahetabbaṃ.
Na hettha ajānanakāraṇaṃ atthi. Abhilakkhitaṃ satthu parinibbānaṃ ahosi, dasasahassilokadhātukampanādīhi nimittehi. Therassa pana parisāya kehici bhikkhūhi bhagavā diṭṭhapubbo, kehici na diṭṭhapubbo, tattha yehipi diṭṭhapubbo, tepi passitukāmāva, yehipi adiṭṭhapubbo, tepi passitukāmāva. Tattha yehi na diṭṭhapubbo, te atidassanakāmatāya gantvā “kuhiṃ bhagavā”ti pucchantā “parinibbuto”ti sutvā sandhāretuṃ nāsakkhissanti. Cīvarañca pattañca chaḍḍetvā ekavatthā vā dunnivatthā vā duppārutā vā urāni paṭipisantā parodissanti. Tattha manussā – “mahākassapattherena saddhiṃ āgatā paṃsukūlikā sayampi itthiyo viya parodanti, te kiṃ amhe samassāsessantī”ti mayhaṃ dosaṃ dassanti. Idaṃ pana suññaṃ mahāaraññaṃ, idha yathā tathā rodantesu doso natthi. Purimataraṃ sutvā nāma sokopi tanuko hotīti bhikkhūnaṃ satuppādanatthāya jānantova pucchi.
Ajja sattāhaparinibbuto samaṇo gotamo ti ajja samaṇo gotamo sattāhaparinibbuto. Tato me idan ti tato samaṇassa gotamassa parinibbutaṭṭhānato.
232
Subhaddo nāma vuḍḍhapabbajito ti “subhaddo”ti tassa nāmaṃ. Vuḍḍhakāle pana pabbajitattā “vuḍḍhapabbajito”ti vuccati. Kasmā pana so evamāha? Bhagavati āghātena. Ayaṃ kireso khandhake āgate ātumāvatthusmiṃ nahāpitapubbako vuḍḍhapabbajito bhagavati kusinārato nikkhamitvā aḍḍhateḷasehi bhikkhusatehi saddhiṃ ātumaṃ āgacchante bhagavā āgacchatīti sutvā – “āgatakāle yāgupānaṃ karissāmī”ti sāmaṇerabhūmiyaṃ ṭhite dve putte etadavoca – “bhagavā kira, tātā, ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi; gacchatha tumhe, tātā, khurabhaṇḍaṃ ādāya nāḷiyāvāpakena anugharakaṃ anugharakaṃ āhiṇḍatha loṇampi telampi taṇḍulampi khādanīyampi saṃharatha bhagavato āgatassa yāgupānaṃ karissāmā”ti (mahāva. 303). Te tathā akaṃsu.
Manussā te dārake mañjuke paṭibhāneyyake disvā kāretukāmāpi akāretukāmāpi kārentiyeva. Katakāle – “kiṃ gaṇhissatha tātā”ti pucchanti. Te vadanti – “na amhākaṃ aññena kenaci attho, pitā pana no bhagavato, āgatakāle yāgudānaṃ dātukāmo”ti. Taṃ sutvā manussā aparigaṇetvāva yaṃ te sakkonti āharituṃ, sabbaṃ denti. Yampi na sakkonti, manussehi pesenti. Atha bhagavati ātumaṃ āgantvā bhusāgāraṃ paviṭṭhe subhaddo sāyanhasamayaṃ gāmadvāraṃ gantvā manusse āmantesi – “upāsakā, nāhaṃ tumhākaṃ santikā aññaṃ kiñci paccāsīsāmi, mayhaṃ dārakehi ābhatāni taṇḍulādīniyeva saṅghassa pahonti. Yaṃ hatthakammaṃ, taṃ me dethā”ti. “Idañcidañca gaṇhathā”ti sabbūpakaraṇāni gāhetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā – “idaṃ karotha, idaṃ karothā”ti sabbarattiṃ vicārento satasahassaṃ vissajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃ kiñci khādanīyaṃ nāma sabbaṃ pakkhipati kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā.
Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto piṇḍāya carituṃ ātumanagarābhimukho pāyāsi. Manussā tassa ārocesuṃ – “bhagavā piṇḍāya gāmaṃ pavisati, tayā kassa yāgu paṭiyāditā”ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇajāṇumaṇḍalaṃ bhūmiyaṃ patiṭṭhapetvā vanditvā – “paṭiggaṇhātu me, bhante, bhagavā yāgun”ti āha.
Tato “jānantāpi tathāgatā pucchantī”ti khandhake āgatanayena bhagavā pucchitvā ca sutvā ca taṃ vuḍḍhapabbajitaṃ vigarahitvā tasmiṃ vatthusmiṃ akappiyasamādānasikkhāpadañca, khurabhaṇḍapariharaṇasikkhāpadañcāti dve sikkhāpadāni paññapetvā – “bhikkhave, anekakappakoṭiyo bhojanaṃ pariyesanteheva vītināmitā, idaṃ pana tumhākaṃ akappiyaṃ adhammena uppannaṃ bhojanaṃ, imaṃ paribhuttānaṃ anekāni attabhāvasahassāni apāyesveva nibbattissanti, apetha mā gaṇhathā”ti bhikkhācārābhimukho agamāsi. Ekabhikkhunāpi na kiñci gahitaṃ.
Subhaddo anattamano hutvā ayaṃ “sabbaṃ jānāmī”ti āhiṇḍati. Sace na gahitukāmo, pesetvā ārocetabbaṃ. Ayaṃ pakkāhāro nāma sabbaciraṃ tiṭṭhanto sattāhamattaṃ tiṭṭheyya. Idañhi mama yāvajīvaṃ pariyattaṃ assa. Sabbaṃ tena nāsitaṃ, ahitakāmo ayaṃ mayhanti bhagavati āghātaṃ bandhitvā dasabale dharante kiñci vattuṃ nāsakkhi. Evaṃ kirassa ahosi – “ayaṃ uccā kulā pabbajito mahāpuriso, sace kiñci vakkhāmi, maṃyeva santajjessatī”ti. Svāyaṃ ajja “parinibbuto bhagavā”ti sutvā laddhassāso viya haṭṭhatuṭṭho evamāha.
Thero taṃ sutvā hadaye pahāradānaṃ viya matthake patitasukkhāsani viya maññi, dhammasaṃvego cassa uppajji – “sattāhamattaparinibbuto bhagavā, ajjāpissa suvaṇṇavaṇṇaṃ sarīraṃ dharatiyeva, dukkhena Bhagavatā ārādhitasāsane nāma evaṃ lahu mahantaṃ pāpakasaṭaṃ kaṇṭako uppanno, alaṃ kho panesa pāpo vaḍḍhamāno aññepi evarūpe sahāye labhitvā sakkā sāsanaṃ osakkāpetun”ti. Tato thero cintesi –
“Sace kho panāhaṃ imaṃ mahallakaṃ idh’eva pilotikaṃ nivāsāpetvā chārikāya okirāpetvā nīharāpessāmi, manussā ‘samaṇassa gotamassa sarīre dharamāneyeva sāvakā vivadantī’ti amhākaṃ dosaṃ dassessanti adhivāsemi tāva.
Bhagavatā hi desito dhammo asaṅgahitapuppharāsisadiso. Tattha yathā vātena pahaṭapupphāni yato vā tato vā gacchanti, evameva evarūpānaṃ pāpapuggalānaṃ vasena gacchante gacchante kāle vinaye ekaṃ dve sikkhāpadāni nassissanti, sutte eko dve pañhāvārā nassissanti, abhidhamme ekaṃ dve bhūmantarāni nassissanti, evaṃ anukkamena mūle naṭṭhe pisācasadisā bhavissāma; tasmā dhammavinayasaṅgahaṃ karissāma. Evañhi sati daḷhaṃ suttena saṅgahitāni pupphāni viya ayaṃ dhammavinayo niccalo bhavissati.
Etadatthañhi bhagavā mayhaṃ tīṇi gāvutāni paccuggamanaṃ akāsi, tīhi ovādehi upasampadaṃ adāsi, kāyato apanetvā kāye cīvaraparivattanaṃ akāsi, ākāse pāṇiṃ cāletvā candūpamaṃ paṭipadaṃ kathento maṃ kāyasakkhiṃ katvā kathesi, tikkhattuṃ sakalasāsanadāyajjaṃ paṭicchāpesi. Mādise bhikkhumhi tiṭṭhamāne ayaṃ pāpo sāsane vuḍḍhiṃ mā alattha. Yāva adhammo na dippati, dhammo na paṭibāhiyati. Avinayo na dippati vinayo na paṭibāhiyati. Adhammavādino na balavanto honti, dhammavādino na dubbalā honti; avinayavādino na balavanto honti, vinayavādino na dubbalā honti. Tāva dhammañca vinayañca saṅgāyissāmi. Tato bhikkhū attano attano pahonakaṃ gahetvā kappiyākappiyaṃ kathessanti. Athāyaṃ pāpo sayameva niggahaṃ pāpuṇissati, puna sīsaṃ ukkhipituṃ na sakkhissati, sāsanaṃ iddhañceva phītañca bhavissatī”ti.
So evaṃ nāma mayhaṃ cittaṃ uppannanti kassaci anārocetvā bhikkhusaṅghaṃ samassāsesi. Tena vuttaṃ – “atha kho āyasmā mahākassapo…pe… netaṃ ṭhānaṃ vijjatī”ti.
233
Citakan ti vīsaratanasatikaṃ candanacitakaṃ. Āḷimpessāmā ti aggiṃ gāhāpessāma. Na sakkonti āḷimpetun ti aṭṭhapi soḷasapi dvattiṃsapi janā jālanatthāya yamakayamakaukkāyo gahetvā tālavaṇṭehi bījantā bhastāhi dhamantā tāni tāni kāraṇāni karontāpi na sakkontiyeva aggiṃ gāhāpetuṃ. Devatānaṃ adhippāyo ti ettha tā kira devatā therassa upaṭṭhākadevatāva. Asītimahāsāvakesu hi cittāni pasādetvā tesaṃ upaṭṭhākāni asītikulasahassāni sagge nibbattāni. Tattha there cittaṃ pasādetvā sagge nibbattā devatā tasmiṃ samāgame theraṃ adisvā – “kuhiṃ nu kho amhākaṃ kulūpakatthero”ti antarāmagge paṭipannaṃ disvā “amhākaṃ kulūpakattherena avandite citako mā pajjalitthā”ti adhiṭṭhahiṃsu.
Manussā taṃ sutvā – “mahākassapo kira nāma bho bhikkhu pañcahi bhikkhusatehi saddhiṃ ‘dasabalassa pāde vandissāmī’ti āgacchati. Tasmiṃ kira anāgate citako na pajjalissati. Kīdiso bho so bhikkhu kāḷo odāto dīgho rasso, evarūpe nāma bho bhikkhumhi ṭhite kiṃ dasabalassa parinibbānaṃ nāmā”ti keci gandhamālādihatthā paṭipathaṃ gacchiṃsu. Keci vīthiyo vicittā katvā āgamanamaggaṃ olokayamānā aṭṭhaṃsu.
234
Atha kho āyasmā mahākassapo yena kusinārā…pe… sirasā vandī ti thero kira citakaṃ padakkhiṇaṃ katvā āvajjantova sallakkhesi – “imasmiṃ ṭhāne sīsaṃ, imasmiṃ ṭhāne pādā”ti. Tato pādānaṃ samīpe ṭhatvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya – “arāsahassapaṭimaṇḍitacakkalakkhaṇapatiṭṭhitā dasabalassa pādā saddhiṃ kappāsapaṭalehi pañca dussayugasatāni suvaṇṇadoṇiṃ candanacitakañca dvedhā katvā mayhaṃ uttamaṅge sirasmiṃ patiṭṭhahantū”ti adhiṭṭhāsi. Saha adhiṭṭhānacittena tāni pañca dussayugasatāni dvedhā katvā valāhakantarā puṇṇacando viya pādā nikkhamiṃsu. Thero vikasitarattapadumasadise hatthe pasāretvā suvaṇṇavaṇṇe satthupāde yāva gopphakā daḷhaṃ gahetvā attano siravare patiṭṭhapesi. Tena vuttaṃ – “bhagavato pāde sirasā vandī”ti.
Mahājano taṃ acchariyaṃ disvā ekappahāreneva mahānādaṃ nadi, gandhamālādīhi pūjetvā yathāruci vandi. Evaṃ pana therena ca mahājanena ca tehi ca pañcahi bhikkhusatehi vanditamatte puna adhiṭṭhānakiccaṃ natthi. Pakatiadhiṭṭhānavaseneva therassa hatthato muccitvā alattakavaṇṇāni bhagavato pādatalāni candanadāruādīsu kiñci acāletvāva yathāṭhāne patiṭṭhahiṃsu, yathāṭhāne ṭhitāneva ahesuṃ. Bhagavato hi pādesu nikkhamantesu vā pavisantesu vā kappāsaaṃsu vā dasikatantaṃ vā telabindu vā dārukkhandhaṃ vā ṭhānā calitaṃ nāma nāhosi. Sabbaṃ yathāṭhāne ṭhitameva ahosi. Uṭṭhahitvā pana atthaṅgate cande viya sūriye viya ca tathāgatassa pādesu antarahitesu mahājano mahākanditaṃ kandi. Parinibbānakālato adhikataraṃ kāruññaṃ ahosi.
Sayameva bhagavato citako pajjalī ti idaṃ pana kassaci pajjalāpetuṃ vāyamantassa adassanavasena vuttaṃ. Devatānubhāvena panesa samantato ekappahāreneva pajjali.
235
Sarīrāneva avasissiṃsū ti pubbe ekagghanena ṭhitattā sarīraṃ nāma ahosi. Idāni vippakiṇṇattā sarīrānīti vuttaṃ sumanamakuḷasadisā ca dhotamuttasadisā ca suvaṇṇasadisā ca dhātuyo avasissiṃsūti attho. Dīghāyukabuddhānañhi sarīraṃ suvaṇṇakkhandhasadisaṃ ekameva hoti. Bhagavā pana – “ahaṃ na ciraṃ ṭhatvā parinibbāyāmi, mayhaṃ sāsanaṃ tāva sabbattha na vitthāritaṃ, tasmā parinibbutassāpi me sāsapamattampi dhātuṃ gahetvā attano attano vasanaṭṭhāne cetiyaṃ katvā paricaranto mahājano saggaparāyaṇo hotū”ti dhātūnaṃ vikiraṇaṃ adhiṭṭhāsi. Kati, panassa dhātuyo vippakiṇṇā, kati na vippakiṇṇāti. Catasso dāṭhā, dve akkhakā, uṇhīsanti imā satta dhātuyo na vippakiriṃsu, sesā vippakiriṃsūti. Tattha sabbakhuddakā dhātu sāsapabījamattā ahosi, mahādhātu majjhe bhinnataṇḍulamattā, atimahatī majjhe bhinnamuggamattāti.
Udakadhārā ti aggabāhumattāpi jaṅghamattāpi tālakkhandhamattāpi udakadhārā ākāsato patitvā nibbāpesi. Udakasālato ti parivāretvā ṭhitasālarukkhe sandhāyetaṃ vuttaṃ, tesampi hi khandhantaraviṭapantarehi udakadhārā nikkhamitvā nibbāpesuṃ. Bhagavato citako mahanto. Samantā pathaviṃ bhinditvāpi naṅgalasīsamattā udakavaṭṭi phalikavaṭaṃsakasadisā uggantvā citakameva gaṇhanti. Gandhodakenā ti suvaṇṇaghaṭe rajataghaṭe ca pūretvā ābhatanānāgandhodakena. Nibbāpesun ti suvaṇṇamayarajatamayehi aṭṭhadaṇḍakehi vikiritvā candanacitakaṃ nibbāpesuṃ.
Ettha ca citake jhāyamāne parivāretvā ṭhitasālarukkhānaṃ sākhantarehi viṭapantarehi pattantarehi jālā uggacchanti, pattaṃ vā sākhā vā pupphaṃ vā daḍḍhā nāma natthi, kipillikāpi makkaṭakāpi jālānaṃ antareneva vicaranti. Ākāsato patitaudakadhārāsupi sālarukkhehi nikkhantaudakadhārāsupi pathaviṃ bhinditvā nikkhantaudakadhārāsupi dhammakathāva pamāṇaṃ. Evaṃ citakaṃ nibbāpetvā pana mallarājāno santhāgāre catujjātiyagandhaparibhaṇḍaṃ kāretvā lājapañcamāni pupphāni vikiritvā upari celavitānaṃ bandhitvā suvaṇṇatārakādīhi khacitvā tattha gandhadāmamālādāmaratanadāmāni olambetvā santhāgārato yāva makuṭabandhanasaṅkhātā sīsapasādhanamaṅgalasālā, tāva ubhohi passehi sāṇikilañjaparikkhepaṃ kāretvā upari celavitānaṃ bandhāpetvā suvaṇṇatārakādīhi khacitvā tatthapi gandhadāmamālādāmaratanadāmāni olambetvā maṇidaṇḍavaṇṇehi veṇūhi ca pañcavaṇṇaddhaje ussāpetvā samantā vātapaṭākā parikkhipitvā susammaṭṭhāsu vīthīsu kadaliyo ca puṇṇaghaṭe ca ṭhapetvā daṇḍakadīpikā jāletvā alaṅkatahatthikkhandhe saha dhātūhi suvaṇṇadoṇiṃ ṭhapetvā mālāgandhādīhi pūjentā sādhukīḷitaṃ kīḷantā antonagaraṃ pavesetvā santhāgāre sarabhamayapallaṅke ṭhapetvā upari setacchattaṃ dhāresuṃ. Evaṃ katvā – “atha kho kosinārakā mallā bhagavato sarīrāni sattāhaṃ santhāgāre sattipañjaraṃ karitvā”ti sabbaṃ veditabbaṃ.
Tattha sattipañjaraṃ karitvā ti sattihatthehi purisehi parikkhipāpetvā. Dhanupākāran ti paṭhamaṃ tāva hatthikumbhena kumbhaṃ paharante parikkhipāpesuṃ, tato asse gīvāya gīvaṃ paharante, tato rathe āṇikoṭiyā āṇikoṭiṃ paharante, tato yodhe bāhunā bāhuṃ paharante. Tesaṃ pariyante koṭiyā koṭiṃ paharamānāni dhanūni parikkhipāpesuṃ. Iti samantā yojanappamāṇaṃ ṭhānaṃ sattāhaṃ sannāhagavacchikaṃ viya katvā ārakkhaṃ saṃvidahiṃsu. Taṃ sandhāya vuttaṃ – “dhanupākāraṃ parikkhipāpetvā”ti.
Kasmā panete evamakaṃsūti? Ito purimesu hi dvīsu sattāhesu te bhikkhusaṅghassa ṭhānanisajjokāsaṃ karontā khādanīyaṃ bhojanīyaṃ saṃvidahantā sādhukīḷikāya okāsaṃ na labhiṃsu. Tato nesaṃ ahosi – “imaṃ sattāhaṃ sādhukīḷitaṃ kīḷissāma, ṭhānaṃ kho panetaṃ vijjati yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocideva āgantvā dhātuyo gaṇheyya, tasmā ārakkhaṃ ṭhapetvā kīḷissāmā”ti. Te tathā evamakaṃsu.
Sarīradhātuvibhajanavaṇṇanā
236
Assosi kho rājā ti kathaṃ assosi? Paṭhamameva kirassa amaccā sutvā cintayiṃsu – “satthā nāma parinibbuto, na so sakkā puna āharituṃ. Pothujjanikasaddhāya pana amhākaṃ raññā sadiso natthi, sace esa imināva niyāmena suṇissati, hadayamassa phalissati. Rājā kho pana amhehi anurakkhitabbo”ti te tisso suvaṇṇadoṇiyo āharitvā catumadhurassa pūretvā rañño santikaṃ gantvā etadavocuṃ – “deva, amhehi supinako diṭṭho, tassa paṭighātatthaṃ tumhehi dukūladupaṭṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati, evaṃ catumadhuradoṇiyā nipajjituṃ vaṭṭatī”ti. Rājā atthacarānaṃ amaccānaṃ vacanaṃ sutvā “evaṃ hotu tātā”ti sampaṭicchitvā tathā akāsi.
Atheko amacco alaṅkāraṃ omuñcitvā kese pakiriya yāya disāya satthā parinibbuto, tadabhimukho hutvā añjaliṃ paggayha rājānaṃ āha – “deva, maraṇato muccanakasatto nāma natthi, amhākaṃ āyuvaḍḍhano cetiyaṭṭhānaṃ puññakkhettaṃ abhisekasiñcako so bhagavā satthā kusinārāya parinibbuto”ti. Rājā sutvāva visaññījāto catumadhuradoṇiyaṃ usumaṃ muñci. Atha naṃ ukkhipitvā dutiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā – “tātā, kiṃ vadethā”ti pucchi. “Satthā, mahārāja, parinibbuto”ti. Rājā punapi visaññījāto catumadhuradoṇiyā usumaṃ muñci. Atha naṃ tatopi ukkhipitvā tatiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā “tātā, kiṃ vadethā”ti pucchi. “Satthā, mahārāja, parinibbuto”ti. Rājā punapi visaññījāto, atha naṃ ukkhipitvā nahāpetvā matthake ghaṭehi udakaṃ āsiñciṃsu.
Rājā saññaṃ labhitvā āsanā vuṭṭhāya gandhaparibhāvite maṇivaṇṇe kese vikiritvā suvaṇṇaphalakavaṇṇāya piṭṭhiyaṃ pakiritvā pāṇinā uraṃ paharitvā pavāḷaṅkuravaṇṇāhi suvaṭṭitaṅgulīhi suvaṇṇabimbisakavaṇṇaṃ uraṃ sibbanto viya gahetvā paridevamāno ummattakavesena antaravīthiṃ otiṇṇo, so alaṅkatanāṭakaparivuto nagarato nikkhamma jīvakambavanaṃ gantvā yasmiṃ ṭhāne nisinnena Bhagavatā dhammo desito taṃ oloketvā – “bhagavā sabbaññu, nanu imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha, sokasallaṃ me vinodayittha, tumhe mayhaṃ sokasallaṃ nīharittha, ahaṃ tumhākaṃ saraṇaṃ gato, idāni pana me paṭivacanampi na detha, bhagavā”ti punappunaṃ paridevitvā “nanu bhagavā ahaṃ aññadā evarūpe kāle ‘tumhe mahābhikkhusaṅghaparivārā jambudīpatale cārikaṃ carathā’ti suṇomi, idāni panāhaṃ tumhākaṃ ananurūpaṃ ayuttaṃ pavattiṃ suṇomī”ti evamādīni ca vatvā saṭṭhimattāhi gāthāhi bhagavato guṇaṃ anussaritvā cintesi – “mama parideviteneva na sijjhati, dasabalassa dhātuyo āharāpessāmī”ti evaṃ assosi. Sutvā ca imissā visaññibhāvādipavattiyā avasāne dūtaṃ pāhesi. Taṃ sandhāya atha kho rājā tiādi vuttaṃ.
Tattha dūtaṃ pāhesī ti dūtañca paṇṇañca pesesi. Pesetvā ca pana – “sace dassanti, sundaraṃ. No ce dassanti, āharaṇupāyena āharissāmī”ti caturaṅginiṃ senaṃ sannayhitvā sayampi nikkhantoyeva. Yathā ca ajātasattu, evaṃ licchavīādayopi dūtaṃ pesetvā sayampi caturaṅginiyā senāya nikkhamiṃsuyeva. Tattha pāveyyakā sabbehi āsannatarā kusinārato tigāvutantare nagare vasanti, bhagavāpi pāvaṃ pavisitvāva kusināraṃ gato. Atha kasmā paṭhamataraṃ na āgatāti ce? Mahāparivārā panete rājāno mahāparivāraṃ karontāva pacchato jātā.
Te saṅghe gaṇe etadavocun ti sabbepi te sattanagaravāsino āgantvā – “amhākaṃ dhātuyo vā dentu, yuddhaṃ vā”ti kusinārānagaraṃ parivāretvā ṭhite – “etaṃ bhagavā amhākaṃ gāmakkhette”ti paṭivacanaṃ avocuṃ. Te kira evamāhaṃsu – “na mayaṃ satthu sāsanaṃ pahiṇimha, nāpi gantvā ānayimha. Satthā pana sayameva āgantvā sāsanaṃ pesetvā amhe pakkosāpesi. Tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati, na taṃ amhākaṃ detha. Sadevake ca loke buddharatanasamaṃ ratanaṃ nāma natthi, evarūpaṃ uttamaratanaṃ labhitvā mayaṃ na dassāma. Na kho pana tumhehiyeva mātuthanato khīraṃ pītaṃ, amhehipi mātuthanato khīraṃ pītaṃ. Na tumheyeva purisā, amhepi purisā hotū”ti aññamaññaṃ ahaṃkāraṃ katvā sāsanapaṭisāsanaṃ pesenti, aññamaññaṃ mānagajjitaṃ gajjanti. Yuddhe pana sati kosinārakānaṃyeva jayo abhavissa. Kasmā? Yasmā dhātupāsanatthaṃ āgatā devatā nesaṃ pakkhā ahesuṃ. Pāḷiyaṃ pana – “bhagavā amhākaṃ gāmakkhette parinibbuto, na mayaṃ dassāma bhagavato sarīrānaṃ bhāgan”ti ettakameva āgataṃ.
237
Evaṃ vutte doṇo brāhmaṇo ti doṇabrāhmaṇo imaṃ tesaṃ vivādaṃ sutvā – “ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ patirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi nan”ti so gantvā te saṅghe gaṇe etadavoca. Kimavoca? Unnatappadese ṭhatvā dvibhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca. Tattha paṭhamabhāṇavāre tāva ekapadampi te na jāniṃsu. Dutiyabhāṇavārapariyosāne – “ācariyassa viya bho saddo, ācariyassa viya bho saddo”ti sabbe niravā ahesuṃ. Jambudīpatale kira kulaghare jātā yebhuyyena tassa na antevāsiko nāma natthi. Atha so te attano vacanaṃ sutvā nirave tuṇhībhūte viditvā puna etadavoca – “suṇantu bhonto”ti etaṃ gāthādvayaṃ avoca.
Tattha amhākaṃ buddho ti amhākaṃ buddho. Ahu khantivādo ti buddhabhūmiṃ appatvāpi pāramiyo pūrento khantivāditāpasakāle dhammapālakumārakāle chaddantahatthikāle bhūridattanāgarājakāle campeyyanāgarājakāle saṅkhapālanāgarājakāle mahākapikāle aññesu ca bahūsu jātakesu paresu kopaṃ akatvā khantimeva akāsi. Khantimeva vaṇṇayi. Kimaṅgaṃ pana etarahi iṭṭhāniṭṭhesu tādilakkhaṇaṃ patto, sabbathāpi amhākaṃ buddho khantivādo ahosi, tassa evaṃvidhassa. Na hi sādhu yaṃ uttamapuggalassa, sarīrabhāge siyā sampahāroti na hi sādhuyan ti na hi sādhu ayaṃ. Sarīrabhāge ti sarīravibhāganimittaṃ, dhātukoṭṭhāsahetūti attho. Siyā sampahāro ti āvudhasampahāro sādhu na siyāti vuttaṃ hoti.
Sabbeva bhonto sahitā ti sabbeva bhonto sahitā hotha, mā bhijjatha. Samaggā ti kāyena ca vācāya ca ekasannipātā ekavacanā samaggā hotha. Sammodamānā ti cittenāpi aññamaññaṃ sammodamānā hotha. Karomaṭṭhabhāge ti bhagavato sarīrāni aṭṭha bhāge karoma. Cakkhumato ti pañcahi cakkhūhi cakkhumato buddhassa. Na kevalaṃ tumheyeva, bahujanopi pasanno, tesu ekopi laddhuṃ ayutto nāma natthīti bahuṃ kāraṇaṃ vatvā saññāpesi.
238
Tesaṃ saṅghānaṃ gaṇānaṃ paṭissutvā ti tesaṃ tesaṃ tato tato samāgatasaṅghānaṃ samāgatagaṇānaṃ paṭissuṇitvā. Bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvā ti ettha ayamanukkamo – doṇo kira tesaṃ paṭissuṇitvā suvaṇṇadoṇiṃ vivarāpesi. Rājāno āgantvā doṇiyaṃyeva ṭhitā suvaṇṇavaṇṇā dhātuyo disvā – “bhagavā sabbaññu pubbe mayaṃ tumhākaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ chabbaṇṇabuddharasmikhacitaṃ asītianubyañjanasamujjalitasobhaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma, idāni pana suvaṇṇavaṇṇāva dhātuyo avasiṭṭhā jātā, na yuttamidaṃ bhagavā tumhākan”ti parideviṃsu.
Brāhmaṇopi tasmiṃ samaye tesaṃ pamattabhāvaṃ ñatvā dakkhiṇadāṭhaṃ gahetvā veṭhantare ṭhapesi, atha pacchā aṭṭhadhā samaṃ suvibhattaṃ vibhaji, sabbāpi dhātuyo pākatikanāḷiyā soḷasa nāḷiyo ahesuṃ, ekekanagaravāsino dve dve nāḷiyo labhiṃsu. Brāhmaṇassa pana dhātuyo vibhajantasseva sakko devānamindo – “kena nu kho sadevakassa lokassa kaṅkhacchedanatthāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitā”ti olokento “brāhmaṇena gahitā”ti disvā – “brāhmaṇopi dāṭhāya anucchavikaṃ sakkāraṃ kātuṃ na sakkhissati, gaṇhāmi nan”ti veṭhantarato gahetvā suvaṇṇacaṅkoṭake ṭhapetvā devalokaṃ netvā cūḷāmaṇicetiye patiṭṭhapesi.
Brāhmaṇopi dhātuyo vibhajitvā dāṭhaṃ apassanto corikāya gahitattā – “kena me dāṭhā gahitā”ti pucchitumpi nāsakkhi. “Nanu tayāva dhātuyo bhājitā, kiṃ tvaṃ paṭhamaṃyeva attano dhātuyā atthibhāvaṃ na aññāsī”ti attani dosāropanaṃ sampassanto – “mayhampi koṭṭhāsaṃ dethā”ti vattumpi nāsakkhi. Tato – “ayampi suvaṇṇatumbo dhātugatikova, yena tathāgatassa dhātuyo mitā, imassāhaṃ thūpaṃ karissāmī”ti cintetvā imaṃ me bhonto tumbaṃ dadantū ti āha.
Pippalivaniyā moriyāpi ajātasattuādayo viya dūtaṃ pesetvā yuddhasajjāva nikkhamiṃsu.
Dhātuthūpapūjāvaṇṇanā
239
Rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsī ti kathaṃ akāsi? Kusinārato yāva rājagahaṃ pañcavīsati yojanāni, etthantare aṭṭhausabhavitthataṃ samatalaṃ maggaṃ kāretvā yādisaṃ mallarājāno makuṭabandhanassa ca santhāgārassa ca antare pūjaṃ kāresuṃ. Tādisaṃ pañcavīsatiyojanepi magge pūjaṃ kāretvā lokassa anukkaṇṭhanatthaṃ sabbattha antarāpaṇe pasāretvā suvaṇṇadoṇiyaṃ pakkhittadhātuyo sattipañjarena parikkhipāpetvā attano vijite pañcayojanasataparimaṇḍale manusse sannipātāpesi. Te dhātuyo gahetvā kusinārato sādhukīḷitaṃ kīḷantā nikkhamitvā yattha yattha suvaṇṇavaṇṇāni pupphāni passanti, tattha tattha dhātuyo sattiantare ṭhapetvā pūjaṃ akaṃsu. Tesaṃ pupphānaṃ khīṇakāle gacchanti, rathassa dhuraṭṭhānaṃ pacchimaṭṭhāne sampatte satta divase sādhukīḷitaṃ kīḷanti. Evaṃ dhātuyo gahetvā āgacchantānaṃ satta vassāni satta māsāni satta divasāni vītivattāni.
Micchādiṭṭhikā – “samaṇassa gotamassa parinibbutakālato paṭṭhāya balakkārena sādhukīḷitāya upaddutamha sabbe no kammantā naṭṭhā”ti ujjhāyantā manaṃ padosetvā chaḷāsītisahassamattā apāye nibbattā. Khīṇāsavā āvajjitvā “mahājano manaṃ padosetvā apāye nibbattī”ti disvā – “sakkaṃ devarājānaṃ dhātuāharaṇūpāyaṃ kāressāmā”ti tassa santikaṃ gantvā tamatthaṃ ārocetvā – “dhātuāharaṇūpāyaṃ karohi mahārājā”ti āhaṃsu. Sakko āha – “bhante, puthujjano nāma ajātasattunā samo saddho natthi, na so mama vacanaṃ karissati, apica kho māravibhiṃsakasadisaṃ vibhiṃsakaṃ dassessāmi, mahāsaddaṃ sāvessāmi, yakkhagāhakakhipitakaarocake karissāmi, tumhe ‘amanussā mahārāja kupitā dhātuyo āharāpethā’ti vadeyyātha, evaṃ so āharāpessatī”ti. Atha kho sakko taṃ sabbaṃ akāsi.
Therāpi rājānaṃ upasaṅkamitvā – “mahārāja, amanussā kupitā, dhātuyo āharāpehī”ti bhaṇiṃsu. Rājā – “na tāva, bhante, mayhaṃ cittaṃ tussati, evaṃ santepi āharantū”ti āha. Sattamadivase dhātuyo āhariṃsu. Evaṃ āhatā dhātuyo gahetvā rājagahe thūpañca mahañca akāsi. Itarepi attano attano balānurūpena āharitvā sakasakaṭṭhānesu thūpañca mahañca akaṃsu.
240
Evametaṃ bhūtapubban ti evaṃ etaṃ dhātubhājanañceva dasathūpakaraṇañca jambudīpe bhūtapubbanti pacchā saṅgītikārakā āhaṃsu. Evaṃ patiṭṭhitesu pana thūpesu mahākassapatthero dhātūnaṃ antarāyaṃ disvā rājānaṃ ajātasattuṃ upasaṅkamitvā “mahārāja, ekaṃ dhātunidhānaṃ kātuṃ vaṭṭatī”ti āha. Sādhu, bhante, nidhānakammaṃ tāva mama hotu, sesadhātuyo pana kathaṃ āharāmīti? Na, mahārāja, dhātuāharaṇaṃ tuyhaṃ bhāro, amhākaṃ bhāroti. Sādhu, bhante, tumhe dhātuyo āharatha, ahaṃ dhātunidhānaṃ karissāmīti. Thero tesaṃ tesaṃ rājakulānaṃ paricaraṇamattameva ṭhapetvā sesadhātuyo āhari. Rāmagāme pana dhātuyo nāgā pariggaṇhiṃsu, tāsaṃ antarāyo natthi. “Anāgate laṅkādīpe mahāvihāre mahācetiyamhi nidahissantī”ti tā na āharitvā sesehi sattahi nagarehi āharitvā rājagahassa pācīnadakkhiṇadisābhāge ṭhatvā – “imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakaṃ mā uṭṭhahatū”ti adhiṭṭhāsi.
Rājā taṃ ṭhānaṃ khaṇāpetvā tato uddhatapaṃsunā iṭṭhakā kāretvā asītimahāsāvakānaṃ cetiyāni kāreti. “Idha rājā kiṃ kāretī”ti pucchantānampi “mahāsāvakānaṃ cetiyānī”ti vadanti, na koci dhātunidhānabhāvaṃ jānāti. Asītihatthagambhīre pana tasmiṃ padese jāte heṭṭhā lohasanthāraṃ santharāpetvā tattha thūpārāme cetiyagharappamāṇaṃ tambalohamayaṃ gehaṃ kārāpetvā aṭṭha aṭṭha haricandanādimaye karaṇḍe ca thūpe ca kārāpesi. Atha bhagavato dhātuyo haricandanakaraṇḍe pakkhipitvā taṃ haricandanakaraṇḍakampi aññasmiṃ haricandanakaraṇḍake, tampi aññasminti evaṃ aṭṭha haricandanakaraṇḍe ekato katvā eteneva upāyena te aṭṭha karaṇḍe aṭṭhasu haricandanathūpesu, aṭṭha haricandanathūpe aṭṭhasu lohitacandanakaraṇḍesu, aṭṭha lohitacandanakaraṇḍe aṭṭhasu lohitacandanathūpesu, aṭṭha lohitacandanathūpe aṭṭhasu dantakaraṇḍesu, aṭṭha dantakaraṇḍe aṭṭhasu dantathūpesu, aṭṭha dantathūpe aṭṭhasu sabbaratanakaraṇḍesu, aṭṭha sabbaratanakaraṇḍe aṭṭhasu sabbaratanathūpesu, aṭṭha sabbaratanathūpe aṭṭhasu suvaṇṇakaraṇḍesu, aṭṭha suvaṇṇakaraṇḍe, aṭṭhasu suvaṇṇathūpesu, aṭṭha suvaṇṇathūpe aṭṭhasu rajatakaraṇḍesu, aṭṭha rajatakaraṇḍe aṭṭhasu rajatathūpesu, aṭṭha rajatathūpe, aṭṭhasu maṇikaraṇḍesu, aṭṭha maṇikaraṇḍe aṭṭhasu maṇithūpesu, aṭṭha maṇithūpe aṭṭhasu lohitaṅkakaraṇḍesu, aṭṭha lohitaṅkakaraṇḍe aṭṭhasu lohitaṅkathūpesu, aṭṭha lohitaṅkathūpe aṭṭhasu masāragallakaraṇḍesu, aṭṭha masāragallakaraṇḍe aṭṭhasu masāragallathūpesu, aṭṭha masāragallathūpe aṭṭhasu phalikakaraṇḍesu, aṭṭha phalikakaraṇḍe aṭṭhasu phalikamayathūpesu pakkhipi.
Sabbesaṃ uparimaṃ phalikacetiyaṃ thūpārāmacetiyappamāṇaṃ ahosi, tassa upari sabbaratanamayaṃ gehaṃ kāresi, tassa upari suvaṇṇamayaṃ, tassa upari rajatamayaṃ, tassa upari tambalohamayaṃ gehaṃ. Tattha sabbaratanamayaṃ vālikaṃ okiritvā jalajathalajapupphānaṃ sahassāni vippakiritvā aḍḍhachaṭṭhāni jātakasatāni asītimahāthere suddhodanamahārājānaṃ mahāmāyādeviṃ satta sahajāteti sabbānetāni suvaṇṇamayāneva kāresi. Pañcapañcasate suvaṇṇarajatamaye puṇṇaghaṭe ṭhapāpesi, pañca suvaṇṇaddhajasate ussāpesi. Pañcasate suvaṇṇadīpe, pañcasate rajatadīpe kārāpetvā sugandhatelassa pūretvā tesu dukūlavaṭṭiyo ṭhapesi.
Athāyasmā mahākassapo – “mālā mā milāyantu, gandhā mā vinassantu, dīpā mā vijjhāyantū”ti adhiṭṭhahitvā suvaṇṇapaṭṭe akkharāni chindāpesi –
“Anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko dhammarājā bhavissati. So imā dhātuyo vitthārikā karissatī”ti.
Rājā sabbapasādhanehi pūjetvā ādito paṭṭhāya dvāraṃ pidahanto nikkhami, so tambalohadvāraṃ pidahitvā āviñchanarajjuyaṃ kuñcikamuddikaṃ bandhitvā tattheva mahantaṃ maṇikkhandhaṃ ṭhapetvā – “anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū”ti akkharaṃ chindāpesi.
Sakko devarājā vissakammaṃ āmantetvā – “tāta, ajātasattunā dhātunidhānaṃ kataṃ, ettha ārakkhaṃ paṭṭhapehī”ti pahiṇi. So āgantvā vāḷasaṅghāṭayantaṃ yojesi, kaṭṭharūpakāni tasmiṃ dhātugabbhe phalikavaṇṇakhagge gāhetvā vātasadisena vegena anupariyāyantaṃ yantaṃ yojetvā ekāya eva āṇiyā bandhitvā samantato giñjakāvasathākārena silāparikkhepaṃ katvā upari ekāya pidahitvā paṃsuṃ pakkhipitvā bhūmiṃ samaṃ katvā tassa upari pāsāṇathūpaṃ patiṭṭhapesi. Evaṃ niṭṭhite dhātunidhāne yāvatāyukaṃ ṭhatvā theropi parinibbuto, rājāpi yathākammaṃ gato, tepi manussā kālaṅkatā.
Aparabhāge piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā hutvā tā dhātuyo gahetvā jambudīpe vitthārikā akāsi. Kathaṃ? So nigrodhasāmaṇeraṃ nissāya sāsane laddhappasādo caturāsīti vihārasahassāni kāretvā bhikkhusaṅghaṃ pucchi – “bhante, mayā caturāsīti vihārasahassāni kāritāni, dhātuyo kuto labhissāmī”ti? Mahārāja, – “dhātunidhānaṃ nāma atthī”ti suṇoma, na pana paññāyati – “asukasmiṃ ṭhāne”ti. Rājā rājagahe cetiyaṃ bhindāpetvā dhātuṃ apassanto paṭipākatikaṃ kāretvā bhikkhubhikkhuniyo upāsakaupāsikāyoti catasso parisā gahetvā vesāliṃ gato. Tatrāpi alabhitvā kapilavatthuṃ. Tatrāpi alabhitvā rāmagāmaṃ gato. Rāmagāme nāgā cetiyaṃ bhindituṃ na adaṃsu, cetiye nipatitakudālo khaṇḍākhaṇḍaṃ hoti. Evaṃ tatrāpi alabhitvā allakappaṃ veṭhadīpaṃ pāvaṃ kusināranti sabbattha cetiyāni bhinditvā dhātuṃ alabhitvāva paṭipākatikāni katvā puna rājagahaṃ gantvā catasso parisā sannipātāpetvā – “atthi kenaci sutapubbaṃ ‘asukaṭṭhāne nāma dhātunidhānan’ti” pucchi.
Tatreko vīsavassasatiko thero – “asukaṭṭhāne dhātunidhānan”ti na jānāmi, mayhaṃ pana pitā mahāthero maṃ sattavassakāle mālācaṅkoṭakaṃ gāhāpetvā – “ehi sāmaṇera, asukagacchantare pāsāṇathūpo atthi, tattha gacchāmā”ti gantvā pūjetvā – “imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇerā”ti āha. Ahaṃ ettakaṃ jānāmi mahārājāti āha. Rājā “etadeva ṭhānan”ti vatvā gacche hāretvā pāsāṇathūpañca paṃsuñca apanetvā heṭṭhā sudhābhūmiṃ addasa. Tato sudhañca iṭṭhakāyo ca hāretvā anupubbena pariveṇaṃ oruyha sattaratanavālukaṃ asihatthāni ca kaṭṭharūpakāni samparivattakāni addasa. So yakkhadāsake pakkosāpetvā balikammaṃ kāretvāpi neva antaṃ na koṭiṃ passanto devatānaṃ namassamāno – “ahaṃ imā dhātuyo gahetvā caturāsītiyā vihārasahassesu nidahitvā sakkāraṃ karomi, mā me devatā antarāyaṃ karontū”ti āha.
Sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantesi – “tāta, asoko dhammarājā ‘dhātuyo nīharissāmī’ti pariveṇaṃ otiṇṇo, gantvā kaṭṭharūpakāni hārehī”ti. So pañcacūḷagāmadārakavesena gantvā rañño purato dhanuhattho ṭhatvā – “harāmi mahārājā”ti āha. “Hara, tātā”ti saraṃ gahetvā sandhimhiyeva vijjhi, sabbaṃ vippakiriyittha. Atha rājā āviñchane bandhaṃ kuñcikamuddikaṃ gaṇhi, maṇikkhandhaṃ passi. “Anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū”ti puna akkharāni disvā kujjhitvā – “mādisaṃ nāma rājānaṃ daliddarājāti vattuṃ ayuttan”ti punappunaṃ ghaṭetvā dvāraṃ vivarāpetvā antogehaṃ paviṭṭho.
Aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva pajjalanti. Nīluppalapupphāni taṅkhaṇaṃ āharitvā āropitāni viya, pupphasanthāro taṅkhaṇaṃ santhato viya, gandhā taṃ muhuttaṃ pisitvā ṭhapitā viya rājā suvaṇṇapaṭṭaṃ gahetvā – “anāgate piyadāso nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati so imā dhātuyo vitthārikā karissatī”ti vācetvā – “diṭṭho bho, ahaṃ ayyena mahākassapattherenā”ti vatvā vāmahatthaṃ ābhujitvā dakkhiṇena hatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇadhātumattameva ṭhapetvā sesā dhātuyo gahetvā dhātugehaṃ pubbe pihitanayen’eva pidahitvā sabbaṃ yathāpakatiyāva katvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu dhātuyo patiṭṭhāpetvā mahāthere vanditvā pucchi – “dāyādomhi, bhante, buddhasāsane”ti. Kissa dāyādo tvaṃ, mahārāja, bāhirako tvaṃ sāsanassāti. Bhante, channavutikoṭidhanaṃ vissajjetvā caturāsīti vihārasahassāni kāretvā ahaṃ na dāyādo, añño ko dāyādoti? Paccayadāyako nāma tvaṃ mahārāja, yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsane dāyādo nāmāti. So puttañca dhītarañca pabbājesi. Atha naṃ therā āhaṃsu – “idāni, mahārāja, sāsane dāyādosī”ti.
Evametaṃ bhūtapubban ti evaṃ etaṃ atīte dhātunidhānampi jambudīpatale bhūtapubbanti. Tatiyasaṅgītikārāpi imaṃ padaṃ ṭhapayiṃsu.
Aṭṭhadoṇaṃ cakkhumato sarīran tiādigāthāyo pana tambapaṇṇidīpe therehi vuttā ti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Mahāparinibbānasuttavaṇṇanā niṭṭhitā.