Janavasabhasuttavaṇṇanā


Nātikiyādibyākaraṇavaṇṇanā

273-275

Evaṃ me sutan ti janavasabhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – parito parito janapadesū ti samantā samantā janapadesu. Paricārake ti buddhadhammasaṅghānaṃ paricārake. Upapattīsū ti ñāṇagatipuññānaṃ upapattīsu. Kāsikosalesū ti kāsīsu ca kosalesu ca, kāsiraṭṭhe ca kosalaraṭṭhe cāti attho. Esa nayo sabbattha. Aṅgamagadhayonakakambojaassakaavantiraṭṭhesu pana chasu na byākaroti. Imesaṃ pana soḷasannaṃ mahājanapadānaṃ purimesu dasasuyeva byākaroti. Nātikiyā ti nātikagāmavāsino.

Tenā ti tena anāgāmiādibhāvena. Sutvā ti sabbaññutaññāṇena paricchinditvā byākarontassa bhagavato pañhābyākaraṇaṃ sutvā tesaṃ anāgāmiādīsu niṭṭhaṅgatā hutvā. Tena anāgāmiādibhāvena attamanā ahesuṃ. Aṭṭhakathāyaṃ pana tenā ti te nātikiyāti vuttaṃ. Etasmiṃ atthe na-kāro nipātamattaṃ hoti.

Ānandaparikathāvaṇṇanā

277

Bhagavantaṃ kittayamānarūpo ti aho buddho, aho dhammo, aho saṅgho; aho dhammo svākkhātoti evaṃ kittayantova kālamakāsi. Bahujano pasīdeyyā ti amhākaṃ pitā mātā bhātā bhaginī putto dhītā sahāyako, tena amhehi saddhiṃ ekato bhuttā, ekato sayitā, tassa idañcidañca manāpaṃ akarimha, so kira anāgāmī sakadāgāmī sotāpanno; aho sādhu, aho suṭṭhūti evaṃ bahujano pasādaṃ āpajjeyya.

278

Gatin ti ñāṇagatiṃ. Abhisamparāyan ti ñāṇābhisamparāyameva. Addasā kho ti kittake jane addasa? Catuvīsatisatasahassāni.

279

Upasantapadisso ti upasantadassano. Bhātirivā ti ativiya bhāti, ativiya virocati. Indriyānan ti manacchaṭṭhānaṃ indriyānaṃ. Addasaṃ kho ahaṃ ānandā ti neva dasa, na vīsati, na sataṃ, na sahassaṃ, anūnādhikāni catuvīsatisatasahassāni addasanti āha.

Janavasabhayakkhavaṇṇanā

280

Disvā pana me ettako jano maṃ nissāya dukkhā pamuttoti balavasomanassaṃ uppajji, cittaṃ pasīdi, cittassa pasannattā cittasamuṭṭhānaṃ lohitaṃ pasīdi, lohitassa pasannattā manacchaṭṭhāni indriyāni pasīdiṃsūti sabbamidaṃ vatvā atha kho ānandā tiādimāha. Tattha yasmā so bhagavato dhammakathaṃ sutvā dasasahassādhikassa janasatasahassassa jeṭṭhako hutvā sotāpanno jāto, tasmā janavasabho tissa nāmaṃ ahosi.

Ito sattā ti ito devalokā cavitvā satta. Tato sattā ti tato manussalokā cavitvā satta. Saṃsārāni catuddasā ti sabbāpi catuddasakhandhapaṭipāṭiyo. Nivāsamabhijānāmī ti jātivasena nivāsaṃ jānāmi. Yattha me vusitaṃ pure ti yattha devesu ca vessavaṇassa sahabyataṃ upagatena manussesu ca rājabhūtena ito attabhāvato pureyeva mayā vusitaṃ. Pure evaṃ vusitattā eva ca idāni sotāpanno hutvā tīsu vatthūsu bahuṃ puññaṃ katvā tassānubhāvena upari nibbattituṃ samatthopi dīgharattaṃ vusitaṭṭhāne nikantiyā balavatāya ettheva nibbatto.

281

Āsā ca pana me santiṭṭhatī ti imināhaṃ sotāpannoti na suttappamattova hutvā kālaṃ vītināmesiṃ. Sakadāgāmimaggatthāya pana me vipassanā āraddhā. Ajjeva ajjeva paṭivijjhissāmīti evaṃ saussāho viharāmīti dasseti. Yadagge ti laṭṭhivanuyyāne paṭhamadassane sotāpannadivasaṃ sandhāya vadati. Tadagge ahaṃ, bhante, dīgharattaṃ avinipāto avinipātaṃ sañjānāmī ti taṃdivasaṃ ādiṃ katvā, ahaṃ, bhante, purimaṃ catuddasaattabhāvasaṅkhātaṃ dīgharattaṃ avinipāto laṭṭhivanuyyāne sotāpattimaggavasena adhigataṃ avinipātadhammataṃ sañjānāmīti attho. Anacchariyan ti anuacchariyaṃ. Cintayamānaṃ punappunaṃ acchariyamevidaṃ yaṃ kenacideva karaṇīyena gacchanto bhagavantaṃ antarāmagge addasaṃ. Idampi acchariyaṃ yañca vessavaṇassa mahārājassa sayaṃparisāya bhāsato bhagavato diṭṭhasadisameva sammukhā sutaṃ. Dve paccayā ti antarāmagge diṭṭhabhāvo ca vessavaṇassa sammukhā sutaṃ ārocetukāmatā ca.

Devasabhāvaṇṇanā

282

Sannipatitā ti kasmā sannipatitā? Te kira catūhi kāraṇehi sannipatanti. Vassūpanāyikasaṅgahatthaṃ, pavāraṇāsaṅgahatthaṃ, dhammasavanatthaṃ, pāricchattakakīḷānubhavanatthanti. Tattha sve vassūpanāyikāti āsāḷhīpuṇṇamāya dvīsu devalokesu devā sudhammāya devasabhāya sannipatitvā mantenti asukavihāre eko bhikkhu vassūpagato, asukavihāre dve tayo cattāro pañca dasa vīsati tiṃsaṃ cattālīsaṃ paññāsaṃ sataṃ sahassaṃ bhikkhū vassūpagatā, etthettha ṭhāne ayyānaṃ ārakkhaṃ susaṃvihitaṃ karothāti evaṃ vassūpanāyikasaṅgaho kato hoti.

Tadāpi eteneva kāraṇena sannipatitā. Idaṃ tesaṃ hoti āsanasmin ti idaṃ tesaṃ catunnaṃ mahārājānaṃ āsanaṃ hoti. Evaṃ tesu nisinnesu atha pacchā amhākaṃ āsanaṃ hoti.

Yenatthenā ti yena vassūpanāyikatthena. Taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā ti taṃ araññavāsino bhikkhusaṅghassa ārakkhatthaṃ cintayitvā. Etthettha vuṭṭhabhikkhusaṅghassa ārakkhaṃ saṃvidahathāti catūhi mahārājehi saddhiṃ mantetvā. Vuttavacanāpi tan ti tettiṃsa devaputtā vadanti, mahārājāno vuttavacanā nāma. Tathā tettiṃsa devaputtā paccānusāsanti, itare paccānusiṭṭhavacanā nāma. Padadvayepi pana tanti nipātamattameva. Avipakkantā ti agatā.

283

Uḷāro ti vipulo mahā. Devānubhāvan ti yā sā sabbadevatānaṃ vatthālaṅkāravimānasarīrānaṃ pabhā dvādasa yojanāni pharati. Mahāpuññānaṃ pana sarīrappabhā yojanasataṃ pharati. Taṃ devānubhāvaṃ atikkamitvā.

Brahmuno hetaṃ pubbanimittan ti yathā sūriyassa udayato etaṃ pubbaṅgamaṃ etaṃ pubbanimittaṃ yad idaṃ aruṇuggaṃ, evameva brahmunopi etaṃ – “pubbanimittan”ti dīpeti.

Sanaṅkumārakathāvaṇṇanā

284

Anabhisambhavanīyo ti apattabbo, na taṃ devā tāvatiṃsā passantīti attho. Cakkhupathasmin ti cakkhupasāde āpāthe vā. So devānaṃ cakkhussa āpāthe sambhavanīyo pattabbo na hoti, na abhibhavatīti vuttaṃ hoti. Heṭṭhā heṭṭhā hi devatā uparūpari devānaṃ oḷārikaṃ katvā māpitameva attabhāvaṃ passituṃ sakkonti, vedapaṭilābhan ti tuṭṭhipaṭilābhaṃ. Adhunābhisitto rajjenā ti sampati abhisitto rajjena. Ayaṃ panattho duṭṭhagāmaṇiabhayavatthunā dīpetabbo –

So kira dvattiṃsa damiḷarājāno vijitvā anurādhapure pattābhiseko tuṭṭhasomanassena māsaṃ niddaṃ na labhi, tato – “niddaṃ na labhāmi, bhante”ti bhikkhusaṅghassa ācikkhi. Tena hi, mahārāja, ajja uposathaṃ adhiṭṭhāhīti. So ca uposathaṃ adhiṭṭhāsi. Saṅgho gantvā – “cittayamakaṃ sajjhāyathā”ti aṭṭha ābhidhammikabhikkhū pesesi. Te gantvā – “nipajja tvaṃ, mahārājā,”ti vatvā sajjhāyaṃ ārabhiṃsu. Rājā sajjhāyaṃ suṇantova niddaṃ okkami. Therā – rājānaṃ mā pabodhayitthāti pakkamiṃsu. Rājā dutiyadivase sūriyuggamane pabujjhitvā there apassanto – “kuhiṃ ayyā”ti pucchi. Tumhākaṃ niddokkamanabhāvaṃ ñatvā gatāti. Natthi, bho, mayhaṃ ayyakassa dārakānaṃ ajānanakabhesajjaṃ nāma, yāva niddābhesajjampi jānanti yevāti āha.

Pañcasikho ti pañcasikhagandhabbasadiso hutvā. Pañcasikhagandhabbadevaputtassa kira sabbadevatā attabhāvaṃ mamāyanti. Tasmā brahmāpi tādisaṃyeva attabhāvaṃ nimminitvā pāturahosi. Pallaṅkena nisīdī ti pallaṅkaṃ ābhujitvā nisīdi.

Vissaṭṭho ti sumutto apalibuddho. Viññeyyo ti atthaviññāpano. Mañjū ti madhuro mudu. Savanīyo ti sotabbayuttako kaṇṇasukho. Bindū ti ekagghano. Avisārī ti suvisado avippakiṇṇo. Gambhīro ti nābhimūlato paṭṭhāya gambhīrasamuṭṭhito, na jivhādantaoṭṭhatālumattappahārasamuṭṭhito. Evaṃ samuṭṭhito hi amadhuro ca hoti, na ca dūraṃ sāveti. Ninnādī ti mahāmeghamudiṅgasaddo viya ninnādayutto. Apicettha pacchimaṃ pacchimaṃ padaṃ purimassa purimassa atthoyevāti veditabbo. Yathāparisan ti yattakā parisā, tattakameva viññāpeti. Anto parisāyaṃ yevassa saddo samparivattati, na bahiddhā vidhāvati. Ye hi kecī ti ādi bahujanahitāya paṭipannabhāvadassanatthaṃ vadati. Saraṇaṃ gatā ti na yathā vā tathā vā saraṇaṃ gate sandhāya vadati. Nibbematikagahitasaraṇe pana sandhāya vadati. Gandhabbakāyaṃ paripūrentī ti gandhabbadevagaṇaṃ paripūrenti. Iti amhākaṃ satthu loke uppannakālato paṭṭhāya cha devalokādīsu piṭṭhaṃ koṭṭetvā pūritanāḷi viya saravananaḷavanaṃ viya ca nirantaraṃ jātaparisāti āha.

Bhāvitaiddhipādavaṇṇanā

287

Yāvasupaññattā cime tena Bhagavatā ti tena mayhaṃ satthārā Bhagavatā yāva supaññattā yāva sukathitā. Iddhipādā ti ettha ijjhanaṭṭhena iddhi, patiṭṭhānaṭṭhena pādāti veditabbā. Iddhipahutāyā ti iddhipahonakatāya. Iddhivisavitāyā ti iddhivipajjanabhāvāya, punappunaṃ āsevanavasena ciṇṇavasitāyāti vuttaṃ hoti. Iddhivikubbanatāyā ti iddhivikubbanabhāvāya, nānappakārato katvā dassanatthāya. Chandasamādhippadhānasaṅkhārasamannāgatan tiādīsu chandahetuko chandādhiko vā samādhi chandasamādhi, kattukamyatāchandaṃ adhipatiṃ karitvā paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Samannāgatan ti chandasamādhinā ca padhānasaṅkhārena ca upetaṃ. Iddhipādan ti nipphattipariyāyena ijjhanaṭṭhena vā, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhī ti saṅkhyaṃ gatānaṃ abhiññācittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūto sesacittacetasikarāsīti attho. Vuttañhetaṃ – “iddhipādoti tathābhūtassa vedanākkhandho, saññākkhandho, saṅkhārakkhandho viññāṇakkhandho”ti (vibha. 434). Iminā nayena sesesupi attho veditabbo. Yatheva hi chandaṃ adhipatiṃ karitvā paṭiladdhasamādhi chandasamādhīti vutto, evaṃ vīriyaṃ, cittaṃ, vīmaṃsaṃ adhipatiṃ karitvā paṭiladdhasamādhi vīmaṃsāsamādhīti vuccati. Api ca upacārajjhānaṃ pādo, paṭhamajjhānaṃ iddhi. Saupacāraṃ paṭhamajjhānaṃ pādo, dutiyajjhānaṃ iddhīti evaṃ pubbabhāge pādo, aparabhāge iddhīti evamettha attho veditabbo. Vitthārena iddhipādakathā visuddhimagge ca vibhaṅgaṭṭhakathāya ca vuttā.

Keci pana “nipphannā iddhi. Anipphanno iddhipādo”ti vadanti, tesaṃ vādamaddanatthāya abhidhamme uttaracūḷikavāro nāma ābhato – “cattāro iddhipādā chandiddhipādo, vīriyiddhipādo, cittiddhipādo, vīmaṃsiddhipādo. Tattha katamo chandiddhipādo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ. Yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chandiddhipādo, avasesā dhammā chandiddhipādasampayuttā”ti (vibha. 458). Ime pana lokuttaravaseneva āgatā. Tattha raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaraṃ dhammaṃ nibbattesi. Soṇatthero vīriyaṃ dhuraṃ katvā, sambhūtatthero cittaṃ dhuraṃ katvā, āyasmā mogharājā vīmaṃsaṃ dhuraṃ katvāti.

Tattha yathā catūsu amaccaputtesu ṭhānantaraṃ patthetvā rājānaṃ upanissāya viharantesu eko upaṭṭhāne chandajāto rañño ajjhāsayañca ruciñca ñatvā divā ca ratto ca upaṭṭhahanto rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ chandadhurena lokuttaradhammanibbattako veditabbo.

Eko pana – “divase divase upaṭṭhātuṃ ko sakkoti, uppanne kicce parakkamena ārādhessāmī”ti kupite paccante raññā pahito parakkamena sattumaddanaṃ katvā ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ vīriyadhurena lokuttaradhammanibbattako veditabbo.

Eko – “divase divase upaṭṭhānampi urena sattisarapaṭicchannampi bhāroyeva, mantabalena ārādhessāmī”ti khattavijjāya kataparicayattā mantasaṃvidhānena rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇāti. Yathā so, evaṃ cittadhurena lokuttaradhammanibbattako veditabbo.

Aparo – “kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī”ti jātisampattimeva nissāya ṭhānantaraṃ pāpuṇi, yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsadhurena lokuttaradhammanibbattako veditabbo.

Anekavihitan ti anekavidhaṃ. Iddhividhan ti iddhikoṭṭhāsaṃ.

Tividhaokāsādhigamavaṇṇanā

288

Sukhassādhigamāyā ti jhānasukhassa maggasukhassa phalasukhassa ca adhigamāya. Saṃsaṭṭho ti sampayuttacitto. Ariyadhamman ti ariyena Bhagavatā buddhena desitaṃ dhammaṃ. Suṇātī ti satthu sammukhā bhikkhubhikkhunīādīhi vā desiyamānaṃ suṇāti. Yoniso manasikarotī ti upāyato pathato kāraṇato ‘aniccan’tiādivasena manasi karoti. “Yoniso manasikāro nāma upāyamanasikāro pathamanasikāro, anicce aniccanti dukkhe dukkhanti anattani anattāti asubhe asubhanti saccānulomikena vā cittassa āvaṭṭanā anvāvaṭṭanā ābhogo samannāhāro manasikāro, ayaṃ vuccati yonisomanasikāro”ti. Evaṃ vutte yonisomanasikāre kammaṃ ārabhatīti attho. Asaṃsaṭṭho ti vatthukāmehipi kilesakāmehipi asaṃsaṭṭho viharati. Uppajjati sukhan ti uppajjati paṭhamajjhānasukhaṃ. Sukhā bhiyyo somanassan ti samāpattito vuṭṭhitassa jhānasukhapaccayā aparāparaṃ somanassaṃ uppajjati. Pamudā ti tuṭṭhākārato dubbalapīti. Pāmojjan ti balavataraṃ pītisomanassaṃ. Paṭhamo okāsādhigamo ti paṭhamajjhānaṃ pañcanīvaraṇāni vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā “paṭhamo okāsādhigamo”ti vuttaṃ.

Oḷārikā ti ettha kāyavacīsaṅkhārā tāva oḷārikā hontu, cittasaṅkhārā kathaṃ oḷārikāti? Appahīnattā. Kāyasaṅkhārā hi catutthajjhānena pahīyanti, vacīsaṅkhārā dutiyajjhānena, cittasaṅkhārā nirodhasamāpattiyā. Iti kāyavacīsaṅkhāresu pahīnesupi te tiṭṭhantiyevāti pahīne upādāya appahīnattā oḷārikā nāma jātā. Sukhan ti nirodhā vuṭṭhahantassa uppannaṃ catutthajjhānikaphalasamāpattisukhaṃ. Sukhā bhiyyo somanassa ti phalasamāpattito vuṭṭhitassa aparāparaṃ somanassaṃ. Dutiyo okāsādhigamo ti catutthajjhānaṃ sukhaṃ dukkhaṃ vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā “dutiyo okāsādhigamo”ti vuttaṃ. Dutiyatatiyajjhānāni pan’ettha catutthe gahite gahitāneva hontīti visuṃ na vuttānīti.

Idaṃ kusalan tiādīsu kusalaṃ nāma dasakusalakammapathā. Akusalan ti dasaakusalakammapathā. Sāvajjadukādayo pi etesaṃ vaseneva veditabbā. Sabbañceva panetaṃ kaṇhañca sukkañca sappaṭibhāgañcāti kaṇhasukkasappaṭibhāgaṃ. Nibbānameva hetaṃ appaṭibhāgaṃ. Avijjā pahīyatī ti vaṭṭapaṭicchādikā avijjā pahīyati. Vijjā uppajjatī ti arahattamaggavijjā uppajjati. Sukhan ti arahattamaggasukhañceva phalasukhañca. Sukhā bhiyyo somanassan ti phalasamāpattito vuṭṭhitassa aparāparaṃ somanassaṃ. Tatiyo okāsādhigamo ti arahattamaggo sabbakilese vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā “tatiyo okāsādhigamo”ti vutto. Sesamaggā pana tasmiṃ gahite antogadhā evāti visuṃ na vuttā.

Ime pana tayo okāsādhigamā aṭṭhatiṃsārammaṇavasena vitthāretvā kathetabbā. Kathaṃ? Sabbāni ārammaṇāni visuddhimagge vuttanayen’eva upacāravasena ca appanāvasena ca vavatthapetvā catuvīsatiyā ṭhānesu paṭhamajjhānaṃ “paṭhamo okāsādhigamo”ti kathetabbaṃ. Terasasu ṭhānesu dutiyatatiyajjhānāni, pannarasasu ṭhānesu catutthajjhānañca nirodhasamāpattiṃ pāpetvā “dutiyo okāsādhigamo”ti kathetabbaṃ. Dasa upacārajjhānāni pana maggassa padaṭṭhānabhūtāni tatiyaṃ okāsādhigamaṃ bhajanti. Api ca tīsu sikkhāsu adhisīlasikkhā paṭhamaṃ okāsādhigamaṃ bhajati, adhicittasikkhā dutiyaṃ, adhipaññāsikkhā tatiyanti evaṃ sikkhāvasenapi kathetabbaṃ. Sāmaññaphalepi cūḷasīlato yāva paṭhamajjhānā paṭhamo okāsādhigamo, dutiyajjhānato yāva nevasaññānāsaññāyatanā dutiyo, vipassanāto yāva arahattā tatiyo okāsādhigamoti evaṃ sāmaññaphalasuttantavasenapi kathetabbaṃ. Tīsu pana piṭakesu vinayapiṭakaṃ paṭhamaṃ okāsādhigamaṃ bhajati, suttantapiṭakaṃ dutiyaṃ, abhidhammapiṭakaṃ tatiyanti evaṃ piṭakavasenapi kathetabbaṃ.

Pubbe kira mahātherā vassūpanāyikāya imameva suttaṃ paṭṭhapenti. Kiṃ kāraṇā? Tīṇi piṭakāni vibhajitvā kathetuṃ labhissāmāti. Tepiṭakena hi samodhānetvā kathentassa dukkathitanti na sakkā vattuṃ. Tepiṭakaṃ bhajāpetvā kathitameva idaṃ suttaṃ sukathitaṃ hotīti.

Catusatipaṭṭhānavaṇṇanā

289

Kusalassādhigamāyā ti maggakusalassa ceva phalakusalassa ca adhigamatthāya. Ubhayampi hetaṃ anavajjaṭṭhena khemaṭṭhena vā kusalameva. Tattha sammāsamādhiyatī ti tasmiṃ ajjhattakāye samāhito ekaggacitto hoti. Bahiddhā parakāye ñāṇadassanaṃ abhinibbattetī ti attano kāyato parassa kāyābhimukhaṃ ñāṇaṃ peseti. Esa nayo sabbattha. Sabbattheva ca satimā ti padena kāyādipariggāhikā sati, loko ti padena pariggahitakāyādayova loko. Cattāro cete satipaṭṭhānā lokiyalokuttaramissakā kathitāti veditabbā.

Sattasamādhiparikkhāravaṇṇanā

290

Samādhiparikkhārā ti ettha tayo parikkhārā. “Ratho sīlaparikkhāro jhānakkho cakkavīriyo”ti (saṃ. ni. 5.4) hi ettha alaṅkāro parikkhāro nāma. “Sattahi nagaraparikkhārehi suparikkhataṃ hotī”ti (a. ni. 7.67) ettha parivāro parikkhāro nāma. “Gilānapaccayajīvitaparikkhāro”ti (dī. ni. 3.182) ettha sambhāro parikkhāro nāma. Idha pana parivāraparikkhāravasena “satta samādhiparikkhārā”ti vuttaṃ. Parikkhatā ti parivāritā. Ayaṃ vuccati so ariyo sammāsamādhī ti ayaṃ sattahi ratanehi parivuto cakkavattī viya sattahi aṅgehi parivuto “ariyo sammāsamādhī”ti vuccati. Saupaniso itipī ti saupanissayo itipi vuccati, saparivāro yevāti vuttaṃ hoti. Sammādiṭṭhissā ti sammādiṭṭhiyaṃ ṭhitassa. Sammāsaṅkappo pahotī ti sammāsaṅkappo pavattati. Esa nayo sabbapadesu. Ayaṃ panattho maggavasenāpi phalavasenāpi veditabbo. Kathaṃ? Maggasammādiṭṭhiyaṃ ṭhitassa maggasammāsaṅkappo pahoti…pe… maggañāṇe ṭhitassa maggavimutti pahoti. Tathā phalasammādiṭṭhiyaṃ ṭhitassa phalasammāsaṅkappo pahoti…pe… phalasammāñāṇe ṭhitassa phalavimutti pahotīti.

Svākkhāto tiādīni visuddhimagge vaṇṇitāni. Apārutā ti vivaṭā. Amatassā ti nibbānassa. Dvārā ti pavesanamaggā. Aveccappasādenā ti acalappasādena. Dhammavinītā ti sammāniyyānena niyyātā.

Atthāyaṃ itarā pajā ti anāgāmino sandhāyāha, anāgāmino ca atthīti vuttaṃ hoti. Puññabhāgā ti puññakoṭṭhāsena nibbattā. Ottappan ti ottappamāno. Tena kadāci nāma musā assāti musāvādabhayena saṅkhātuṃ na sakkomi, na pana mama saṅkhātuṃ balaṃ natthīti dīpeti.

291

Taṃ kiṃ maññati bhavan ti iminā kevalaṃ vessavaṇaṃ pucchati, na panassa evarūpo satthā nāhosīti vā na bhavissatīti vā laddhi atthi. Sabbabuddhānañhi abhisamaye viseso natthi.

292

Sayaṃparisāyan ti attano parisāyaṃ. Tayidaṃ brahmacariyan ti taṃ idaṃ sakalaṃ sikkhattayabrahmacariyaṃ. Sesaṃ uttānameva. Imāni pana padāni dhammasaṅgāhakattherehi ṭhapitānīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Janavasabhasuttavaṇṇanā niṭṭhitā.