Mahāsamayasuttavaṇṇanā


Nidānavaṇṇanā

331

Evaṃ me sutan ti mahāsamayasuttaṃ. Tatrāyamapubbapadavaṇṇanā – sakkesū ti ambaṭṭhasutte vuttena uppattinayena “sakyā vata, bho kumārā”ti udānaṃ paṭicca sakkā ti laddhanāmānaṃ rājakumārānaṃ nivāso ekopi janapado ruḷhīsaddena “sakkā”ti vuccati, tasmiṃ sakkesu janapade. Mahāvane ti sayaṃjāte aropite himavantena saddhiṃ ekābaddhe mahati vane. Sabbeheva arahantehī ti imaṃ suttaṃ kathitadivaseyeva pattaarahattehi.

Tatrāyaṃ anupubbikathā – sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca antare rohiṇiṃ nāma nadiṃ ekeneva āvaraṇena bandhāpetvā sassāni karonti, atha jeṭṭhamūlamāse sassesu milāyantesu ubhayanagaravāsikānampi kammakarā sannipatiṃsu. Tattha koliyanagaravāsino āhaṃsu – “idaṃ udakaṃ ubhato hariyamānaṃ na tumhākaṃ na amhākaṃ pahossati, amhākaṃ pana sassaṃ ekena udakeneva nipphajjissati, idaṃ udakaṃ amhākaṃ dethā”ti. Kapilavatthunagaravāsino āhaṃsu – “tumhesu koṭṭhe pūretvā ṭhitesu mayaṃ rattasuvaṇṇanīlamaṇikāḷakahāpaṇe ca gahetvā pacchipasibbakādihatthā na sakkhissāma tumhākaṃ gharadvāre vicarituṃ, amhākampi sassaṃ ekeneva udakena nipphajjissati, idaṃ udakaṃ amhākaṃ dethā”ti. “Na mayaṃ dassāmā”ti. “Mayampi na dassāmā”ti. Evaṃ kalahaṃ vaḍḍhetvā eko uṭṭhāya ekassa pahāraṃ adāsi, sopi aññassāti evaṃ aññamaññaṃ paharitvā rājakulānaṃ jātiṃ ghaṭṭetvā kalahaṃ vaḍḍhayiṃsu.

Koliyakammakarā vadanti – “tumhe kapilavatthuvāsike gahetvā gajjatha, ye soṇasiṅgālādayo viya attano bhaginīhi saddhiṃ saṃvasiṃsu. Etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī”ti? Sākiyakammakarāpi vadanti – “tumhe dāni kuṭṭhino dārake gahetvā gajjatha, ye anāthā niggatikā tiracchānā viya kolarukkhe vasiṃsu, etesaṃ hatthino ca assā ca phalakāvudhāni ca amhākaṃ kiṃ karissantī”ti? Te gantvā tasmiṃ kamme niyuttaamaccānaṃ kathesuṃ, amaccā rājakulānaṃ kathesuṃ, tato sākiyā – “bhaginīhi saddhiṃ saṃvāsikānaṃ thāmañca balañca dassessāmā”ti yuddhasajjā nikkhamiṃsu. Koliyāpi – “kolarukkhavāsīnaṃ thāmañca balañca dassessāmā”ti yuddhasajjā nikkhamiṃsu.

Bhagavāpi rattiyā paccūsasamayeva mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ime evaṃ yuddhasajje nikkhamante addasa. Disvā – “mayi gate ayaṃ kalaho vūpasamissati nu kho udāhu no”ti upadhārento – “ahamettha gantvā kalahavūpasamanatthaṃ tīṇi jātakāni kathessāmi, tato kalaho vūpasamissati. Atha sāmaggidīpanatthāya dve jātakāni kathetvā attadaṇḍasuttaṃ desessāmi. Desanaṃ sutvā ubhayanagaravāsinopi aḍḍhatiyāni aḍḍhatiyāni kumārasatāni dassanti, ahaṃ te pabbajissāmi, tadā mahāsamāgamo bhavissatī”ti sanniṭṭhānamakāsi. Tasmā imesu yuddhasajjesu nikkhamantesu kassaci anārocetvā sayameva pattacīvaramādāya gantvā dvinnaṃ senānaṃ antare ākāse pallaṅkaṃ ābhujitvā chabbaṇṇarasmiyo vissajjetvā nisīdi.

Kapilavatthuvāsino bhagavantaṃ disvāva – “amhākaṃ ñātiseṭṭho satthā āgato, diṭṭho nu kho tena amhākaṃ kalahakāraṇabhāvo”ti cintetvā – “na kho pana sakkā bhagavati āgate amhehi parassa sarīre satthaṃ pātetuṃ, koliyanagaravāsino amhe hanantu vā pacantu vā”ti āvudhāni chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu. Koliyanagaravāsinopi tatheva cintetvā āvudhāni chaḍḍetvā bhagavantaṃ vanditvā nisīdiṃsu.

Bhagavā jānantova – “kasmā āgatattha mahārājā”ti pucchi. Bhagavā, na titthakīḷāya na pabbatakīḷāya na nadīkīḷāya na giridassanatthaṃ, imasmiṃ pana ṭhāne saṅgāmaṃ paccupaṭṭhapetvā āgatamhāti. Kiṃ nissāya vo kalaho mahārājāti? Udakaṃ, bhanteti. Udakaṃ kiṃ agghati mahārājāti? Appagghaṃ, bhanteti. Pathavī nāma kiṃ agghati mahārājāti? Anagghā, bhanteti. Khattiyā kiṃ agghanti mahārājāti? Khattiyā nāma anagghā bhanteti. Appamūlakaṃ udakaṃ nissāya kimatthaṃ anagghe khattiye nāsetha, mahārājāti? “Kalahe assādo nāma natthi, kalahavasena mahārājā aṭṭhāne veraṃ katvā ekāya rukkhadevatāya kāḷasīhena saddhiṃ baddhāghāto sakalampi imaṃ kappaṃ anuppattoyevā”ti vatvā phandanajātakaṃ kathesi. Tato “parapattiyena nāma mahārājā na bhavitabbaṃ. Parapattiyā hutvā hi ekassa sasakassa kathāya tiyojanasahassavitthate himavante catuppadagaṇā mahāsamuddaṃ pakkhandino ahesuṃ. Tasmā parapattiyena na bhavitabban”ti vatvā pathavīundriyajātakaṃ kathesi. Tato – “kadāci, mahārājā, dubbalopi mahabbalassa randhaṃ vivaraṃ passati, kadāci mahabbalo dubbalassa. Laṭukikāpi hi sakuṇikā hatthināgaṃ ghātesī”ti vatvā laṭukikajātakaṃ kathesi. Evaṃ kalahavūpasamatthāya tīṇi jātakāni kathetvā sāmaggiparidīpanatthāya dve jātakāni kathesi. Kathaṃ? Samaggānañhi mahārājā koci otāraṃ nāma passituṃ na sakkotīti vatvā rukkhadhammajātakaṃ kathesi. Tato “samaggānaṃ mahārājā koci vivaraṃ passituṃ nāsakkhi. Yadā pana aññamaññaṃ vivādamakaṃsu, atha te nesādaputto jīvitā voropetvā ādāya gato. Vivāde assādo nāma natthī”ti vatvā vaṭṭakajātakaṃ kathesi. Evaṃ imāni pañca jātakāni kathetvā avasāne attadaṇḍasuttaṃ kathesi.

Rājāno pasannā – “sace satthā nāgamissa, mayaṃ sahatthā aññamaññaṃyeva vadhitvā lohitanadiṃ pavattayissāma, amhākaṃ puttabhātaro gehadvāre na passeyyāma, sāsanapaṭisāsanampi no āharaṇako na bhavissati. Satthāraṃ nissāya no jīvitaṃ laddhaṃ. Sace pana satthā agāraṃ ajjhāvasissa, dvisahassadīpaparivāresu catūsu mahādīpesu rajjamassa hatthagataṃ abhavissa, atirekasahassaṃ kho panassa puttā abhavissaṃsu, tato khattiyaparivārova avicarissa. Taṃ kho panesa sampattiṃ pahāya nikkhamitvā sambodhiṃ patto, idānipi khattiyaparivāroyeva vicaratū”ti ubhayanagaravāsino aḍḍhatiyāni aḍḍhatiyāni kumārasatāni adaṃsu. Bhagavā te pabbājetvā mahāvanaṃ agamāsi. Tesaṃ garugāravavasena na attano ruciyā pabbajitānaṃ anabhirati uppajji. Purāṇadutiyikāyopi nesaṃ “ayyaputtā ukkaṇṭhantu, gharāvāso na saṇṭhātī”tiādīni vatvā sāsanaṃ pesenti. Te atirekataraṃ ukkaṇṭhiṃsu.

Bhagavā āvajjanto tesaṃ anabhiratabhāvaṃ ñatvā “ime bhikkhū mādisena buddhena saddhiṃ ekato vasantā ukkaṇṭhanti, handa nesaṃ kuṇāladahassa vaṇṇaṃ kathetvā tattha netvā anabhiratiṃ vinodessāmī”ti kuṇāladahassa vaṇṇaṃ kathesi. Te taṃ daṭṭhukāmā ahesuṃ. Daṭṭhukāmattha, bhikkhave, kuṇāladahanti? Āma bhagavāti. Yadi evaṃ, etha, gacchāmāti. Iddhimantānaṃ bhagavā gamanaṭṭhānaṃ mayaṃ kathaṃ gamissāmāti? Tumhe gantukāmā hotha, ahaṃ mamānubhāvena gahetvā gamissāmīti. Sādhu, bhanteti. Atha bhagavā pañca bhikkhusatāni gahetvā ākāse uppatitvā kuṇāladahe patiṭṭhāya te bhikkhū āha – “bhikkhave, imasmiṃ kuṇāladahe yesaṃ macchānaṃ nāmaṃ na jānātha, tesaṃ nāmaṃ pucchathā”ti.

Te pucchiṃsu, bhagavā pucchitapucchitaṃ kathesi. Na kevalaṃ macchānaṃyeva, tasmiṃ vanasaṇḍe rukkhānampi pabbatapāde dvipadacatuppadasakuṇānampi nāmāni pucchāpetvā kathesi. Atha dvīhi sakuṇehi mukhatuṇḍakena ḍaṃsitvā gahitadaṇḍake nisinno kuṇālasakuṇarājā purato pacchato ubhosu passesu sakuṇasaṅghaparivuto āgacchati. Bhikkhū taṃ disvā – “esa, bhante, imesaṃ sakuṇānaṃ rājā bhavissati, parivārā ete etassā”ti maññāmāti. Evameva, bhikkhave, ayampi mama vaṃso mama paveṇīti. Idāni tāva mayaṃ, bhante, ete sakuṇe passāma. Yaṃ pana bhagavā “ayampi mama vaṃso mama paveṇī”ti āha, taṃ sotukāmamhāti. Sotukāmattha bhikkhaveti? Āma, bhagavāti. Tena hi suṇāthāti tīhi gāthāsatehi maṇḍetvā kuṇālajātakaṃ kathento anabhiratiṃ vinodesi. Desanāpariyosāne sabbepi sotāpattiphale patiṭṭhahiṃsu, maggeneva ca nesaṃ iddhipi āgatā. Bhagavā – “hotu tāva ettakaṃ etesaṃ bhikkhūnan”ti ākāse uppatitvā mahāvanameva agamāsi. Tepi bhikkhū gamanakāle dasabalassa ānubhāvena gantvā āgamanakāle attano ānubhāvena bhagavantaṃ parivāretvā mahāvane otariṃsu.

Bhagavā paññattāsane nisīditvā te bhikkhū āmantetvā – “etha, bhikkhave, nisīdatha, uparimaggattayavajjhānaṃ vo kilesānaṃ pahānāya kammaṭṭhānaṃ kathessāmī”ti kammaṭṭhānaṃ kathesi. Bhikkhū cintesuṃ – “bhagavā amhākaṃ anabhiratabhāvaṃ ñatvā kuṇāladahaṃ netvā anabhiratiṃ vinodesi, tattha sotāpattiphalappattānaṃ no idāni idha tiṇṇaṃ maggānaṃ kammaṭṭhānaṃ adāsi, na kho panamhehi ‘sotāpannā mayan’ti vītināmetuṃ vaṭṭati, uttamapurisasadisehi no bhavituṃ vaṭṭatī”ti te dasabalassa pāde vanditvā uṭṭhāya nisīdanaṃ papphoṭetvā visuṃ visuṃ pabbhārarukkhamūlesu nisīdiṃsu.

Bhagavā cintesi – “ime bhikkhū pakatiyāpi avissaṭṭhakammaṭṭhānā, laddhupāyassa pana bhikkhuno kilamanakāraṇaṃ nāma natthi. Gacchantā gacchantā ca vipassanaṃ vaḍḍhetvā arahattaṃ patvā – “attanā attanā paṭiladdhaguṇaṃ ārocessāmā’ti mama santikaṃ āgamissanti. Etesu āgatesu dasasahassacakkavāḷe devatā ekacakkavāḷe sannipatissanti, mahāsamayo bhavissati, vivitte okāse mayā nisīdituṃ vaṭṭatī”ti. Tato vivitte okāse buddhāsanaṃ paññapetvā nisīdi.

Sabbapaṭhamaṃ kammaṭṭhānaṃ gahetvā gatathero saha paṭisambhidāhi arahattaṃ pāpuṇi. Tato aparo tato aparoti pañcasatāpi paduminiyaṃ padumāni viya vikasiṃsu. Sabbapaṭhamaṃ arahattappattabhikkhu – “bhagavato ārocessāmī”ti pallaṅkaṃ vinibbhujitvā nisīdanaṃ papphoṭetvā uṭṭhāya dasabalābhimukho ahosi. Evaṃ aparopi aparopīti pañcasatāpi bhattasālaṃ pavisantā viya paṭipāṭiyāva āgamaṃsu. Paṭhamaṃ āgato vanditvā nisīdanaṃ paññapetvā ekamantaṃ nisīditvā paṭiladdhaguṇaṃ ārocetukāmo – “atthi nu kho añño koci, natthī”ti nivattitvā āgamanamaggaṃ olokento aparampi addasa aparampi addasa. Iti sabbepi te āgantvā ekamantaṃ nisīditvā ayaṃ imassa harāyamāno na kathesi, ayaṃ imassa harāyamāno na kathesīti. Khīṇāsavānaṃ kira dve ākārā honti – “aho vata mayā paṭiladdhaguṇaṃ sadevako loko khippameva paṭivijjheyyā”ti cittaṃ uppajjati. Paṭiladdhabhāvaṃ pana nidhiladdhapuriso viya na aññassa ārocetukāmo hoti.

Evaṃ osīdamatte pana tasmiṃ ariyamaṇḍale pācīnayugandharaparikkhepato abbhā, mahikā, dhūmo, rajo, rāhūti imehi upakkilesehi vippamuttaṃ buddhuppādapaṭimaṇḍitassa lokassa rāmaṇeyyakadassanatthaṃ pācīnadisāya ukkhittarajatamayamahāādāsamaṇḍalaṃ viya, nemivaṭṭiyaṃ gahetvā parivattiyamānarajatacakkasassirikaṃ puṇṇacandamaṇḍalaṃ ullaṅghitvā anilapathaṃ paṭipajjittha. Iti evarūpe khaṇe laye muhutte bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi.

Tattha bhagavāpi mahāsammatassa vaṃse uppanno, tepi pañcasatā bhikkhū mahāsammatassa kule uppannā. Bhagavāpi khattiyagabbhe jāto, tepi khattiyagabbhe jātā. Bhagavāpi rājapabbajito, tepi rājapabbajitā. Bhagavāpi setacchattaṃ pahāya hatthagataṃ cakkavattirajjaṃ nissajjetvā pabbajito, tepi setacchattaṃ pahāya hatthagatāni rajjāni nissajjetvā pabbajitā. Iti bhagavā parisuddhe okāse parisuddhe rattibhāge sayaṃ parisuddho parisuddhaparivāro vītarāgo vītarāgaparivāro vītadoso vītadosaparivāro vītamoho vītamohaparivāro nittaṇho nittaṇhaparivāro nikkileso nikkilesaparivāro santo santaparivāro danto dantaparivāro mutto muttaparivāro ativiya virocatīti. Vaṇṇabhūmi nāmesā, yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Iti ime bhikkhū sandhāya vuttaṃ – “pañcamattehi bhikkhusatehi sabbeheva arahantehī”ti.

Yebhuyyenā ti bahutarā sannipatitā, mandā na sannipatitā asaññā arūpāvacaradevatā samāpannadevatā ca. Tatrāyaṃ sannipātakkamo mahāvanassa kira sāmantā devatā caliṃsu – “āyāma, bho buddhadassanaṃ nāma bahūpakāraṃ, dhammassavanaṃ bahūpakāraṃ, bhikkhusaṅghadassanaṃ bahūpakāraṃ, āyāma āyāmā”ti mahāsaddaṃ kurumānā āgantvā bhagavantañca taṃmuhuttaṃ arahattappattakhīṇāsave ca vanditvā ekamantaṃ aṭṭhaṃsu. Eteneva upāyena tāsaṃ tāsaṃ saddaṃ sutvā saddantaraaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena tiyojanasahassavitthate himavante, tikkhattuṃ tesaṭṭhiyā nagarasahassesu, navanavutiyā doṇamukhasatasahassesu, channavutiyā paṭṭanakoṭisatasahassesu, chapaṇṇāsāya ratanākaresūti sakalajambudīpe, pubbavidehe, aparagoyāne, uttarakurumhi, dvīsu parittadīpasahassesūti sakalacakkavāḷe, tato dutiyatatiyacakkavāḷeti evaṃ dasasahassacakkavāḷesu devatā sannipatitāti veditabbā. Dasasahassacakkavāḷañhi idha dasalokadhātuyoti adhippetā. Tena vuttaṃ – “dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā hontī”ti.

Evaṃ sannipatitāhi devatāhi sakalacakkavāḷagabbhaṃ yāva brahmalokā sūcighare nirantaraṃ pakkhittasūcīhi viya paripuṇṇaṃ hoti. Tatra brahmalokassa evaṃ uccattanaṃ veditabbaṃ. Lohapāsāde kira sattakūṭāgārasamo pāsāṇo brahmaloke ṭhatvā adho khitto catūhi māsehi pathaviṃ pāpuṇāti. Evaṃ mahante okāse yathā heṭṭhā ṭhatvā khittāni pupphāni vā dhūmo vā upari gantuṃ, upari vā ṭhatvā khittasāsapā heṭṭhā otarituṃ antaraṃ na labhanti, evaṃ nirantaraṃ devatā ahesuṃ. Yathā kho pana cakkavattirañño nisinnaṭṭhānaṃ asambādhaṃ hoti, āgatāgatā mahesakkhā khattiyā okāsaṃ labhantiyeva, parato parato pana atisambādhaṃ hoti, evameva bhagavato nisinnaṭṭhānaṃ asambādhaṃ, āgatāgatā mahesakkhā devatā ca mahābrahmāno ca okāsaṃ labhantiyeva. Apisudaṃ bhagavato āsannāsannaṭṭhāne mahāparinibbāne vuttanayen’eva vālaggakoṭinitudanamatte padese dasapi vīsampi sabbaparato tiṃsampi devatā sukhume sukhume attabhāve māpetvā aṭṭhaṃsu. Saṭṭhi saṭṭhi devatā aṭṭhaṃsu.

Suddhāvāsakāyikānan ti suddhāvāsavāsīnaṃ. Suddhāvāsā nāma suddhānaṃ anāgāmikhīṇāsavānaṃ āvāsā pañca brahmalokā. Etadahosī ti kasmā ahosi? Te kira brahmāno samāpattiṃ samāpajjitvā yathāparicchedena vuṭṭhitā brahmabhavanaṃ olokentā pacchābhatte bhattagehaṃ viya suññataṃ addasaṃsu. Tato “kuhiṃ brahmāno gatā”ti āvajjantā mahāsamāgamaṃ ñatvā – “ayaṃ samāgamo mahā, mayaṃ ohīnā, ohīnakānaṃ okāso dullabho hoti, tasmā gacchantā atucchahatthā hutvā ekekaṃ gāthaṃ abhisaṅkharitvā gacchāma. Tāya mahāsamāgame ca attano āgatabhāvaṃ jānāpessāma, dasabalassa ca vaṇṇaṃ bhāsissāmā”ti. Iti tesaṃ samāpattito vuṭṭhāya āvajjitattā etad ahosi.

332

Bhagavato purato pāturahesun ti pāḷiyaṃ bhagavato santike abhimukhaṭṭhāneyeva otiṇṇā viya katvā vuttā, na kho pan’ettha evaṃ attho veditabbo. Te pana brahmaloke ṭhitāyeva gāthā abhisaṅkharitvā eko puratthimacakkavāḷamukhavaṭṭiyaṃ otari, eko dakkhiṇacakkavāḷamukhavaṭṭiyaṃ, eko pacchimacakkavāḷamukhavaṭṭiyaṃ, eko uttaracakkavāḷamukhavaṭṭiyaṃ otari. Tato puratthimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmā nīlakasiṇaṃ samāpajjitvā nīlarasmiyo vissajjitvā dasasahassacakkavāḷadevatānaṃ maṇicammaṃ paṭimuñcanto viya attano āgatabhāvaṃ jānāpetvā buddhavīthi nāma kenaci ottharituṃ na sakkā, tasmā pahaṭabuddhavīthiyāva āgantvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito attanā abhisaṅkhataṃ gāthaṃ abhāsi.

Dakkhiṇacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmāpi pītakasiṇaṃ samāpajjitvā pītarasmiyo suvaṇṇapabhaṃ muñcitvā dasasahassacakkavāḷadevatānaṃ suvaṇṇapaṭaṃ pārupento viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi. Pacchimacakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmāpi lohitakasiṇaṃ samāpajjitvā lohitarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ rattavarakambalena parikkhipanto viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi. Uttaracakkavāḷamukhavaṭṭiyaṃ otiṇṇabrahmāpi odātakasiṇaṃ samāpajjitvā odātarasmiyo muñcitvā dasasahassacakkavāḷadevatānaṃ sumanapaṭaṃ pārupanto viya attano āgatabhāvaṃ jānāpetvā tatheva aṭṭhāsi.

Pāḷiyaṃ pana “bhagavato purato pāturahesuṃ. Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsū”ti evaṃ ekakkhaṇaṃ viya purato pātubhāvo ca abhivādetvā ekamantaṃ ṭhitabhāvo ca vutto, so iminā anukkamena ahosi, ekato katvā pana dassito. Gāthābhāsanaṃ pana pāḷiyaṃ visuṃ visuṃyeva vuttaṃ.

Tattha mahāsamayo ti mahāsamūho. Pavanaṃ vuccati vanasaṇḍo. Ubhayenapi bhagavā imasmiṃ vanasaṇḍe ajja mahāsamūho mahāsannipātoti āha. Tato yesaṃ so sannipāto, te dassetuṃ devakāyā samāgatā ti āha. Tattha devakāyā ti devaghaṭā. Āgatamha imaṃ dhammasamayan ti evaṃ samāgate devakāye disvā mayampi imaṃ dhammasamūhaṃ āgatā. Kiṃ kāraṇā? Dakkhitāye aparājitasaṅghaṃ, kenaci aparājitaṃ ajjeva tayo māre madditvā vijitasaṅgāmaṃ imaṃ aparājitasaṅghaṃ dassanatthāya āgatamhāti attho. So pana brahmā imaṃ gāthaṃ bhāsitvā bhagavantaṃ abhivādetvā puratthimacakkavāḷamukhavaṭṭiyaṃyeva aṭṭhāsi.

Atha dutiyo vuttanayen’eva āgantvā abhāsi. Tattha tatra bhikkhavo ti tasmiṃ sannipātaṭṭhāne bhikkhū. Samādahaṃsū ti samādhinā yojesuṃ. Cittamattano ujukaṃ akaṃsū ti attano cittaṃ sabbe vaṅkakuṭilajimhabhāve haritvā ujukaṃ akariṃsu. Sārathīva nettāni gahetvā ti yathā samappavattesu sindhavesu odhastapatodo sārathi sabbayottāni gahetvā acodento avārento tiṭṭhati, evaṃ chaḷaṅgupekkhāsamannāgatā guttadvārā sabbepete pañcasatā bhikkhū indriyāni rakkhanti paṇḍitā, ete daṭṭhuṃ idhāgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha tatiyo vuttanayen’eva āgantvā abhāsi. Tattha chetvā khīlan ti rāgadosamohakhīlaṃ chinditvā. Palighan ti rāgadosamohapalighameva. Indakhīlan tipi rāgadosamohaindakhīlameva. Ūhacca manejā ti ete taṇhāejāya abhāvena anejā bhikkhū indakhīlaṃ ūhacca samūhanitvā. Te carantī ti catūsu disāsu appaṭihatacārikaṃ caranti. Suddhā ti nirupakkilesā. Vimalā ti nimmalā. Idaṃ tass’eva vevacanaṃ. Cakkhumatā ti pañcahi cakkhūhi cakkhumantena. Sudantā ti cakkhutopi dantā, sotatopi ghānatopi jivhātopi kāyatopi manatopi dantā. Susunāgā ti taruṇanāgā. Te evarūpena anuttarena yogācariyena damite taruṇanāge dassanāya āgatamha bhagavāti. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Atha catuttho vuttanayen’eva āgantvā abhāsi. Tattha gatāse ti nibbematikasaraṇagamanena gatā. Sopi gantvā yathāṭhāneyeva aṭṭhāsi.

Devatāsannipātavaṇṇanā

333

Atha bhagavā olokento pathavītalato yāva cakkavāḷamukhavaṭṭiparicchedā yāva akaniṭṭhabrahmalokā devatāsannipātaṃ disvā cintesi – “mahā ayaṃ devatāsamāgamo, bhikkhū pana evaṃ mahā devatāya samāgamoti na jānanti, handa, nesaṃ ācikkhāmī”ti, evaṃ cintetvā “atha kho bhagavā bhikkhū āmantesī”ti sabbaṃ vitthāretabbaṃ. Tattha etaparamā ti etaṃ paramaṃ pamāṇaṃ etesanti etaparamā. Idāni buddhānaṃ pana abhāvā “yepi te, bhikkhave, etarahī”ti tatiyo vāro na vutto. Ācikkhissāmi, bhikkhave ti kasmā āha? Devatānaṃ cittakallatājananatthaṃ. Devatā kira cintesuṃ – “bhagavā evaṃ mahante samāgame mahesakkhānaṃyeva devatānaṃ nāmagottāni kathessati, appesakkhānaṃ kiṃ kathessatī”ti? Atha bhagavā “imā devatā kiṃ cintentī”ti āvajjanto mukhena hatthaṃ pavesetvā hadayamaṃsaṃ maddanto viya sabhaṇḍaṃ coraṃ gaṇhanto viya ca taṃ tāsaṃ cittācāraṃ ñatvā – “dasasahassacakkavāḷato āgatāgatānaṃ appesakkhamahesakkhānaṃ sabbāsampi devatānaṃ nāmagottaṃ kathessāmī”ti cintesi.

Buddhā nāma mahantā ete sattavisesā, yaṃ sadevakassa lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, na kiñci katthaci nīlādivasena vibhattarūpārammaṇesu rūpārammaṇaṃ vā bherīsaddādivasena vibhattasaddārammaṇādīsu visuṃ visuṃ saddādiārammaṇaṃ vā atthi, yaṃ etesaṃ ñāṇamukhe āpāthaṃ nāgacchati. Yathāha –

“Yaṃ bhikkhave sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ passāmi, tamahaṃ abbhaññāsin”ti (a. ni. 4.24).

Evaṃ sabbattha appaṭihatañāṇo bhagavā sabbāpi tā devatā bhabbābhabbavasena dve koṭṭhāse akāsi. “Kammāvaraṇena vā samannāgatā”tiādinā nayena vuttā sattā abhabbā nāma. Te ekavihāre vasantepi buddhā na olokenti. Viparītā pana bhabbā nāma, te dūre vasantepi gantvā saṅgaṇhanti. Tasmā tasmimpi devatāsannipāte ye abhabbā, te pahāya bhabbe pariggahesi. Pariggahetvā – “ettakā ettha rāgacaritā, ettakā dosacaritā, ettakā mohacaritā”ti caritavasena cha koṭṭhāse akāsi. Atha nesaṃ sappāyaṃ dhammadesanaṃ upadhārayanto – “rāgacaritānaṃ devatānaṃ sammāparibbājaniyasuttaṃ kathessāmi, dosacaritānaṃ kalahavivādasuttaṃ, mohacaritānaṃ mahābyūhasuttaṃ, vitakkacaritānaṃ cūḷabyūhasuttaṃ, saddhācaritānaṃ tuvaṭṭakapaṭipadaṃ, buddhicaritānaṃ purābhedasuttaṃ kathessāmī”ti desanaṃ vavatthapetvā puna taṃ parisaṃ manasākāsi – “attajjhāsayena nu kho jāneyya, parajjhāsayena atthuppattikena pucchāvasenā”ti. Tato “pucchāvasena jāneyyā”ti ñatvā “atthi nu kho koci devatānaṃ ajjhāsayaṃ gahetvā caritavasena pañhaṃ pucchituṃ samattho”ti “tesu pañcasatesu bhikkhūsu ekopi na sakkotī”ti addasa. Tato asītimahāsāvake dve aggasāvake ca samannāharitvā “tepi na sakkontī”ti disvā cintesi “sace paccekabuddho bhaveyya, sakkuṇeyya nu kho”ti “sopi na sakkuṇeyyā”ti ñatvā “sakkasuyāmādīsu koci sakkuṇeyyā”ti samannāhari. Sace hi tesu koci sakkuṇeyya, taṃ pucchāpetvā attanā vissajjeyya, na pana tesupi koci sakkoti.

Ath’assa etad ahosi – “mādiso buddhoyeva sakkuṇeyya, atthi pana katthaci añño buddho”ti anantāsu lokadhātūsu anantañāṇaṃ pattharitvā olokento aññaṃ buddhaṃ na addasa. Anacchariyañcetaṃ, yaṃ idāni attanā samaṃ na passeyya, so jātadivasepi brahmajālavaṇṇanāyaṃ vuttanayena attanā samaṃ apassanto – “aggohamasmi lokassā”ti appaṭivattiyaṃ sīhanādaṃ nadi. Evaṃ aññaṃ attanā samaṃ apassitvā cintesi – “sace ahaṃ pucchitvā ahameva vissajjeyyaṃ, evampetā devatā na sakkhissanti paṭivijjhituṃ. Aññasmiṃ pana buddheyeva pucchante mayi ca vissajjante accherakaṃ bhavissati, sakkhissanti ca devatā paṭivijjhituṃ, tasmā nimmitabuddhaṃ māpessāmī”ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya – “pattacīvaragahaṇaṃ ālokitavilokitaṃ samiñjitapasāritañca mama sadisaṃyeva hotū”ti kāmāvacaracittehi parikammaṃ katvā pācīnayugandharaparikkhepato ullaṅghamānaṃ candamaṇḍalaṃ bhinditvā nikkhamantaṃ viya rūpāvacaracittena adhiṭṭhāsi.

Devasaṅgho taṃ disvā – “aññopi nu kho, bho, cando uggato”ti āha. Atha candaṃ ohāya āsannatare jāte “na cando, sūriyo uggato”ti, puna āsannatare jāte “na sūriyo, devavimānaṃ ekan”ti, puna āsannatare jāte “na devavimānaṃ, devaputto eko”ti, puna āsannatare jāte “na devaputto, mahābrahmā eko”ti, puna āsannatare jāte “na mahābrahmā, aparopi bho buddho āgato”ti āha. Tattha puthujjanadevatā cintayiṃsu – “ekabuddhassa tāva ayaṃ devatāsannipāto, dvinnaṃ kīva mahanto bhavissatī”ti. Ariyadevatā cintayiṃsu – “ekissā lokadhātuyā dve buddhā nāma natthi, addhā Bhagavatā attanā sadiso añño eko buddho nimmito”ti.

Atha tassa devasaṅghassa passantasseva nimmitabuddho āgantvā dasabalaṃ avanditvāva sammukhaṭṭhāne samasamaṃ katvā māpite āsane nisīdi. Bhagavatopi dvattiṃsa mahāpurisalakkhaṇāni, nimmitassāpi dvattiṃsāva, bhagavatopi sarīrā chabbaṇṇarasmiyo nikkhamanti, nimmitassāpi, bhagavato sarīrarasmiyo nimmitassa sarīre paṭihaññanti, nimmitassa sarīrarasmiyo bhagavato kāye paṭihaññanti. Tā dvinnampi buddhānaṃ sarīrato uggamma akaniṭṭhabhavanaṃ āhacca tato paṭinivattitvā devatānaṃ matthakapariyante otaritvā cakkavāḷamukhavaṭṭiyaṃ patiṭṭhahiṃsu. Sakalacakkavāḷagabbhaṃ suvaṇṇamayavaṅkagopānasīvinaddhamiva cetiyagharaṃ virocittha. Dasasahassacakkavāḷadevatā ekacakkavāḷe rāsibhūtā dvinnaṃ buddhānaṃ rasmigabbhantaraṃ pavisitvā aṭṭhaṃsu. Nimmitabuddho nisīdantoyeva dasabalassa bodhipallaṅke kilesappahānaṃ abhitthavanto –

“Pucchāmi muniṃ pahūtapaññaṃ,
Tiṇṇaṃ pāraṅgataṃ parinibbutaṃ ṭhitattaṃ;
Nikkhamma gharā panujja kāme,
Kathaṃ bhikkhu sammā so loke paribbajeyyā”ti. (su. ni. 361)

Gāthaṃ abhāsi. Satthā devatānaṃ tāva cittakallatājananatthaṃ āgatāgatānaṃ nāmagottāni kathessāmīti cintetvā ācikkhissāmi, bhikkhave tiādimāha.

334

Tattha silokamanukassāmī ti akkharapadaniyamitaṃ vacanasaṅghātaṃ pavattayissāmi. Yattha bhummā tadassitā ti yesu yesu ṭhānesu bhummā devatā taṃ taṃ nissitā. Ye sitā girigabbharan tiādīhi tesaṃ bhikkhūnaṃ vaṇṇaṃ kathesi, ye bhikkhū girikucchiṃ nissitāti attho. Pahitattā ti pesitacittā. Samāhitā ti avikkhittā.

Puthū ti bahujanā. Sīhāva sallīnā ti sīhā viya nilīnā ekattaṃ upagatā. Lomahaṃsābhisambhuno ti lomahaṃsaṃ abhibhavitvā ṭhitā, nibbhayāti vuttaṃ hoti. Odātamanasā suddhā ti odātacittā hutvā suddhā. Vippasannāmanāvilā ti vippasannaanāvilā.

Bhiyyopañcasate ñatvā ti sammāsambuddhena saddhiṃ atirekapañcasate bhikkhū jānitvā. Vane kāpilavatthave ti kapilavatthusamīpamhi jāte vanasaṇḍe. Tato āmantayī satthā ti tadā āmantayi. Sāvake sāsane rate ti attano dhammadesanāya savanante jātattā sāvake sikkhattayasāsane ratattā sāsane rate. Idaṃ sabbaṃ – “silokamanukassāmī”ti vacanato aññena vuttaṃ viya katvā vadati.

Devakāyā abhikkantā, te vijānātha bhikkhavo ti te dibbacakkhunā vijānāthāti nesaṃ bhikkhūnaṃ dibbacakkhuñāṇābhinīhāratthāya kathesi. Te ca ātappamakaruṃ, sutvā buddhassa sāsanan ti te ca bhikkhū taṃ buddhasāsanaṃ sutvā tāvadeva tadatthāya vīriyaṃ kariṃsu.

Evaṃ katamattātappānaṃyeva tesaṃ pāturahu ñāṇaṃ. Kīdisaṃ? Amanussānaṃ dassanaṃ dibbacakkhuñāṇaṃ uppajji. Na taṃ tehi tasmiṃ khaṇe parikammaṃ katvā uppāditaṃ. Ariyamaggeneva hi taṃ nipphannaṃ. Amanussadassanatthaṃ panassa abhinīhāramattameva kataṃ. Satthāpi – “atthi tumhākaṃ ñāṇaṃ, taṃ nīharitvā tena hi te vijānāthā”ti idameva sandhāya “te vijānātha, bhikkhavo”ti āha.

Appeke satamaddakkhun ti tesu bhikkhūsu ekacce bhikkhū amanussānaṃ sataṃ addasaṃsu. Sahassaṃ atha sattarin ti eke sahassaṃ. Eke sattati sahassāni.

Sataṃ eke sahassānan ti eke satasahassaṃ addasaṃsu. Appekenantamaddakkhun ti vipulaṃ addasaṃsu, satavasena sahassavasena ca aparicchinnepi addasaṃsūti attho. Kasmā? Yasmā disā sabbā phuṭā ahuṃ, bharitā sampuṇṇāva ahesuṃ.

Tañca sabbaṃ abhiññāyā ti yaṃ tesu ekenekena diṭṭhaṃ, tañca sabbaṃ jānitvā. Vavatthitvāna cakkhumā ti hatthatale lekhaṃ viya paccakkhato vavatthapetvā pañcahi cakkhūhi cakkhumā satthā. Tato āmantayī ti pubbe vuttagāthameva nāmagottakittanatthāya āha. Tumhe ete vijānātha, passatha, oloketha, ye vohaṃ kittayissāmīti ayamettha sambandho. Girāhī ti vacanehi. Anupubbaso ti anupaṭipāṭiyā.

335

Sattasahassā te yakkhā, bhummā kāpilavatthavā ti sattasahassā tāvettha kapilavatthuṃ nissāya nibbattā bhummā yakkhāyevāti vadati. Iddhimanto ti dibbaiddhiyuttā. Jutimanto ti ānubhāvasampannā. Vaṇṇavanto ti sarīravaṇṇasampannā. Yasassino ti parivārasampannā. Modamānā abhikkāmun ti tuṭṭhacittā āgatā. Bhikkhūnaṃ samitiṃ vanan ti imaṃ mahāvanaṃ bhikkhūnaṃ santikaṃ bhikkhūnaṃ dassanatthāya āgatā. Atha vā samitin ti samūhaṃ, bhikkhusamūhaṃ dassanāya āgatātipi attho.

Chasahassā hemavatā, yakkhā nānattavaṇṇino ti chasahassā hemavatapabbate nibbattayakkhā, te ca sabbepi nīlādivaṇṇavasena nānattavaṇṇā.

Sātāgirā tisahassā ti sātāgiripabbate nibbattayakkhā tisahassā.

Iccete soḷasasahassā ti ete sabbepi soḷasasahassā honti.

Vessāmittā pañcasatā ti vessāmittapabbate nibbattā pañcasatā.

Kumbhīro rājagahiko ti rājagahanagare nibbatto kumbhīro nāma yakkho. Vepullassa nivesanan ti tassa vepullapabbato nivesanaṃ nivāsanaṭṭhānanti attho. Bhiyyo naṃ satasahassaṃ, yakkhānaṃ payirupāsatī ti taṃ atirekaṃ yakkhānaṃ satasahassaṃ payirupāsati. Kumbhīro rājagahiko, sopāgā samitiṃ vanan ti sopi kumbhīro saparivāro imaṃ vanaṃ bhikkhusamitiṃ dassanatthāya āgato.

336

Purimañca disaṃ rājā, dhataraṭṭho pasāsatī ti pācīnadisaṃ anusāsati. Gandhabbānaṃ adhipatī ti catūsupi disāsu gandhabbānaṃ jeṭṭhako. Sabbe te tassa vase vattanti. Mahārājā yasassiso ti mahāparivāro eso mahārājā.

Puttāpi tassa bahavo, indanāmā mahabbalā ti tassa dhataraṭṭhassa bahavo mahabbalā puttā, te sabbe sakkassa devarañño nāmadhārakā.

Virūḷho taṃ pasāsatī ti taṃ disaṃ virūḷho anusāsati.

Puttāpi tassā ti tassāpi tādisāyeva puttā. Pāḷiyaṃ pana “mahabbalā”ti likhanti. Aṭṭhakathāyaṃ sabbavāresu “mahābalā”ti pāṭho.

“Purimaṃ disaṃ dhataraṭṭho, dakkhiṇena virūḷhako;
Pacchimena virūpakkho, kuvero uttaraṃ disaṃ.

Cattāro te mahārājā, samantā caturo disā;
Daddallamānā aṭṭhaṃsu, vane kāpilavatthave”ti.

Imā pana gāthā sabbasaṅgāhikavasena vuttā.

Ayañcettha attho – dasasahassacakkavāḷe dhataraṭṭhā nāma mahārājāno atthi. Te sabbepi koṭisatasahassakoṭisatasahassagandhabbaparivārā āgantvā puratthimāya disāya kapilavatthumahāvanato paṭṭhāya cakkavāḷagabbhaṃ pūretvā ṭhitā. Evaṃ dakkhiṇadisādīsu virūḷhakādayo. Tenevāha – “samantā caturo disā, daddallamānā aṭṭhaṃsū”ti. Idañhi vuttaṃ hoti – “samantā cakkavāḷehi āgantvā caturo disā pabbatamatthakesu aggikkhandhā viya suṭṭhu jalamānā ṭhitā”ti. Te pana yasmā kapilavatthuvanameva sandhāya āgatā, tasmā cakkavāḷaṃ pūretvā cakkavāḷena samasamā ṭhitāpi – “vane kāpilavatthave”ti vuttā.

337

Tesaṃ māyāvino dāsā, āguṃ vañcanikā saṭhā ti tesaṃ mahārājānaṃ katapāpapaṭicchādanalakkhaṇāya māyāya yuttā kuṭilācārā dāsā atthi, ye sammukhaparammukhavañcanāhi lokaṃ vañcanato “vañcanikā”ti ca, kerāṭiyasāṭheyyena samannāgatattā “saṭhā”ti ca vuccanti, tepi āgatāti attho. Māyā kuṭeṇḍu viṭeṇḍu, viṭucca viṭuṭo sahā ti te dāsā sabbepi māyākārakāva. Nāmena pan’ettha eko kuṭeṇḍu nāma, eko viṭeṇḍu nāma. Pāḷiyaṃ pana “veṭeṇḍū”ti likhanti. Eko viṭucca nāma, eko viṭuṭo nāma. Sahā ti sopi viṭuṭo tehi saheva āgato.

Candano kāmaseṭṭho ca, kinnighaṇḍu nighaṇḍu cā ti aparo kinnighaṇḍu nāma. Pāḷiyaṃ pana “kinnughaṇḍū”ti likhanti. Nighaṇḍu cā ti añño nighaṇḍu nāma, ettakā dāsā. Ito pare pana –

“Panādo opamañño ca, devasuto ca mātali;
Cittaseno ca gandhabbo, naḷo rājā janesabho;
Āguṃ pañcasikho ceva, timbarū sūriyavacchasā”ti. –

Ime devarājāno. Tattha devasuto ti devasārathi. Cittaseno ti citto ca seno ca cittaseno ca. Gandhabbo ti ayaṃ cittaseno gandhabbakāyiko devaputto, na kevalaṃ cesa, sabbe pete panādādayo gandhabbā eva. Naḷorājā ti naḷakāradevaputto nāmeko. Janesabho ti janavasabho devaputto. Āguṃ pañcasikho cevā ti pañcasikho ceva devaputto āgato. Timbarū ti timbarū nāma gandhabbadevarājā. Sūriyavacchasā ti tass’eva dhītā.

Ete caññe ca rājāno, gandhabbā saha rājubhī ti ete ca nāmavasena vuttagandhabbarājāno aññe ca etehi rājūhi saddhiṃ bahū gandhabbā. Modamānā abhikkāmuṃ, bhikkhūnaṃ samitiṃ vanan ti haṭṭhatuṭṭhacittā bhikkhusaṅghasamitiṃ imaṃ vanaṃ āgatāti attho.

338

Athāguṃ nāgasā nāgā, vesālā sahatacchakā ti nāgasadahavāsikā ca vesālīvāsikā ca nāgā saha tacchakanāgaparisāya āgatāti attho. Kambalassatarā ti kambalo ca assataro ca. Ete kira sinerupāde vasanti, supaṇṇehipi anuddharaṇīyā mahesakkhanāgā pāyāgā saha ñātibhī ti payāgatitthavāsino ca saha ñātisaṅghena āgatā.

Yāmunā dhataraṭṭhā cā ti yamunavāsino ca dhataraṭṭhakule uppannā nāgā ca. Erāvaṇo mahānāgo ti erāvaṇo ca devaputto, jātiyā nāgo na hoti. Nāgavohārena panesa vohariyati. Sopāgā ti sopi āgato.

Ye nāgarāje sahasā harantī ti ye ime vuttappakāre nāge lobhābhibhūtā sāhasaṃ katvā haranti gaṇhanti. Dibbā dijā pakkhī visuddhacakkhū ti dibbānubhāvato dibbā mātukucchito ca aṇḍakosato cāti dve vāre jātāti dijā pakkhayuttatāya pakkhī yojanasatantarepi yojanasahassantarepi nāge dassanasamatthacakkhutāya visuddhacakkhū. Vehāyasā te vanamajjhappattā ti te ākāseneva imaṃ mahāvanaṃ sampattā. Citrā supaṇṇā iti tesa nāman ti tesaṃ “citrasupaṇṇā”ti nāmaṃ.

Abhayaṃ tadā nāgarājānamāsi, supaṇṇato khemamakāsi buddho ti tasmā sabbepi te aññamaññaṃ saṇhāhi vācāhi upavhayantā mittā viya bandhavā viya ca samullapantā sammodamānā āliṅgantā hatthe gaṇhantā aṃsakūṭe hatthaṃ ṭhapentā haṭṭhatuṭṭhacittā. Nāgā supaṇṇā saraṇamakaṃsu buddhan ti buddhaṃyeva saraṇaṃ gatā.

339

Jitā vajirahatthenā ti indena devaraññā jitā. Samuddaṃ asurāsitā ti mahāsamuddavāsino sujātāya asurakaññāya kāraṇā sabbepi bhātaro vāsavassete, iddhimanto yasassino.

Tesu kālakañcā mahābhismā ti kālakañcā ca mahante bhiṃsane attabhāve māpetvā āgamiṃsu. Asurā dānaveghasāti dānaveghasā nāma aññe dhanuggahaasurā. Vepacitti sucitti ca, pahārādo namucī sahā ti vepacittiasuro, sucittiasuro cāti ete ca asurā namuci ca māro devaputto etehi saheva āgato. Ime asurā mahāsamuddavāsino, ayaṃ paranimmitadevalokavāsī, kasmā etehi sahāgatoti? Acchandikattā. Tepi hi acchandikā abhabbā, ayampi tādisoyeva. Tasmā dhātuso saṃsandamāno āgato.

Satañca baliputtānan ti balino mahāasurassa puttānaṃ sataṃ. Sabbe verocanāmakā ti sabbe attano mātulassa rāhusseva nāmadharā. Sannayhitvā balisenan ti attano balisenaṃ sannayhitvā sabbe katasannāhāva hutvā. Rāhubhaddamupāgamun ti rāhuasurindaṃ upasaṅkamiṃsu. Samayo dāni bhaddante ti bhaddaṃ tava hotu, samayo te bhikkhūnaṃ samitiṃ vanaṃ upasaṅkamitvā bhikkhusaṅghaṃ dassanāyāti attho.

340

Āpo ca devā pathavī, tejo vāyo tadāgamun ti āpokasiṇādīsu parikammaṃ katvā nibbattā āpo tiādināmakā devā āgamuṃ. Varuṇā vāraṇā devā, somo ca yasasā sahā ti varuṇadevatā, vāraṇadevatā, somadevatāti evaṃ nāmakā ca devā yasasā nāma devena sahāgatāti attho. Mettākaruṇākāyikā ti mettājhāne ca karuṇājhāne ca parikammaṃ katvā nibbattadevā. Āguṃ devā yasassino ti etepi mahāyasā devā āgatā.

Dasete dasadhā kāyā, sabbe nānattavaṇṇino ti te dasadhā ṭhitā dasa devakāyā sabbe nīlādivasena nānattavaṇṇā āgatāti attho.

Veṇḍū ca devā ti veṇḍudevatā ca. Sahali cā ti sahalidevatā ca. Asamā ca duve yamā ti asamadevatā ca dve ca yamakā devā. Candassupanisā devā, candamāguṃ purakkhatvā ti candanissitakā devā candaṃ purato katvā āgatā. Tathā sūriyanissitakā devā sūriyaṃ purakkhatvā. Nakkhattāni purakkhatvā ti nakkhattanissitāpi devā nakkhattāni purato katvā āgatā. Āguṃ mandavalāhakā ti vātavalāhakā, abbhavalāhakā, uṇhavalāhakā ete sabbepi valāhakāyikā “mandavalāhakā” nāma vuccanti. Tepi āgatāti attho. Vasūnaṃ vāsavo seṭṭho, sakkopāgā purindado ti vasūnaṃ devatānaṃ seṭṭho vāsavo yo sakkoti ca, purindadoti ca vuccati, sopi āgato.

Dasete dasadhā kāyā ti etepi dasa devakāyā dasadhāva āgatā. Sabbe nānattavaṇṇino ti nīlādivasena nānattavaṇṇā.

Athāguṃ sahabhū devā ti atha sahabhū nāma devā āgatā. Jalamaggisikhārivā ti aggisikhā viya jalantā. Jalamaggi ca sikhārivāti imāni tesaṃ nāmānītipi vuttaṃ. Ariṭṭhakā ca rojā cā ti ariṭṭhakadevā ca rojadevā ca. Umāpupphanibhāsino ti umāpupphadevā nāma ete devā. Umāpupphasadisā hi tesaṃ sarīrābhā, tasmā “umāpupphanibhāsino”ti vuccanti.

Varuṇā sahadhammā cā ti ete ca dve janā. Accutā ca anejakā ti accutadevatā ca anejakadevatā ca. Suleyyarucirā āgun ti suleyyā ca rucirā ca āgatā. Āguṃ vāsavanesino ti vāsavanesīdevā nāma āgatā. Dasete dasadhā kāyā ti etepi dasadevakāyā dasadhāva āgatā.

Samānā mahāsamānā ti samānā ca mahāsamānā ca. Mānusā mānusuttamā ti mānusā ca mānusuttamā ca. Khiḍḍāpadosikā āguṃ, āguṃ manopadosikā ti khiḍḍāpadosikā manopadosikā ca devā āgatā.

Athāguṃ harayo devā ti haridevā nāma āgatā. Ye ca lohitavāsino ti lohitavāsino ca āgatā. Pāragā mahāpāragā ti ete ca duvidhā āgatā. Dasete dasadhā kāyā ti etepi dasadevakāyā dasadhāva āgatā.

Sukkā karambhā aruṇā, āguṃ veghanasā sahā ti ete sukkādayo tayo, tehi saha veghanasā ca āgatā. Odātagayhā pāmokkhā ti odātagayhā nāma pāmokkhadevā āgatā. Āguṃ devā vicakkhaṇā ti vicakkhaṇā nāma devā āgatā.

Sadāmattā hāragajā ti sadāmattā ca hāragajā ca. Missakā ca yasassino ti yasasampannā missakadevā ca. Thanayaṃ āga pajjunno ti pajjunno ca devarājā thanayanto āgato. Yo disā abhivassatī ti yo yaṃ yaṃ disaṃ yāti, tattha tattha devo vassati. Dasete dasadhā kāyā ti etepi dasadevakāyā dasadhā āgatā.

Khemiyā tusitā yāmā ti khemiyā devā tusitapuravāsino ca yāmādevalokavāsino ca. Kathakā ca yasassino ti yasasampannā kathakadevā ca. Pāḷiyaṃ pana “kaṭṭhakā cā”ti likhanti. Lambītakā lāmaseṭṭhā ti lambitakadevā ca lāmaseṭṭhadevā ca. Jotināmā ca āsavā ti pabbatamatthake katanaḷaggikkhandho viya jotamānā jotidevā nāma atthi, te ca āsā ca devā āgatāti attho. Pāḷiyaṃ pana “jātināmā”ti likhanti. Āsā devatā chandavasena āsavā ti vuttā. Nimmānaratino āguṃ, athāguṃ paranimmitā. Dasete dasadhā kāyā ti etepi dasa devakāyā dasadhāva āgatā.

Saṭṭhete devanikāyā ti ete ca āpo ca devātiādikā cha dasakā saṭṭhi devanikāyā sabbe nīlādivasena nānattavaṇṇino. Nāmanvayena āgacchun ti nāmabhāgena nāmakoṭṭhāsena āgatā. Ye caññe sadisā sahā ti ye ca aññepi tehi sadisā vaṇṇatopi nāmatopi etādisāyeva sesacakkavāḷesu devā, tepi āgatāyevāti ekapadeneva kalāpaṃ viya puṭakaṃ viya ca katvā sabbā devatā niddisati.

Evaṃ dasasu lokadhātusahassesu devakāye niddisitvā idāni yadatthaṃ te āgatā, taṃ dassento pavuṭṭhajātin ti gāthamāha. Tassattho – pavuṭṭhā vigatā jāti assāti ariyasaṅgho pavuṭṭhajāti nāma, taṃ pavuṭṭhajātiṃ rāgadosamohakhīlānaṃ abhāvā akhīlaṃ cattāro oghe taritvā ṭhitattā oghatiṇṇaṃ catunnaṃ āsavānaṃ abhāvena anāsavaṃ ariyasaṅghaṃ dakkhema passissāma. Tesaññeva oghānaṃ tiṇṇattā oghataraṃ āguṃ akaraṇato nāgaṃ. Asitātigan ti kāḷakabhāvātītaṃ candaṃva siriyā virocamānaṃ dasabalañca dakkhema passissāmāti etadatthaṃ sabbepi te nāmanvayena āgacchuṃ, ye caññe sadisā sahāti.

341

Idāni brahmāno dassento subrahmā paramatto cā tiādimāha. Tattha subrahmā ti eko brahmā. Paramattopi brahmāva. Puttā iddhimato sahā ti ete iddhimato buddhassa bhagavato puttā ariyabrahmāno saheva āgatā. Sanaṅkumāro tisso cā ti sanaṅkumāro ca tissamahābrahmā ca. Sopāgā ti sopi āgato.

“Sahassaṃ brahmalokānaṃ, mahābrahmābhitiṭṭhati;
Upapanno jutimanto, bhismākāyo yasassi so”ti. –

Ettha sahassaṃ brahmalokānan ti ekaṅguliyā ekasahassacakkavāḷe dasahi aṅgulīhi dasasahassicakkavāḷe ālokapharaṇasamatthānaṃ mahābrahmānaṃ sahassaṃ āgataṃ. Mahābrahmābhitiṭṭhatī ti yattha ekeko mahābrahmā aññe brahme abhibhavitvā tiṭṭhati. Upapanno ti brahmaloke nibbatto. Jutimanto ti ānubhāvasampanno. Bhismākāyo ti mahākāyo, dvīhi tīhi māgadhikehi gāmakkhettehi samappamāṇaattabhāvo. Yasassiso ti attabhāvasirīsaṅkhātena yasena samannāgato.

Dasettha issarā āguṃ, paccekavasavattino ti etasmiñ ca brahmasahasse ye pāṭiyekkaṃ pāṭiyekkaṃ vasaṃ vattenti, evarūpā dasa issarā mahābrahmāno āgatā. Tesañca majjhato āga, hārito parivārito ti tesaṃ brahmānaṃ majjhe hārito nāma mahābrahmā satasahassabrahmaparivāro āgato.

342

Te ca sabbe abhikkante, sainde deve sabrahmake ti te sabbepi sakkaṃ devarājānaṃ jeṭṭhakaṃ katvā āgate devakāye, hāritamahābrahmānaṃ jeṭṭhakaṃ katvā āgate brahmakāye ca. Mārasenā abhikkāmī ti mārasenā abhigatā. Passa kaṇhassa mandiyan ti kāḷakassa mārasa bālabhāvaṃ passatha.

Etha gaṇhatha bandhathā ti evaṃ attano parisaṃ āṇāpesi. Rāgena baddhamatthu vo ti sabbaṃ vo idaṃ devamaṇḍalaṃ rāgena baddhaṃ hotu. Samantā parivāretha, mā vo muñcittha koci nan ti tumhākaṃ ekopi etesu ekampi mā muñci. “Mā vo muñcethā”tipi pāṭho, esevattho.

Iti tattha mahāseno, kaṇho senaṃ apesayī ti evaṃ tattha mahāsamaye mahāseno māro mārasenaṃ apesayi. Pāṇinā talamāhaccā ti hatthena pathavītalaṃ paharitvā. Saraṃ katvāna bheravan ti māravibhiṃsakadassanatthaṃ bhayānakaṃ sarañca katvā.

Yathā pāvussako megho, thanayanto savijjuko ti savijjuko pāvussakamegho viya mahāgajjitaṃ gajjanto. Tadā so paccudāvattī ti tasmiṃ samaye so māro taṃ vibhiṃsanakaṃ dassetvā paṭinivatto. Saṅkuddho asayaṃ vase ti suṭṭhu kuddho kupito kañci vase vattetuṃ asakkonto asayaṃvase asayaṃvasī attano vasena akāmako hutvā nivatto. Bhagavā kira “ayaṃ māro imaṃ mahāsamāgamaṃ disvā ‘abhisamayantarāyaṃ karissāmī’ti antarantare mārasenaṃ pesetvā māraṃ vibhiṃsakaṃ dassetī”ti aññāsi. Pakati cesā bhagavato, yattha abhisamayo na bhavissati, tattha māraṃ vibhiṃsakaṃ dassentaṃ na nivāreti. Yattha pana abhisamayo hoti, tattha yathā parisā neva mārassa rūpaṃ passati, na saddaṃ suṇāti, evaṃ adhiṭṭhātīti. Imasmiñca samāgame mahābhisamayo bhavissati, tasmā yathā devatā neva tassa rūpaṃ passanti, na saddaṃ suṇanti, evaṃ adhiṭṭhāsi. Tena vuttaṃ –“tadā so paccudāvatti, saṅkuddho asayaṃvase”ti.

343

Tañca sabbaṃ abhiññāya, vavatthitvāna cakkhumā ti taṃ sabbaṃ bhagavā jānitvā vavatthapetvā ca.

Mārasenā abhikkantā, te vijānātha bhikkhavo ti bhikkhave mārasenā abhikkantā, te tumhe attano anurūpaṃ vijānātha, phalasamāpattiṃ samāpajjathāti vadati. Ātappamakarun ti phalasamāpattiṃ pavisanatthāya vīriyaṃ ārabhiṃsu. Vītarāgehi pakkāmun ti māro ca mārasenā ca vītarāgehi ariyehi dūratova apakkamuṃ. Nesaṃ lomāpi iñjayun ti tesaṃ vītarāgānaṃ lomānipi na cālayiṃsu. Atha māro bhikkhusaṅghaṃ ārabbha imaṃ gāthaṃ abhāsi –

“Sabbe vijitasaṅgāmā, bhayātītā yasassino;
Modanti saha bhūtehi, sāvakā te janesutā”ti.

Tattha modanti saha bhūtehī ti dasabalassa sāsane bhūtehi sañjātehi ariyehi saddhiṃ modanti pamodanti. Janesutā ti jane vissutā pākaṭā abhiññātā.

Idaṃ pana mahāsamayasuttaṃ nāma devatānaṃ piyaṃ manāpaṃ, tasmā maṅgalaṃ vadantena abhinavaṭṭhānesu idameva suttaṃ vattabbaṃ. Devatā kira –“imaṃ suttaṃ suṇissāmā”ti ohitasotā vicaranti. Desanāpariyosāne panassa koṭisatasahassadevatā arahattaṃ pattā, sotāpannādīnaṃ gaṇanā natthi.

Devatānañcassa piyamanāpabhāve idaṃ vatthu – koṭipabbatavihāre kira nāgaleṇadvāre nāgarukkhe ekā devadhītā vasati. Eko daharo antoleṇe imaṃ suttaṃ sajjhāyati. Devadhītā sutvā suttapariyosāne mahāsaddena sādhukāramadāsi. Ko esoti. Ahaṃ, bhante, devadhītāti. Kasmā sādhukāramadāsīti? Bhante, dasabalena mahāvane nisīditvā kathitadivase imaṃ suttaṃ sutvā ajja assosiṃ, Bhagavatā kathitato ekakkharampi ahāpetvā suggahito ayaṃ dhammo tumhehīti. Dasabalassa kathayato sutaṃ tayāti? Āma, bhanteti. Mahā kira devatāsannipāto ahosi, tvaṃ kattha ṭhitā suṇīti?

Ahaṃ, bhante, mahāvanavāsiyā devatā, mahesakkhāsu pana devatāsu āgacchantīsu jambudīpe okāsaṃ nālatthaṃ, atha imaṃ tambapaṇṇidīpaṃ āgantvā jambukolapaṭṭane ṭhatvā sotuṃ āraddhamhi, tatrāpi mahesakkhāsu devatāsu āgacchantīsu anukkamena paṭikkamamānā rohaṇajanapade mahāgāmassa piṭṭhibhāgato samudde galappamāṇaṃ udakaṃ pavisitvā tattha ṭhitā assosinti. Tuyhaṃ ṭhitaṭṭhānato dūre satthāraṃ passasi devateti? Kiṃ kathetha, bhante, satthā mahāvane dhammaṃ desento nirantaraṃ mamaññeva oloketīti maññamānā otappamānā ūmīsu nilayāmīti.

Taṃ divasaṃ kira koṭisatasahassadevatā arahattaṃ pattā, tumhepi tadā arahattaṃ pattāti? Natthi, bhante. Anāgāmiphalaṃ pattattha maññeti? Natthi, bhante. Sakadāgāmiphalaṃ pattattha maññeti? Natthi, bhante. Tayo magge pattā devatā kira gaṇanapathaṃ atītā, sotāpannā jātattha maññeti? Devatā taṃ divasaṃ sotāpattiphalaṃ pattattā harāyamānā –“apucchitabbaṃ pucchati ayyo”ti āha. Tato naṃ so bhikkhu āha – “sakkā pana devate, tava attabhāvaṃ amhākaṃ dassetun”ti? Na sakkā bhante sakalakāyaṃ dassetuṃ, aṅgulipabbamattaṃ dassessāmi ayyassāti kuñcikachiddena aṅguliṃ antoleṇābhimukhaṃ akāsi, candasahassasūriyasahassauggamanakālo viya ahosi. Devadhītā “appamattā, bhante, hothā”ti daharabhikkhuṃ vanditvā agamāsi. Evaṃ imaṃ suttaṃ devatānaṃ piyaṃ manāpaṃ, mamāyanti naṃ devatāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Mahāsamayasuttavaṇṇanā niṭṭhitā.