Sakkapañhasuttavaṇṇanā


Nidānavaṇṇanā

344

Evaṃ me sutan ti sakkapañhasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – ambasaṇḍā nāma brāhmaṇagāmo ti so kira gāmo ambasaṇḍānaṃ avidūre niviṭṭho, tasmā “ambasaṇḍā” tveva vuccati. Vediyake pabbate ti so kira pabbato pabbatapāde jātena maṇivedikāsadisena nīlavanasaṇḍena samantā parikkhitto, tasmā ‘vediyakapabbato’ tveva saṅkhyaṃ gato. Indasālaguhāyan ti pubbepi sā dvinnaṃ pabbatānaṃ antare guhā, indasālarukkho cassā dvāre, tasmā ‘indasālaguhā’ti saṅkhyaṃ gatā. Atha naṃ kuṭṭehi parikkhipitvā dvāravātapānāni yojetvā supariniṭṭhitasudhākammamālākammalatākammavicittaṃ leṇaṃ katvā bhagavato adaṃsu. Purimavohāravasena pana “indasālaguhā” tveva naṃ sañjānanti. Taṃ sandhāya vuttaṃ ‘indasālaguhāyan’ti.

Ussukkaṃ udapādī ti dhammiko ussāho uppajji. Nanu ca esa abhiṇhadassāvī bhagavato, na so devatāsannipāto nāma atthi, yatthāyaṃ na āgatapubbo, sakkena sadiso appamādavihārī devaputto nāma natthi. Atha kasmā buddhadassanaṃ anāgatapubbassa viya assa ussāho udapādīti? Maraṇabhayena santajjitattā. Tasmiṃ kirassa samaye āyu parikkhīṇo, so pañca pubbanimittāni disvā “parikkhīṇo dāni me āyū”ti aññāsi. Yesañca devaputtānaṃ maraṇanimittāni āvi bhavanti, tesu ye parittakena puññakammena devaloke nibbattā, te “kuhiṃ nu kho idāni nibbattissāmā”ti bhayaṃ santāsaṃ āpajjanti. Ye katabhīruttānā bahuṃ puññaṃ katvā nibbattā, te attanā dinnadānaṃ rakkhitasīlaṃ bhāvitabhāvanañca āgamma “uparidevaloke sampattiṃ anubhavissāmā”ti na bhāyanti.

Sakko pana devarājā pubbanimittāni disvā dasayojanasahassaṃ devanagaraṃ, yojanasahassubbedhaṃ vejayantaṃ, tiyojanasatikaṃ sudhammadevasabhaṃ, yojanasatubbedhaṃ pāricchattakaṃ, saṭṭhiyojanikaṃ paṇḍukambalasilaṃ, aḍḍhatiyā nāṭakakoṭiyo dvīsu devalokesu devaparisaṃ, nandanavanaṃ, cittalatāvanaṃ, missakavanaṃ, phārusakavananti etaṃ sabbasampattiṃ oloketvā “nassati vata bho me ayaṃ sampattī”ti bhayābhibhūto ahosi.

Tato “atthi nu kho koci samaṇo vā brāhmaṇo vā lokapitāmaho mahābrahmā vā, yo me hadayanissitaṃ sokasallaṃ samuddharitvā imaṃ sampattiṃ thāvaraṃ kareyyā”ti olokento kañci adisvā puna addasa “mādisānaṃ satasahassānampi uppannaṃ sokasallaṃ sammāsambuddho uddharituṃ paṭibalo”ti. Athevaṃ parivitakkentassa tena kho pana samayena sakkassa devānamindassa ussukkaṃ udapādi bhagavantaṃ dassanāya.

Kahaṃ nu kho bhagavā etarahi viharatī ti katarasmiṃ janapade kataraṃ nagaraṃ upanissāya kassa paccaye paribhuñjanto kassa amataṃ dhammaṃ desayamāno viharatīti. Addasā kho ti addakkhi paṭivijjhi. Mārisā ti piyavacanametaṃ, devatānaṃ pāṭiyekko vohāro. Niddukkhātipi vuttaṃ hoti. Kasmā panesa deve āmantesi? Sahāyatthāya. Pubbe kiresa bhagavati saḷalaghare viharante ekakova dassanāya agamāsi. Satthā “aparipakkaṃ tāvassa ñāṇaṃ, katipāhaṃ pana atikkamitvā mayi indasālaguhāyaṃ viharante pañca pubbanimittāni disvā maraṇabhayabhīto dvīsu devalokesu devatāhi saddhiṃ upasaṅkamitvā cuddasa pañhe pucchitvā upekkhāpañhavissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatī”ti cintetvā okāsaṃ nākāsi. So “mama pubbepi ekakassa gatattā satthārā okāso na kato, addhā me natthi maggaphalassa upanissayo, ekassa pana upanissaye sati cakkavāḷapariyantāyapi parisāya bhagavā dhammaṃ desetiyeva. Avassaṃ kho pana dvīsu devalokesu kassaci devassa upanissayo bhavissati, taṃ sandhāya satthā dhammaṃ desessati. Taṃ sutvā ahampi attano domanassaṃ vūpasamessāmī”ti cintetvā sahāyatthāya āmantesi.

Evaṃ bhaddaṃ tavāti kho devā tāvatiṃsā ti evaṃ hotu mahārāja, gacchāma bhagavantaṃ dassanāya, dullabho buddhuppādo, bhaddaṃ tava, yo tvaṃ “pabbatakīḷaṃ nadīkīḷaṃ gacchāmā”ti avatvā amhe evarūpesu ṭhānesu niyojesīti. Paccassosun ti tassa vacanaṃ sirasā sampaṭicchiṃsu.

345

Pañcasikhaṃ gandhabbadevaputtaṃ āmantesī ti deve tāva āmantetu, imaṃ kasmā visuṃ āmantesi? Okāsakaraṇatthaṃ. Evaṃ kirassa ahosi “dvīsu devalokesu devatā gahetvā dhurena paharantassa viya satthāraṃ upasaṅkamituṃ na yuttaṃ, ayaṃ pana pañcasikho dasabalassa upaṭṭhāko vallabho icchiticchitakkhaṇe gantvā pañhaṃ pucchitvā dhammaṃ suṇāti, imaṃ purato pesetvā okāsaṃ kāretvā iminā katokāse upasaṅkamitvā pañhaṃ pucchissāmī”ti okāsakaraṇatthaṃ āmantesi.

Evaṃ bhaddaṃ tavā ti so “evaṃ mahārāja, hotu, bhaddaṃ tava, yo tvaṃ maṃ ‘ehi, mārisa, uyyānakīḷādīni vā naṭasamajjādīni vā dassanāya gacchāmā’ti avatvā ‘buddhaṃ passissāma, dhammaṃ sossāmā’ti vadasī”ti daḷhataraṃ upatthambhento devānamindassa vacanaṃ paṭissutvā anucariyaṃ sahacaraṇaṃ ekato gamanaṃ upāgami.

Tattha beluvapaṇḍun ti beluvapakkaṃ viya paṇḍuvaṇṇaṃ. Tassa kira sovaṇṇamayaṃ pokkharaṃ, indanīlamayo daṇḍo, rajatamayā tantiyo, pavāḷamayā veṭhakā, vīṇāpattakaṃ gāvutaṃ, tantibandhanaṭṭhānaṃ gāvutaṃ, upari daṇḍako gāvutanti tigāvutappamāṇā vīṇā. Iti so taṃ vīṇaṃ ādāya samapaññāsamucchanā mucchetvā agganakhehi paharitvā madhuraṃ gītassaraṃ nicchāretvā sesadeve sakkassa gamanakālaṃ jānāpento ekamantaṃ aṭṭhāsi. Evaṃ tassa gītavāditasaññāya sannipatite devagaṇe atha kho sakko devānamindo…pe… vediyake pabbate paccuṭṭhāsi.

346

Atiriva obhāsajāto ti aññesu divasesu ekasseva devassa vā mārassa vā brahmuno vā obhāsena obhāsajāto hoti, taṃdivasaṃ pana dvīsu devalokesu devatānaṃ obhāsena atiriva obhāsajāto ekapajjoto sahassacandasūriyauggatakālasadiso ahosi. Parito gāmesu manussā ti samantā gāmesu manussā. Pakatisāyamāsakāleyeva kira gāmamajjhe dārakesu kīḷantesu tattha sakko agamāsi, tasmā manussā passitvā evamāhaṃsu. Nanu ca majjhimayāme devatā bhagavantaṃ upasaṅkamanti, ayaṃ kasmā paṭhamayāmassāpi purimabhāgeyeva āgatoti? Maraṇabhayeneva tajjitattā. Kiṃsu nāmā ti kiṃsu nāma bho etaṃ, ko nu kho ajja mahesakkho devo vā brahmā vā bhagavantaṃ pañhaṃ pucchituṃ dhammaṃ sotuṃ upasaṅkamanto, kathaṃsu nāma bho bhagavā pañhaṃ vissajjessati dhammaṃ desessati, lābhā amhākaṃ, yesaṃ no evaṃ devatānaṃ kaṅkhāvinodako satthā avidūre vihāre vasati, ye labhāma thālakabhikkhampi kaṭacchubhikkhampi dātunti saṃviggā lomahaṭṭhajātā uddhaggalomā hutvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā namassamānā aṭṭhaṃsu.

347

Durupasaṅkamā ti dupayirupāsiyā. Ahaṃ sarāgo sadoso samoho, satthā vītarāgo vītadoso vītamoho, tasmā dupayirupāsiyā tathāgatā mādisena. Jhāyī ti lakkhaṇūpanijjhānena ca ārammaṇūpanijjhānena ca jhāyī. Tasmiññeva jhāne ratāti jhānaratā. Tadantaraṃ paṭisallīnā ti tadantaraṃ paṭisallīnā sampati paṭisallīnā vā. Tasmā na kevalaṃ jhāyī jhānaratāti durupasaṅkamā, idānimeva paṭisallīnātipi durupasaṅkamā. Pasādeyyāsī ti ārādheyyāsi, okāsaṃ me kāretvā dadeyyāsīti vadati. Beluvapaṇḍuvīṇaṃ ādāyā ti nanu pubbeva ādinnāti? Āma, ādinnā. Maggagamanavasena pana aṃsakūṭe laggitā, idāni naṃ vāmahatthe ṭhapetvā vādanasajjaṃ katvā ādiyi. Tena vuttaṃ “ādāyā”ti.

Pañcasikhagītagāthāvaṇṇanā

348

Assāvesī ti sāvesi. Buddhūpasañhitā ti buddhaṃ ārabbha buddhaṃ nissayaṃ katvā pavattāti attho. Sesapadesupi eseva nayo.

Vande te pitaraṃ bhadde, timbaruṃ sūriyavacchase ti ettha sūriyavacchasā ti sūriyasamānasarīrā. Tassā kira devadhītāya pādantato rasmi uṭṭhahitvā kesantaṃ ārohati, tasmā bālasūriyamaṇḍalasadisā khāyati, iti naṃ “sūriyavacchasā”ti sañjānanti. Taṃ sandhāyāha – “bhadde, sūriyavacchase, tava pitaraṃ timbaruṃ gandhabbadevarājānaṃ vandāmī”ti. Yena jātāsi kalyāṇī ti yena kāraṇabhūtena yaṃ timbaruṃ devarājānaṃ nissāya tvaṃ jātā, kalyāṇī sabbaṅgasobhanā. Ānandajananī mamā ti mayhaṃ pītisomanassavaḍḍhanī.

Vātova sedataṃ kanto ti yathā sañjātasedānaṃ sedaharaṇatthaṃ vāto iṭṭho hoti kanto manāpo, evanti attho. Pānīyaṃva pipāsato ti pātumicchantassa pipāsato pipāsābhibhūtassa. Aṅgīrasī ti aṅge rasmiyo assāti aṅgīrasī, tameva ārabbha ālapanto vadati. Dhammo arahatāmivā ti arahantānaṃ navalokuttaradhammo viya.

Jighacchato ti bhuñjitukāmassa khudābhibhūtassa. Jalantamiva vārinā ti yathā koci jalantaṃ jātavedaṃ udakakumbhena nibbāpeyya, evaṃ tava kāraṇā uppannaṃ mama kāmarāgapariḷāhaṃ nibbāpehīti vadati.

Yuttaṃ kiñjakkhareṇunā ti padumakesarareṇunā yuttaṃ. Nāgo ghammābhitatto vā ti ghammābhitattahatthī viya. Ogāhe te thanūdaran ti yathā so nāgo pokkharaṇiṃ ogāhitvā pivitvā aggasoṇḍamattaṃ paññāyamānaṃ katvā nimuggo sukhaṃ sātaṃ vindati, evaṃ kadā nu kho te thanūdaraṃ thanavemajjhaṃ udarañca otaritvā ahaṃ sukhaṃ sātaṃ paṭilabhissāmīti vadati.

“Accaṅkusova nāgova, jitaṃ me tuttatomaraṃ;
Kāraṇaṃ nappajānāmi, sammatto lakkhaṇūruyā”ti. –

Ettha tuttaṃ vuccati kaṇṇamūle vijjhanaayadaṇḍako. Tomaran ti pādādīsu vijjhanadaṇḍatomaraṃ. Aṅkuso ti matthake vijjhanakuṭilakaṇṭako. Yo ca nāgo pabhinnamatto accaṅkuso hoti, aṅkusaṃ atīto; aṅkusena vijjhiyamānopi vasaṃ na gacchati, so “jitaṃ mayā tuttatomaraṃ, yo ahaṃ aṅkusassapi vasaṃ na gacchāmī”ti madadappena kiñci kāraṇaṃ na bujjhati. Yathā so accaṅkuso nāgo “jitaṃ me tuttatomaran”ti kiñci kāraṇaṃ nappajānāti, evaṃ ahampi lakkhaṇasampannaūrutāya lakkhaṇūruyā sammatto matto pamatto ummatto viya kiñci kāraṇaṃ nappajānāmīti vadati. Atha vā accaṅkusova nāgo ahampi sammatto lakkhaṇūruyā kiñci tato virāgakāraṇaṃ nappajānāmi. Kasmā? Yasmā tena nāgena viya jitaṃ me tuttatomaraṃ, na kassaci vadato vacanaṃ ādiyāmi.

Tayi gedhitacittosmī ti bhadde lakkhaṇūru tayi baddhacittosmi. Gedhitacitto ti vā gedhaṃ ajjhupetacitto. Cittaṃ vipariṇāmitan ti pakatiṃ jahitvā ṭhitaṃ. Paṭigantuṃ na sakkomī ti nivattituṃ na sakkomi. Vaṅkaghastova ambujo ti baḷisaṃ gilitvā ṭhitamaccho viya. “Ghaso”tipi pāṭho, ayamevattho.

Vāmūrū ti vāmākārena saṇṭhitaūru, kadalikkhandhasadisaūrūti vā attho. Sajā ti āliṅga. Mandalocane ti itthiyo na tikhiṇaṃ nijjhāyanti mandaṃ ālocenti olokenti, tasmā “mandalocanā”ti vuccanti. Palissajā ti sabbatobhāgena āliṅga. Etaṃ me abhipatthitan ti etaṃ mayā abhiṇhaṃ patthitaṃ.

Appako vata me santo ti pakatiyāva mando samāno. Vellitakesiyā ti kesā muñcitvā piṭṭhiyaṃ vissaṭṭhakāle sappo viya vellantā gacchantā assāti vellitakesī, tassā vellitakesiyā. Anekabhāvo samuppādī ti anekavidho jāto. Anekabhāgo ti vā pāṭho. Arahanteva dakkhiṇā ti arahantamhi dinnadānaṃ viya nānappakārato pabhinno.

Yaṃ me atthi kataṃ puññan ti yaṃ mayā kataṃ puññamatthi. Arahantesu tādisū ti tādilakkhaṇappattesu arahantesu. Tayā saddhiṃ vipaccatan ti sabbaṃ tayā saddhimeva vipākaṃ detu.

Ekodī ti ekībhāvaṃ gato. Nipako sato ti nepakkaṃ vuccati paññā, tāya samannāgatoti nipako. Satiyā samannāgatattā sato. Amataṃ muni jigīsāno ti yathā so buddhamuni amataṃ nibbānaṃ jigīsati pariyesati, evaṃ taṃ ahaṃ sūriyavacchase jigīsāmi pariyesāmi. Yathā vā so amataṃ jigīsāno esanto gavesanto vicarati, evāhaṃ taṃ esanto gavesanto vicarāmītipi attho.

Yathāpi muni nandeyya, patvā sambodhimuttaman ti yathā buddhamuni bodhipallaṅke nisinno sabbaññutaññāṇaṃ patvā nandeyya toseyya. Evaṃ nandeyyan ti evameva ahampi tayā missībhāvaṃ gato nandeyyaṃ, pītisomanassajāto bhaveyyanti vadati.

Tāhaṃ bhadde vareyyāhe ti ahe ti āmantanaṃ, ahe bhadde sūriyavacchase, sakkena devānamindena “kiṃ dvīsu devalokesu devarajjaṃ gaṇhasi, suriyavacchasan”ti, evaṃ vare dinne devarajjaṃ pahāya “sūriyavacchasaṃ gaṇhāmī”ti evaṃ taṃ ahaṃ vareyyaṃ iccheyyaṃ gaṇheyyanti attho.

Sālaṃva na ciraṃ phullan ti tava pitu nagaradvāre naciraṃ pupphito sālo atthi. So ativiya manoharo. Taṃ naciraṃ phullasālaṃ viya. Pitaraṃ te sumedhase ti atisassirīkaṃ tava pitaraṃ vandamāno namassāmi namo karomi. Yassāsetādisī pajā ti yassa āsi etādisī dhītā.

349

Saṃsandatī ti kasmā gītasaddassa ceva vīṇāsaddassa ca vaṇṇaṃ kathesi? Kiṃ tattha bhagavato sārāgo atthīti? Natthi. Chaḷaṅgupekkhāya upekkhako bhagavā etādisesu ṭhānesu, kevalaṃ iṭṭhāniṭṭhaṃ jānāti, na tattha rajjati. Vuttampi c’etaṃ “saṃvijjati kho, āvuso, bhagavato cakkhu, passati bhagavā cakkhunā rūpaṃ, chandarāgo bhagavato natthi, suvimuttacitto bhagavā. Saṃvijjati kho, āvuso, bhagavato sotan”tiādi (saṃ. ni. 4.232). Sace pana vaṇṇaṃ na katheyya, pañcasikho “okāso me kato”ti na jāneyya. Atha sakko “Bhagavatā pañcasikhassa okāso na kato”ti devatā gahetvā tatova paṭinivatteyya, tato mahājāniyo bhaveyya. Vaṇṇe pana kathite “kato Bhagavatā pañcasikhassa okāso”ti devatāhi saddhiṃ upasaṅkamitvā pañhaṃ pucchitvā vissajjanāvasāne asītiyā devatāsahassehi saddhiṃ sotāpattiphale patiṭṭhahissatīti ñatvā vaṇṇaṃ kathesi.

Tattha kadā saṃyūḷhā ti kadā ganthitā piṇḍitā. Tena kho panāhaṃ, bhante, samayenā ti tena samayena tasmiṃ tumhākaṃ sambodhippattito paṭṭhāya aṭṭhame sattāhe. Bhaddā nāma sūriyavacchasā ti nāmato bhaddā sarīrasampattiyā sūriyavacchasā. Bhaginī ti vohāravacanametaṃ, devadhītāti attho. Parakāminī ti paraṃ kāmeti abhikaṅkhati.

Upanaccantiyā ti naccamānāya. Sā kira ekasmiṃ samaye cātumahārājikadevehi saddhiṃ sakkassa devarājassa naccaṃ dassanatthāya gatā, tasmiñ ca khaṇe sakko tathāgatassa aṭṭha yathābhucce guṇe payirudāhāsi. Evaṃ tasmiṃ divase gantvā naccantī assosi.

Sakkūpasaṅkamavaṇṇanā

350

Paṭisammodatī ti “saṃsandati kho te”tiādīni vadanto bhagavā sammodati, pañcasikho paṭisammodati. Gāthā ca bhāsanto pañcasikho sammodati, bhagavā paṭisammodati. Āmantesī ti jānāpesi. Tassa kirevaṃ ahosi “ayaṃ pañcasikho mayā mama kammena pesito attano kammaṃ karoti. Evarūpassa satthu santike ṭhatvā kāmaguṇūpasañhitaṃ ananucchavikaṃ kathesi, naṭā nāma nillajjā honti, kathento vippakārampi dasseyya, handa naṃ mama kammaṃ jānāpemī”ti cintetvā āmantesi.

351

Evañ ca pana tathāgatā ti dhammasaṅgāhakattherehi ṭhapitavacanaṃ. Abhivadantī ti abhivādanasampaṭicchanena vaḍḍhitavacanena vadanti. Abhivadito ti vaḍḍhitavacanena vutto.

Urundā samapādī ti mahantā vivaṭā ahosi, andhakāro guhāyaṃ antaradhāyi. Āloko udapādī ti yo pakatiyā guhāyaṃ andhakāro, so antarahito, āloko jāto. Sabbametaṃ dhammasaṅgāhakānaṃ vacanaṃ.

352

Cirapaṭikāhaṃ, bhante ti cirato ahaṃ, cirato paṭṭhāyāhaṃ dassanakāmoti attho. Kehici kehici kiccakaraṇīyehī ti devānaṃ dhītā ca puttā ca aṅke nibbattanti, pādaparicārikā itthiyo sayane nibbattanti, tāsaṃ maṇḍanapasādhanakārikā devatā sayanaṃ parivāretvā nibbattanti, veyyāvaccakarā antovimāne nibbattanti, etesaṃ atthāya aḍḍakaraṇaṃ nāma natthi. Ye pana sīmantare nibbattanti, te “tava santakā, mama santakā”ti nicchetuṃ asakkontā aḍḍaṃ karonti, sakkaṃ devarājānaṃ pucchanti. So “yassa vimānaṃ āsannataraṃ, tassa santakā”ti vadati. Sace dvepi samaṭṭhāne honti, “yassa vimānaṃ olokentī ṭhitā, tassa santakā”ti vadati. Sace ekampi na oloketi, taṃ ubhinnaṃ kalahupacchedanatthaṃ attano santakaṃ karoti. Kīḷādīnipi kiccāni karaṇīyāneva. Evarūpāni tāni karaṇīyāni sandhāya “kehici kehici kiccakaraṇīyehī”ti āha.

Salaḷāgārake ti salaḷamayagandhakuṭiyaṃ. Aññatarena samādhinā ti tadā kira bhagavā sakkasseva aparipākagataṃ ñāṇaṃ viditvā okāsaṃ akāretukāmo phalasamāpattivihārena nisīdi. Taṃ esa ajānanto “aññatarena samādhinā”ti āha. Bhūjati ca nāmā ti bhūjatī ti tassā nāmaṃ. Paricārikā ti pādaparicārikā devadhītā. Sā kira dve phalāni pattā, tenassā devaloke abhiratiyeva natthi. Niccaṃ bhagavato upaṭṭhānaṃ āgantvā añjaliṃ sirasi ṭhapetvā bhagavantaṃ namassamānā tiṭṭhati. Nemisaddena tamhā samādhimhā vuṭṭhito ti “samāpanno saddaṃ suṇātī”ti no vata re vattabbe, nanu bhagavā sakkassa devānamindassa “apicāhaṃ āyasmato cakkanemisaddena tamhā samādhimhā vuṭṭhito”ti bhaṇatīti. Tiṭṭhatu nemisaddo, samāpanno nāma antosamāpattiyaṃ kaṇṇamūle dhamamānassa saṅkhayugaḷassāpi asanisannipātassāpi saddaṃ na suṇāti. Bhagavā pana “ettakaṃ kālaṃ sakkassa okāsaṃ na karissāmī”ti paricchinditvā kālavasena phalasamāpattiṃ samāpanno. Sakko “na dāni me satthā okāsaṃ karotī”ti gandhakuṭiṃ padakkhiṇaṃ katvā rathaṃ nivattetvā devalokābhimukhaṃ pesesi. Gandhakuṭipariveṇaṃ rathasaddena samohitaṃ pañcaṅgikatūriyaṃ viya ahosi. Bhagavato yathāparicchinnakālavasena samāpattito vuṭṭhitassa rathasaddeneva paṭhamāvajjanaṃ uppajji, tasmā evamāha.

Gopakavatthuvaṇṇanā

353

Sīlesu paripūrakārinī ti pañcasu sīlesu paripūrakārinī. Itthittaṃ virājetvā ti itthittaṃ nāma alaṃ, na hi itthitte ṭhatvā cakkavattisiriṃ, na sakkamārabrahmasiriyo paccanubhavituṃ, na paccekabodhiṃ, na sammāsambodhiṃ gantuṃ sakkāti evaṃ itthittaṃ virājeti nāma. Mahantamidaṃ purisattaṃ nāma seṭṭhaṃ uttamaṃ, ettha ṭhatvā sakkā etā sampattiyo pāpuṇitunti evaṃ pana purisattaṃ bhāveti nāma. Sāpi evamakāsi. Tena vuttaṃ – “itthittaṃ virājetvā purisattaṃ bhāvetvā”ti. Hīnaṃ gandhabbakāyan ti hīnaṃ lāmakaṃ gandhabbanikāyaṃ. Kasmā pana te parisuddhasīlā tattha uppannāti? Pubbanikantiyā. Pubbepi kira nesaṃ etadeva vasitaṭṭhānaṃ, tasmā nikantivasena tattha uppannā. Upaṭṭhānan ti upaṭṭhānasālaṃ. Pāricariyan ti paricaraṇabhāvaṃ. Gītavāditehi amhe paricarissāmāti āgacchanti.

Paṭicodesī ti sāresi. So kira te disvā “ime devaputtā ativiya virocenti ativaṇṇavanto, kiṃ nu kho kammaṃ katvā āgatā”ti āvajjanto “bhikkhū ahesun”ti addasa. Tato “bhikkhū hontu, sīlesu paripūrakārino”ti upadhārento “paripūrakārino”ti addasa. “Paripūrakārino hontu, añño guṇo atthi natthī”ti upadhārento “jhānalābhino”ti addasa. “Jhānalābhino hontu, kuhiṃ vāsikā”ti upadhārento “mayhaṃva kulūpakā”ti addasa. Parisuddhasīlā nāma chasu devalokesu yatthicchanti, tattha nibbattanti. Ime pana uparidevaloke ca na nibbattā. Jhānalābhino nāma brahmaloke nibbattanti, ime ca brahmaloke na nibbattā. Ahaṃ pana etesaṃ ovāde ṭhatvā devalokasāmikassa sakkassa devānamindassa pallaṅke putto hutvā nibbatto, ime hīne gandhabbakāye nibbattā. Aṭṭhivedhapuggalā nāmete vaṭṭetvā vaṭṭetvā gāḷhaṃ vijjhitabbāti cintetvā kutomukhā nāmā tiādīhi vacanehi paṭicodesi.

Tattha kutomukhā ti bhagavati abhimukhe dhammaṃ desente tumhe kutomukhā kiṃ aññā vihitā ito cito ca olokayamānā udāhu niddāyamānā? Duddiṭṭharūpan ti duddiṭṭhasabhāvaṃ daṭṭhuṃ ayuttaṃ. Sahadhammike ti ekassa satthu sāsane samāciṇṇadhamme katapuññe. Tesaṃ bhante ti tesaṃ gopakena devaputtena evaṃ vatvā puna “aho tumhe nillajjā ahirikā”tiādīhi vacanehi paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu.

Kāyaṃ brahmapurohitan ti te kira cintayiṃsu – “naṭehi nāma naccantehi gāyantehi vādentehi āgantvā dāyo nāma labhitabbo assa, ayaṃ pana amhākaṃ diṭṭhakālato paṭṭhāya pakkhittaloṇaṃ uddhanaṃ viya taṭataṭāyateva, kiṃ nu kho idan”ti āvajjantā attano samaṇabhāvaṃ parisuddhasīlataṃ jhānalābhitaṃ tass’eva kulūpakabhāvañca disvā “parisuddhasīlā nāma chasu devalokesu yathārucite ṭhāne nibbattanti, jhānalābhino brahmaloke. Mayaṃ uparidevalokepi brahmalokepi nibbattituṃ nāsakkhimha. Amhākaṃ ovāde ṭhatvā ayaṃ itthikā upari nibbattā, mayaṃ bhikkhū samānā bhagavati brahmacariyaṃ caritvā hīne gandhabbakāye nibbattā. Tena no ayaṃ evaṃ niggaṇhātī”ti ñatvā tassa kathaṃ suṇantāyeva tesu dve janā paṭhamajjhānasatiṃ paṭilabhitvā jhānaṃ pādakaṃ katvā saṅkhāre sammasantā anāgāmiphaleyeva patiṭṭhahiṃsu. Atha nesaṃ so paritto kāmāvacarattabhāvo dhāretuṃ nāsakkhi. Tasmā tāvadeva cavitvā brahmapurohitesu nibbattā. So ca nesaṃ kāyo tattha ṭhitānaṃyeva nibbatto. Tena vuttaṃ – “tesaṃ, bhante, gopakena devaputtena paṭicoditānaṃ dve devā diṭṭheva dhamme satiṃ paṭilabhiṃsu kāyaṃ brahmapurohitan”ti.

Tattha diṭṭheva dhamme ti tasmiññeva attabhāve jhānasatiṃ paṭilabhiṃsu. Tattheva ṭhatvā cutā pana kāyaṃ brahmapurohitaṃ brahmapurohitasarīraṃ paṭilabhiṃsūti evamattho daṭṭhabbo. Eko pana devo ti eko devaputto nikantiṃ chindituṃ asakkonto kāme ajjhavasi, tattheva āvāsiko ahosi.

354

Saṅghañcupaṭṭhāsin ti saṅghañca upaṭṭhāsiṃ.

Sudhammatāyā ti dhammassa sundarabhāvena. Tidivūpapanno ti tidive tidasapure upapanno. Gandhabbakāyūpagate vasīne ti gandhabbakāyaṃ āvāsiko hutvā upagate. Ye ca mayaṃ pubbe manussabhūtā ti ye pubbe manussabhūtā mayaṃ annena pānena upaṭṭhahimhāti iminā saddhiṃ yojetvā attho veditabbo.

Pādūpasaṅgayhā ti pāde upasaṅgayha pādadhovanapādamakkhanānuppadānena pūjetvā ceva vanditvā ca. Sake nivesane ti attano ghare. Imassāpi padassa upaṭṭhahimhāti imināva sambandho.

Paccattaṃ veditabbo ti attanāva veditabbo. Ariyāna subhāsitānī ti tumhehi vuccamānāni buddhānaṃ bhagavantānaṃ subhāsitāni.

Tumhe pana seṭṭhamupāsamānā ti uttamaṃ buddhaṃ bhagavantaṃ upāsamānā anuttare buddhasāsane vā. Brahmacariyan ti seṭṭhacariyaṃ. Bhavatūpapattī ti bhavantānaṃ upapatti.

Agāre vasato mayhan ti gharamajjhe vasantassa mayhaṃ.

Svajjā ti so ajja. Gotamasāvakenā ti idha gopako gotamasāvakoti vutto. Sameccā ti samāgantvā.

Handa viyāyāma byāyāmā ti handa uyyamāma byāyamāma. Mā no mayaṃ parapessā ahumhā ti no ti nipātamattaṃ, mā mayaṃ parassa pesanakārakāva ahumhāti attho. Gotamasāsanānī ti idha pakatiyā paṭividdhaṃ paṭhamajjhānameva gotamasāsanānīti vuttaṃ, taṃ anussaraṃ anussaritvāti attho.

Cittāni virājayitvā ti pañcakāmaguṇikacittāni virājayitvā. Kāmesu ādīnavan ti vikkhambhanavasena paṭhamajjhānena kāmesu ādīnavaṃ addasaṃsu, samucchedavasena tatiyamaggena. Kāmasaṃyojanabandhanānī ti kāmasaññojanāni ca kāmabandhanāni ca. Pāpimayogānī ti pāpimato mārassa yogabhūtāni, bandhanabhūtānīti attho. Duraccayānī ti duratikkamāni. Saindā devā sapajāpatikā ti indaṃ jeṭṭhakaṃ katvā upaviṭṭhā saindā pajāpatiṃ devarājānaṃ jeṭṭhakaṃ katvā upaviṭṭhā sapajāpatikā. Sabhāyupaviṭṭhā ti sabhāyaṃ upaviṭṭhā, nisinnāti attho.

Vīrā ti sūrā. Virāgā ti vītarāgā. Virajaṃ karontā ti virajaṃ anāgāmimaggaṃ karontā uppādentā. Nāgova sannāni guṇānī ti kāmasaññojanabandhanāni chetvā deve tāvatiṃse atikkamiṃsu. Saṃvegajātassā ti jātasaṃvegassa sakkassa.

Kāmābhibhū ti duvidhānampi kāmānaṃ abhibhū. Satiyā vihīnā ti jhānasativirahitā.

Tiṇṇaṃ tesan ti tesu tīsu janesu. Āvasinettha eko ti tattha hīne kāye ekoyeva āvāsiko jāto. Sambodhipathānusārino ti anāgāmimaggānusārino. Devepi hīḷentī ti dve devaloke hīḷentā adhokarontā upacārappanāsamādhīhi samāhitattā attano pādapaṃsuṃ devatānaṃ matthake okirantā ākāse uppatitvā gatāti.

Etādisī dhammappakāsanetthā ti ettha sāsane evarūpā dhammappakāsanā, yāya sāvakā etehi guṇehi samannāgatā honti. Na tattha kiṃ kaṅkhati koci sāvako ti kiṃ tattha tesu sāvakesu koci ekasāvakopi buddhādīsu vā cātuddisabhāve vā na kaṅkhati “sabbadisāsu asajjamāno agayhamāno viharatī”ti. Idāni bhagavato vaṇṇaṃ bhaṇanto “nitiṇṇaoghaṃ vicikicchachinnaṃ, buddhaṃ namassāma jinaṃ janindan”ti āha. Tattha vicikicchachinnan ti chinnavicikicchaṃ. Janindan ti sabbalokuttamaṃ.

Yaṃ te dhamman ti yaṃ tava dhammaṃ. Ajjhagaṃsu te ti te devaputtā adhigatā. Kāyaṃ brahmapurohitan ti amhākaṃ passantānaṃyeva brahmapurohitasarīraṃ. Idaṃ vuttaṃ hoti – yaṃ tava dhammaṃ jānitvā tesaṃ tiṇṇaṃ janānaṃ te dve visesagū amhākaṃ passantānaṃyeva kāyaṃ brahmapurohitaṃ adhigantvā maggaphalavisesaṃ ajjhagaṃsu, mayampi tassa dhammassa pattiyā āgatamhāsi mārisāti. Āgatamhase ti sampattamha. Katāvakāsā Bhagavatā, pañhaṃ pucchemu mārisā ti sace no bhagavā okāsaṃ karoti, atha Bhagavatā katāvakāsā hutvā pañhaṃ, mārisa, puccheyyāmāti attho.

Maghamāṇavavatthu

355

Dīgharattaṃ visuddho kho ayaṃ yakkho ti cirakālato pabhuti visuddho. Kīva cirakālato? Anuppanne buddhe magadharaṭṭhe macalagāmake maghamāṇavakālato paṭṭhāya. Tadā kiresa ekadivasaṃ kālasseva vuṭṭhāya gāmamajjhe manussānaṃ gāmakammakaraṇaṭṭhānaṃ gantvā attano ṭhitaṭṭhānaṃ pādanteneva paṃsukacavaraṃ apanetvā ramaṇīyamakāsi, añño āgantvā tattha aṭṭhāsi. So tāvatakeneva satiṃ paṭilabhitvā majjhe gāmassa khalamaṇḍalamattaṃ ṭhānaṃ sodhetvā vālukaṃ okiritvā dārūni āharitvā sītakāle aggiṃ karoti, daharā ca mahallakā ca āgantvā tattha nisīdanti.

Ath’assa ekadivasaṃ etad ahosi – “mayaṃ nagaraṃ gantvā rājarājamahāmattādayo passāma, imesupi candimasūriyesu ‘cando nāma devaputto, sūriyo nāma devaputto’ti vadanti. Kiṃ nu kho katvā ete etā sampattiyo adhigatā”ti? Tato “nāññaṃ kiñci, puññakammameva katvā”ti cintetvā “mayāpi evaṃvidhasampattidāyakaṃ puññakammameva kattabban”ti cintesi.

So kālasseva vuṭṭhāya yāguṃ pivitvā vāsipharasukudālamusalahattho catumahāpathaṃ gantvā musalena pāsāṇe uccāletvā pavaṭṭeti, yānānaṃ akkhapaṭighātarukkhe harati, visamaṃ samaṃ karoti, catumahāpathe sālaṃ karoti, pokkharaṇiṃ khaṇati, setuṃ bandhati, evaṃ divasaṃ kammaṃ katvā atthaṅgate sūriye gharaṃ eti. Taṃ añño pucchi – “bho, magha, tvaṃ pātova nikkhamitvā sāyaṃ araññato esi, kiṃ kammaṃ karosī”ti? Puññakammaṃ karomi. Saggagāmimaggaṃ sodhemīti. Kimidaṃ, bho, puññaṃ nāmāti? Tvaṃ na jānāsīti? Āma, na jānāmīti. Nagaraṃ gatakāle diṭṭhapubbā te rājarājamahāmattādayoti? Āma, diṭṭhapubbāti. Puññakammaṃ katvā tehi taṃ ṭhānaṃ laddhaṃ, ahampi evaṃvidhasampattidāyakaṃ kammaṃ karomi. “Cando nāma devaputto, sūriyo nāma devaputto”ti sutapubbaṃ tayāti? Āma sutapubbanti. Etassa saggassa gamanamaggaṃ ahaṃ sodhemīti. Idaṃ pana puññakammaṃ kiṃ taveva vaṭṭati, aññassa na vaṭṭatīti? Na kassacetaṃ vāritanti. Yadi evaṃ sve araññaṃ gamanakāle mayhampi saddaṃ dehīti. Punadivase taṃ gahetvā gato, evaṃ tasmiṃ gāme tettiṃsa manussā taruṇavayā sabbe tass’eva anuvattakā ahesuṃ. Te ekacchandā hutvā puññakammāni karontā vicaranti. Yaṃ disaṃ gacchanti, maggaṃ samaṃ karontā ekadivaseneva karonti, pokkharaṇiṃ khaṇantā, sālaṃ karontā, setuṃ bandhantā ekadivaseneva niṭṭhāpenti.

Atha nesaṃ gāmabhojako cintesi – “ahaṃ pubbe etesu suraṃ pivantesu pāṇaghātādīni karontesu ca kahāpaṇādivasena ceva daṇḍabalivasena ca dhanaṃ labhāmi. Idāni etesaṃ puññakaraṇakālato paṭṭhāya ettako āyo natthi, handa ne rājakule paribhindāmī”ti rājānaṃ upasaṅkamitvā core, mahārāja, passāmīti. Kuhiṃ, tātāti? Mayhaṃ gāmeti. Kiṃ corā nāma, tātāti? Rājāparādhikā devāti. Kiṃ jātikāti? Gahapatijātikā devāti. Gahapatikā kiṃ karissanti, tayā jānamānena kasmā mayhaṃ na kathitanti? Bhayena, mahārāja, na kathemi, idāni mā mayhaṃ dosaṃ kareyyāthāti. Atha rājā “ayaṃ mayhaṃ mahāravaṃ ravatī”ti saddahitvā “tena hi gaccha, tvameva ne ānehī”ti balaṃ datvā pesesi. So gantvā divasaṃ araññe kammaṃ katvā sāyamāsaṃ bhuñjitvā gāmamajjhe nisīditvā “sve kiṃ kammaṃ karissāma, kiṃ maggaṃ samaṃ karoma, pokkharaṇiṃ khaṇāma, setuṃ bandhāmā”ti mantayamāneyeva te parivāretvā “mā phandittha, rañño āṇā”ti bandhitvā pāyāsi. Atha kho nesaṃ itthiyo “sāmikā kira vo ‘rājāparādhikā corā’ti bandhitvā niyyantī”ti sutvā “aticirena kūṭā ete ‘puññakammaṃ karomā’ti divase divase araññeva acchanti, sabbakammantā parihīnā, gehe na kiñci vaḍḍhati, suṭṭhu baddhā suṭṭhu gahitā”ti vadiṃsu.

Gāmabhojakopi te netvā rañño dassesi. Rājā anupaparikkhitvāyeva “hatthinā maddāpethā”ti āha. Tesu nīyamānesu magho itare āha – “bho, sakkhissatha mama vacanaṃ kātun”ti? Tava vacanaṃ karontāyevamha imaṃ bhayaṃ pattā, evaṃ santepi tava vacanaṃ karoma, bhaṇa bho, kiṃ karomāti? Ettha bho vaṭṭe carantānaṃ nāma nibaddhaṃ etaṃ, kiṃ pana tumhe corāti? Na coramhāti. Imassa lokassa saccakiriyā nāma avassayo, tasmā sabbepi “yadi amhe corā, hatthī maddatu, atha na corā, mā maddatū”ti saccakiriyaṃ karothāti. Te tathā akaṃsu. Hatthī upagantumpi na sakkoti, viravanto palāyati, hatthiṃ tuttatomaraṅkusehi koṭṭentāpi upanetuṃ na sakkonti. “Hatthiṃ upanetuṃ na sakkomā”ti rañño ārocesuṃ. Tena hi upari kaṭena paṭicchādetvā maddāpethāti. Upari kaṭe dinne diguṇaravaṃ viravanto palāyati.

Rājā sutvā pesuññakārakaṃ pakkosāpetvā āha – “tāta, hatthī maddituṃ na icchatī”ti? Āma, deva, jeṭṭhakamāṇavo mantaṃ jānāti, mantasseva ayamānubhāvoti. Rājā taṃ pakkosāpetvā “manto kira te atthī”ti pucchi? Natthi, deva, mayhaṃ manto, saccakiriyaṃ pana mayaṃ karimha – “yadi amhe rañño corā, maddatu, atha na corā, mā maddatū”ti, saccakiriyāya no esa ānubhāvoti. Kiṃ pana, tāta, tumhe kammaṃ karothāti? Amhe, deva, maggaṃ samaṃ karoma, catumahāpathe sālaṃ karoma, pokkharaṇiṃ khaṇāma, setuṃ bandhāma, evarūpāni puññakammāni karontā vicarimhāti.

Ayaṃ tumhe kimatthaṃ pisuṇesīti? Amhākaṃ pamattakāle idañcidañca labhati, appamattakāle taṃ natthi, etena kāraṇenāti. Tāta, ayaṃ hatthī nāma tiracchāno, sopi tumhākaṃ guṇe jānāti. Ahaṃ manusso hutvāpi na jānāmi, tumhākaṃ vasanagāmaṃ tumhākaṃyeva puna aharaṇīyaṃ katvā demi, ayampi hatthī tumhākaṃyeva hotu, pesuññakārakopi tumhākaṃyeva dāso hotu. Ito paṭṭhāya mayhampi puññakammaṃ karothāti dhanaṃ datvā vissajjesi. Te dhanaṃ gahetvā vārena vārena hatthiṃ āruyha gacchantā mantayanti “bho puññakammaṃ nāma anāgatabhavatthāya kariyati, amhākaṃ pana antoudake pupphitaṃ nīluppalaṃ viya imasmiññeva attabhāve vipākaṃ deti. Idāni atirekaṃ puññaṃ karissāmā”ti, kiṃ karomāti? Catumahāpathe thāvaraṃ katvā mahājanassa vissamanasālaṃ karoma, itthīhi pana saddhiṃ apattikaṃ katvā karissāma, amhesu hi “corā”ti gahetvā nīyamānesu itthīnaṃ ekāpi cintāmattakampi akatvā “subaddhā sugahitā”ti uṭṭhahiṃsu, tasmā tāsaṃ pattiṃ na dassāmāti. Te attano gehāni gantvā hatthino tettiṃsapiṇḍaṃ denti, tettiṃsa tiṇamuṭṭhiyo āharanti, taṃ sabbaṃ hatthissa kucchipūraṃ jātaṃ. Te araññaṃ pavisitvā rukkhe chindanti, chinnaṃ chinnaṃ hatthī kaḍḍhitvā sakaṭapathe ṭhapesi. Te rukkhe tacchetvā sālāya kammaṃ ārabhiṃsu.

Maghassa gehe sujātā, sudhammā, cittā, nandāti catasso bhariyāyo ahesuṃ. Sudhammā vaḍḍhakiṃ pucchati – “tāta, ime sahāyā kālasseva gantvā sāyaṃ enti, kiṃ kammaṃ karontī”ti? “Sālaṃ karonti, ammā”ti. “Tāta, mayhampi sālāya pattiṃ katvā dehī”ti. “Itthīhi apattikaṃ karomā”ti ete vadantīti. Sā vaḍḍhakissa aṭṭha kahāpaṇe datvā “tāta, yena kenaci upāyena mayhaṃ pattikaṃ karohī”ti āha. So “sādhu ammā”ti vatvā puretaraṃ vāsipharasuṃ gahetvā gāmamajjhe ṭhatvā “kiṃ bho ajja imasmimpi kāle na nikkhamathā”ti uccāsaddaṃ katvā “sabbe maggaṃ āruḷhā”ti ñatvā “gacchatha tāva tumhe, mayhaṃ papañco atthī”ti te purato katvā aññaṃ maggaṃ āruyha kaṇṇikūpagaṃ rukkhaṃ chinditvā tacchetvā maṭṭhaṃ katvā āharitvā sudhammāya gehe ṭhapesi – “mayā dehīti vuttadivase nīharitvā dadeyyāsī”ti.

Atha niṭṭhite dabbasambhārakamme bhūmikammato paṭṭhāya cayabandhanathambhussāpana saṅghāṭayojana kaṇṇikamañcabandhanesu katesu so vaḍḍhakī kaṇṇikamañce nisīditvā catūhi disāhi gopānasiyo ukkhipitvā “bho ekaṃ pamuṭṭhaṃ atthī”ti āha. Kiṃ bho pamuṭṭhaṃ, sabbameva tvaṃ pamussasīti. Imā bho gopānasiyo kattha patiṭṭhahissantīti? Kaṇṇikā nāma laddhuṃ vaṭṭatīti. Kuhiṃ bho idāni sakkā laddhunti? Kulānaṃ gehe sakkā laddhunti. Āhiṇḍantā pucchathāti. Te antogāmaṃ pavisitvā pucchitvā sudhammāya gharadvāre “imasmiṃ ghare kaṇṇikā atthī”ti āhaṃsu. Sā “atthī”ti āha. Handa mūlaṃ gaṇhāhīti. Mūlaṃ na gaṇhāmi, sace mama pattiṃ karotha, dassāmīti. Etha bho mātugāmassa pattiṃ na karoma, araññaṃ gantvā rukkhaṃ chindissāmāti nikkhamiṃsu.

Tato vaḍḍhakī “kiṃ na laddhā, tāta, kaṇṇikā”ti pucchi. Te tamatthaṃ ārocayiṃsu. Vaḍḍhakī kaṇṇikamañce nisinnova ākāsaṃ ulloketvā “bho ajja nakkhattaṃ sundaraṃ, idaṃ aññaṃ saṃvaccharaṃ atikkamitvā sakkā laddhuṃ, tumhehi ca dukkhena ābhatā dabbasambhārā, te sakalasaṃvaccharena imasmiññeva ṭhāne pūtikā bhavissanti. Devaloke nibbattakāle tassāpi ekasmiṃ koṇe sālā hotu, āharatha nan”ti āha. Sāpi yāva te na puna āgacchanti, tāva kaṇṇikāya heṭṭhimatale “ayaṃ sālā sudhammā nāmā”ti akkharāni chindāpetvā ahatena vatthena veṭhetvā ṭhapesi. Kammikā āgantvā – “āhara, re kaṇṇikaṃ, yaṃ hotu taṃ hotu. Tuyhampi pattiṃ karissāmā”ti āhaṃsu. Sā nīharitvā “tātā, yāva aṭṭha vā soḷasa vā gopānasiyo na ārohanti, tāva imaṃ vatthaṃ mā nibbeṭhayitthā”ti vatvā adāsi. Te “sādhū”ti sampaṭicchitvā gahetvā gopānasiyo āropetvāva vatthaṃ nibbeṭhesuṃ.

Eko mahāgāmikamanusso uddhaṃ ullokento akkharāni disvā “kiṃ, bho, idan”ti akkharaññuṃ manussaṃ pakkosāpetvā dassesi. So “sudhammā nāma ayaṃ sālā”ti āha. “Haratha, bho, mayaṃ ādito paṭṭhāya sālaṃ katvā nāmamattampi na labhāma, esā ratanamattena kaṇṇikarukkhena sālaṃ attano nāmena kāretī”ti viravanti. Vaḍḍhakī tesaṃ viravantānaṃyeva gopānasiyo pavesetvā āṇiṃ datvā sālākammaṃ niṭṭhāpesi.

Sālaṃ tidhā vibhajiṃsu, ekasmiṃ koṭṭhāse issarānaṃ vasanaṭṭhānaṃ akaṃsu, ekasmiṃ duggatānaṃ, ekasmiṃ gilānānaṃ. Tettiṃsa janā tettiṃsa phalakāni paññapetvā hatthissa saññaṃ adaṃsu – “āgantuko āgantvā yassa atthate phalake nisīdati, taṃ gahetvā phalakasāmikasseva gehe patiṭṭhapehi. Tassa pādaparikammapiṭṭhiparikammakhādanīyabhojanīyasayanāni sabbāni phalakasāmikasseva bhāro bhavissatī”ti. Hatthī āgatāgataṃ gahetvā phalakasāmikassa gehaṃ neti, so tassa taṃ divasaṃ kattabbaṃ karoti.

Maghamāṇavo sālato avidūre ṭhāne koviḷārarukkhaṃ ropāpesi, mūle cassa pāsāṇaphalakaṃ atthari. Nandā nāmassa bhariyā avidūre pokkharaṇiṃ khaṇāpesi, cittā mālāvacche ropāpesi, sabbajeṭṭhikā pana ādāsaṃ gahetvā attabhāvaṃ maṇḍayamānāva vicarati. Magho taṃ āha – “bhadde, sudhammā, sālāya pattikā jātā, nandā pokkharaṇiṃ khaṇāpesi, cittā mālāvacche ropāpesi. Tava pana puññakammaṃ nāma natthi, ekaṃ puññaṃ karohi, bhadde”ti sā “tvaṃ kassa kāraṇā karosi, nanu tayā kataṃ mayhamevā”ti vatvā attabhāvamaṇḍanameva anuyuñjati.

Magho yāvatāyukaṃ ṭhatvā tato cavitvā tāvatiṃsabhavane sakko hutvā nibbatti, tepi tettiṃsa gāmikamanussā kālaṅkatvā tettiṃsa devaputtā hutvā tass’eva santike nibbattā. Sakkassa vejayanto nāma pāsādo satta yojanasatāni uggacchi, dhajo tīṇi yojanasatāni uggacchi, koviḷārarukkhassa nissandena samantā tiyojanasataparimaṇḍalo pañcadasayojanapariṇāhakkhandho pāricchattako nibbatti, pāsāṇaphalakassa nissandena pāricchattakamūle saṭṭhiyojanikā paṇḍukambalasilā nibbatti. Sudhammāya kaṇṇikarukkhassa nissandena tiyojanasatikā sudhammā devasabhā nibbatti. Nandāya pokkharaṇiyā nissandena paññāsayojanā nandā nāma pokkharaṇī nibbatti. Cittāya mālāvacchavatthunissandena saṭṭhiyojanikaṃ cittalatāvanaṃ nāma uyyānaṃ nibbatti.

Sakko devarājā sudhammāya devasabhāya yojanike suvaṇṇapallaṅke nisinno tiyojanike setacchatte dhāriyamāne tehi devaputtehi tāhi devakaññāhi aḍḍhatiyāhi nāṭakakoṭīhi dvīsu devalokesu devatāhi ca parivārito mahāsampattiṃ olokento tā tisso itthiyo disvā “imā tāva paññāyanti, sujātā kuhin”ti olokento “ayaṃ mama vacanaṃ akatvā girikandarāya bakasakuṇikā hutvā nibbattā”ti disvā devalokato otaritvā tassā santikaṃ gato. Sā disvāva sañjānitvā adhomukhā jātā. “Bāle, idāni kiṃ sīsaṃ na ukkhipasi? Tvaṃ mama vacanaṃ akatvā attabhāvameva maṇḍayamānā vītināmesi. Sudhammāya ca nandāya ca cittāya ca mahāsampatti nibbattā, ehi amhākaṃ sampattiṃ passā”ti devalokaṃ netvā nandāya pokkharaṇiyā pakkhipitvā pallaṅke nisīdi.

Nāṭakitthiyo “kuhiṃ gatattha, mahārājā”ti pucchiṃsu. So anārocetukāmopi tāhi nippīḷiyamāno “sujātāya santikan”ti āha. Kuhiṃ nibbattā, mahārājāti? Kandarapādeti. Idāni kuhinti? Nandāpokkharaṇiyaṃ me vissaṭṭhāti. Etha, bho, amhākaṃ ayyaṃ passāmāti sabbā tattha agamaṃsu. Sā pubbe sabbajeṭṭhikā hutvā tā avamaññittha. Idāni tāpi taṃ disvā – “passatha, bho amhākaṃ ayyāya mukhaṃ kakkaṭakavijjhanasūlasadisan”tiādīni vadantiyo keḷiṃ akaṃsu. Sā ativiya aṭṭiyamānā sakkaṃ devarājānaṃ āha – “mahārāja, imāni suvaṇṇarajatamaṇivimānāni vā nandāpokkharaṇī vā mayhaṃ kiṃ karissati, jātibhūmiyeva mahārāja sattānaṃ sukhā, maṃ tattheva kandarapāde vissajjehī”ti. Sakko taṃ tattha vissajjetvā “mama vacanaṃ karissasī”ti āha. Karissāmi, mahārājāti. Pañca sīlāni gahetvā akhaṇḍāni katvā rakkha, katipāhena taṃ etāsaṃ jeṭṭhikaṃ karissāmīti. Sā tathā akāsi.

Sakko katipāhassa accayena “sakkā nu kho sīlaṃ rakkhitun”ti gantvā maccharūpena uttānako hutvā tassā purato udakapiṭṭhe osarati, sā “matamacchako bhavissatī”ti gantvā sīse aggahesi. Maccho naṅguṭṭhaṃ cālesi. Sā “jīvati maññe”ti udake vissajjesi. Sakko ākāse ṭhatvā “sādhu, sādhu, rakkhasi sikkhāpadaṃ, evaṃ taṃ rakkhamānaṃ katipāheneva nāṭakānaṃ jeṭṭhikaṃ karissāmī”ti āha. Tassāpi pañca vassasatāni āyu ahosi. Ekadivasampi udarapūraṃ nālatthaṃ, sukkhitvā parisukkhitvā milāyamānāpi sīlaṃ akhaṇḍetvā kālaṅkatvā bārāṇasiyaṃ kumbhakāragehe nibbatti.

Sakko “kuhiṃ nibbattā”ti olokento disvā “tato idha ānetuṃ na sakkā, jīvitavuttimassā dassāmī”ti suvaṇṇaeḷālukānaṃ yānakaṃ pūretvā majjhe gāmassa mahallakavesena nisīditvā “eḷālukāni gaṇhathā”ti ukkuṭṭhimakāsi. Samantā gāmavāsikā āgantvā “dehi, tātā”ti āhaṃsu. Ahaṃ sīlarakkhakānaṃ demi, tumhe sīlaṃ rakkhathāti. Tāta mayaṃ sīlaṃ nāma kīdisantipi na jānāma, mūlena dehīti. “Sīlarakkhakānaṃyeva dammī”ti āha. “Etha, re kosi ayaṃ eḷālukamahallako”ti sabbe nivattiṃsu.

Sā dārikā pucchi – “amma, tumhe eḷālukatthāya gatā tucchahatthāva āgatā”ti. Kosi, amma, eḷālukamahallako “ahaṃ sīlarakkhakānaṃ dammī”ti vadati, nūnimassa dārikā sīlaṃ khāditvā vattanti, mayaṃ sīlameva na jānāmāti. Sā “mayhaṃ ānītaṃ bhavissatī”ti gantvā “eḷālukaṃ, tāta, dehī”ti āha. “Tvaṃ sīlāni rakkhasi ammā”ti? “Āma, tāta rakkhāmī”ti. Idaṃ mayā tuyhameva ābhatanti gehadvāre yānena saddhiṃ ṭhapetvā pakkāmi. Sāpi yāvajīvaṃ sīlaṃ rakkhitvā cavitvā vepacittiasurassa dhītā hutvā nibbatti. Sīlanissandena pāsādikā ahosi. So “dhītuvivāhamaṅgalaṃ karissāmī”ti asure sannipātesi.

Sakko “kuhiṃ nibbattā”ti olokento “asurabhavane nibbattā, ajjassā vivāhamaṅgalaṃ karissantī”ti disvā “idāni yaṃkiñci katvā ānetabbā mayā”ti asuravaṇṇaṃ nimminitvā gantvā asurānaṃ antare aṭṭhāsi. “Tava sāmikaṃ vadehī”ti tassā hatthe pitā pupphadāmaṃ adāsi “yaṃ icchasi, tassūpari khipāhī”ti. Sā olokentī sakkaṃ disvā pubbasannivāsena sañjātasinehā “ayaṃ me sāmiko”ti tassūpari dāmaṃ khipi. So taṃ bāhāya gahetvā ākāse uppati, tasmiṃ khaṇe asurā sañjāniṃsu. Te “gaṇhatha, gaṇhatha, jarasakkaṃ, veriko amhākaṃ, na mayaṃ etassa dārikaṃ dassāmā”ti anubandhiṃsu. Vepacitti pucchi “kenāhaṭā”ti? “Jarasakkena mahārājā”ti. “Avasesesu ayameva seṭṭho, apethā”ti āha. Sakko naṃ netvā aḍḍhatiyakoṭināṭakānaṃ jeṭṭhikaṭṭhāne ṭhapesi. Sā sakkaṃ varaṃ yāci – “mahārāja, mayhaṃ imasmiṃ devaloke mātā vā pitā vā bhātā vā bhaginī vā natthi, yattha yattha gacchasi, tattha tattha maṃ gahetvāva gaccha mahārājā”ti. Sakko “sādhū”ti paṭiññaṃ adāsi.

Evaṃ macalagāmake maghamāṇavakālato paṭṭhāya visuddhabhāvamassa sampassanto bhagavā “dīgharattaṃ visuddho kho ayaṃ yakkho”ti āha. Atthasañhitan ti atthanissitaṃ kāraṇanissitaṃ.

Pañhaveyyākaraṇavaṇṇanā

357

Kiṃ saṃyojanā ti kiṃ bandhanā, kena bandhanena baddhā hutvā. Puthukāyā ti bahujanā. Averā ti appaṭighā. Adaṇḍā ti āvudhadaṇḍadhanadaṇḍavinimuttā. Asapattā ti apaccatthikā. Abyāpajjā ti vigatadomanassā. Viharemu averino ti aho vata kenaci saddhiṃ averino vihareyyāma, katthaci kopaṃ na uppādetvā accharāya gahitakaṃ jaṅghasahassena saddhiṃ paribhuñjeyyāmāti dānaṃ datvā pūjaṃ katvā ca patthayanti. Iti ca nesaṃ hotī ti evañca nesaṃ ayaṃ patthanā hoti. Atha ca panā ti evaṃ patthanāya satipi.

Issāmacchariyasaṃyojanā ti parasampattikhīyanalakkhaṇā issā, attasampattiyā parehi sādhāraṇabhāvassa asahanalakkhaṇaṃ macchariyaṃ, issā ca macchariyañca saṃyojanaṃ etesanti issāmacchariyasaṃyojanā. Ayam ettha saṅkhepo. Vitthārato pana issāmacchariyāni abhidhamme vuttāneva.

Āvāsamacchariyena pan’ettha yakkho vā peto vā hutvā tass’eva āvāsassa saṅkāraṃ sīsena ukkhipitvā vicarati. Kulamacchariyena tasmiṃ kule aññesaṃ dānādīni karonte disvā “bhinnaṃ vatidaṃ kulaṃ mamā”ti cintayato lohitampi mukhato uggacchati, kucchivirecanampi hoti, antānipi khaṇḍākhaṇḍāni hutvā nikkhamanti. Lābhamacchariyena saṅghassa vā gaṇassa vā santake lābhe maccharāyitvā puggalikaparibhogena paribhuñjitvā yakkho vā peto vā mahāajagaro vā hutvā nibbattati. Sarīravaṇṇaguṇavaṇṇamacchariyena pana pariyattidhammamacchariyena ca attanova vaṇṇaṃ vaṇṇeti, na paresaṃ vaṇṇaṃ, “kiṃ vaṇṇo eso”ti taṃ taṃ dosaṃ vadanto pariyattiñca kassaci kiñci adento dubbaṇṇo ceva eḷamūgo ca hoti.

Api ca āvāsamacchariyena lohagehe paccati. Kulamacchariyena appalābho hoti. Lābhamacchariyena gūthaniraye nibbattati. Vaṇṇamacchariyena bhave nibbattassa vaṇṇo nāma na hoti. Dhammamacchariyena kukkuḷaniraye nibbattati. Idaṃ pana issāmacchariyasaṃyojanaṃ sotāpattimaggena pahīyati. Yāva taṃ nappahīyati, tāva devamanussā averatādīni patthayantāpi verādīhi na parimuccantiyeva.

Tiṇṇā mettha kaṅkhā ti etasmiṃ pañhe mayā tumhākaṃ vacanaṃ sutvā kaṅkhā tiṇṇāti vadati, na maggavasena tiṇṇakaṅkhataṃ dīpeti. Vigatā kathaṃkathā ti idaṃ kathaṃ, idaṃ kathanti ayampi kathaṃkathā vigatā.

358

Nidānā dīni vuttatthāneva. Piyāppiyanidānan ti piyasattasaṅkhāranidānaṃ macchariyaṃ, appiyasattasaṅkhāranidānā issā. Ubhayaṃ vā ubhayanidānaṃ. Pabbajitassa hi saddhivihārikādayo, gahaṭṭhassa puttādayo hatthiassādayo vā sattā piyā honti keḷāyitā mamāyitā, muhuttampi te apassanto adhivāsetuṃ na sakkoti. So aññaṃ tādisaṃ piyasattaṃ labhantaṃ disvā issaṃ karoti. “Iminā amhākaṃ kiñci kammaṃ atthi, muhuttaṃ tāva naṃ dethā”ti tameva aññehi yācito “na sakkā dātuṃ, kilamissati vā ukkaṇṭhissati vā”tiādīni vatvā macchariyaṃ karoti. Evaṃ tāva ubhayampi piyasattanidānaṃ hoti. Bhikkhussa pana pattacīvaraparikkhārajātaṃ, gahaṭṭhassa vā alaṅkārādiupakaraṇaṃ piyaṃ hoti manāpaṃ, so aññassa tādisaṃ uppajjamānaṃ disvā “aho vatassa evarūpaṃ na bhaveyyā”ti issaṃ karoti, yācito vāpi “mayampetaṃ mamāyantā na paribhuñjāma, na sakkā dātun”ti macchariyaṃ karoti. Evaṃ ubhayampi piyasaṅkhāranidānaṃ hoti. Appiye pana te vuttappakāre satte ca saṅkhāre ca labhitvā sacepissa te amanāpā honti, tathāpi kilesānaṃ viparītavuttitāya “ṭhapetvā maṃ ko añño evarūpassa lābhī”ti issaṃ vā karoti, yācito tāvakālikampi adadamāno macchariyaṃ vā karoti. Evaṃ ubhayampi appiyasattasaṅkhāranidānaṃ hoti.

Chandanidānan ti ettha pariyesanachando, paṭilābhachando, paribhogachando, sannidhichando, vissajjanachandoti pañcavidho chando.

Katamo pariyesanachando? Idhekacco atitto chandajāto rūpaṃ pariyesati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ pariyesati, dhanaṃ pariyesati. Ayaṃ pariyesanachando.

Katamo paṭilābhachando? Idhekacco atitto chandajāto rūpaṃ paṭilabhati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ paṭilabhati, dhanaṃ paṭilabhati. Ayaṃ paṭilābhachando.

Katamo paribhogachando? Idhekacco atitto chandajāto rūpaṃ paribhuñjati, saddaṃ. Gandhaṃ. Rasaṃ. Phoṭṭhabbaṃ paribhuñjati, dhanaṃ paribhuñjati. Ayaṃ paribhogachando.

Katamo sannidhichando? Idhekacco atitto chandajāto dhanasannicayaṃ karoti “āpadāsu bhavissatī”ti. Ayaṃ sannidhichando.

Katamo vissajjanachando? Idhekacco atitto chandajāto dhanaṃ vissajjeti, hatthārohānaṃ, assārohānaṃ, rathikānaṃ, dhanuggahānaṃ – “ime maṃ rakkhissanti gopissanti mamāyissanti samparivārayissantī”ti. Ayaṃ vissajjanachando. Ime pañca chandā. Idha taṇhāmattameva, taṃ sandhāya idaṃ vuttaṃ.

Vitakkanidāno ti ettha “lābhaṃ paṭicca vinicchayo”ti (dī. ni. 2.110) evaṃ vutto vinicchayavitakko vitakko nāma. Vinicchayo ti dve vinicchayā taṇhāvinicchayo ca, diṭṭhivinicchayo ca. Aṭṭhasataṃ taṇhāvicaritaṃ taṇhāvinicchayo nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo nāmāti evaṃ vuttataṇhāvinicchayavasena hi iṭṭhāniṭṭhapiyāppiyavavatthānaṃ na hoti. Tadeva hi ekaccassa iṭṭhaṃ hoti, ekaccassa aniṭṭhaṃ paccantarājamajjhimadesarājūnaṃ gaṇḍuppādamigamaṃsādīsu viya. Tasmiṃ pana taṇhāvinicchayavinicchite paṭiladdhavatthusmiṃ “ettakaṃ rūpassa bhavissati, ettakaṃ saddassa, ettakaṃ gandhassa, ettakaṃ rasassa, ettakaṃ phoṭṭhabbassa bhavissati, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa bhavissati, ettakaṃ nidahissāmi, ettakaṃ parassa dassāmī”ti vavatthānaṃ vitakkavinicchayena hoti. Tenāha “chando kho, devānaminda, vitakkanidāno”ti.

Papañcasaññāsaṅkhānidāno ti tayo papañcā taṇhāpapañco, mānapapañco, diṭṭhipapañcoti. Tattha aṭṭhasatataṇhāvicaritaṃ taṇhāpapañco nāma. Navavidho māno mānapapañco nāma. Dvāsaṭṭhi diṭṭhiyo diṭṭhipapañco nāma. Tesu idha taṇhāpapañco adhippeto. Kenaṭṭhena papañco? Mattapamattākārapāpanaṭṭhena papañco. Taṃsampayuttā saññā papañcasaññā. Saṅkhā vuccati koṭṭhāso “saññānidānā hi papañcasaṅkhā”tiādīsu viya. Iti papañcasaññāsaṅkhānidānoti papañcasaññākoṭṭhāsanidāno vitakkoti attho.

Papañcasaññāsaṅkhānirodhasāruppagāminin ti etissā papañcasaññāsaṅkhāya khayā nirodho vūpasamo, tassa sāruppañceva tattha gāminiṃ cāti saha vipassanāya maggaṃ pucchati.

Vedanākammaṭṭhānavaṇṇanā

359

Ath’assa bhagavā somanassaṃpāhan ti tisso vedanā ārabhi. Kiṃ pana Bhagavatā pucchitaṃ kathitaṃ, apucchitaṃ, sānusandhikaṃ, ananusandhikanti? Pucchitameva kathitaṃ, no apucchitaṃ, sānusandhikameva, no ananusandhikaṃ. Devatānañhi rūpato arūpaṃ pākaṭataraṃ, arūpepi vedanā pākaṭatarā. Kasmā? Devatānañhi karajakāyaṃ sukhumaṃ, kammajaṃ balavaṃ, karajakāyassa sukhumattā, kammajassa balavattā ekāhārampi atikkamitvā na tiṭṭhanti, uṇhapāsāṇe ṭhapitasappipiṇḍi viya vilīyantīti sabbaṃ brahmajāle vuttanayen’eva veditabbaṃ. Tasmā bhagavā sakkassa tisso vedanā ārabhi. Duvidhañhi kammaṭṭhānaṃ – rūpakammaṭṭhānaṃ, arūpakammaṭṭhānañca. Rūpapariggaho, arūpapariggahotipi etadeva vuccati. Tattha bhagavā yassa rūpaṃ pākaṭaṃ, tassa saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānaṃ vitthārento rūpakammaṭṭhānaṃ katheti. Yassa arūpaṃ pākaṭaṃ, tassa arūpakammaṭṭhānaṃ katheti. Kathento ca tassa vatthubhūtaṃ rūpakammaṭṭhānaṃ dassetvāva katheti, devānaṃ pana arūpakammaṭṭhānaṃ pākaṭanti arūpakammaṭṭhānavasena vedanā ārabhi.

Tividho hi arūpakammaṭṭhāne abhiniveso – phassavasena, vedanāvasena, cittavasenāti. Kathaṃ? Ekaccassa hi saṅkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā taṃ vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti.

Tattha yassa phasso pākaṭo hoti, sopi na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatīti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi na kevalaṃ vedanāva uppajjati, tāya saddhiṃ tadeva ārammaṇaṃ phusamāno phassopi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatīti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, sopi na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānamānā saññāpi, cetayamānā cetanāpi uppajjatīti phassapañcamakeyeva pariggaṇhāti.

So “ime phassapañcamakā dhammā kiṃ nissitā”ti upadhārento “vatthunissitā”ti pajānāti. Vatthu nāma karajakāyo, yaṃ sandhāya vuttaṃ – “idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan”ti. So atthato bhūtāni ceva upādārūpāni ca. Evamettha vatthu rūpaṃ, phassapañcamakā nāmanti nāmarūpamattameva passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi. So “ime pañcakkhandhā kiṃ hetukā”ti upaparikkhanto “avijjādihetukā”ti passati. Tato “paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevā”ti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā “aniccaṃ dukkhaṃ anattā”ti sammasanto vicarati, so ajja ajjāti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammasavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evamimesampi tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.

Idha pana bhagavā arūpakammaṭṭhānaṃ kathento vedanāsīsena kathesi. Phassavasena hi viññāṇavasena vā kathiyamānaṃ etassa na pākaṭaṃ hoti, andhakāraṃ viya khāyati. Vedanāvasena pana pākaṭaṃ hoti. Kasmā? Vedanānaṃ uppattiyā pākaṭatāya. Sukhadukkhavedanānañhi uppatti pākaṭā. Yadā sukhaṃ uppajjati, tadā sakalaṃ sarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ satadhotasappiṃ khādāpayantaṃ viya, satapākatelaṃ makkhayamānaṃ viya, ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya, “aho sukhaṃ, aho sukhan”ti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, tadā sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ abhisandayamānaṃ tattaphālaṃ pavesentaṃ viya, vilīnatambalohena āsiñcantaṃ viya, sukkhatiṇavanappatimhi araññe dāruukkākalāpaṃ khipamānaṃ viya “aho dukkhaṃ, aho dukkhan”ti vippalāpayamānameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā hoti.

Adukkhamasukhā pana duddīpanā andhakārena viya abhibhūtā. Sā sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Yathā kiṃ? Yathā antarā piṭṭhipāsāṇaṃ āruhitvā palātassa migassa anupadaṃ gacchanto migaluddako piṭṭhipāsāṇassa orabhāgepi parabhāgepi padaṃ disvā majjhe apassantopi “ito āruḷho, ito oruḷho, majjhe piṭṭhipāsāṇe iminā padesena gato bhavissatī”ti nayato jānāti. Evaṃ āruḷhaṭṭhāne padaṃ viya hi sukhavedanāya uppatti pākaṭā hoti, oruḷhaṭṭhāne padaṃ viya dukkhavedanāya uppatti pākaṭā hoti, ito āruyha, ito oruyha, majjhe evaṃ gatoti nayato gahaṇaṃ viya sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā adukkhamasukhā vedanāti nayato gaṇhantassa pākaṭā hoti. Evaṃ bhagavā paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi.

Na kevalañca idh’eva evaṃ dassesi, mahāsatipaṭṭhāne, majjhimanikāyamhi satipaṭṭhāne, cūḷataṇhāsaṅkhaye, mahātaṇhāsaṅkhaye, cūḷavedallasutte, mahāvedallasutte, raṭṭhapālasutte, māgaṇḍiyasutte, dhātuvibhaṅge, āneñjasappāye, sakale vedanāsaṃyutte ti evaṃ anekesu suttantesu paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi. Yathā ca tesu tesu, evaṃ imasmimpi sakkapañhe paṭhamaṃ rūpakammaṭṭhānaṃ kathetvā pacchā arūpakammaṭṭhānaṃ vedanāvasena nivattetvā dassesi. Rūpakammaṭṭhānaṃ pan’ettha vedanāya ārammaṇamattakaṃyeva saṅkhittaṃ, tasmā pāḷiyaṃ nāruḷhaṃ bhavissati.

360

Arūpakammaṭṭhāne yaṃ tassa pākaṭaṃ vedanāvasena abhinivesamukhaṃ, tameva dassetuṃ somanassaṃpāhaṃ, devānamindā tiādimāha. Tattha duvidhenā ti dvividhena, dvīhi koṭṭhāsehīti attho. Evarūpaṃ somanassaṃ na sevitabban ti evarūpaṃ gehasitasomanassaṃ na sevitabbaṃ. Gehasitasomanassaṃ nāma “tattha katamāni cha gehasitāni somanassāni? Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ paṭilābhaṃ vā paṭilābhato samanupassato, pubbe vā paṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati gehasitaṃ somanassan”ti evaṃ chasu dvāresu vuttakāmaguṇanissitaṃ somanassaṃ (ma. ni. 3.306).

Evarūpaṃ somanassaṃ sevitabban ti evarūpaṃ nekkhammasitaṃ somanassaṃ sevitabbaṃ. Nekkhammasitaṃ somanassaṃ nāma – “tattha katamāni cha nekkhammasitāni somanassāni? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ, yaṃ evarūpaṃ somanassaṃ, idaṃ vuccati nekkhammasitaṃ somanassan”ti (ma. ni. 3.308) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate aniccādivasena vipassanaṃ paṭṭhapetvā ussukkāpetuṃ sakkontassa “ussukkitā me vipassanā”ti somanassajātassa uppannaṃ somanassaṃ. Sevitabban ti idaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānādivasena ca uppajjanakasomanassaṃ sevitabbaṃ nāma.

Tattha yaṃ ce savitakkaṃ savicāran ti tasmimpi nekkhammasite somanasse yaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānavasena ca uppannaṃ savitakkaṃ savicāraṃ somanassanti jāneyya. Yaṃ ce avitakkaṃ avicāran ti yaṃ pana dutiyatatiyajjhānavasena uppannaṃ avitakkaṃ avicāraṃ somanassanti jāneyya. Ye avitakke avicāre, te paṇītatare ti etesupi dvīsu yaṃ avitakkaṃ avicāraṃ, taṃ paṇītataranti attho.

Iminā kiṃ kathitaṃ hoti? Dvinnaṃ arahattaṃ kathitaṃ. Kathaṃ? Eko kira bhikkhu savitakkasavicāre somanasse vipassanaṃ paṭṭhapetvā “idaṃ somanassaṃ kiṃ nissitan”ti upadhārento “vatthunissitan”ti pajānātīti phassapañcamake vuttanayen’eva anukkamena arahatte patiṭṭhāti. Eko avitakkaavicāre somanasse vipassanaṃ paṭṭhapetvā vuttanayen’eva arahatte patiṭṭhāti. Tattha abhiniviṭṭhasomanassesupi savitakkasavicārato avitakkaavicāraṃ paṇītataraṃ. Savitakkasavicārasomanassavipassanātopi avitakkaavicāravipassanā paṇītatarā. Savitakkasavicārasomanassaphalasamāpattitopi avitakkaavicārasomanassaphalasamāpattiyeva paṇītatarā. Tenāha bhagavā “ye avitakke avicāre, te paṇītatare”ti.

361

Evarūpaṃ domanassaṃ na sevitabban ti evarūpaṃ gehasitadomanassaṃ na sevitabbaṃ. Gehasitadomanassaṃ nāma – “tattha katamāni cha gehasitāni domanassāni? Cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ manoramānaṃ lokāmisapaṭisaṃyuttānaṃ appaṭilābhaṃ vā appaṭilābhato samanupassato pubbe vā apaṭiladdhapubbaṃ atītaṃ niruddhaṃ vipariṇataṃ samanussarato uppajjati domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati gehasitadomanassan”ti (ma. ni. 3.307). Evaṃ chasu dvāresu iṭṭhārammaṇaṃ nānubhaviṃ, nānubhavissāmi, nānubhavāmīti vitakkayato uppannaṃ kāmaguṇanissitaṃ domanassaṃ.

Evarūpaṃ domanassaṃ sevitabban ti evarūpaṃ nekkhammasitadomanassaṃ sevitabbaṃ. Nekkhammasitadomanassaṃ nāma – “tattha katamāni cha nekkhammasitāni domanassāni? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammāti evametaṃ yathābhūtaṃ sampappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti ‘kudāssu nāmāhaṃ tadāyatanaṃ, upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ, yaṃ evarūpaṃ domanassaṃ, idaṃ vuccati nekkhammasitadomanassan”ti (ma. ni. 3.307) evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate anuttaravimokkhasaṅkhātaariyaphaladhammesu pihaṃ upaṭṭhapetvā tadadhigamāya aniccādivasena vipassanaṃ paṭṭhapetvā ussukkāpetumasakkontassa imam pi pakkhaṃ, imam pi māsaṃ, imam pi saṃvaccharaṃ vipassanaṃ ussukkāpetvā ariyabhūmiṃ pāpuṇituṃ nāsakkhinti anusocato uppannaṃ domanassaṃ. Sevitabban ti idaṃ nekkhammavasena, vipassanāvasena, anussativasena, paṭhamajjhānādivasena ca uppajjanakadomanassaṃ sevitabbaṃ nāma.

Tattha yaṃ ce savitakkasavicāran ti tasmimpi duvidhe domanasse gehasitadomanassameva savitakkasavicāradomanassaṃ nāma. Nekkhammavasena, vipassanāvasena, anussativasena, paṭhamadutiyajjhānavasena ca uppannadomanassaṃ pana avitakkaavicāradomanassanti veditabbaṃ. Nippariyāyena pana avitakkaavicāradomanassaṃ nāma natthi. Domanassindriyañhi ekaṃsena akusalañceva savitakkasavicārañca, etassa pana bhikkhuno maññanavasena savitakkasavicāranti ca avitakkaavicāranti ca vuttaṃ.

Tatrāyaṃ nayo – idha bhikkhu domanassapaccayabhūte savitakkasavicāradhamme avitakkaavicāradhamme ca domanassapaccayā eva uppanne maggaphaladhamme ca aññesaṃ paṭipattidassanavasena domanassanti gahetvā “kadā nu kho me savitakkasavicāradomanasse vipassanā paṭṭhapitā bhavissati, kadā avitakkaavicāradomanasse”ti ca “kadā nu kho me savitakkasavicāradomanassaphalasamāpatti nibbattitā bhavissati, kadā avitakkaavicāradomanassaphalasamāpattī”ti cintetvā temāsikaṃ, chamāsikaṃ, navamāsikaṃ vā paṭipadaṃ gaṇhāti. Temāsikaṃ gahetvā paṭhamamāse ekaṃ yāmaṃ jaggati, dve yāme niddāya okāsaṃ karoti, majjhime māse dve yāme jaggati, ekaṃ yāmaṃ niddāya okāsaṃ karoti, pacchimamāse caṅkamanisajjāyeva yāpeti. Evaṃ ce arahattaṃ pāpuṇāti, icc-etaṃ kusalaṃ. No ce pāpuṇāti, visesetvā chamāsikaṃ gaṇhāti. Tatrāpi dve dve māse vuttanayena paṭipajjitvā arahattaṃ pāpuṇituṃ asakkonto visesetvā navamāsikaṃ gaṇhāti. Tatrāpi tayo tayo māse tatheva paṭipajjitvā arahattaṃ pāpuṇituṃ asakkontassa “na ladvaṃ vata me sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretun”ti āvajjato domanassaṃ uppajjati, assudhārā pavattanti gāmantapabbhāravāsīmahāsīvattherassa viya.

Mahāsīvattheravatthu

Thero kira aṭṭhārasa mahāgaṇe vācesi. Tassovāde ṭhatvā tiṃsasahassā bhikkhū arahattaṃ pāpuṇiṃsu. Atheko bhikkhu “mayhaṃ tāva abbhantare guṇā appamāṇā, kīdisā nu kho me ācariyassa guṇā”ti āvajjanto puthujjanabhāvaṃ passitvā “amhākaṃ ācariyo aññesaṃ avassayo hoti, attano bhavituṃ na sakkoti, ovādamassa dassāmī”ti ākāsena gantvā vihārasamīpe otaritvā divāṭṭhāne nisinnaṃ ācariyaṃ upasaṅkamitvā vattaṃ dassetvā ekamantaṃ nisīdi.

Thero – “kiṃ kāraṇā āgatosi piṇḍapātikā”ti āha. Ekaṃ anumodanaṃ gaṇhissāmīti āgatosmi, bhanteti. Okāso na bhavissati, āvusoti? Vitakkamāḷake ṭhitakāle pucchissāmi, bhanteti. Tasmiṃ ṭhāne aññe pucchantīti. Bhikkhācāramagge, bhanteti. Tatrāpi aññe pucchantīti. Dupaṭṭanivāsanaṭṭhāne, saṅghāṭipārupanaṭṭhāne, pattanīharaṇaṭṭhāne, gāme caritvā āsanasālāyaṃ yāgupītakāle, bhanteti. Tattha aṭṭhakathātherā attano kaṅkhaṃ vinodenti, āvusoti. Antogāmato nikkhantakāle pucchissāmi, bhanteti. Tatrāpi aññe pucchanti, āvusoti. Antarāmagge, bhante, bhojanasālāyaṃ bhattakiccapariyosāne, bhante, divāṭṭhāne, pādadhovanakāle, mukhadhovanakāle, bhanteti? Tadā aññe pucchantīti. Tato paṭṭhāya yāva aruṇā apare pucchanti, āvusoti. Dantakaṭṭhaṃ gahetvā mukhadhovanatthaṃ gamanakāle, bhanteti? Tadā aññe pucchantīti. Mukhaṃ dhovitvā āgamanakāle, bhanteti? Tatrāpi aññe pucchantīti. Senāsanaṃ pavisitvā nisinnakāle, bhanteti? Tatrāpi aññe pucchantīti. Bhante, nanu mukhaṃ dhovitvā senāsanaṃ pavisitvā tayo cattāro pallaṅke usumaṃ gāhāpetvā yonisomanasikāre kammaṃ karontānaṃ okāsakālena bhavitabbaṃ siyā, maraṇakhaṇampi na labhissatha, bhante, phalakasadisattha bhante parassa avassayo hotha, attano bhavituṃ na sakkotha, na me tumhākaṃ anumodanāya atthoti ākāse uppatitvā agamāsi.

Thero – “imassa bhikkhuno pariyattiyā kammaṃ natthi, mayhaṃ pana aṅkusako bhavissāmīti āgato”ti ñatvā “idāni okāso na bhavissati, paccūsakāle gamissāmī”ti pattacīvaraṃ samīpe katvā sabbaṃ divasabhāgaṃ paṭhamayāmamajjhimayāmañca dhammaṃ vācetvā pacchimayāme ekasmiṃ there uddesaṃ gahetvā nikkhante pattacīvaraṃ gahetvā teneva saddhiṃ nikkhanto. Nisinnaantevāsikā ācariyo kenaci papañcena nikkhantoti maññiṃsu. Nikkhanto thero koci deva samānācariyabhikkhūti saññaṃ akāsi.

Thero kira “mādisassa arahattaṃ nāma kiṃ, dvīhatīheneva pāpuṇitvā paccāgamissāmī”ti antevāsikānaṃ anārocetvāva āsāḷhīmāsassa juṇhapakkhaterasiyā nikkhanto gāmantapabbhāraṃ gantvā caṅkamaṃ āruyha kammaṭṭhānaṃ manasikaronto taṃ divasaṃ arahattaṃ gahetuṃ nāsakkhi. Uposathadivase sampatte “dvīhatīhena arahattaṃ gaṇhissāmīti āgato, gahetuṃ pana nāsakkhiṃ. Tayo māse pana tīṇi divasāni viya yāva mahāpavāraṇā tāva jānissāmī”ti vassaṃ upagantvāpi gahetuṃ nāsakkhi. Pavāraṇādivase cintesi – “ahaṃ dvīhatīhena arahattaṃ gaṇhissāmīti āgato, temāsenāpi nāsakkhiṃ, sabrahmacārino pana visuddhipavāraṇaṃ pavārentī”ti. Tassevaṃ cintayato assudhārā pavattanti. Tato “na mañce mayhaṃ catūhi iriyāpathehi maggaphalaṃ uppajjissati, arahattaṃ appatvā neva mañce piṭṭhiṃ pasāressāmi, na pāde dhovissāmī”ti mañcaṃ ussāpetvā ṭhapesi. Puna antovassaṃ pattaṃ, arahattaṃ gahetuṃ nāsakkhiyeva. Ekūnatiṃsapavāraṇāsu assudhārā pavattanti. Gāmadārakā therassa pādesu phālitaṭṭhānāni kaṇṭakehi sibbanti, davaṃ karontāpi “ayyassa mahāsīvattherassa viya pādā hontū”ti davaṃ karonti.

Thero tiṃsasaṃvacchare mahāpavāraṇādivase ālambaṇaphalakaṃ nissāya ṭhito “idāni me tiṃsa vassāni samaṇadhammaṃ karontassa, nāsakkhiṃ arahattaṃ pāpuṇituṃ, addhā me imasmiṃ attabhāve maggo vā phalaṃ vā natthi, na me laddhaṃ sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretun”ti cintesi. Tassevaṃ cintayatova domanassaṃ uppajji, assudhārā pavattanti. Atha avidūraṭṭhāne ekā devadhītā rodamānā aṭṭhāsi. “Ko ettha rodasī”ti? “Ahaṃ, bhante, devadhītā”ti. “Kasmā rodasī”ti? “Rodamānena maggaphalaṃ nibbattitaṃ, tena ahampi ekaṃ dve maggaphalāni nibbattessāmīti rodāmi, bhante”ti.

Tato thero – “bho mahāsīvatthera, devatāpi tayā saddhiṃ keḷiṃ karonti, anucchavikaṃ nu kho te etan”ti vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ aggahesi. So “idāni nipajjissāmī”ti senāsanaṃ paṭijaggitvā mañcakaṃ paññapetvā udakaṭṭhāne udakaṃ paccupaṭṭhapetvā “pāde dhovissāmī”ti sopānaphalake nisīdi.

Antevāsikāpissa “amhākaṃ ācariyassa samaṇadhammaṃ kātuṃ gacchantassa tiṃsa vassāni, sakkhi nu kho visesaṃ nibbattetuṃ, nāsakkhī”ti āvajjayamānā “arahattaṃ patvā pādadhovanatthaṃ nisinno”ti disvā “amhākaṃ ācariyo amhādisesu antevāsikesu tiṭṭhantesu ‘attanāva pāde dhovissatī’ti aṭṭhānametaṃ, ahaṃ dhovissāmi ahaṃ dhovissāmī”ti tiṃsasahassānipi ākāsena gantvā vanditvā “pāde dhovissāma, bhante”ti āhaṃsu. Āvuso, idāni tiṃsa vassāni honti mama pādānaṃ adhotānaṃ, tiṭṭhatha, tumhe, ahameva dhovissāmīti.

Sakkopi āvajjanto – “mayhaṃ ayyo mahāsīvatthero arahattaṃ patto tiṃsasahassānaṃ antevāsikānaṃ ‘pāde dhovissāmā’ti āgatānaṃ pāde dhovituṃ na deti. Mādise pana upaṭṭhāke tiṭṭhante ‘mayhaṃ ayyo sayaṃ pāde dhovissatī’ti aṭṭhānametaṃ, ahaṃ dhovissāmī”ti sanniṭṭhānaṃ katvā sujātāya deviyā saddhiṃ bhikkhusaṅghassa santike pāturahosi. So sujaṃ asurakaññaṃ purato katvā “apetha, bhante, mātugāmo”ti okāsaṃ kāretvā theraṃ upasaṅkamitvā vanditvā purato ukkuṭiko nisīditvā “pāde dhovissāmi, bhante”ti āha. Kosiya, idāni me tiṃsa vassāni pādānaṃ adhotānaṃ, devatānañca pakatiyāpi manussasarīragandho nāma jeguccho, yojanasate ṭhitānampi kaṇṭhe āsattakuṇapaṃ viya hoti, ahameva dhovissāmīti. Bhante, ayaṃ gandho nāma na paññāyati, tumhākaṃ pana sīlagandho cha devaloke atikkamitvā upari bhavaggaṃ patvā ṭhito. Sīlagandhato añño uttaritaro gandho nāma natthi, bhante, tumhākaṃ sīlagandhenamhi āgatoti vāmahatthena gopphakasandhiyaṃ gahetvā dakkhiṇahatthena pādatalaṃ parimajji. Daharakumārasseva pādā ahesuṃ. Sakko pāde dhovitvā vanditvā devalokameva gato.

Evaṃ “na labhāmi sabrahmacārīhi saddhiṃ visuddhipavāraṇaṃ pavāretun”ti āvajjantassa uppannaṃ domanassaṃ nissāya bhikkhuno maññanavasena vipassanāya ārammaṇampi vipassanāpi maggopi phalampi savitakkasavicāradomanassanti ca avitakkāvicāradomanassanti ca vuttanti veditabbaṃ.

Tattha eko bhikkhu savitakkasavicāradomanasse vipassanaṃ paṭṭhapetvā idaṃ domanassaṃ kiṃ nissitanti upadhārento vatthunissitanti pajānātīti phassapañcamake vuttanayen’eva anukkamena arahatte patiṭṭhāti. Eko avitakkāvicāre domanasse vipassanaṃ paṭṭhapetvā vuttanayen’eva arahatte patiṭṭhāti. Tattha abhiniviṭṭhadomanassesupi savitakkasavicārato avitakkaavicāraṃ paṇītataraṃ. Savitakkasavicāradomanassavipassanātopi avitakkāvicāradomanassavipassanā paṇītatarā. Savitakkasavicāradomanassaphalasamāpattitopi avitakkāvicāradomanassaphalasamāpattiyeva paṇītatarā. Tenāha bhagavā – “ye avitakkaavicāre te paṇītatare”ti.

362

Evarūpā upekkhā na sevitabbā ti evarūpā gehasitaupekkhā na sevitabbā. Gehasitaupekkhā nāma “tattha katamā cha gehasitaupekkhā. Cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassa anodhijinassa avipākajinassa anādīnavadassāvino assutavato puthujjanassa, yā evarūpā upekkhā, rūpaṃ sā nātivattati, tasmā sā upekkhā gehasitāti vuccatī”ti evaṃ chasu dvāresu iṭṭhārammaṇe āpāthagate guḷapiṇḍike nilīnamakkhikā viya rūpādīni anativattamānā tattheva laggā laggitā hutvā uppannā kāmaguṇanissitā upekkhā na sevitabbā.

Evarūpā upekkhā sevitabbā ti evarūpā nekkhammasitā upekkhā sevitabbā. Nekkhammasitā upekkhā nāma – “tattha katamā cha nekkhammasitā upekkhā? Rūpānaṃ tveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ ‘pubbe ceva rūpā etarahi ca, sabbe te rūpā aniccā, dukkhā, vipariṇāmadhammā’ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati upekkhā, yā evarūpā upekkhā, rūpaṃ sā ativattati, tasmā sā upekkhā nekkhammasitāti vuccatī”ti (ma. ni. 3.308). Evaṃ chasu dvāresu iṭṭhāniṭṭhaārammaṇe āpāthagate iṭṭhe arajjantassa, aniṭṭhe adussantassa, asamapekkhanena asammuyhantassa uppannā vipassanā ñāṇasampayuttā upekkhā. Api ca vedanāsabhāgā tatra majjhattupekkhāpi ettha upekkhāva. Tasmā sevitabbā ti ayaṃ nekkhammavasena vipassanāvasena anussatiṭṭhānavasena paṭhamadutiyatatiyacatutthajjhānavasena ca uppajjanakaupekkhā sevitabbā nāma.

Ettha yaṃ ce savitakkaṃ savicāran ti tāyapi nekkhammasitaupekkhāya yaṃ nekkhammavasena vipassanāvasena anussatiṭṭhānavasena paṭhamajjhānavasena ca uppannaṃ savitakkasavicāraṃ upekkhanti jāneyya. Yaṃ ce avitakkaṃ avicāran ti yaṃ pana dutiyajjhānādivasena uppannaṃ avitakkāvicāraṃ upekkhanti jāneyya. Ye avitakke avicāre te paṇītatare ti etāsu dvīsu yā avitakkaavicārā, sā paṇītatarāti attho. Iminā kiṃ kathitaṃ hoti? Dvinnaṃ arahattaṃ kathitaṃ. Eko hi bhikkhu savitakkasavicāraupekkhāya vipassanaṃ paṭṭhapetvā ayaṃ upekkhā kiṃ nissitāti upadhārento vatthunissitāti pajānātīti phassapañcamake vuttanayen’eva anukkamena arahatte patiṭṭhāti. Eko avitakkāvicārāya upekkhāya vipassanaṃ paṭṭhapetvā vuttanayen’eva arahatte patiṭṭhāti. Tattha abhiniviṭṭhaupekkhāsupi savitakkasavicārato avitakkāvicārā paṇītatarā. Savitakkasavicāraupekkhāvipassanātopi avitakkāvicāraupekkhāvipassanāpaṇītatarā. Savitakkasavicāraupekkhāphalasamāpattitopi avitakkāvicārupekkhāphalasamāpattiyeva paṇītatarā. Tenāha bhagavā “ye avitakke avicāre te paṇītatare”ti.

363

Evaṃ paṭipanno kho, devānaminda, bhikkhu papañcasaññāsaṅkhānirodhasāruppagāminiṃ paṭipadaṃ paṭipanno hotī ti bhagavā arahattanikūṭena desanaṃ niṭṭhapesi. Sakko pana sotāpattiphalaṃ patto. Buddhānañhi ajjhāsayo hīno na hoti, ukkaṭṭhova hoti. Ekassapi bahūnampi dhammaṃ desentā arahatteneva kūṭaṃ gaṇhanti. Sattā pana attano anurūpe upanissaye ṭhitā keci sotāpannā honti, keci sakadāgāmī, keci anāgāmī, keci arahanto. Rājā viya hi bhagavā, rājakumārā viya veneyyā. Yathā hi rājā bhojanakāle attano pamāṇena piṇḍaṃ uddharitvā rājakumārānaṃ upaneti, te tato attano mukhappamāṇeneva kabaḷaṃ karonti, evaṃ bhagavā attajjhāsayānurūpāya desanāya arahatteneva kūṭaṃ gaṇhāti. Veneyyā attano upanissayappamāṇena tato sotāpattiphalamattaṃ vā sakadāgāmianāgāmiarahattaphalameva vā gaṇhanti. Sakko pana sotāpanno jāto. Sotāpanno ca hutvā bhagavato puratoyeva cavitvā taruṇasakko hutvā nibbatti, devatānañhi cavamānānaṃ attabhāvassa gatāgataṭṭhānaṃ nāma na paññāyati, dīpasikhāgamanaṃ viya hoti. Tasmā sesadevatā na jāniṃsu. Sakko pana sayaṃ cutattā bhagavā ca appaṭihatañāṇattā dveva janā jāniṃsu. Atha sakko cintesi “mayhañhi Bhagavatā tīsu ṭhānesu nibbattitaphalameva kathitaṃ, ayañca pana maggo vā phalaṃ vā sakuṇikāya viya uppatitvā gahetuṃ na sakkā, āgamanīyapubbabhāgapaṭipadāya assa bhavitabbaṃ. Handāhaṃ upari khīṇāsavassa pubbabhāgapaṭipadaṃ pucchāmī”ti.

Pātimokkhasaṃvaravaṇṇanā

364

Tato taṃ pucchanto kathaṃ paṭipanno pana, mārisā tiādimāha. Tattha pātimokkhasaṃvarāyā ti uttamajeṭṭhakasīlasaṃvarāya. Kāyasamācārampī tiādi sevitabbakāyasamācārādivasena pātimokkhasaṃvaradassanatthaṃ vuttaṃ. Sīlakathā ca nāmesā kammapathavasena vā paṇṇattivasena vā kathetabbā hoti.

Tattha kammapathavasena kathentena asevitabbakāyasamācāro tāva pāṇātipātaadinnādānamicchācārehi kathetabbo. Paṇṇattivasena kathentena kāyadvāre paññattasikkhāpadavītikkamavasena kathetabbo. Sevitabbakāyasamācāro pāṇātipātādiveramaṇīhi ceva kāyadvāre paññattasikkhāpadaavītikkamena ca kathetabbo. Asevitabbavacīsamācāro musāvādādivacīduccaritena ceva vacīdvāre paññattasikkhāpadavītikkamena ca kathetabbo. Sevitabbavacīsamācāro musāvādādiveramaṇīhi ceva vacīdvāre paññattasikkhāpadaavītikkamena ca kathetabbo.

Pariyesanā pana kāyavācāhi pariyesanāyeva. Sā kāyavacīsamācāragahaṇena gahitāpi samānā yasmā ājīvaṭṭhamakasīlaṃ nāma etasmiññeva dvāradvaye uppajjati, na ākāse, tasmā ājīvaṭṭhamakasīladassanatthaṃ visuṃ vuttā. Tattha nasevitabbapariyesanā anariyapariyesanāya kathetabbā. Sevitabbapariyesanā ariyapariyesanāya. Vuttañhetaṃ –

“Dvemā, bhikkhave, pariyesanā anariyā ca pariyesanā, ariyā ca pariyesanā. Katamā ca, bhikkhave, anariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhammaṃyeva pariyesati, attanā jarādhammo, byādhidhammo, maraṇadhammo, sokadhammo, saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati.

Kiñca, bhikkhave, jātidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, jātidhammaṃ, dāsidāsaṃ jātidhammaṃ ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. Jātidhammā hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaṃyeva pariyesati.

Kiñca, bhikkhave, jarādhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, jarādhammaṃ…pe… jarādhammaṃyeva pariyesati.

Kiñca, bhikkhave, byādhidhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, byādhidhammaṃ, dāsidāsaṃ byādhidhammaṃ, ajeḷakaṃ, kukkuṭasūkaraṃ, hatthigavāssavaḷavaṃ byādhidhammaṃ. Byādhidhammā hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati.

Kiñca, bhikkhave, maraṇadhammaṃ vadetha? Puttabhariyaṃ, bhikkhave, maraṇadhammaṃ…pe… maraṇadhammaṃyeva pariyesati.

Kiñca, bhikkhave, sokadhammaṃ vadetha? Puttabhariyaṃ…pe… sokadhammaṃyeva pariyesati.

Kiñca, bhikkhave, saṃkilesadhammaṃ vadetha…pe… jātarūparajataṃ saṃkilesadhammaṃ. Saṃkilesadhammā, hete, bhikkhave, upadhayo, etthāyaṃ gathito mucchito ajjhāpanno attanā saṃkilesadhammo samāno saṃkilesadhammaṃyeva pariyesati. Ayaṃ, bhikkhave, anariyā pariyesanāti (ma. ni. 1.274).

Api ca kuhanādivasena pañcavidhā, agocaravasena chabbidhā vejjakammādivasena ekavīsatividhā, evaṃ pavattā sabbāpi anesanā anariyapariyesanāyevāti veditabbā.

“Katamā ca, bhikkhave, ariyā pariyesanā? Idha, bhikkhave, ekacco attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo, byādhi, maraṇa, soka, saṃkilesadhammo samāno saṃkilesadhamme ādīnavaṃ viditvā asaṃkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Ayaṃ ariyā pariyesanāti (ma. ni. 1.275).

Api ca pañca kuhanādīni cha agocare ekavīsatividhañca anesanaṃ vajjetvā bhikkhācariyāya dhammena samena pariyesanāpi ariyapariyesanāyevāti veditabbā.

Ettha ca yo yo “na sevitabbo”ti vutto, so so pubbabhāge pāṇātipātādīnaṃ sambhārapariyesanāpayogakaraṇagamanakālato paṭṭhāya na sevitabbova. Itaro ādito paṭṭhāya sevitabbo, asakkontena cittampi uppādetabbaṃ. Api ca saṅghabhedādīnaṃ atthāya parakkamantānaṃ devadattādīnaṃ viya kāyasamācāro na sevitabbo, divasassa dvattikkhattuṃ tiṇṇaṃ ratanānaṃ upaṭṭhānagamanādivasena pavatto dhammasenāpatimahāmoggallānattherādīnaṃ viya kāyasamācāro sevitabbo. Dhanuggahapesanādivasena vācaṃ bhindantānaṃ devadattādīnaṃ viya vacīsamācāro na sevitabbo, tiṇṇaṃ ratanānaṃ guṇakittanādivasena pavatto dhammasenāpatimahāmoggallānattherādīnaṃ viya vacīsamācāro sevitabbo. Anariyapariyesanaṃ pariyesantānaṃ devadattādīnaṃ viya pariyesanā na sevitabbā, ariyapariyesanameva pariyesantānaṃ dhammasenāpatimahāmoggallānattherādīnaṃ viya pariyesanā sevitabbā.

Evaṃ paṭipanno kho ti evaṃ asevitabbaṃ kāyavacīsamācāraṃ pariyesanañca pahāya sevitabbānaṃ pāripūriyā paṭipanno, devānaminda, bhikkhu pātimokkhasaṃvarāya uttamajeṭṭhakasīlasaṃvaratthāya paṭipanno nāma hotīti bhagavā khīṇāsavassa āgamanīyapubbabhāgapaṭipadaṃ kathesi.

Indriyasaṃvaravaṇṇanā

365

Dutiyapucchāyaṃ indriyasaṃvarāyā ti indriyānaṃ pidhānāya, guttadvāratāya saṃvutadvāratāyāti attho. Vissajjane panassa cakkhuviññeyyaṃ rūpampī tiādi sevitabbarūpādivasena indriyasaṃvaradassanatthaṃ vuttaṃ. Tattha evaṃ vutte ti heṭṭhā somanassādipañhāvissajjanānaṃ sutattā imināpi evarūpena bhavitabbanti sañjātapaṭibhāno Bhagavatā evaṃ vutte sakko devānamindo bhagavantaṃ etadavoca, etaṃ imassa kho ahaṃ, bhante ti ādikaṃ vacanaṃ avoca. Bhagavāpissa okāsaṃ datvā tuṇhī ahosi. Kathetukāmopi hi yo atthaṃ sampādetuṃ na sakkoti, atthaṃ sampādetuṃ sakkonto vā na kathetukāmo hoti, na tassa bhagavā okāsaṃ karoti. Ayaṃ pana yasmā kathetukāmo ceva, sakkoti ca atthaṃ sampādetuṃ tenassa bhagavā okāsamakāsi.

Tattha evarūpaṃ na sevitabban ti ādīsu ayaṃ saṅkhepo – yaṃ rūpaṃ passato rāgādayo uppajjanti, taṃ na sevitabbaṃ na daṭṭhabbaṃ na oloketabbanti attho. Yaṃ pana passato asubhasaññā vā saṇṭhāti, pasādo vā uppajjati, aniccasaññāpaṭilābho vā hoti, taṃ sevitabbaṃ.

Yaṃ cittakkharaṃ cittabyañjanampi saddaṃ suṇato rāgādayo uppajjanti, evarūpo saddo na sevitabbo. Yaṃ pana atthanissitaṃ dhammanissitaṃ kumbhadāsigītampi suṇantassa pasādo vā uppajjati, nibbidā vā saṇṭhāti, evarūpo saddo sevitabbo.

Yaṃ gandhaṃ ghāyato rāgādayo uppajjanti, evarūpo gandho na sevitabbo. Yaṃ pana gandhaṃ ghāyato asubhasaññādipaṭilābho hoti, evarūpo gandho sevitabbo.

Yaṃ rasaṃ sāyato rāgādayo uppajjanti, evarūpo raso na sevitabbo. Yaṃ pana rasaṃ sāyato āhāre paṭikūlasaññā ceva uppajjati, sāyitapaccayā ca kāyabalaṃ nissāya ariyabhūmiṃ okkamituṃ sakkoti, mahāsīvattherabhāgineyyasīvasāmaṇerassa viya paribhuñjantasseva kilesakkhayo vā hoti, evarūpo raso sevitabbo.

Yaṃ phoṭṭhabbaṃ phusato rāgādayo uppajjanti, evarūpaṃ phoṭṭhabbaṃ na sevitabbaṃ. Yaṃ pana phusato sāriputtattherādīnaṃ viya āsavakkhayo ceva, vīriyañca supaggahitaṃ, pacchimā ca janatā diṭṭhānugatiṃ āpādanena anuggahitā hoti, evarūpaṃ phoṭṭhabbaṃ sevitabbaṃ. Sāriputtatthero kira tiṃsa vassāni mañce piṭṭhiṃ na pasāresi. Tathā mahāmoggallānatthero. Mahākassapatthero vīsavassasataṃ mañce piṭṭhiṃ na pasāresi. Anuruddhatthero paññāsa vassāni. Bhaddiyatthero tiṃsa vassāni. Soṇatthero aṭṭhārasa vassāni. Raṭṭhapālatthero dvādasa. Ānandatthero pannarasa. Rāhulatthero dvādasa. Bākulatthero asīti vassāni. Nāḷakatthero yāvaparinibbānā mañce piṭṭhiṃ na pasāresīti.

Ye manoviññeyye dhamme samannāharantassa rāgādayo uppajjanti, “aho, vata yaṃ paresaṃ paravittūpakaraṇaṃ taṃ mamassā”tiādinā nayena vā abhijjhādīni āpāthamāgacchanti evarūpā dhammā na sevitabbā. “Sabbe sattā averā hontū”ti evaṃ mettādivasena, ye vā pana tiṇṇaṃ therānaṃ dhammā, evarūpā sevitabbā. Tayo kira therā vassūpanāyikadivase kāmavitakkādayo akusalavitakkā na vitakketabbāti katikaṃ akaṃsu. Atha pavāraṇadivase saṅghatthero saṅghanavakaṃ pucchi – “āvuso, imasmiṃ temāse kittake ṭhāne cittassa dhāvituṃ dinnan”ti? Na, bhante, pariveṇaparicchedato bahi dhāvituṃ adāsinti. Dutiyaṃ pucchi – “tava āvuso”ti? Nivāsagehato, bhante, bahi dhāvituṃ na adāsinti. Atha dvepi theraṃ pucchiṃsu “tumhākaṃ pana, bhante”ti? Niyakajjhattakhandhapañcakato, āvuso, bahi dhāvituṃ na adāsinti. Tumhehi, bhante, dukkaraṃ katanti. Evarūpo manoviññeyyo dhammo sevitabbo.

366

Ekantavādā ti ekoyeva anto vādassa etesaṃ, na dvedhā gatavādāti ekantavādā, ekaññeva vadantīti pucchati. Ekantasīlā ti ekācārā. Ekantachandā ti ekaladdhikā. Ekantaajjhosānā ti ekantapariyosānā.

Anekadhātu nānādhātu kho, devānaminda, loko ti devānaminda, ayaṃ loko anekajjhāsayo nānajjhāsayo. Ekasmiṃ gantukāme eko ṭhātukāmo hoti. Ekasmiṃ ṭhātukāme eko sayitukāmo hoti. Dve sattā ekajjhāsayā nāma dullabhā. Tasmiṃ anekadhātunānādhātusmiṃ loke yaṃ yadeva dhātuṃ yaṃ yadeva ajjhāsayaṃ sattā abhinivisanti gaṇhanti, taṃ tadeva. Thāmasā parāmāsā ti thāmena ca parāmāsena ca. Abhinivissa voharantī ti suṭṭhu gaṇhitvā voharanti, kathenti dīpenti kittenti. Idameva saccaṃ moghamaññan ti idaṃ amhākameva vacanaṃ saccaṃ, aññesaṃ vacanaṃ moghaṃ tucchaṃ niratthakanti.

Accantaniṭṭhā ti anto vuccati vināso, antaṃ atītā niṭṭhā etesanti accantaniṭṭhā. Yā etesaṃ niṭṭhā, yo paramassāso nibbānaṃ, taṃ sabbesaṃ vināsātikkantaṃ niccanti vuccati. Yogakkhemo ti nibbānasseva nāmaṃ, accanto yogakkhemo etesanti accantayogakkhemī. Seṭṭhaṭṭhena brahmaṃ ariyamaggaṃ carantīti brahmacārī. Accantatthāya brahmacārī accantabrahmacārī. Pariyosānan tipi nibbānassa nāmaṃ. Accantaṃ pariyosānaṃ etesanti accantapariyosānā.

Taṇhāsaṅkhayavimuttā ti taṇhāsaṅkhayoti maggopi nibbānampi. Maggo taṇhaṃ saṅkhiṇāti vināsetīti taṇhāsaṅkhayo. Nibbānaṃ yasmā taṃ āgamma taṇhā saṅkhiyati vinassati, tasmā taṇhāsaṅkhayo. Taṇhāsaṅkhayena maggena vimuttā, taṇhāsaṅkhaye nibbāne vimuttā adhimuttāti taṇhāsaṅkhayavimuttā.

Ettāvatā ca Bhagavatā cuddasapi mahāpañhā byākatā honti. Cuddasa mahāpañhā nāma issāmacchariyaṃ eko pañho, piyāppiyaṃ eko, chando eko, vitakko eko, papañco eko, somanassaṃ eko, domanassaṃ eko, upekkhā eko, kāyasamācāro eko, vacīsamācāro eko, pariyesanā eko, indriyasaṃvaro eko, anekadhātu eko, accantaniṭṭhā ekoti.

367

Ejā ti calanaṭṭhena taṇhā vuccati. Sā pīḷanaṭṭhena rogo, anto padussanaṭṭhena gaṇḍo, anuppaviṭṭhaṭṭhena sallaṃ. Tasmā ayaṃ puriso ti yasmā ejā attanā katakammānurūpena purisaṃ tattha tattha abhinibbattatthāya kaḍḍhati, tasmā ayaṃ puriso tesaṃ tesaṃ bhavānaṃ vasena uccāvacaṃ āpajjati. Brahmaloke ucco hoti, devaloke avaco. Devaloke ucco, manussaloke avaco. Manussaloke ucco, apāye avaco. Yesāhaṃ, bhante ti yesaṃ ahaṃ bhante. Sandhivasena pan’ettha “yesāhan”ti hoti. Yathāsutaṃ yathāpariyattan ti yathā mayā suto ceva uggahito ca, evaṃ. Dhammaṃ desemī ti sattavatapadaṃ dhammaṃ desemi. Na cāhaṃ tesan ti ahaṃ pana tesaṃ sāvako na sampajjāmi. Ahaṃ kho pana, bhante tiādinā attano sotāpannabhāvaṃ jānāpeti.

Somanassapaṭilābhakathāvaṇṇanā

368

Vedapaṭilābhan ti tuṭṭhipaṭilābhaṃ. Devāsurasaṅgāmo ti devānañca asurānañca saṅgāmo. Samupabyūḷho ti samāpanno nalāṭena nalāṭaṃ paharaṇākārappatto viya. Etesaṃ kira kadāci mahāsamuddapiṭṭhe saṅgāmo hoti tattha pana chedanavijjhanādīhi aññamaññaṃ ghāto nāma natthi, dārumeṇḍakayuddhaṃ viya jayaparājayamattameva hoti. Kadāci devā jinanti, kadāci asurā. Tattha yasmiṃ saṅgāme devā puna apaccāgamanāya asure jiniṃsu, taṃ sandhāya tasmiṃ kho pana bhante tiādimāha. Ubhayametan ti ubhayaṃ etaṃ. Duvidhampi ojaṃ ettha devaloke devāyeva paribhuñjissantīti evamassa āvajjantassa balavapītisomanassaṃ uppajji. Sadaṇḍāvacaro ti sadaṇḍāvacarako, daṇḍaggahaṇena satthaggahaṇena saddhiṃ ahosi, na nikkhittadaṇḍasatthoti dasseti. Ekantanibbidāyā ti ekanteneva vaṭṭe nibbindanatthāyāti sabbaṃ mahāgovindasutte vuttameva.

369

Pavedesī ti kathesi dīpesi. Idhevā ti imasmiññeva okāse. Devabhūtassa me sato ti devassa me sato. Punarāyu ca me laddho ti puna aññena kammavipākena me jīvitaṃ laddhanti, iminā attano cutabhāvaṃ ceva upapannabhāvañca āvikaroti.

Diviyā kāyā ti dibbā attabhāvā. Āyuṃ hitvā amānusan ti dibbaṃ āyuṃ jahitvā. Amūḷho gabbhamessāmī ti niyatagatikattā amūḷho hutvā. Yattha me ramatī mano ti yattha me mano ramissati, tattheva khattiyakulādīsu gabbhaṃ upagacchissāmīti sattakkhattuṃ deve ca mānuse cāti imamatthaṃ dīpeti.

Ñāyena viharissāmī ti manussesu upapannopi mātaraṃ jīvitā voropanādīnaṃ abhabbattā ñāyena kāraṇena samena viharissāmīti attho.

Sambodhi ce bhavissatī ti idaṃ sakadāgāmimaggaṃ sandhāya vadati, sace sakadāgāmī bhavissāmīti dīpeti. Aññātā viharissāmī ti aññātā ājānitukāmo hutvā viharissāmi. Sveva anto bhavissatī ti so eva me manussaloke anto bhavissatīti.

Puna devo bhavissāmi, devalokasmiṃ uttamo ti puna devalokasmiṃ uttamo sakko devānamindo bhavissāmīti vadati.

Antime vattamānamhī ti antime bhave vattamāne. So nivāso bhavissatī ti ye te āyunā ca paññāya ca akaniṭṭhā jeṭṭhakā sabbadevehi paṇītatarā devā, avasāne me so nivāso bhavissati. Ayaṃ kira tato sakkattabhāvato cuto tasmiṃ attabhāve anāgāmimaggassa paṭiladdhattā uddhaṃsoto akaniṭṭhagāmī hutvā avihādīsu nibbattanto avasāne akaniṭṭhe nibbattissati. Taṃ sandhāya evamāha. Esa kira avihesu kappasahassaṃ vasissati, atappesu dve kappasahassāni, sudassesu cattāri kappasahassāni, sudassīsu aṭṭha, akaniṭṭhesu soḷasāti ekatiṃsa kappasahassāni brahmaāyuṃ anubhavissati. Sakko devarājā anāthapiṇḍiko gahapati visākhā mahāupāsikāti tayopi hi ime ekappamāṇaāyukā eva, vaṭṭābhiratasattā nāma etehi sadisā sukhabhāgino nāma natthi.

370

Apariyositasaṅkappo ti aniṭṭhitamanoratho. Yassu maññāmi samaṇe ti ye ca samaṇe pavivittavihārinoti maññāmi.

Ārādhanā ti sampādanā. Virādhanā ti asampādanā. Na sampāyantī ti sampādetvā kathetuṃ na sakkonti.

Ādiccabandhunan ti ādiccopi gotamagotto, bhagavāpi gotamagotto, tasmā evamāha. Yaṃ karomasī ti yaṃ pubbe brahmuno namakkāraṃ karoma. Samaṃ devehī ti devehi saddhiṃ, ito paṭṭhāya idāni amhākaṃ brahmuno namakkārakaraṇaṃ natthīti dasseti. Sāmaṃ karomā ti namakkāraṃ karoma.

371

Parāmasitvā ti tuṭṭhacitto sahāyaṃ hatthena hatthamhi paharanto viya pathaviṃ paharitvā, sakkhibhāvatthāya vā paharitvā “yathā tvaṃ niccalo, evamahaṃ bhagavatī”ti. Ajjhiṭṭhapañhā ti ajjhesitapañhā patthitapañhā. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Sakkapañhasuttavaṇṇanā niṭṭhitā.