Pāyāsirājaññasuttavaṇṇanā


406

Evaṃ me sutan ti pāyāsirājaññasuttaṃ. Tatrāyamapubbapadavaṇṇanā – āyasmā ti piyavacanametaṃ. Kumārakassapo ti tassa nāmaṃ. Kumārakāle pabbajitattā pana Bhagavatā “kassapaṃ pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā”ti vutte “katarakassapassā”ti. “Kumārakassapassā”ti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi “kumārakassapo” tveva vuccati. Api ca rañño posāvanikaputtattāpi taṃ kumārakassapoti sañjāniṃsu.

Ayaṃ panassa pubbayogato paṭṭhāya āvibhāvakathā – thero kira padumuttarassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ etadagge ṭhapentaṃ disvā bhagavato sattāhaṃ dānaṃ datvā “ahampi bhagavā anāgate ekassa buddhassa ayaṃ thero viya citrakathī sāvako bhavāmī”ti patthanaṃ katvā puññāni karonto kassapassa bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi. Tadā kira parinibbutassa bhagavato sāsane osakkante pañca bhikkhū nisseṇiṃ bandhitvā pabbataṃ āruyha samaṇadhammaṃ akaṃsu. Saṅghatthero tatiyadivase arahattaṃ patto, anuthero catutthadivase anāgāmī ahosi, itare tayo visesaṃ nibbattetuṃ asakkontā devaloke nibbattā.

Tesaṃ ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhavantānaṃ eko takkasilāyaṃ rājakule nibbattitvā pakkusāti nāma rājā hutvā bhagavantaṃ uddissa pabbajitvā rājagahaṃ uddissa āgacchanto kumbhakārasālāyaṃ bhagavato dhammadesanaṃ sutvā anāgāmiphalaṃ patto. Eko ekasmiṃ samuddapaṭṭane kulaghare nibbattitvā nāvaṃ āruyha bhinnanāvo dārucīrāni nivāsetvā lābhasampattiṃ patto “ahaṃ arahā”ti cittaṃ uppādetvā “na tvaṃ arahā, gaccha, satthāraṃ upasaṅkamitvā pañhaṃ pucchā”ti atthakāmāya devatāya codito tathā katvā arahattaphalaṃ patto.

Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sā ca paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gantvā gabbhaṃ gaṇhi. Gabbhasaṇṭhitampi ajānanti sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā, tassā gabbhanimittaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu. So “assamaṇī”ti āha. Dasabalaṃ pucchiṃsu. Satthā upālittheraṃ sampaṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sodhento “pure laddho gabbho, pabbajjā arogā”ti āha. Satthā “suvinicchitaṃ adhikaraṇan”ti therassa sādhukāramadāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi. Taṃ gahetvā rājā pasenadi kosalo posāpesi. “Kassapo”ti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Iti naṃ rañño posāvanikaputtattāpi “kumārakassapo”ti sañjāniṃsūti. Taṃ ekadivasaṃ andhavane samaṇadhammaṃ karontaṃ atthakāmā devatā pañhe uggahāpetvā “ime pañhe bhagavantaṃ pucchā”ti āha. Thero pañhe pucchitvā pañhavissajjanāvasāne arahattaṃ pāpuṇi. Bhagavāpi taṃ citrakathikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi.

Setabyā ti tassa nagarassa nāmaṃ. Uttarena setabyan ti setabyato uttaradisāya. Rājañño ti anabhisittakarājā. Diṭṭhigatan ti diṭṭhiyeva. Yathā gūthagataṃ muttagatanti vutte na gūthādito aññaṃ atthi, evaṃ diṭṭhiyeva diṭṭhigataṃ. Itipi natthī ti taṃ taṃ kāraṇaṃ apadisitvā evampi natthīti vadati. Purā…pe… saññāpetī ti yāva na saññāpeti.

Candimasūriyaupamāvaṇṇanā

411

Ime bho, kassapa, candimasūriyā ti so kira therena pucchito cintesi “ayaṃ samaṇo paṭhamaṃ candimasūriye upamaṃ āhari, candimasūriyasadiso bhavissati paññāya, anabhibhavanīyo aññena, sace panāhaṃ ‘candimasūriyā imasmiṃ loke’ti bhaṇissāmi, ‘kiṃ nissitā ete, kittakapamāṇā, kittakaṃ uccā’tiādīhi paliveṭhessati. Ahaṃ kho panetaṃ nibbeṭhetuṃ na sakkhissāmi, ‘parasmiṃ loke’ iccevassa kathessāmī”ti. Tasmā evamāha.

Bhagavā pana tato pubbe na cirasseva sudhābhojanīyajātakaṃ kathesi. Tattha “cande cando devaputto, sūriye sūriyo devaputto”ti āgataṃ. Bhagavatā ca kathitaṃ jātakaṃ vā suttantaṃ vā sakalajambudīpe patthaṭaṃ hoti, tena so “ettha nivāsino devaputtā natthī”ti na sakkā vattunti cintetvā devā te na manussā ti āha.

412

Atthi pana, rājañña, pariyāyo ti atthi pana kāraṇanti pucchati. Ābādhikā ti visabhāgavedanāsaṅkhātena ābādhena samannāgatā. Dukkhitā ti dukkhappattā. Bāḷhagilānā ti adhimattagilānā. Saddhāyikā ti ahaṃ tumhe saddahāmi, tumhe mayhaṃ saddhāyikā saddhāyitabbavacanāti attho. Paccayikā ti ahaṃ tumhe pattiyāmi, tumhe mayhaṃ paccayikā pattiyāyitabbāti attho.

Corādiupamāvaṇṇanā

413

Uddisitvā ti tesaṃ attānañca paṭisāmitabhaṇḍakañca dassetvā, sampaṭicchāpetvāti attho. Vippalapantassā ti “putto me, dhītā me, dhanaṃ me”ti vividhaṃ palapantassa. Nirayapālesū ti niraye kammakāraṇikasattesu. Ye pana “kammameva kammakāraṇaṃ karoti, natthi nirayapālā”ti vadanti. Te “tamenaṃ, bhikkhave, nirayapālā”ti devadūtasuttaṃ paṭibāhanti. Manussaloke rājakulesu kāraṇikamanussā viya hi niraye nirayapālā honti.

415

Veḷupesikāhī ti veḷuvilīvehi. Sunimmajjathā ti yathā suṭṭhu nimmajjitaṃ hoti, evaṃ nimmajjatha, apanethāti attho.

Asucī ti amanāpo. Asucisaṅkhāto ti asucikoṭṭhāsabhūto asucīti ñāto vā. Duggandho ti kuṇapagandho. Jeguccho ti jigucchitabbayutto. Paṭikūlo ti dassaneneva paṭighāvaho. Ubbādhatī ti divasassa dvikkhattuṃ nhatvā tikkhattuṃ vatthāni parivattetvā alaṅkatapaṭimaṇḍitānaṃ cakkavattiādīnampi manussānaṃ gandho yojanasate ṭhitānaṃ devatānaṃ kaṇṭhe āsattakuṇapaṃ viya bādhati.

416

Puna pāṇātipātādipañcasīlāni samādāyavattentānaṃ vasena vadati. Tāvatiṃsānan ti idañca dūre nibbattā tāva mā āgacchantu, ime kasmā na entīti vadati.

418

Jaccandhūpamo maññe paṭibhāsī ti jaccandho viya upaṭṭhāsi. Araññavanapatthānī ti araññakaṅgayuttatāya araññāni, mahāvanasaṇḍatāya vanapatthāni. Pantānī ti dūrāni.

419

Kalyāṇadhamme ti teneva sīlena sundaradhamme. Dukkhapaṭikūle ti dukkhaṃ apatthente. Seyyo bhavissatī ti paraloke sugatisukhaṃ bhavissatīti adhippāyo.

420

Upavijaññā ti upagatavijāyanakālā, paripakkagabbhā na cirasseva vijāyissatīti attho. Opabhoggā bhavissatī ti pādaparicārikā bhavissati. Anayabyasanan ti mahādukkhaṃ. Ayoti sukhaṃ, na ayo anayo, dukkhaṃ. Tadetaṃ sabbaso sukhaṃ byasati vikkhipatīti byasanaṃ. Iti anayova byasanaṃ anayabyasanaṃ, mahādukkhanti attho. Ayoniso ti anupāyena. Apakkaṃ na paripācentī ti apariṇataṃ akhīṇaṃ āyuṃ antarāva na upacchindanti. Paripākaṃ āgamentī ti āyuparipākakālaṃ āgamenti. Dhammasenāpatināpetaṃ vuttaṃ –

“Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;
Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathāti. (theragā. 1001)

421

Ubbhinditvā ti mattikālepaṃ bhinditvā.

422

Rāmaṇeyyakan ti ramaṇīyabhāvaṃ. Velāsikā ti khiḍḍāparādhikā. Komārikā ti taruṇadārikā. Tuyhaṃ jīvan ti supinadassanakāle nikkhamantaṃ vā pavisantaṃ vā jīvaṃ api nu passanti. Idha cittācāraṃ “jīvan”ti gahetvā āha. So hi tattha jīvasaññīti.

423

Jiyāyā ti dhanujiyāya, gīvaṃ veṭhetvāti attho. Patthinnataro ti thaddhataro. Iminā kiṃ dasseti? Tumhe jīvakāle sattassa pañcakkhandhāti vadanti, cavanakāle pana rūpakkhandhamattameva avasissati, tayo khandhā appavattā honti, viññāṇakkhandho gacchati. Avasiṭṭhena rūpakkhandhena lahutarena bhavitabbaṃ, garukataro ca hoti. Tasmā natthi koci kuhiṃ gantāti imamatthaṃ dasseti.

424

Nibbutan ti vūpasantatejaṃ.

425

Anupahaccā ti avināsetvā. Āmato hotī ti addhamato marituṃ āraddho hoti. Odhunāthā ti orato karotha. Sandhunāthā ti parato karotha. Niddhunāthā ti aparāparaṃ karotha. Tañcāyatanaṃ na paṭisaṃvedetī ti tena cakkhunā taṃ rūpāyatanaṃ na vibhāveti. Esa nayo sabbattha.

426

Saṅkhadhamo ti saṅkhadhamako. Upalāpetvā ti dhamitvā.

428

Aggiko ti aggiparicārako. Āpādeyyan ti nipphādeyyaṃ, āyuṃ vā pāpuṇāpeyyaṃ. Poseyyan ti bhojanādīhi bhareyyaṃ. Vaḍḍheyyan ti vaḍḍhiṃ gameyyaṃ. Araṇīsahitan ti araṇīyugaḷaṃ.

429

Tirorājānopī ti tiroraṭṭhe aññasmimpi janapade rājāno jānanti. Abyatto ti avisado acheko. Kopenapī ti ye maṃ evaṃ vakkhanti, tesu uppajjanakena kopenapi etaṃ diṭṭhigataṃ harissāmi pariharissāmīti gahetvā vicarissāmi. Makkhenā ti tayā vuttayuttakāraṇamakkhalakkhaṇena makkhenāpi. Palāsenā ti tayā saddhiṃ yugaggāhalakkhaṇena palāsenāpi.

430

Haritakapaṇṇan ti yaṃ kiñci haritakaṃ, antamaso allatiṇapaṇṇampi na hotīti attho. Sannaddhakalāpan ti sannaddhadhanukalāpaṃ. Āsittodakāni vaṭumānī ti paripuṇṇasalilā maggā ca kandarā ca. Yoggānī ti balibadde.

Bahunikkhantaroti bahunikkhanto ciranikkhantoti attho. Yathābhatena bhaṇḍenā ti yaṃ vo tiṇakaṭṭhodakabhaṇḍakaṃ āropitaṃ, tena yathābhatena yathāropitena, yathāgahitenāti attho.

Appasārānī ti appagghāni. Paṇiyānī ti bhaṇḍāni.

Gūthabhārikādiupamāvaṇṇanā

432

Mama ca sūkarabhattan ti mama ca sūkarānaṃ idaṃ bhattaṃ. Uggharantan ti upari gharantaṃ. Paggharantan ti heṭṭhā parissavantaṃ. Tumhe khvettha bhaṇe ti tumhe kho ettha bhaṇe. Ayameva vā pāṭho. Tathā hi pana me sūkarabhattan ti tathā hi pana me ayaṃ gūtho sūkarānaṃ bhattaṃ.

434

Āgatāgataṃ kaliṃ gilatī ti āgatāgataṃ parājayaguḷaṃ gilati. Pajjohissāmī ti pajjohanaṃ karissāmi, balikammaṃ karissāmīti attho. Akkhehi dibbissāmā ti guḷehi kīḷissāma. Littaṃ paramena tejasā ti paramatejena visena littaṃ.

436

Gāmapaṭṭan ti vuṭṭhitagāmapadeso vuccati. “Gāmapadan”tipi pāṭho, ayamevattho. Sāṇabhāran ti sāṇavākabhāraṃ. Susannaddho ti subaddho. Tvaṃ pajānāhī ti tvaṃ jāna. Sace gaṇhitukāmosi, gaṇhāhīti vuttaṃ hoti.

Khoman ti khomavākaṃ. Ayan ti kāḷalohaṃ. Lohan ti tambalohaṃ. Sajjhan ti rajataṃ. Suvaṇṇan ti suvaṇṇamāsakaṃ. Abhinandiṃsū ti tussiṃsu.

437

Attamano ti sakamano tuṭṭhacitto. Abhiraddho ti abhippasanno. Pañhāpaṭibhānānī ti pañhupaṭṭhānāni. Paccanīkaṃ kattabban ti paccanīkaṃ paṭiviruddhaṃ viya kattabbaṃ amaññissaṃ, paṭilomagāhaṃ gahetvā aṭṭhāsinti attho.

438

Saṅghātaṃ āpajjantī ti saṅghātaṃ vināsaṃ maraṇaṃ āpajjanti. Na mahapphalo ti vipākaphalena na mahapphalo hoti. Na mahānisaṃso ti guṇānisaṃsena mahānisaṃso na hoti. Na mahājutiko ti ānubhāvajutiyā mahājutiko na hoti. Na mahāvipphāro ti vipākavipphāratāya mahāvipphāro na hoti. Bījanaṅgalan ti bījañca naṅgalañca. Dukkhette ti duṭṭhukhette nissārakhette. Dubbhūme ti visamabhūmibhāge. Patiṭṭhāpeyyā ti ṭhapeyya. Khaṇḍānī ti chinnabhinnāni. Pūtīnī ti nissārāni. Vātātapahatānī ti vātena ca ātapena ca hatāni pariyādinnatejāni. Asārādānī ti taṇḍulasārādānarahitāni palālāni. Asukhasayitānī ti yāni sukkhāpetvā koṭṭhe ākiritvā ṭhapitāni, tāni sukhasayitāni nāma. Etāni pana na tādisāni. Anuppaveccheyyā ti anupaveseyya, na sammā vasseyya, anvaddhamāsaṃ anudasāhaṃ anupañcāhaṃ na vasseyyāti attho. Api nu tānī ti api nu evaṃ khettabījavuṭṭhidose sati tāni bījāni aṅkuramūlapattādīhi uddhaṃ vuddhiṃ heṭṭhā virūḷhiṃ samantato ca vepullaṃ āpajjeyyunti. Evarūpo kho rājañña yañño ti evarūpaṃ rājañña dānaṃ parūpaghātena uppāditapaccayatopi dāyakatopi pariggāhakatopi avisuddhattā na mahapphalaṃ hoti.

Evarūpo kho rājañña yañño ti evarūpaṃ rājaññadānaṃ aparūpaghātena uppannapaccayatopi aparūpaghātitāya sīlavantadāyakatopi sammādiṭṭhiādiguṇasampannapaṭiggāhakatopi mahapphalaṃ hoti. Sace pana guṇātirekaṃ nirodhā vuṭṭhitaṃ paṭiggāhakaṃ labhati, cetanā ca vipulā hoti, diṭṭheva dhamme vipākaṃ detīti.

439

Imaṃ pana therassa dhammakathaṃ sutvā pāyāsirājañño theraṃ nimantetvā sattāhaṃ therassa mahādānaṃ datvā tato paṭṭhāya mahājanassa dānaṃ paṭṭhapesi. Taṃ sandhāya atha kho pāyāsi rājañño tiādi vuttaṃ. Tattha kaṇājakan ti sakuṇḍakaṃ uttaṇḍulabhattaṃ. Bilaṅgadutiyan ti kañjikadutiyaṃ. Dhorakāni ca vatthānī ti thūlāni ca vatthāni. Guḷavālakānī ti guḷadasāni, puñjapuñjavasena ṭhitamahantadasānīti attho. Evaṃ anuddisatī ti evaṃ upadisati. Pādāpī ti pādenapi.

440

Asakkaccan ti saddhāvirahitaṃ assaddhadānaṃ. Asahatthā ti na sahatthena. Acittīkatan ti cittīkāravirahitaṃ, na cittīkārampi paccupaṭṭhāpetvā na paṇītacittaṃ katvā adāsi. Apaviddhan ti chaḍḍitaṃ vippatitaṃ. Suññaṃ serīsakan ti serīsakaṃ nāma ekaṃ tucchaṃ rajatavimānaṃ upagato. Tassa kira dvāre mahāsirīsarukkho, tena taṃ “serīsakan”ti vuccati.

441

Āyasmā gavaṃpatī ti thero kira pubbe manussakāle gopāladārakānaṃ jeṭṭhako hutvā mahato sirīsassa mūlaṃ sodhetvā vālikaṃ okiritvā ekaṃ piṇḍapātikattheraṃ rukkhamūle nisīdāpetvā attanā laddhaṃ āhāraṃ datvā tato cuto tassānubhāvena tasmiṃ rajatavimāne nibbatti. Sirīsarukkho vimānadvāre aṭṭhāsi. So paññāsāya vassehi phalati, tato paññāsa vassāni gatānīti devaputto saṃvegaṃ āpajjati. So aparena samayena amhākaṃ bhagavato kāle manussesu nibbattitvā satthu dhammakathaṃ sutvā arahattaṃ patto. Pubbāciṇṇavasena pana divāvihāratthāya tadeva vimānaṃ abhiṇhaṃ gacchati, taṃ kirassa utusukhaṃ hoti. Taṃ sandhāya “tena kho pana samayena āyasmā gavaṃpatī”tiādi vuttaṃ.

So sakkaccaṃ dānaṃ datvā ti so parassa santakampi dānaṃ sakkaccaṃ datvā. Evamārocesī ti “sakkaccaṃ dānaṃ dethā”tiādinā nayena ārocesi. Tañca pana therassa ārocanaṃ sutvā mahājano sakkaccaṃ dānaṃ datvā devaloke nibbatto. Pāyāsissa pana rājaññassa paricārakā sakkaccaṃ dānaṃ datvāpi nikantivasena gantvā tass’eva santike nibbattā. Taṃ kira disācārikavimānaṃ vaṭṭaniaṭaviyaṃ ahosi. Pāyāsidevaputto ca ekadivasaṃ vāṇijakānaṃ dassetvā attano katakammaṃ kathesīti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Pāyāsirājaññasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca mahāvaggassatthavaṇṇanā.
Mahāvaggaṭṭhakathā niṭṭhitā.