Pāthikasuttavaṇṇanā


Pāthikavagga

Sunakkhattavatthuvaṇṇanā

1

Evaṃ me sutaṃ…pe… mallesu viharatī ti pāthikasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Mallesu viharatī ti mallā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena “mallā”ti vuccati, tasmiṃ mallesu janapade. “Anupiyaṃ nāma mallānaṃ nigamo”ti anupiyan ti evaṃnāmako mallānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ katvā ekasmiṃ chāyūdakasampanne vanasaṇḍe viharatīti attho. Anopiyantipi pāṭho. Pāvisī ti paviṭṭho. Bhagavā pana na tāva paviṭṭho, pavisissāmīti nikkhantattā pana pāvisīti vutto. Yathā kiṃ, yathā “gāmaṃ gamissāmī”ti nikkhanto puriso taṃ gāmaṃ apattopi “kuhiṃ itthannāmo”ti vutte “gāmaṃ gato”ti vuccati, evaṃ. Etadahosī ti gāmasamīpe ṭhatvā sūriyaṃ olokentassa etad ahosi. Atippago kho ti ativiya pago kho, na tāva kulesu yāgubhattaṃ niṭṭhitanti. Kiṃ pana bhagavā kālaṃ ajānitvā nikkhantoti? Na ajānitvā. Paccūsakāleyeva hi bhagavā ñāṇajālaṃ pattharitvā lokaṃ volokento ñāṇajālassa anto paviṭṭhaṃ bhaggavagottaṃ channaparibbājakaṃ disvā “ajjāhaṃ imassa paribbājakassa mayā pubbe katakāraṇaṃ samāharitvā dhammaṃ kathessāmi, sā dhammakathā assa mayi pasādappaṭilābhavasena saphalā bhavissatī”ti ñatvāva paribbājakārāmaṃ pavisitukāmo atippagova nikkhami. Tasmā tattha pavisitukāmatāya evaṃ cittaṃ uppādesi.

2

Etadavocā ti bhagavantaṃ disvā mānathaddhataṃ akatvā satthāraṃ paccuggantvā etaṃ etu kho, bhante tiādikaṃ vacanaṃ avoca. Imaṃ pariyāyan ti imaṃ vāraṃ, ajja imaṃ āgamanavāranti attho. Kiṃ pana bhagavā pubbepi tattha gatapubboti? Na gatapubbo, lokasamudācāravasena pana evamāha. Lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātikaṃ āgataṃ disvā “kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto, kiṃ maggamūḷhosī”tiādīni vadanti. Tasmā ayampi lokasamudācāravasena evamāhāti veditabbo. Idamāsanan ti attano nisinnāsanaṃ papphoṭetvā sampādetvā dadamāno evamāha. Sunakkhatto licchaviputto ti sunakkhatto nāma licchavirājaputto. So kira tassa gihisahāyo hoti, kālena kālaṃ tassa santikaṃ gacchati. Paccakkhāto ti “paccakkhāmi dānāhaṃ, bhante, bhagavantaṃ na dānāhaṃ, bhante, bhagavantaṃ uddissa viharissāmī”ti evaṃ paṭiakkhāto nissaṭṭho pariccatto.

3

Bhagavantaṃ uddissā ti bhagavā me satthā “bhagavato ahaṃ ovādaṃ paṭikaromī”ti evaṃ apadisitvā. Ko santo kaṃ paccācikkhasī ti yācako vā yācitakaṃ paccācikkheyya, yācitako vā yācakaṃ. Tvaṃ pana neva yācako na yācitako, evaṃ sante, moghapurisa, ko santo ko samāno kaṃ paccācikkhasīti dasseti. Passa moghapurisā ti passa tucchapurisa. Yāvañca te idaṃ aparaddhan ti yattakaṃ idaṃ tava aparaddhaṃ, yattako te aparādho tattako dosoti evāhaṃ bhaggava tassa dosaṃ āropesinti dasseti.

4

Uttarimanussadhammā ti pañcasīladasasīlasaṅkhātā manussadhammāuttari. Iddhipāṭihāriyan ti iddhibhūtaṃ pāṭihāriyaṃ. Kate vā ti katamhi vā. Yassatthāyā ti yassa dukkhakkhayassa atthāya. So niyyāti takkarassā ti so dhammo takkarassa yathā mayā dhammo desito, tathā kārakassa sammā paṭipannassa puggalassa sabbavaṭṭadukkhakkhayāya amatanibbānasacchikiriyāya gacchati, na gacchati, saṃvattati, na saṃvattatīti pucchati. Tatra sunakkhattā ti tasmiṃ sunakkhatta mayā desite dhamme takkarassa sammā dukkhakkhayāya saṃvattamāne kiṃ uttarimanussadhammā iddhipāṭihāriyaṃ kataṃ karissati, ko tena katena attho. Tasmiñhi katepi akatepi mama sāsanassa parihāni natthi, devamanussānañhi amatanibbānasampāpanatthāya ahaṃ pāramiyo pūresiṃ, na pāṭihāriyakaraṇatthāyāti pāṭihāriyassa niratthakataṃ dassetvā “passa, moghapurisā”ti dutiyaṃ dosaṃ āropesi.

5

Aggaññan ti lokapaññattiṃ. “Idaṃ nāma lokassa aggan”ti evaṃ jānitabbampi aggaṃ mariyādaṃ na taṃ paññapetīti vadati. Sesamettha anantaravādānusāreneva veditabbaṃ.

6

Anekapariyāyena kho ti idaṃ kasmā āraddhaṃ. Sunakkhatto kira “bhagavato guṇaṃ makkhessāmi, “dosaṃ paññapessāmī”ti ettakaṃ vippalapitvā bhagavato kathaṃ suṇanto appatiṭṭho niravo aṭṭhāsi.

Atha bhagavā – “sunakkhatta, evaṃ tvaṃ makkhibhāve ṭhito sayameva garahaṃ pāpuṇissasī”ti makkhibhāve ādīnavadassanatthaṃ anekapariyāyenā tiādimāha. Tattha anekapariyāyenā ti anekakāraṇena. Vajjigāme ti vajjirājānaṃ gāme, vesālīnagare no visahī ti nāsakkhi. So avisahanto ti so sunakkhatto yassa pubbe tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentassa mukhaṃ nappahoti, so dāni teneva mukhena avaṇṇaṃ katheti, addhā avisahanto asakkonto brahmacariyaṃ carituṃ attano bālatāya avaṇṇaṃ kathetvā hīnāyāvatto. Buddho pana subuddhova, dhammo svākkhātova, saṅgho suppaṭipannova. Evaṃ tīṇi ratanāni thomentā manussā tuyheva dosaṃ dassessantīti. Iti kho te ti evaṃ kho te, sunakkhatta, vattāro bhavissanti. Tato evaṃ dose uppanne satthā atītānāgate appaṭihatañāṇo, mayhaṃ evaṃ doso uppajjissatīti jānantopi puretaraṃ na kathesīti vattuṃ na lacchasīti dasseti. Apakkamevā ti apakkamiyeva, apakkanto vā cutoti attho. Yathā taṃ āpāyiko ti yathā apāye nibbattanāraho satto apakkameyya, evameva apakkamīti attho.

Korakkhattiyavatthuvaṇṇanā

7

Ekamidāhan ti iminā kiṃ dasseti? Idaṃ suttaṃ dvīhi padehi ābaddhaṃ iddhipāṭihāriyaṃ na karotīti ca aggaññaṃ na paññapetīti ca. Tattha “aggaññaṃ na paññapetī”ti idaṃ padaṃ suttapariyosāne dassessati. “Pāṭihāriyaṃ na karotī”ti imassa pana padassa anusandhidassanavasena ayaṃ desanā āraddhā.

Tattha ekamidāhan ti ekasmiṃ ahaṃ. Samayan ti samaye, ekasmiṃ kāle ahanti attho. Thūlūsū ti thūlū nāma janapado, tattha viharāmi. Uttarakā nāmā ti itthiliṅgavasena uttarakāti evaṃnāmako thūlūnaṃ janapadassa nigamo, taṃ nigamaṃ gocaragāmaṃ katvāti attho. Acelo ti naggo. Korakkhattiyo ti antovaṅkapādo khattiyo. Kukkuravatiko ti samādinnakukkuravato sunakho viya ghāyitvā khādati, uddhanantare nipajjati, aññampi sunakhakiriyameva karoti. Catukkuṇḍiko ti catusaṅghaṭṭito dve jāṇūni dve ca kappare bhūmiyaṃ ṭhapetvā vicarati. Chamānikiṇṇan ti bhūmiyaṃ nikiṇṇaṃ pakkhittaṃ ṭhapitaṃ. Bhakkhasan ti bhakkhaṃ yaṃkiñci khādanīyaṃ bhojanīyaṃ. Mukhenevā ti hatthena aparāmasitvā khādanīyaṃ mukheneva khādati, bhojanīyampi mukheneva bhuñjati. Sādhurūpo ti sundararūpo. Ayaṃ samaṇo ti ayaṃ arahataṃ samaṇo ekoti. Tattha vatā ti patthanatthe nipāto. Evaṃ kirassa patthanā ahosi “iminā samaṇena sadiso añño samaṇo nāma natthi, ayañhi appicchatāya vatthaṃ na nivāseti, ‘esa papañco’ti maññamāno bhikkhābhājanampi na pariharati, chamānikiṇṇameva khādati, ayaṃ samaṇo nāma. Mayaṃ pana kiṃ samaṇā”ti? Evaṃ sabbaññubuddhassa pacchato carantova imaṃ pāpakaṃ vitakkaṃ vitakkesi.

Etadavocā ti bhagavā kira cintesi “ayaṃ sunakkhatto pāpajjhāsayo, kiṃ nu imaṃ disvā cintesī”ti? Athevaṃ cintento tassa ajjhāsayaṃ viditvā “ayaṃ moghapuriso mādisassa sabbaññuno pacchato āgacchanto acelaṃ arahāti maññati, idh’eva dānāyaṃ bālo niggahaṃ arahatī”ti anivattitvāva etaṃ tvampi nāmā tiādivacanamavoca. Tattha tvampi nāmā ti garahatthe pikāro. Garahanto hi naṃ bhagavā “tvampi nāmā”ti āha. “Tvampi nāma evaṃ hīnajjhāsayo, ahaṃ samaṇo Sakyaputtiyoti evaṃ paṭijānissasī”ti ayañhettha adhippāyo. Kiṃ pana maṃ, bhante ti mayhaṃ, bhante, kiṃ gārayhaṃ disvā bhagavā “evamāhā”ti pucchati. Ath’assa bhagavā ācikkhanto “nanu te”tiādimāha. Maccharāyatī ti “mā aññassa arahattaṃ hotū”ti kiṃ bhagavā evaṃ arahattassa maccharāyatīti pucchati. Na kho ahan ti ahaṃ, moghapurisa, sadevakassa lokassa arahattappaṭilābhameva paccāsīsāmi, etadatthameva me bahūni dukkarāni karontena pāramiyo pūritā, na kho ahaṃ, moghapurisa, arahattassa maccharāyāmi. Pāpakaṃ diṭṭhigatan ti na arahantaṃ arahāti, arahante ca anarahantoti evaṃ tassa diṭṭhi uppannā. Taṃ sandhāya “pāpakaṃ diṭṭhigatan”ti āha. Yaṃ kho panā ti yaṃ etaṃ acelaṃ evaṃ maññasi. Sattamaṃ divasan ti sattame divase. Alasakenā ti alasakabyādhinā. Kālaṅkarissatī ti uddhumātaudaro marissati.

Kālakañcikā ti tesaṃ asurānaṃ nāmaṃ. Tesaṃ kira tigāvuto attabhāvo appamaṃsalohito purāṇapaṇṇasadiso kakkaṭakānaṃ viya akkhīni nikkhamitvā matthake tiṭṭhanti, mukhaṃ sūcipāsakasadisaṃ matthakasmiṃyeva hoti, tena oṇamitvā gocaraṃ gaṇhanti. Bīraṇatthambake ti bīraṇatiṇatthambo tasmiṃ susāne atthi, tasmā taṃ bīraṇatthambakanti vuccati.

Tenupasaṅkamī ti bhagavati ettakaṃ vatvā tasmiṃ gāme piṇḍāya caritvā vihāraṃ gate vihārā nikkhamitvā upasaṅkami. Yena tvan ti yena kāraṇena tvaṃ. Yasmāpi Bhagavatā byākato, tasmāti attho. Mattaṃ mattan ti pamāṇayuttaṃ pamāṇayuttaṃ. “Mantā mantā”tipi pāṭho, paññāya upaparikkhitvā upaparikkhitvāti attho. Yathā samaṇassa gotamassā ti yathā samaṇassa gotamassa micchā vacanaṃ assa, tathā kareyyāsīti āha. Evaṃ vutte acelo sunakho viya uddhanaṭṭhāne nipanno sīsaṃ ukkhipitvā akkhīni ummīletvā olokento kiṃ kathesi “samaṇo nāma gotamo amhākaṃ verī visabhāgo, samaṇassa gotamassa uppannakālato paṭṭhāya mayaṃ sūriye uggate khajjopanakā viya jātā. Samaṇo gotamo amhe, evaṃ vācaṃ vadeyya aññathā vā. Verino pana kathā nāma tacchā na hoti, gaccha tvaṃ ahamettha kattabbaṃ jānissāmī”ti vatvā punadeva nipajji.

8

Ekadvīhikāyā ti ekaṃ dveti vatvā gaṇesi. Yathā tan ti yathā asaddahamāno koci gaṇeyya, evaṃ gaṇesi. Ekadivasañca tikkhattuṃ upasaṅkamitvā eko divaso atīto, dve divasā atītāti ārocesi. Sattamaṃ divasan ti so kira sunakkhattassa vacanaṃ sutvā sattāhaṃ nirāhārova ahosi. Ath’assa sattame divase eko upaṭṭhāko “amhākaṃ kulūpakasamaṇassa ajja sattamo divaso gehaṃ anāgacchantassa aphāsu nu kho jātan”ti sūkaramaṃsaṃ pacāpetvā bhattamādāya gantvā purato bhūmiyaṃ nikkhipi. Acelo disvā cintesi “samaṇassa gotamassa kathā tacchā vā atacchā vā hotu, āhāraṃ pana khāditvā suhitassa me maraṇampi sumaraṇan”ti dve hatthe jaṇṇukāni ca bhūmiyaṃ ṭhapetvā kucchipūraṃ bhuñji. So rattibhāge jīrāpetuṃ asakkonto alasakena kālamakāsi. Sacepi hi so “na bhuñjeyyan”ti cinteyya, tathāpi taṃ divasaṃ bhuñjitvā alasakena kālaṃ kareyya. Advejjhavacanā hi tathāgatāti.

Bīraṇatthambake ti titthiyā kira “kālaṅkato korakkhattiyo”ti sutvā divasāni gaṇetvā idaṃ tāva saccaṃ jātaṃ, idāni naṃ aññattha chaḍḍetvā “musāvādena samaṇaṃ gotamaṃ niggaṇhissāmā”ti gantvā tassa sarīraṃ valliyā bandhitvā ākaḍḍhantā “ettha chaḍḍessāma, ettha chaḍḍessāmā”ti gacchanti. Gatagataṭṭhānaṃ aṅgaṇameva hoti. Te kaḍḍhamānā bīraṇatthambakasusānaṃyeva gantvā susānabhāvaṃ ñatvā “aññattha chaḍḍessāmā”ti ākaḍḍhiṃsu. Atha nesaṃ valli chijjittha, pacchā cāletuṃ nāsakkhiṃsu. Te tatova pakkantā. Tena vuttaṃ – “bīraṇatthambake susāne chaḍḍesun”ti.

9

Tenupasaṅkamī ti kasmā upasaṅkami? So kira cintesi “avasesaṃ tāva samaṇassa gotamassa vacanaṃ sameti, matassa pana uṭṭhāya aññena saddhiṃ kathanaṃ nāma natthi, handāhaṃ gantvā pucchāmi. Sace katheti, sundaraṃ. No ce katheti, samaṇaṃ gotamaṃ musāvādena niggaṇhissāmī”ti iminā kāraṇena upasaṅkami. Ākoṭesī ti pahari. Jānāmi āvuso ti matasarīraṃ uṭṭhahitvā kathetuṃ samatthaṃ nāma natthi, idaṃ kathaṃ kathesīti? Buddhānubhāvena. Bhagavā kira korakkhattiyaṃ asurayonito ānetvā sarīre adhimocetvā kathāpesi. Tameva vā sarīraṃ kathāpesi, acinteyyo hi buddhavisayo.

10

Tatheva taṃ vipākan ti tassa vacanassa vipākaṃ tatheva, udāhu noti liṅgavipallāso kato, tatheva so vipākoti attho. Keci pana “vipakkan”tipi paṭhanti, nibbattanti attho.

Ettha ṭhatvā pāṭihāriyāni samānetabbāni. Sabbāneva hetāni pañca pāṭihāriyāni honti. “Sattame divase marissatī”ti vuttaṃ, so tatheva mato, idaṃ paṭhamaṃ pāṭihāriyaṃ. “Alasakenā”ti vuttaṃ, alasakeneva mato, idaṃ dutiyaṃ. “Kālakañcikesu nibbattissatī”ti vuttaṃ, tattheva nibbatto, idaṃ tatiyaṃ. “Bīraṇatthambake susāne chaḍḍessantī”ti vuttaṃ, tattheva chaḍḍito, idaṃ catutthaṃ. “Nibbattaṭṭhānato āgantvā sunakkhattena saddhiṃ kathessatī”ti vutto, so kathesiyeva, idaṃ pañcamaṃ pāṭihāriyaṃ.

Acelakaḷāramaṭṭakavatthuvaṇṇanā

11

Kaḷāramaṭṭako ti nikkhantadantamattako. Nāmameva vā tassetaṃ. Lābhaggappatto ti lābhaggaṃ patto, aggalābhaṃ pattoti vuttaṃ hoti. Yasaggappatto ti yasaggaṃ aggaparivāraṃ patto. Vatapadānī ti vatāniyeva, vatakoṭṭhāsā vā. Samattānī ti gahitāni. Samādinnānī ti tass’eva vevacanaṃ. Puratthimena vesālin ti vesālito avidūre puratthimāya disāya. Cetiyan ti yakkhacetiyaṭṭhānaṃ. Esa nayo sabbattha.

12

Yena acelako ti bhagavato vattaṃ katvā yena acelo kaḷāramaṭṭako tenupasaṅkami. Pañhaṃ apucchī ti gambhīraṃ tilakkhaṇāhataṃ pañhaṃ pucchi. Na sampāyāsī ti na sammā ñāṇagatiyā pāyāsi, andho viya visamaṭṭhāne tattha tattheva pakkhali. Neva ādiṃ, na pariyosānamaddasa. Atha vā “na sampāyāsī”ti na sampādesi, sampādetvā kathetuṃ nāsakkhi. Asampāyanto ti kabarakkhīni parivattetvā olokento “asikkhitakassa santike vuṭṭhosi, anokāsepi pabbajito pañhaṃ pucchanto vicarasi, apehi mā etasmiṃ ṭhāne aṭṭhāsī”ti vadanto. Kopañca dosañca appaccayañca pātvākāsī ti kuppanākāraṃ kopaṃ, dussanākāraṃ dosaṃ, atuṭṭhākārabhūtaṃ domanassasaṅkhātaṃ appaccayañca pākaṭamakāsi. Āsādimhase ti āsādiyimha ghaṭṭayimha. Mā vata no ahosī ti aho vata me na bhaveyya. Maṃ vata no ahosī tipi pāṭho. Tattha man ti sāmivacanatthe upayogavacanaṃ, ahosi vata nu mamāti attho. Evañ ca pana cintetvā ukkuṭikaṃ nisīditvā “khamatha me, bhante”ti taṃ khamāpesi. Sopi ito paṭṭhāya aññaṃ kiñci pañhaṃ nāma na pucchissasīti. Āma na pucchissāmīti. Yadi evaṃ gaccha, khamāmi teti taṃ uyyojesi.

14

Parihito ti paridahito nivatthavattho. Sānucāriko ti anucārikā vuccati bhariyā, saha anucārikāya sānucāriko, taṃ taṃ brahmacariyaṃ pahāya sabhariyoti attho. Odanakummāsan ti surāmaṃsato atirekaṃ odanampi kummāsampi bhuñjamāno. Yasā nihīno ti yaṃ lābhaggayasaggaṃ patto, tato parihīno hutvā. “Kataṃ hoti uttarimanussadhammā iddhipāṭihāriyan”ti idha sattavatapadātikkamavasena satta pāṭihāriyāni veditabbāni.

Acelapāthikaputtavatthuvaṇṇanā

15

Pāthikaputto ti pāthikassa putto. Ñāṇavādenā ti ñāṇavādena saddhiṃ. Upaḍḍhapathan ti yojanaṃ ce, no antare bhaveyya, gotamo aḍḍhayojanaṃ, ahaṃ aḍḍhayojanaṃ. Esa nayo aḍḍhayojanādīsu. Ekapadavārampi atikkamma gacchato jayo bhavissati, anāgacchato parājayoti. Te tatthā ti te mayaṃ tattha samāgataṭṭhāne. Taddiguṇaṃ taddiguṇāhan ti tato tato diguṇaṃ diguṇaṃ ahaṃ karissāmi, Bhagavatā saddhiṃ pāṭihāriyaṃ kātuṃ asamatthabhāvaṃ jānantopi “uttamapurisena saddhiṃ paṭṭhapetvā asakkuṇantassāpi pāsaṃso hotī”ti ñatvā evamāha. Nagaravāsinopi taṃ sutvā “asamattho nāma evaṃ na gajjati, addhā ayampi arahā bhavissatī”ti tassa mahantaṃ sakkāramakaṃsu.

16

Yenāhaṃ tenupasaṅkamī ti “sunakkhatto kira pāthikaputto evaṃ vadatī”ti assosi. Ath’assa hīnajjhāsayattā hīnadassanāya cittaṃ udapādi.

So bhagavato vattaṃ katvā bhagavati gandhakuṭiṃ paviṭṭhe pāthikaputtassa santikaṃ gantvā pucchi “tumhe kira evarūpiṃ kathaṃ kathethā”ti? “Āma, kathemā”ti. Yadi evaṃ “mā bhāyittha vissatthā punappunaṃ evaṃ vadatha, ahaṃ samaṇassa gotamassa upaṭṭhāko, tassa visayaṃ vijānāmi, tumhehi saddhiṃ pāṭihāriyaṃ kātuṃ na sakkhissati, ahaṃ samaṇassa gotamassa kathetvā bhayaṃ uppādetvā taṃ aññato gahetvā gamissāmi, tumhe mā bhāyitthā”ti taṃ assāsetvā bhagavato santikaṃ gato. Tena vuttaṃ “yenāhaṃ tenupasaṅkamī”ti. Taṃ vācan tiādīsu “ahaṃ abuddhova samāno buddhomhīti vicariṃ, abhūtaṃ me kathitaṃ nāhaṃ buddho”ti vadanto taṃ vācaṃ pajahati nāma. Raho nisīditvā cintayamāno “ahaṃ ‘ettakaṃ kālaṃ abuddhova samāno buddhomhī’ti vicariṃ, ito dāni paṭṭhāya nāhaṃ buddho”ti cintayanto taṃ cittaṃ pajahati nāma. “Ahaṃ ‘ettakaṃ kālaṃ abuddhova samāno buddhomhī’ti pāpakaṃ diṭṭhiṃ gahetvā vicariṃ, ito dāni paṭṭhāya imaṃ diṭṭhiṃ pajahāmī”ti pajahanto taṃ diṭṭhiṃ paṭinissajjati nāma. Evaṃ akaronto pana taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvāti vuccati. Vipateyyā ti bandhanā muttatālapakkaṃ viya gīvato pateyya, sattadhā vā pana phaleyya.

17

Rakkhatetan ti rakkhatu etaṃ. Ekaṃsenā ti nippariyāyena. Odhāritā ti bhāsitā. Acelo ca, bhante, pāthikaputto ti evaṃ ekaṃsena bhagavato vācāya odhāritāya sace acelo pāthikaputto. Virūparūpenā ti vigatarūpena vigacchitasabhāvena rūpena attano rūpaṃ pahāya adissamānena kāyena. Sīhabyagghādivasena vā vividharūpena sammukhībhāvaṃ āgaccheyya. Tadassa bhagavato musā ti evaṃ sante bhagavato taṃ vacanaṃ musā bhaveyyāti musāvādena niggaṇhāti. Ṭhapetvā kira etaṃ na aññena bhagavā musāvādena niggahitapubboti.

18

Dvayagāminī ti sarūpena atthibhāvaṃ, atthena natthibhāvanti evaṃ dvayagāminī. Alikatucchanipphalavācāya etaṃ adhivacanaṃ.

19

Ajitopi nāma licchavīnaṃ senāpatī ti so kira bhagavato upaṭṭhāko ahosi, so kālamakāsi. Ath’assa sarīrakiccaṃ katvā manussā pāthikaputtaṃ pucchiṃsu “kuhiṃ nibbatto senāpatī”ti? So āha – “mahāniraye nibbatto”ti. Idañca pana vatvā puna āha “tumhākaṃ senāpati mama santikaṃ āgamma ahaṃ tumhākaṃ vacanamakatvā samaṇassa gotamassa vādaṃ patiṭṭhapetvā niraye nibbattomhī”ti paroditthāti. Tenupasaṅkami divāvihārāyā ti ettha “pāṭihāriyakaraṇatthāyā”ti kasmā na vadati? Abhāvā. Sammukhībhāvopi hissa tena saddhiṃ natthi, kuto pāṭihāriyakaraṇaṃ, tasmā tathā avatvā “divāvihārāyā”ti āha.

Iddhipāṭihāriyakathāvaṇṇanā

20

Gahapatinecayikā ti gahapati mahāsālā. Tesañhi mahādhanadhaññanicayo, tasmā “necayikā”ti vuccanti. Anekasahassā ti sahassehipi aparimāṇagaṇanā. Evaṃ mahatiṃ kira parisaṃ ṭhapetvā sunakkhattaṃ añño sannipātetuṃ samattho natthi. Teneva bhagavā ettakaṃ kālaṃ sunakkhattaṃ gahetvā vicari.

21

Bhayan ti cittutrāsabhayaṃ. Chambhitattan ti sakalasarīracalanaṃ. Lomahaṃso ti lomānaṃ uddhaggabhāvo. So kira cintesi – “ahaṃ atimahantaṃ kathaṃ kathetvā sadevake loke aggapuggalena saddhiṃ paṭiviruddho, mayhaṃ kho panabbhantare arahattaṃ vā pāṭihāriyakaraṇahetu vā natthi, samaṇo pana gotamo pāṭihāriyaṃ karissati, ath’assa pāṭihāriyaṃ disvā mahājano ‘tvaṃ dāni pāṭihāriyaṃ kātuṃ asakkonto kasmā attano pamāṇamajānitvā loke aggapuggalena saddhiṃ paṭimallo hutvā gajjasī’ti kaṭṭhaleḍḍudaṇḍādīhi viheṭhessatī”ti. Tenassa mahājanasannipātañceva tena bhagavato ca āgamanaṃ sutvā bhayaṃ vā chambhitattaṃ vā lomahaṃso vā udapādi. So tato dukkhā muccitukāmo tindukakhāṇukaparibbājakārāmaṃ agamāsi. Tamatthaṃ dassetuṃ atha kho bhagavā tiādimāha. Tattha upasaṅkamī ti na kevalaṃ upasaṅkami, upasaṅkamitvā pana dūraṃ aḍḍhayojanantaraṃ paribbājakārāmaṃ paviṭṭho. Tatthapi cittassādaṃ alabhamāno antantena āvijjhitvā ārāmapaccante ekaṃ gahanaṭṭhānaṃ upadhāretvā pāsāṇaphalake nisīdi. Atha bhagavā cintesi – “sace ayaṃ bālo kassacideva kathaṃ gahetvā idhāgaccheyya, mā nassatu bālo”ti “nisinnapāsāṇaphalakaṃ tassa sarīre allīnaṃ hotū”ti adhiṭṭhāsi. Saha adhiṭṭhānacittena taṃ tassa sarīre allīyi. So mahāaddubandhanabaddho viya chinnapādo viya ca ahosi.

Assosī ti ito cito ca pāthikaputtaṃ pariyesamānā parisā tassa anupadaṃ gantvā nisinnaṭṭhānaṃ ñatvā āgatena aññatarena purisena “tumhe kaṃ pariyesathā”ti vutte pāthikaputtanti. So “tindukakhāṇukaparibbājakārāme nisinno”ti vuttavacanena assosi.

22

Saṃsappatī ti osīdati. Tattheva sañcarati. Pāvaḷā vuccati ānisadaṭṭhikā.

23

Parābhūtarūpo ti parājitarūpo, vinaṭṭharūpo vā.

25

Goyugehī ti goyuttehi satamattehi vā sahassamattehi vā yugehi. Āviñcheyyāmā ti ākaḍḍheyyāma. Chijjeyyun ti chindeyyuṃ. Pāthikaputto vā bandhaṭṭhāne chijjeyya.

26

Dārupattikantevāsī ti dārupattikassa antevāsī. Tassa kira etad ahosi “tiṭṭhatu tāva pāṭihāriyaṃ, samaṇo gotamo ‘acelo pāthikaputto āsanāpi na vuṭṭhahissatī’ti āha. Handāhaṃ gantvā yena kenaci upāyena taṃ āsanā vuṭṭhāpemi. Ettāvatā ca samaṇassa gotamassa parājayo bhavissatī”ti. Tasmā evamāha.

27

Sīhassā ti cattāro sīhā tiṇasīho ca kāḷasīho ca paṇḍusīho ca kesarasīho ca. Tesaṃ catunnaṃ sīhānaṃ kesarasīho aggataṃ gato, so idhādhippeto. Migarañño ti sabbacatuppadānaṃ rañño. Āsayan ti nivāsaṃ. Sīhanādan ti abhītanādaṃ. Gocarāya pakkameyyan ti āhāratthāya pakkameyyaṃ. Varaṃ varan ti uttamuttamaṃ, thūlaṃ thūlanti attho. Mudumaṃsānī ti mudūni maṃsāni. “Madhumaṃsānī”tipi pāṭho, madhuramaṃsānīti attho. Ajjhupeyyan ti upagaccheyyaṃ. Sīhanādaṃ naditvā ti ye dubbalā pāṇā, te palāyantūti attano sūrabhāvasannissitena kāruññena naditvā.

28

Vighāsasaṃvaḍḍho ti vighāsena saṃvaḍḍho, vighāsaṃ bhakkhitā tirittamaṃsaṃ khāditvā vaḍḍhito. Ditto ti dappito thūlasarīro. Balavā ti balasampanno. Etadahosī ti kasmā ahosi? Asmimānadosena.

Tatrāyaṃ anupubbikathā – ekadivasaṃ kira so sīho gocarato nivattamāno taṃ siṅgālaṃ bhayena palāyamānaṃ disvā kāruññajāto hutvā “vayasa, mā bhāyi, tiṭṭha ko nāma tvan”ti āha. Jambuko nāmāhaṃ sāmīti. Vayasa, jambuka, ito paṭṭhāya maṃ upaṭṭhātuṃ sakkhissasīti. Upaṭṭhahissāmīti. So tato paṭṭhāya upaṭṭhāti. Sīho gocarato āgacchanto mahantaṃ mahantaṃ maṃsakhaṇḍaṃ āharati. So taṃ khāditvā avidūre pāsāṇapiṭṭhe vasati. So katipāhaccayeneva thūlasarīro mahākhandho jāto. Atha naṃ sīho avoca – “vayasa, jambuka, mama vijambhanakāle avidūre ṭhatvā ‘viroca sāmī’ti vattuṃ sakkhissasī”ti. Sakkomi sāmīti. So tassa vijambhanakāle tathā karoti. Tena sīhassa atireko asmimāno hoti.

Athekadivasaṃ jarasiṅgālo udakasoṇḍiyaṃ pānīyaṃ pivanto attano chāyaṃ olokento addasa attano thūlasarīratañceva mahākhandhatañca. Disvā ‘jarasiṅgālosmī’ti manaṃ akatvā “ahampi sīho jāto”ti maññi. Tato attanāva attānaṃ etadavoca – “vayasa, jambuka, yuttaṃ nāma tava iminā attabhāvena parassa ucchiṭṭhamaṃsaṃ khādituṃ, kiṃ tvaṃ puriso na hosi, sīhassāpi cattāro pādā dve dāṭhā dve kaṇṇā ekaṃ naṅguṭṭhaṃ, tavapi sabbaṃ tatheva, kevalaṃ tava kesarabhāramattameva natthī”ti. Tassevaṃ cintayato asmimāno vaḍḍhi. Ath’assa tena asmimānadosena etaṃ “ko cāhan”tiādi maññitamahosi. Tattha ko cāhan ti ahaṃ ko, sīho migarājā ko, na me ñāti, na sāmiko, kimahaṃ tassa nipaccakāraṃ karomīti adhippāyo. Siṅgālakaṃyevā ti siṅgālaravameva. Bheraṇḍakaṃyevā ti appiyaamanāpasaddameva. Ke ca chave siṅgāle ti ko ca lāmako siṅgālo. Ke pana sīhanāde ti ko pana sīhanādo siṅgālassa ca sīhanādassa ca ko sambandhoti adhippāyo. Sugatāpadānesū ti sugatalakkhaṇesu. Sugatassa sāsanasambhūtāsu tīsu sikkhāsu. Kathaṃ panesa tattha jīvati? Etassa hi cattāro paccaye dadamānā sīlādiguṇasampannānaṃ sambuddhānaṃ demāti denti, tena esa abuddho samāno buddhānaṃ niyāmitapaccaye paribhuñjanto sugatāpadānesu jīvati nāma. Sugatātirittānī ti tesaṃ kira bhojanāni dadamānā buddhānañca buddhasāvakānañca datvā pacchā avasesaṃ sāyanhasamaye denti. Evamesa sugatātirittāni bhuñjati nāma. Tathāgate ti tathāgataṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ ghaṭṭayitabbaṃ. Atha vā “tathāgate”tiādīni upayogabahuvacanāneva. Āsādetabban ti idampi bahuvacanameva ekavacanaṃ viya vuttaṃ. Āsādanā ti ahaṃ buddhena saddhiṃ pāṭihāriyaṃ karissāmīti ghaṭṭanā.

29

Samekkhiyānā ti samekkhitvā, maññitvāti attho. Amaññī ti puna amaññittha kotthū ti siṅgālo.

30

Attānaṃ vighāse samekkhiyā ti soṇḍiyaṃ ucchiṭṭhodake thūlaṃ attabhāvaṃ disvā. Yāva attānaṃ na passatī ti yāva ahaṃ sīhavighāsasaṃvaḍḍhitako jarasiṅgāloti evaṃ yathābhūtaṃ attānaṃ na passati. Byaggho ti maññatī ti sīhohamasmīti maññati, sīhena vā samānabalo byagghoyeva ahanti maññati.

31

Bhutvāna bheke ti āvāṭamaṇḍūke khāditvā. Khalamūsikāyo ti khalesu mūsikāyo ca khāditvā. Kaṭasīsu khittāni ca koṇapānī ti susānesu chaḍḍitakuṇapāni ca khāditvā. Mahāvane ti mahante vanasmiṃ. Suññavane ti tucchavane. Vivaḍḍho ti vaḍḍhito. Tatheva so siṅgālakaṃ anadī ti evaṃ saṃvaḍḍhopi migarājāhamasmīti maññitvāpi yathā pubbe dubbalasiṅgālakāle, tatheva so siṅgālaravaṃyeva aravīti. Imāyapi gāthāya bhekādīni bhutvā vaḍḍhitasiṅgālo viya lābhasakkāragiddho tvanti pāthikaputtameva ghaṭṭesi.

Nāgehī ti hatthīhi. Mahābandhanā ti mahatā kilesabandhanā mocetvā. Mahāviduggā ti mahāviduggaṃ nāma cattāro oghā. Tato uddharitvā nibbānathale patiṭṭhapetvā.

Aggaññapaññattikathāvaṇṇanā

36

Iti “bhagavā ettakena kathāmaggena pāṭihāriyaṃ na karotī”ti padassa anusandhiṃ dassetvā idāni “na aggaññaṃ paññāpetī”ti imassa anusandhiṃ dassento aggaññañcāhan ti desanaṃ ārabhi. Tattha aggaññañcāhan ti ahaṃ, bhaggava, aggaññañca pajānāmi lokuppatticariyavaṃsañca. Tañca pajānāmī ti na kevalaṃ aggaññameva, tañca aggaññaṃ pajānāmi. Tato ca uttaritaraṃ sīlasamādhito paṭṭhāya yāva sabbaññutaññāṇā pajānāmi. Tañca pajānaṃ na parāmasāmī ti tañca pajānantopi ahaṃ idaṃ nāma pajānāmīti taṇhādiṭṭhimānavasena na parāmasāmi. Natthi tathāgatassa parāmāsoti dīpeti. Paccattaññeva nibbuti viditā ti attanāyeva attani kilesanibbānaṃ viditaṃ. Yadabhijānaṃ tathāgato ti yaṃ kilesanibbānaṃ jānanto tathāgato. No anayaṃ āpajjatī ti aviditanibbānā titthiyā viya anayaṃ dukkhaṃ byasanaṃ nāpajjati.

37

Idāni yaṃ taṃ titthiyā aggaññaṃ paññapenti, taṃ dassento santi bhaggavā tiādimāha. Tattha issarakuttaṃ brahmakuttan ti issarakataṃ brahmakataṃ, issaranimmitaṃ brahmanimmitanti attho. Brahmā eva hi ettha ādhipaccabhāvena issaroti veditabbo. Ācariyakan ti ācariyabhāvaṃ ācariyavādaṃ. Tattha ācariyavādo aggaññaṃ. Aggaññaṃ pana ettha desitanti katvā so aggaññaṃ tveva vutto. Kathaṃ vihitakan ti kena vihitaṃ kinti vihitaṃ. Sesaṃ brahmajāle vitthāritanayen’eva veditabbaṃ.

41

Khiḍḍāpadosikan ti khiḍḍāpadosikamūlaṃ.

47

Asatā ti avijjamānena, asaṃvijjamānaṭṭhenāti attho. Tucchā ti tucchena antosāravirahitena. Musā ti musāvādena. Abhūtenā ti bhūtatthavirahitena. Abbhācikkhantī ti abhiācikkhanti. Viparīto ti viparītasañño viparītacitto. Bhikkhavo cā ti na kevalaṃ samaṇo gotamoyeva, ye ca assa anusiṭṭhiṃ karonti, te bhikkhū ca viparītā. Atha yaṃ sandhāya viparītoti vadanti, taṃ dassetuṃ samaṇo gotamo tiādi vuttaṃ. Subhaṃ vimokkhan ti vaṇṇakasiṇaṃ. Asubhantvevā ti subhañca asubhañca sabbaṃ asubhanti evaṃ pajānāti. Subhantveva tasmiṃ samaye ti subhanti eva ca tasmiṃ samaye pajānāti, na asubhaṃ. Bhikkhavo cā ti ye te evaṃ vadanti, tesaṃ bhikkhavo ca antevāsikasamaṇā viparītā. Pahotī ti samattho paṭibalo.

48

Dukkaraṃ kho ti ayaṃ paribbājako yad idaṃ “evaṃpasanno ahaṃ, bhante”tiādimāha, taṃ sāṭheyyena kohaññena āha. Evaṃ kirassa ahosi – “samaṇo gotamo mayhaṃ ettakaṃ dhammakathaṃ kathesi, tamahaṃ sutvāpi pabbajituṃ na sakkomi, mayā etassa sāsanaṃ paṭipannasadisena bhavituṃ vaṭṭatī”ti. Tato so sāṭheyyena kohaññena evamāha. Tenassa bhagavā mammaṃ ghaṭṭento viya “dukkaraṃ kho etaṃ, bhaggava tayā aññadiṭṭhikenā”tiādimāha. Taṃ poṭṭhapādasutte vuttatthameva. Sādhukamanurakkhā ti suṭṭhu anurakkha.

Iti bhagavā pasādamattānurakkhaṇe paribbājakaṃ niyojesi. Sopi evaṃ mahantaṃ suttantaṃ sutvāpi nāsakkhi kilesakkhayaṃ kātuṃ. Desanā panassa āyatiṃ vāsanāya paccayo ahosi. Sesaṃ sabbattha uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Pāthikasuttavaṇṇanā niṭṭhitā.