Udumbarikasuttavaṇṇanā
Nigrodhaparibbājakavatthuvaṇṇanā
49
Evaṃ me sutan ti udumbarikasuttaṃ. Tatrāyamapubbapadavaṇṇanā – paribbājako ti channaparibbājako. Udumbarikāya paribbājakārāme ti udumbarikāya deviyā santake paribbājakārāme. Sandhāno ti tassa nāmaṃ. Ayaṃ pana mahānubhāvo parivāretvā vicarantānaṃ pañcannaṃ upāsakasatānaṃ aggapuriso anāgāmī Bhagavatā mahāparisamajjhe evaṃ saṃvaṇṇito –
“Chahi, bhikkhave, aṅgehi samannāgato sandhāno gahapati tathāgate niṭṭhaṅgato saddhamme iriyati. Katamehi chahi? Buddhe aveccappasādena dhamme aveccappasādena saṅghe aveccappasādena ariyena sīlena ariyena ñāṇena ariyāya vimuttiyā. Imehi kho, bhikkhave, chahi aṅgehi samannāgato sandhāno gahapati tathāgate niṭṭhaṅgato saddhamme iriyatī”ti (a. ni. 6.120-139).
So pātoyeva uposathaṅgāni adhiṭṭhāya pubbaṇhasamaye buddhappamukhassa saṅghassa dānaṃ datvā bhikkhūsu vihāraṃ gatesu ghare khuddakamahallakānaṃ dārakānaṃ saddena ubbāḷho satthu santike “dhammaṃ sossāmī”ti nikkhanto. Tena vuttaṃ divā divassa rājagahā nikkhamī ti. Tattha divā divassā ti divasassa divā nāma majjhanhātikkamo, tasmiṃ divasassāpi divābhūte atikkantamatte majjhanhike nikkhamīti attho. Paṭisallīno ti tato tato rūpādigocarato cittaṃ paṭisaṃharitvā nilīno jhānaratisevanāvasena ekībhāvaṃ gato. Manobhāvanīyānan ti manavaḍḍhakānaṃ. Ye ca āvajjato manasikaroto cittaṃ vinīvaraṇaṃ hoti unnamati vaḍḍhati.
50
Unnādiniyā tiādīni poṭṭhapādasutte vitthāritanayen’eva veditabbāni.
51
Yāvatā ti yattakā. Ayaṃ tesaṃ aññataro ti ayaṃ tesaṃ abbhantaro eko sāvako, bhagavato kira sāvakā gihianāgāminoyeva pañcasatā rājagahe paṭivasanti. Yesaṃ ekekassa pañca pañca upāsakasatāni parivārā, te sandhāya “ayaṃ tesaṃ aññataro”ti āha. Appeva nāmā ti tassa upasaṅkamanaṃ patthayamāno āha. Patthanākāraṇaṃ pana poṭṭhapādasutte vuttameva.
52
Etadavocā ti āgacchanto antarāmaggeyeva tesaṃ kathāya sutattā etaṃ aññathā kho ime tiādivacanaṃ avoca. Tattha aññatitthiyā ti dassanenapi ākappenapi kuttenapi ācārenapi vihārenapi iriyāpathenapi aññe titthiyāti aññatitthiyā. Saṅgamma samāgammā ti saṅgantvā samāgantvā rāsi hutvā nisinnaṭṭhāne. Araññavanapatthānī ti araññavanapatthāni gāmūpacārato muttāni dūrasenāsanāni. Pantānī ti dūratarāni manussūpacāravirahitāni. Appasaddānī ti vihārūpacārena gacchato addhikajanassapi saddena mandasaddāni. Appanigghosānī ti avibhāvitatthena nigghosena mandanigghosāni. Vijanavātānī ti antosañcārino janassa vātena vigatavātāni. Manussarāhasseyyakānī ti manussānaṃ rahassakaraṇassa yuttāni anucchavikāni. Paṭisallānasāruppānī ti ekībhāvassa anurūpāni. Iti sandhāno gahapati “aho mama satthā yo evarūpāni senāsanāni paṭisevatī”ti añjaliṃ paggayha uttamaṅge sirasmiṃ patiṭṭhapetvā imaṃ udānaṃ udānento nisīdi.
53
Evaṃ vutte ti evaṃ sandhānena gahapatinā udānaṃ udānentena vutte. Nigrodho paribbājako ayaṃ gahapati mama santike nisinnopi attano satthāraṃyeva thometi ukkaṃsati, amhe pana atthītipi na maññati, etasmiṃ uppannakopaṃ samaṇassa gotamassa upari pātessāmīti sandhānaṃ gahapatiṃ etadavoca.
Yagghe ti codanatthe nipāto. Jāneyyāsī ti bujjheyyāsi passeyyāsi. Kena samaṇo gotamo saddhiṃ sallapatī ti kena kāraṇena kena puggalena saddhiṃ samaṇo gotamo sallapati vadati bhāsati. Kiṃ vuttaṃ hoti – “yadi kiñci sallāpakāraṇaṃ bhaveyya, yadi vā koci samaṇassa gotamassa santikaṃ sallāpatthiko gaccheyya, sallapeyya, na pana kāraṇaṃ atthi, na tassa santikaṃ koci gacchati, svāyaṃ kena samaṇo gotamo saddhiṃ sallapati, asallapanto kathaṃ unnādī bhavissatī”ti.
Sākacchan ti saṃsandanaṃ. Paññāveyyattiyan ti uttarapaccuttaranayena ñāṇabyattabhāvaṃ. Suññāgārahatā ti suññāgāresu naṭṭhā, samaṇena hi gotamena bodhimūle appamattikā paññā adhigatā, sāpissa suññāgāresu ekakassa nisīdato naṭṭhā. Yadi pana mayaṃ viya gaṇasaṅgaṇikaṃ katvā nisīdeyya, nāssa paññā nasseyyāti dasseti. Aparisāvacaro ti avisāradattā parisaṃ otarituṃ na sakkoti. Nālaṃ sallāpāyā ti na samattho sallāpaṃ kātuṃ. Antamantānevā ti koci maṃ pañhaṃ puccheyyāti pañhābhīto antamantāneva pantasenāsanāni sevati. Gokāṇā ti ekakkhihatā kāṇagāvī. Sā kira pariyantacārinī hoti, antamantāneva sevati. Sā kira kāṇakkhibhāvena vanantābhimukhīpi na sakkoti bhavituṃ. Kasmā? Yasmā pattena vā sākhāya vā kaṇṭakena vā pahārassa bhāyati. Gunnaṃ abhimukhīpi na sakkoti bhavituṃ. Kasmā? Yasmā siṅgena vā kaṇṇena vā vālena vā pahārassa bhāyati. Iṅghā ti codanatthe nipāto. Saṃsādeyyāmā ti ekapañhapucchaneneva saṃsādanaṃ visādamāpannaṃ kareyyāma. Tucchakumbhīva nan ti rittaghaṭaṃ viya naṃ. Orodheyyāmā ti vinandheyyāma. Pūritaghaṭo hi ito cito ca parivattetvā na suvinandhanīyo hoti. Rittako yathāruci parivattetvā sakkā hoti vinandhituṃ, evameva hatapaññatāya rittakumbhisadisaṃ samaṇaṃ gotamaṃ vādavinandhanena samantā vinandhissāmāti vadati.
Iti paribbājako satthu suvaṇṇavaṇṇaṃ nalāṭamaṇḍalaṃ apassanto dasabalassa parammukhā attano balaṃ dīpento asambhinnaṃ khattiyakumāraṃ jātiyā ghaṭṭayanto caṇḍālaputto viya asambhinnakesarasīhaṃ migarājānaṃ thāmena ghaṭṭento jarasiṅgālo viya ca nānappakāraṃ tucchagajjitaṃ gajji. Upāsakopi cintesi “ayaṃ paribbājako ati viya gajjati, avīciphusanatthāya pādaṃ, bhavaggaggahaṇatthāya hatthaṃ pasārayanto viya niratthakaṃ vāyamati. Sace me satthā imaṃ ṭhānamāgaccheyya, imassa paribbājakassa yāva bhavaggā ussitaṃ mānaddhajaṃ ṭhānasova opāteyyā”ti.
54
Bhagavāpi tesaṃ taṃ kathāsallāpaṃ assosiyeva. Tena vuttaṃ “assosi kho imaṃ kathāsallāpan”ti.
Sumāgadhāyā ti sumāgadhā nāma pokkharaṇī, yassā tīre nisinno aññataro puriso padumanāḷantarehi asurabhavanaṃ pavisantaṃ asurasenaṃ addasa. Moranivāpo ti nivāpo vuccati bhattaṃ, yattha morānaṃ abhayena saddhiṃ nivāpo dinno, taṃ ṭhānanti attho. Abbhokāse ti aṅgaṇaṭṭhāne. Assāsapattā ti tuṭṭhipattā somanassapattā. Ajjhāsayan ti uttamanissayabhūtaṃ. Ādibrahmacariyan ti purāṇabrahmacariyasaṅkhātaṃ ariyamaggaṃ. Idaṃ vuttaṃ hoti – “ko nāma so, bhante, dhammo yena Bhagavatā sāvakā vinītā ajjhāsayādibrahmacariyabhūtaṃ ariyamaggaṃ pūretvā arahattādhigamavasena assāsapattā paṭijānantī”ti.
Tapojigucchāvādavaṇṇanā
55
Vippakatā ti mamāgamanapaccayā aniṭṭhitā, va hutvā ṭhitā, kathehi, ahametaṃ niṭṭhapetvā matthakaṃ pāpetvā dassemīti sabbaññupavāraṇaṃ pavāresi.
56
Dujjānaṃ kho ti bhagavā paribbājakassa vacanaṃ sutvā “ayaṃ paribbājako mayā sāvakānaṃ desetabbaṃ dhammaṃ tehi pūretabbaṃ paṭipattiṃ pucchati, sacassāhaṃ āditova taṃ kathessāmi, kathitampi naṃ na jānissati, ayaṃ pana vīriyena pāpajigucchanavādo, handāhaṃ etasseva visaye pañhaṃ pucchāpetvā puthusamaṇabrāhmaṇānaṃ laddhiyā niratthakabhāvaṃ dassemi. Atha pacchā imaṃ pañhaṃ byākarissāmī”ti cintetvā dujjānaṃ kho etantiādimāha. Tattha sake ācariyake ti attano ācariyavāde. Adhijegucche ti vīriyena pāpajigucchanabhāve. Kathaṃ santā ti kathaṃ bhūtā. Tapojigucchā ti vīriyena pāpajigucchā pāpavivajjanā. Paripuṇṇā ti parisuddhā. Kathaṃ aparipuṇṇā ti kathaṃ aparisuddhā hotīti evaṃ pucchāti. Yatra hi nāmā ti yo nāma.
57
Appasadde katvā ti nirave appasadde katvā. So kira cintesi – “samaṇo gotamo ekaṃ pañhampi na katheti, sallāpakathāpissa atibahukā natthi, ime pana ādito paṭṭhāya samaṇaṃ gotamaṃ anuvattanti ceva pasaṃsanti ca, handāhaṃ ime nissadde katvā sayaṃ kathemī”ti. So tathā akāsi. Tena vuttaṃ “appasadde katvā”ti. “Tapojigucchavādā”tiādīsu tapojigucchaṃ vadāma, manasāpi tameva sārato gahetvā vicarāma, kāyenapimhā tameva allīnā, nānappakārakaṃ attakilamathānuyogamanuyuttā viharāmāti attho.
Upakkilesavaṇṇanā
58
Tapassī ti tapanissitako. “Acelako”tiādīni sīhanāde (dī. ni. aṭṭha. 1.393) vitthāritanayen’eva veditabbāni. Tapaṃ samādiyatī ti acelakabhāvādikaṃ tapaṃ sammā ādiyati, daḷhaṃ gaṇhāti. Attamano hotī ti ko añño mayā sadiso imasmiṃ tape atthīti tuṭṭhamano hoti. Paripuṇṇasaṅkappo ti alamettāvatāti evaṃ pariyositasaṅkappo, idañca titthiyānaṃ vasena āgataṃ. Sāsanāvacarenāpi pana dīpetabbaṃ. Ekacco hi dhutaṅgaṃ samādiyati, so teneva dhutaṅgena ko añño mayā sadiso dhutaṅgadharoti attamano hoti paripuṇṇasaṅkappo. Tapassino upakkileso hotī ti duvidhassāpetassa tapassino ayaṃ upakkileso hoti. Ettāvatāyaṃ tapo upakkileso hotīti vadāmi.
Attānukkaṃsetī ti “ko mayā sadiso atthī”ti attānaṃ ukkaṃsati ukkhipati. Paraṃ vambhetī ti “ayaṃ na mādiso”ti paraṃ saṃhāreti avakkhipati.
Majjatī ti mānamadakaraṇena majjati. Mucchatī ti mucchito hoti gadhito ajjhāpanno. Pamādamāpajjatī ti etadeva sāranti pamādamāpajjati. Sāsane pabbajitopi dhutaṅgasuddhiko hoti, na kammaṭṭhānasuddhiko. Dhutaṅgameva arahattaṃ viya sārato pacceti.
59
Lābhasakkārasilokan ti ettha cattāro paccayā labbhantīti lābhā, teyeva suṭṭhu katvā paṭisaṅkharitvā laddhā sakkāro, vaṇṇabhaṇanaṃ siloko. Abhinibbattetī ti acelakādibhāvaṃ terasadhutaṅgasamādānaṃ vā nissāya mahālābho uppajjati, tasmā “abhinibbattetī”ti vutto. Sesamettha purimavāranayen’eva duvidhassāpi tapassino vasena veditabbaṃ.
60
Vodāsaṃ āpajjatī ti dvebhāgaṃ āpajjati, dve bhāge karoti. Khamatī ti ruccati. Nakkhamatī ti na ruccati. Sāpekkho pajahatī ti sataṇho pajahati. Kathaṃ? Pātova khīrabhattaṃ bhutto hoti. Ath’assa maṃsabhojanaṃ upaneti. Tassa evaṃ hoti “idāni evarūpaṃ kadā labhissāma, sace jāneyyāma, pātova khīrabhattaṃ na bhuñjeyyāma, kiṃ mayā sakkā kātuṃ, gaccha bho, tvameva bhuñjā”ti jīvitaṃ pariccajanto viya sāpekkho pajahati. Gadhito ti gedhajāto. Mucchito ti balavataṇhāya mucchito saṃmuṭṭhassatī hutvā. Ajjhāpanno ti āmise atilaggo, “bhuñjissatha, āvuso”ti dhammanimantanamattampi akatvā mahante mahante kabaḷe karoti. Anādīnavadassāvī tiādīnavamattampi na passati. Anissaraṇapañño ti idha mattaññutānissaraṇapaccavekkhaṇaparibhogamattampi na karoti. Lābhasakkārasilokanikantihetū ti lābhādīsu taṇhāhetu.
61
Saṃbhakkhetī ti saṃkhādati. Asanivicakkan ti vicakkasaṇṭhānā asaniyeva. Idaṃ vuttaṃ hoti “asanivicakkaṃ imassa dantakūṭaṃ mūlabījādīsu na kiñci na saṃbhuñjati. Atha ca pana naṃ samaṇappavādena samaṇoti sañjānantī”ti. Evaṃ apasādeti avakkhipati. Idaṃ titthiyavasena āgataṃ. Bhikkhuvasena pan’ettha ayaṃ yojanā, attanā dhutaṅgadharo hoti, so aññaṃ evaṃ apasādeti “kiṃ samaṇā nāma ime samaṇamhāti vadanti, dhutaṅgamattampi natthi, uddesabhattādīni pariyesantā paccayabāhullikā vicarantī”ti. Lūkhājīvin ti acelakādivasena vā dhutaṅgavasena vā lūkhājīviṃ. Issāmacchariyan ti parassa sakkārādisampattikhīyanalakkhaṇaṃ issaṃ, sakkārādikaraṇaakkhamanalakkhaṇaṃ macchariyañca.
62
Āpāthakanisādī hotī ti manussānaṃ āpāthe dassanaṭṭhāne nisīdati. Yattha te passanti, tattha ṭhito vaggulivataṃ carati, pañcātapaṃ tappati, ekapādena tiṭṭhati, sūriyaṃ namassati. Sāsane pabbajitopi samādinnadhutaṅgo sabbarattiṃ sayitvā manussānaṃ cakkhupathe tapaṃ karoti, mahāsāyanheyeva cīvarakuṭiṃ karoti, sūriye uggate paṭisaṃharati, manussānaṃ āgatabhāvaṃ ñatvā ghaṇḍiṃ paharitvā cīvaraṃ matthake ṭhapetvā caṅkamaṃ otarati, sammuñjaniṃ gahetvā vihāraṅgaṇaṃ sammajjati.
Attānan ti attano guṇaṃ adassayamāno ti ettha a-kāro nipātamattaṃ, dassayamānoti attho. Idampi me tapasmin ti idampi kammaṃ mameva tapasmiṃ, paccatte vā bhummaṃ, idampi mama tapoti attho. So hi asukasmiṃ ṭhāne acelako atthi muttācārotiādīni sutvā amhākaṃ esa tapo, amhākaṃ so antevāsikotiādīni bhaṇati. Asukasmiṃ vā pana ṭhāne paṃsukūliko bhikkhu atthītiādīni sutvā amhākaṃ esa tapo, amhākaṃ so antevāsikotiādīni bhaṇati.
Kiñcidevā ti kiñci vajjaṃ diṭṭhigataṃ vā. Paṭicchannaṃ sevatī ti yathā aññe na jānanti, evaṃ sevati. Akkhamamānaṃ āha khamatī ti aruccamānaṃyeva ruccati meti vadati. Attanā kataṃ atimahantampi vajjaṃ appamattakaṃ katvā paññapeti, parena kataṃ dukkaṭamattaṃ vītikkamampi pārājikasadisaṃ katvā dasseti. Anuññeyyan ti anujānitabbaṃ anumoditabbaṃ.
63
Kodhano hoti upanāhī ti kujjhanalakkhaṇena kodhena, veraappaṭinissaggalakkhaṇena upanāhena ca samannāgato. Makkhī hoti paḷāsī ti paraguṇamakkhanalakkhaṇena makkhena, yugaggāhalakkhaṇena paḷāsena ca samannāgato.
Issukī hoti maccharī ti parasakkārādīsu usūyanalakkhaṇāya issāya, āvāsakulalābhavaṇṇadhammesu maccharāyanalakkhaṇena pañcavidhamaccherena ca samannāgato hoti. Saṭho hoti māyāvī ti kerāṭikalakkhaṇena sāṭheyyena, katappaṭicchādanalakkhaṇāya māyāya ca samannāgato hoti. Thaddho hoti atimānī ti nissinehanikkaruṇathaddhalakkhaṇena thambhena, atikkamitvā maññanalakkhaṇena atimānena ca samannāgato hoti. Pāpiccho hotī ti asantasambhāvanapatthanalakkhaṇāya pāpicchatāya samannāgato hoti. Pāpikānan ti tāsaṃyeva lāmakānaṃ icchānaṃ vasaṃ gato. Micchādiṭṭhiko ti natthi dinnantiādinayappavattāya ayāthāvadiṭṭhiyā upeto. Antaggāhikāyā ti sāyeva diṭṭhi ucchedantassa gahitattā “antaggāhikā”ti vuccati, tāya samannāgatoti attho. Sandiṭṭhiparāmāsī tiādīsu sayaṃ diṭṭhi sandiṭṭhi, sandiṭṭhimeva parāmasati gahetvā vadatīti sandiṭṭhiparāmāsī. Ādhānaṃ vuccati daḷhaṃ suṭṭhu ṭhapitaṃ, tathā katvā gaṇhātīti ādhānaggāhī. Ariṭṭho viya na sakkā hoti paṭinissajjāpetunti duppaṭinissaggī. Yadime ti yadi ime.
Parisuddhapapaṭikappattakathāvaṇṇanā
64
Idha, nigrodha, tapassī ti evaṃ bhagavā aññatitthiyehi gahitaladdhiṃ tesaṃ rakkhitaṃ tapaṃ sabbameva saṃkiliṭṭhanti upakkilesapāḷiṃ dassetvā idāni parisuddhapāḷidassanatthaṃ desanamārabhanto idha, nigrodhā tiādimāha. Tattha “na attamano”tiādīni vuttavipakkhavaseneva veditabbāni. Sabbavāresu ca lūkhatapassino ceva dhutaṅgadharassa ca vasena yojanā veditabbā. Evaṃ so tasmiṃ ṭhāne parisuddho hotī ti evaṃ so tena na attamanatā na paripuṇṇasaṅkappabhāvasaṅkhātena kāraṇena parisuddho nirupakkileso hoti, uttari vāyamamāno kammaṭṭhānasuddhiko hutvā arahattaṃ pāpuṇāti. Iminā nayena sabbavāresu attho veditabbo.
69
Addhā kho, bhante ti bhante evaṃ sante ekaṃseneva vīriyena pāpajigucchanavādo parisuddho hotīti anujānāti. Ito parañca aggabhāvaṃ vā sārabhāvaṃ vā ajānanto aggappattā sārappattā cā ti āha. Ath’assa bhagavā sārappattabhāvaṃ paṭisedhento na kho nigrodhā tiādimāha. Papaṭikappattā hotī ti sāravato rukkhassa sāraṃ phegguṃ tacañca atikkamma bahipapaṭikasadisā hotīti dasseti.
Parisuddhatacappattādikathāvaṇṇanā
70
Aggaṃ pāpetū ti desanāvasena aggaṃ pāpetvā desetu, sāraṃ pāpetvā desetūti dasabalaṃ yācati. Cātuyāmasaṃvarasaṃvuto ti catubbidhena saṃvarena pihito. Na pāṇaṃ atipātetī ti pāṇaṃ na hanati. Na bhāvitamāsīsatī ti bhāvitaṃ nāma tesaṃ saññāya pañca kāmaguṇā, te na āsīsati na sevatīti attho.
Aduṃ cassa hotī ti etañcassa idāni vuccamānaṃ “so abhiharatī”tiādilakkhaṇaṃ. Tapassitāyā ti tapassibhāvena hoti. Tattha so abhiharatī ti so taṃ sīlaṃ abhiharati, uparūpari vaḍḍheti. Sīlaṃ me paripuṇṇaṃ, tapo āraddho, alamettāvatāti na vīriyaṃ vissajjeti. No hīnāyāvattatī ti hīnāya gihibhāvatthāya na āvattati. Sīlato uttari visesādhigamatthāya vīriyaṃ karotiyeva, evaṃ karonto so vivittaṃ senāsanaṃ bhajati. “Araññan”tiādīni sāmaññaphale (dī. ni. aṭṭha. 1.216) vitthāritāneva. “Mettāsahagatenā”tiādīni visuddhimagge vaṇṇitāni. Tacappattā ti papaṭikato abbhantaraṃ tacaṃ pattā. Phegguppattā ti tacato abbhantaraṃ phegguṃ pattā, pheggusadisā hotīti attho.
74
“Ettāvatā, kho nigrodha, tapojigucchā aggappattā ca hoti sārappattā cā”ti idaṃ bhagavā titthiyānaṃ vasenāha. Titthiyānañhi lābhasakkāro rukkhassa sākhāpalāsasadiso. Pañcasīlamattakaṃ papaṭikasadisaṃ. Aṭṭhasamāpattimattaṃ tacasadisaṃ. Pubbenivāsañāṇāvasānā abhiññā pheggusadisā. Dibbacakkhuṃ panete arahattanti gahetvā vicaranti. Tena nesaṃ taṃ rukkhassa sārasadisaṃ. Sāsane pana lābhasakkāro sākhāpalāsasadiso. Sīlasampadā papaṭikasadisā. Jhānasamāpattiyo tacasadisā. Lokiyābhiññā pheggusadisā. Maggaphalaṃ sāro. Iti Bhagavatā attano sāsanaṃ onatavinataphalabhārabharitarukkhūpamāya upamitaṃ. So desanākusalatāya tato tacasārasampattito mama sāsanaṃ uttaritarañceva paṇītatarañca, taṃ tuvaṃ kadā jānissasīti attanodesanāya visesabhāvaṃ dassetuṃ “iti kho nigrodhā”ti desanaṃ ārabhi. Te paribbājakā ti te tassa parivārā tiṃsasatasaṅkhyā paribbājakā. Ettha mayaṃ anassāmā ti ettha acelakapāḷiādīsu, idaṃ vuttaṃ hoti “amhākaṃ acelakapāḷimattampi natthi, kuto parisuddhapāḷi. Amhākaṃ parisuddhapāḷimattampi natthi, kuto cātuyāmasaṃvarādīni. Cātuyāmasaṃvaropi natthi, kuto araññavāsādīni. Araññavāsopi natthi, kuto nīvaraṇappahānādīni. Nīvaraṇappahānampi natthi, kuto brahmavihārādīni. Brahmavihāramattampi natthi, kuto pubbenivāsādīni. Pubbenivāsañāṇamattampi natthi, kuto amhākaṃ dibbacakkhu. Ettha mayaṃ saācariyakā naṭṭhā”ti. Ito bhiyyo uttaritaran ti ito dibbacakkhuñāṇādhigamato bhiyyo aññaṃ uttaritaraṃ visesādhigamaṃ mayaṃ sutivasenāpi na jānāmāti vadanti.
Nigrodhassapajjhāyanavaṇṇanā
75
Atha nigrodhaṃ paribbājakan ti evaṃ kirassa ahosi “ime paribbājakā idāni bhagavato bhāsitaṃ sussūsanti, iminā ca nigrodhena bhagavato parammukhā kakkhaḷaṃ durāsadavacanaṃ vuttaṃ, idāni ayampi sotukāmo jāto, kālo dāni me imassa mānaddhajaṃ nipātetvā bhagavato sāsanaṃ ukkhipitun”ti. Atha nigrodhaṃ paribbājakaṃ etadavoca. Aparampissa ahosi “ayaṃ mayi akathente satthāraṃ na khamāpessati, tadassa anāgate ahitāya dukkhāya saṃvattissati, mayā pana kathite khamāpessati, tadassa bhavissati dīgharattaṃ hitāya sukhāyā”ti. Atha nigrodhaṃ paribbājakaṃ etadavoca. Aparisāvacaraṃ pana naṃ karothā ti ettha panā ti nipāto, atha naṃ aparisāvacaraṃ karothāti attho. “Aparisāvacaretan”tipi pāṭho, aparisāvacaraṃ vā etaṃ karotha, gokāṇādīnaṃ vā aññataranti attho.
Gokāṇan ti etthāpi gokāṇaṃ pariyantacāriniṃ viya karothāti attho. Tuṇhībhūto ti tuṇhībhāvaṃ upagato. Maṅkubhūto ti nittejataṃ āpanno. Pattakkhandho ti onatagīvo. Adhomukho ti heṭṭhāmukho.
76
Buddho so bhagavā bodhāyā ti sayaṃ buddho sattānampi catusaccabodhatthāya dhammaṃ deseti. Danto ti cakkhutopi danto…pe… manatopi danto. Damathāyā ti aññesampi damanatthāya eva, na vādatthāya. Santo ti rāgasantatāya santo, dosamohasantatāya sabba akusalasabbābhisaṅkhārasantatāya santo. Samathāyā ti mahājanassa rāgādisamanatthāya dhammaṃ deseti. Tiṇṇo ti cattāro oghe tiṇṇo. Taraṇāyā ti mahājanassa oghanittharaṇatthāya. Parinibbuto ti kilesaparinibbānena parinibbuto. Parinibbānāyā ti mahājanassāpi sabbakilesaparinibbānatthāya dhammaṃ deseti.
Brahmacariyapariyosānādivaṇṇanā
77
Accayo tiādīni sāmaññaphale (dī. ni. aṭṭha. 1.250) vuttāni. Ujujātiko ti kāyavaṅkādivirahito ujusabhāvo. Ahamanusāsāmī ti ahaṃ tādisaṃ puggalaṃ anusāsāmi, dhammaṃ assa desemi. Sattāhan ti sattadivasāni, idaṃ sabbampi bhagavā dandhapaññaṃ puggalaṃ sandhāyāha asaṭho pana amāyāvī ujujātiko taṃmuhutteneva arahattaṃ pattuṃ sakkhissati. Iti bhagavā “asaṭhan”tiādivacanena saṭho hi vaṅkavaṅko, mayāpi na sakkā anusāsitunti dīpento paribbājakaṃ pādesu gahetvā mahāmerupādatale viya khipittha. Kasmā? Ayañ hi atisaṭho, kuṭilacitto satthari evaṃ kathentepi buddhadhammasaṅghesu nādhimuccati, adhimuccanatthāya sotaṃ na odahati, kohaññe ṭhito satthāraṃ khamāpeti. Tasmā bhagavā tassajjhāsayaṃ viditvā “etu viññū puriso asaṭho”tiādimāha. Saṭhaṃ panāhaṃ anusāsituṃ na sakkomīti.
78
Antevāsikamyatā ti antevāsikamyatāya, amhe antevāsike icchanto. Evamāhā ti “etu viññupuriso”tiādimāha. Yo eva vo ācariyo ti yo eva tumhākaṃ pakatiyā ācariyo. Uddesā no cāvetukāmo ti attano anusāsaniṃ gāhāpetvā amhe amhākaṃ uddesato cāvetukāmo. So eva vo uddeso hotū ti yo tumhākaṃ pakatiyā uddeso, so tumhākaṃyeva hotu, na mayaṃ tumhākaṃ uddesena atthikā. Ājīvā ti ājīvato. Akusalasaṅkhātā ti akusalāti koṭṭhāsaṃ pattā. Akusalā dhammā ti dvādasa akusalacittuppādadhammā taṇhāyeva vā visesena. Sā hi punabbhavakaraṇato “ponobbhavikā”ti vuttā. Sadarathā ti kilesadarathasampayuttā. Jātijarāmaraṇiyā ti jātijarāmaraṇānaṃ paccayabhūtā. Saṃkilesikā dhammā ti dvādasa akusalacittuppādā. Vodāniyā ti, samathavipassanā dhammā. Te hi satte vodāpenti, tasmā “vodāniyā”ti vuccanti. Paññāpāripūrin ti maggapaññāpāripūriṃ. Vepullattañcā ti phalapaññāvepullataṃ, ubhopi vā etāni aññamaññavevacanāneva. Idaṃ vuttaṃ hoti “tato tumhe maggapaññañceva phalapaññañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā”ti. Evaṃ bhagavā paribbājake ārabbha attano ovādānusāsaniyā phalaṃ dassento arahattanikūṭena desanaṃ niṭṭhapesi.
79
Yathā taṃ mārenā ti yathā mārena pariyuṭṭhitacittā nisīdanti evameva tuṇhībhūtā…pe… appaṭibhānā nisinnā.
Māro kira satthā ativiya gajjanto buddhabalaṃ dīpetvā imesaṃ paribbājakānaṃ dhammaṃ deseti, kadāci dhammābhisamayo bhaveyya, handāhaṃ pariyuṭṭhāmīti so tesaṃ cittāni pariyuṭṭhāsi. Appahīnavipallāsānañhi cittaṃ mārassa yathākāmakaraṇīyaṃ hoti. Tepi mārena pariyuṭṭhitacittā thaddhaṅgapaccaṅgā viya tuṇhī appaṭibhānā nisīdiṃsu. Atha satthā ime paribbājakā ativiya niravā hutvā nisinnā, kiṃ nu khoti āvajjanto mārena pariyuṭṭhitabhāvaṃ aññāsi. Sace pana tesaṃ maggaphaluppattihetu bhaveyya, māraṃ paṭibāhitvāpi bhagavā dhammaṃ deseyya, so pana tesaṃ natthi. “Sabbepi me tucchapurisā”ti aññāsi. Tena vuttaṃ “atha kho bhagavato etad ahosi sabbepi me moghapurisā”tiādi.
Tattha phuṭṭhā pāpimatā ti pāpimatā mārena phuṭṭhā. Yatra hi nāmā ti yesu nāma. Aññāṇatthampī ti jānanatthampi. Kiṃ karissati sattāho ti samaṇena gotamena paricchinnasattāho amhākaṃ kiṃ karissati. Idaṃ vuttaṃ hoti “samaṇena gotamena ‘sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāhan’ti vuttaṃ, so sattāho amhākaṃ kiṃ apphāsukaṃ karissati. Handa mayaṃ sattāhabbhantare etaṃ dhammaṃ sacchikātuṃ sakkā, na sakkāti aññāṇatthampi brahmacariyaṃ carissāmā”ti. Atha vā jānāma tāvassa dhammanti ekadivase ekavāraṃ aññāṇatthampi etesaṃ cittaṃ nuppannaṃ, sattāho pana etesaṃ kusītānaṃ kiṃ karissati, kiṃ sakkhissanti te sattāhaṃ pūretunti ayamettha adhippāyo. Sīhanādan ti paravādabhindanaṃ sakavādasamussāpanañca abhītanādaṃ naditvā. Paccupaṭṭhāsī ti patiṭṭhito. Tāvadevā ti tasmiññeva khaṇe. Rājagahaṃ pāvisī ti rājagahameva paviṭṭho. Tesaṃ pana paribbājakānaṃ kiñcāpi idaṃ suttantaṃ sutvā viseso na nibbatto, āyatiṃ pana nesaṃ vāsanāya paccayo bhavissatīti. Sesaṃ sabbattha uttānamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Udumbarikasuttavaṇṇanā niṭṭhitā.