Cakkavattisuttavaṇṇanā
Attadīpasaraṇatāvaṇṇanā
80
Evaṃ me sutan ti cakkavattisuttaṃ. Tatrāyamanuttānapadavaṇṇanā – mātulāyan ti evaṃnāmake nagare. Taṃ nagaraṃ gocaragāmaṃ katvā avidūre vanasaṇḍe viharati. “Tatra kho bhagavā bhikkhū āmantesī”ti ettha ayamanupubbikathā –
Bhagavā kira imassa suttassa samuṭṭhānasamaye paccūsakāle mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento imāya anāgatavaṃsadīpikāya suttantakathāya mātulanagaravāsīnaṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayaṃ disvā pātova vīsatibhikkhusahassaparivāro mātulanagaraṃ sampatto. Mātulanagaravāsino khattiyā “bhagavā āgato”ti sutvā paccuggamma dasabalaṃ nimantetvā mahāsakkārena nagaraṃ pavesetvā nisajjaṭṭhānaṃ saṃvidhāya bhagavantaṃ mahārahe pallaṅke nisīdāpetvā buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adaṃsu. Bhagavā bhattakiccaṃ niṭṭhāpetvā cintesi – “sacāhaṃ imasmiṃ ṭhāne imesaṃ manussānaṃ dhammaṃ desessāmi, ayaṃ padeso sambādho, manussānaṃ ṭhātuṃ vā nisīdituṃ vā okāso na bhavissati, mahatā kho pana samāgamena bhavitabban”ti.
Atha rājakulānaṃ bhattānumodanaṃ akatvāva pattaṃ gahetvā nagarato nikkhami. Manussā cintayiṃsu – “satthā amhākaṃ anumodanampi akatvā gacchati, addhā bhattaggaṃ amanāpaṃ ahosi, buddhānaṃ nāma na sakkā cittaṃ gahetuṃ, buddhehi saddhiṃ vissāsakaraṇaṃ nāma samussitaphaṇaṃ āsīvisaṃ gīvāya gahaṇasadisaṃ hoti; etha bho, tathāgataṃ khamāpessāmā”ti. Sakalanagaravāsino Bhagavatā saheva nikkhantā. Bhagavā gacchantova magadhakkhette ṭhitaṃ sākhāviṭapasampannaṃ sandacchāyaṃ karīsamattabhūmipatthaṭaṃ ekaṃ mātularukkhaṃ disvā imasmiṃ rukkhamūle nisīditvā dhamme desiyamāne “mahājanassa ṭhānanisajjanokāso bhavissatī”ti. Nivattitvā maggā okkamma rukkhamūlaṃ upasaṅkamitvā dhammabhaṇḍāgārikaṃ ānandattheraṃ olokesi. Thero olokitasaññāya eva “satthā nisīditukāmo”ti ñatvā sugatamahācīvaraṃ paññapetvā adāsi. Nisīdi bhagavā paññatte āsane. Ath’assa purato manussā nisīdiṃsu. Ubhosu passesu pacchato ca bhikkhusaṅgho, ākāse devatā aṭṭhaṃsu, evaṃ mahāparisamajjhagato tatra kho bhagavā bhikkhū āmantesi.
Te bhikkhū ti tatra upaviṭṭhā dhammappaṭiggāhakā bhikkhū. Attadīpā ti attānaṃ dīpaṃ tāṇaṃ leṇaṃ gatiṃ parāyaṇaṃ patiṭṭhaṃ katvā viharathāti attho. Attasaraṇā ti idaṃ tass’eva vevacanaṃ. Anaññasaraṇā ti idaṃ aññasaraṇapaṭikkhepavacanaṃ. Na hi añño aññassa saraṇaṃ hoti, aññassa vāyāmena aññassa asujjhanato. Vuttampi c’etaṃ “attā hi attano nātho, ko hi nātho paro siyā”ti (dha. pa. 160). Tenāha “anaññasaraṇā”ti. Ko pan’ettha attā nāma, lokiyalokuttaro dhammo. Tenāha – “dhammadīpā dhammasaraṇā anaññasaraṇā”ti. “Kāye kāyānupassī”tiādīni mahāsatipaṭṭhāne vitthāritāni.
Gocare ti carituṃ yuttaṭṭhāne. Sake ti attano santake. Pettike visaye ti pitito āgatavisaye. Caratan ti carantānaṃ. “Carantan”tipi pāṭho, ayamevattho. Na lacchatī ti na labhissati na passissati. Māro ti devaputtamāropi, maccumāropi, kilesamāropi. Otāran ti randhaṃ chiddaṃ vivaraṃ. Ayaṃ panattho leḍḍuṭṭhānato nikkhamma toraṇe nisīditvā bālātapaṃ tapantaṃ lāpaṃ sakuṇaṃ gahetvā. Pakkhandasenasakuṇavatthunā dīpetabbo. Vuttañhetaṃ –
“Bhūtapubbaṃ, bhikkhave, sakuṇagghi lāpaṃ sakuṇaṃ sahasā ajjhappattā aggahesi. Atha kho, bhikkhave, lāpo sakuṇo sakuṇagghiyā hariyamāno evaṃ paridevasi ‘mayamevamha alakkhikā, mayaṃ appapuññā, ye mayaṃ agocare carimha paravisaye, sacejja mayaṃ gocare careyyāma sake pettike visaye, na myāyaṃ sakuṇagghi alaṃ abhavissa yad idaṃ yuddhāyā’ti. Ko pana te lāpa gocaro sako pettiko visayoti? Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānanti. Atha kho, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā lāpaṃ sakuṇaṃ pamuñci gaccha kho tvaṃ lāpa, tatrapi gantvā na mokkhasīti.
Atha kho, bhikkhave, lāpo sakuṇo naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā mahantaṃ leḍḍuṃ abhiruhitvā sakuṇagghiṃ vadamāno aṭṭhāsi “ehi kho dāni me sakuṇagghi, ehi kho dāni me sakuṇagghī”ti. Atha kho sā, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṃvadamānā ubho pakkhe sannayha lāpaṃ sakuṇaṃ sahasā ajjhappattā. Yadā kho, bhikkhave, aññāsi lāpo sakuṇo bahuāgatā kho myāyaṃ sakuṇagghīti, atha kho tass’eva leḍḍussa antaraṃ paccupādi. Atha kho, bhikkhave, sakuṇagghi tattheva uraṃ paccatāḷesi. Evañhi taṃ, bhikkhave, hoti yo agocare carati paravisaye.
Tasmātiha, bhikkhave, mā agocare carittha paravisaye, agocare, bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno agocaro paravisayo, yad idaṃ pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ayaṃ, bhikkhave, bhikkhuno agocaro paravisayo.
Gocare, bhikkhave, caratha…pe… na lacchati māro ārammaṇaṃ. Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo, yad idaṃ cattāro satipaṭṭhānā. Katame cattāro? Idha bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – ayaṃ, bhikkhave, bhikkhuno gocaro sako pettiko visayoti (saṃ. ni. 5.371).
Kusalānan ti anavajjalakkhaṇānaṃ. Samādānahetū ti samādāya vattanahetu. Evam idaṃ puññaṃ pavaḍḍhatī ti evaṃ idaṃ lokiyalokuttaraṃ puññaphalaṃ vaḍḍhati, puññaphalanti ca uparūpari puññampi puññavipākopi veditabbo.
Daḷhanemicakkavattirājakathāvaṇṇanā
81
Tattha duvidhaṃ kusalaṃ vaṭṭagāmī ca vivaṭṭagāmī ca. Tattha vaṭṭagāmikusalaṃ nāma mātāpitūnaṃ puttadhītāsu puttadhītānañca mātāpitūsu sinehavasena mudumaddavacittaṃ. Vivaṭṭagāmikusalaṃ nāma “cattāro satipaṭṭhānā”tiādibhedā sattatiṃsa bodhipakkhiyadhammā. Tesu vaṭṭagāmipuññassa pariyosānaṃ manussaloke cakkavattisirīvibhavo. Vivaṭṭagāmikusalassa maggaphalanibbānasampatti. Tattha vivaṭṭagāmikusalassa vipākaṃ suttapariyosāne dassessati.
Idha pana vaṭṭagāmikusalassa vipākadassanatthaṃ, bhikkhave, yadā puttadhītaro mātāpitūnaṃ ovāde na aṭṭhaṃsu, tadā āyunāpi vaṇṇenāpi issariyenāpi parihāyiṃsu. Yadā pana aṭṭhaṃsu, tadā vaḍḍhiṃsūti vatvā vaṭṭagāmikusalānusandhivasena “bhūtapubbaṃ, bhikkhave”ti desanaṃ ārabhi. Tattha cakkavattītiādīni mahāpadāne (dī. ni. aṭṭha. 2.33) vitthāritāneva.
82
Osakkitan ti īsakampi avasakkitaṃ. Ṭhānā cutan ti sabbaso ṭhānā apagataṃ. Taṃ kira cakkaratanaṃ antepuradvāre akkhāhataṃ viya vehāsaṃ aṭṭhāsi. Ath’assa ubhosu passesu dve khadiratthambhe nikhaṇitvā cakkaratanamatthake nemiabhimukhaṃ ekaṃ suttakaṃ bandhiṃsu. Adhobhāgepi nemiabhimukhaṃ ekaṃ bandhiṃsu. Tesu uparimasuttato appamattakampi ogataṃ cakkaratanaṃ osakkitaṃ nāma hoti, heṭṭhā suttassa ṭhānaṃ uparimakoṭiyā atikkantagataṃ ṭhānā cutaṃ nāma hoti, tadetaṃ atibalavadose sati evaṃ hoti. Suttamattampi ekaṅguladvaṅgulamattaṃ vā bhaṭṭhaṃ ṭhānā cutameva hoti. Taṃ sandhāyetaṃ vuttaṃ “osakkitaṃ ṭhānā cutan”ti.
Atha me āroceyyāsī ti tāta, tvaṃ ajja ādiṃ katvā divasassa tikkhattuṃ cakkaratanassa upaṭṭhānaṃ gaccha, evaṃ gacchanto yadā cakkaratanaṃ īsakampi osakkitaṃ ṭhānā cutaṃ passasi, atha mayhaṃ ācikkheyyāsi. Jīvitañhi me tava hatthe nikkhittanti. Addasā ti appamatto divasassa tikkhattuṃ gantvā olokento ekadivasaṃ addasa.
83
Atha kho, bhikkhave ti bhikkhave, atha rājā daḷhanemi “cakkaratanaṃ osakkitan”ti sutvā uppannabalavadomanasso “na dāni mayā ciraṃ jīvitabbaṃ bhavissati, appāvasesaṃ me āyu, na me dāni kāme paribhuñjanakālo, pabbajjākālo me idānī”ti roditvā paridevitvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etadavoca. Samuddapariyantan ti parikkhittaekasamuddapariyantameva. Idaṃ hissa kulasantakaṃ. Cakkavāḷapariyantaṃ pana puññiddhivasena nibbattaṃ, na taṃ sakkā dātuṃ. Kulasantakaṃ pana niyyātento “samuddapariyantan”ti āha. Kesamassun ti tāpasapabbajjaṃ pabbajantāpi hi paṭhamaṃ kesamassuṃ ohārenti. Tato paṭṭhāya parūḷhakese bandhitvā vicaranti. Tena vuttaṃ – “kesamassuṃ ohāretvā”ti.
Kāsāyānī ti kasāyarasapītāni. Ādito evaṃ katvā pacchā vakkalānipi dhārenti. Pabbajī ti pabbajito. Pabbajitvā ca attano maṅgalavanuyyāneyeva vasi. Rājisimhī ti rājaīsimhi. Brāhmaṇapabbajitā hi “brāhmaṇisayo”ti vuccanti. Setacchattaṃ pana pahāya rājapabbajitā rājisayoti. Antaradhāyī ti antarahitaṃ nibbutadīpasikhā viya abhāvaṃ upagataṃ. Paṭisaṃvedesī ti kandanto paridevanto jānāpesi. Pettikan ti pitito āgataṃ dāyajjaṃ na hoti, na sakkā kusītena hīnavīriyena dasa akusalakammapathe samādāya vattantena pāpuṇituṃ. Attano pana sukataṃ kammaṃ nissāya dasavidhaṃ dvādasavidhaṃ vā cakkavattivattaṃ pūrentenevetaṃ pattabbanti dīpeti. Atha naṃ vattapaṭipattiyaṃ codento “iṅgha tvan”tiādimāha. Tattha ariye ti niddose. Cakkavattivatte ti cakkavattīnaṃ vatte.
Cakkavattiariyavattavaṇṇanā
84
Dhamman ti dasakusalakammapathadhammaṃ. Nissāyā ti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. Dhammaṃ sakkaronto ti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto. Dhammaṃ garuṃ karonto ti tasmiṃ gāravuppattiyā taṃ garuṃ karonto. Dhammaṃ mānento ti tameva dhammaṃ piyañca bhāvanīyañca katvā viharanto. Dhammaṃ pūjento ti taṃ apadisitvā gandhamālādipūjanenassa pūjaṃ karonto. Dhammaṃ apacayamāno ti tass’eva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto. Dhammaddhajo dhammaketū ti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyo ti dhammādhipatibhūto āgatabhāvena dhammavaseneva sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahassū ti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti. Tattha “paraṃ rakkhanto attānaṃ rakkhatī”ti (saṃ. ni. 5.385) vacanato khantiādayo rakkhā. Vuttañhetaṃ “kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. Khantiyā avihiṃsāya mettacittatā anuddayatā”ti (saṃ. ni. 5.385). Nivāsanapārupanagehādīnaṃ nivāraṇā āvaraṇaṃ, corādiupaddavanivāraṇatthaṃ gopāyanā gutti, taṃ sabbampi suṭṭhu saṃvidahassu pavattaya ṭhapehīti attho. Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmin tiādimāha.
Tatrāyaṃ saṅkhepattho – antojanasaṅkhātaṃ tava puttadāraṃ sīlasaṃvare patiṭṭhapehi, vatthagandhamālādīni cassa dehi, sabbopaddave cassa nivārehi. Balakāyā dīsupi eseva nayo. Ayaṃ pana viseso – balakāyo kālaṃ anatikkamitvā bhattavetanasampadānenapi anuggahetabbo. Abhisittakhattiyā bhadrassājāneyyādiratanasampadānenapi upasaṅgaṇhitabbā. Anuyantakhattiyā tesaṃ anurūpayānavāhanasampadānenapi paritosetabbā. Brāhmaṇā annapānavatthādinā deyyadhammena. Gahapatikā bhattabījanaṅgalaphālabalibaddādisampadānena. Tathā nigamavāsino negamā, janapadavāsino ca jānapadā. Samitapāpabāhitapāpā samaṇabrāhmaṇā samaṇaparikkhārasampadānena sakkātabbā. Migapakkhino abhayadānena samassāsetabbā.
Vijite ti attano āṇāpavattiṭṭhāne. Adhammakāro ti adhammakiriyā. Mā pavattitthā ti yathā nappavattati, tathā naṃ paṭipādehīti attho. Samaṇabrāhmaṇā ti samitapāpabāhitapāpā. Madappamādā paṭiviratā ti navavidhā mānamadā, pañcasu kāmaguṇesu cittavossajjanasaṅkhātā pamādā ca paṭiviratā. Khantisoracce niviṭṭhā ti adhivāsanakhantiyañca suratabhāve ca patiṭṭhitā. Ekamattānan ti attano rāgādīnaṃ damanādīhi ekamattānaṃ damenti samenti parinibbāpentīti vuccanti. Kālena kālan ti kāle kāle. Abhinivajjeyyāsī ti gūthaṃ viya visaṃ viya aggiṃ viya ca suṭṭhu vajjeyyāsi. Samādāyā ti surabhikusumadāmaṃ viya amataṃ viya ca sammā ādāya pavatteyyāsi.
Idha ṭhatvā vattaṃ samānetabbaṃ. Antojanasmiṃ balakāyepi ekaṃ, khattiyesu ekaṃ, anuyantesu ekaṃ, brāhmaṇagahapatikesu ekaṃ, negamajānapadesu ekaṃ, samaṇabrāhmaṇesu ekaṃ, migapakkhīsu ekaṃ, adhammakārappaṭikkhepo ekaṃ, adhanānaṃ dhanānuppadānaṃ ekaṃ samaṇabrāhmaṇe upasaṅkamitvā pañhapucchanaṃ ekanti evametaṃ dasavidhaṃ hoti. Gahapatike pana pakkhijāte ca visuṃ katvā gaṇentassa dvādasavidhaṃ hoti. Pubbe avuttaṃ vā gaṇentena adhammarāgassa ca visamalobhassa ca pahānavasena dvādasavidhaṃ veditabbaṃ. Idaṃ kho tāta tan ti idaṃ dasavidhaṃ dvādasavidhañca ariyacakkavattivattaṃ nāma. Vattamānassā ti pūretvā vattamānassa. Tadahuposathe tiādi mahāsudassane vuttaṃ.
90
Samatenā ti attano matiyā. Sudan ti nipātamattaṃ. Pasāsatī ti anusāsati. Idaṃ vuttaṃ hoti – porāṇakaṃ rājavaṃsaṃ rājapaveṇiṃ rājadhammaṃ pahāya attano matimatte ṭhatvā janapadaṃ anusāsatīti. Evamayaṃ maghadevavaṃsassa kaḷārajanako viya daḷhanemivaṃsassa upacchedako antimapuriso hutvā uppanno. Pubbenāparan ti pubbakālena sadisā hutvā aparakālaṃ. Janapadā na pabbantī ti na vaḍḍhanti. Yathā taṃ pubbakānan ti yathā pubbakānaṃ rājūnaṃ pubbe ca pacchā ca sadisāyeva hutvā pabbiṃsu, tathā na pabbanti. Katthaci suññā honti hataviluttā, telamadhuphāṇitādīsu ceva yāgubhattādīsu ca ojāpi parihāyitthāti attho.
Amaccā pārisajjā ti amaccā ceva parisāvacarā ca. Gaṇakamahāmattā ti acchiddakādipāṭhagaṇakā ceva mahāamaccā ca. Anīkaṭṭhā ti hatthiācariyādayo. Dovārikā ti dvārarakkhino. Mantassājīvino ti mantā vuccati paññā, taṃ nissayaṃ katvā ye jīvanti paṇḍitā mahāmattā, tesaṃ etaṃ nāmaṃ.
Āyuvaṇṇādiparihānikathāvaṇṇanā
91
No ca kho adhanānan ti balavalobhattā pana adhanānaṃ daliddamanussānaṃ dhanaṃ nānuppadāsi. Nānuppadiyamāne ti ananuppadiyamāne, ayameva vā pāṭho. Dāliddiyan ti daliddabhāvo. Attanā ca jīvāhī ti sayañca jīvaṃ yāpehīti attho. Uddhaggikan tiādīsu uparūparibhūmīsu phaladānavasena uddhamaggamassāti uddhaggikā. Saggassa hitā tatrupapattijananatoti sovaggikā. Nibbattaṭṭhāne sukho vipāko assāti sukhavipākā. Suṭṭhu aggānaṃ dibbavaṇṇādīnaṃ dasannaṃ visesānaṃ nibbattanato saggasaṃvattanikā. Evarūpaṃ dakkhiṇaṃ dānaṃ patiṭṭhapetīti attho.
92
Pavaḍḍhissatī ti vaḍḍhissati bahuṃ bhavissati. Sunisedhaṃ nisedheyyan ti suṭṭhu nisiddhaṃ nisedheyyaṃ. Mūlaghaccan ti mūlahataṃ. Kharassarenā ti pharusasaddena. Paṇavenā ti vajjhabheriyā.
93
Sīsāni nesaṃ chindissāmā ti yesaṃ antamaso mūlakamuṭṭhimpi harissāma, tesaṃ tatheva sīsāni chindissāma, yathā koci haṭabhāvampi na jānissati, amhākaṃ dāni kimettha rājāpi evaṃ uṭṭhāya paraṃ māretīti ayaṃ nesaṃ adhippāyo. Upakkamiṃsū ti ārabhiṃsu. Panthaduhanan ti panthaghātaṃ, panthe ṭhatvā corakammaṃ.
94
Na hi, devā ti so kira cintesi – “ayaṃ rājā saccaṃ devāti mukhapaṭiññāya dinnāya mārāpeti, handāhaṃ musāvādaṃ karomī”ti, maraṇabhayā “na hi devā”ti avoca.
96
Ekidan ti ettha idan ti nipātamattaṃ, eke sattāti attho. Cārittan ti micchācāraṃ. Abhijjhābyāpādā ti abhijjhā ca byāpādo ca. Micchādiṭṭhī ti natthi dinnantiādikā antaggāhikā paccanīkadiṭṭhi.
101
Adhammarāgo ti mātā mātucchā pitucchā mātulānītiādike ayuttaṭṭhāne rāgo. Visamalobho ti paribhogayuttesupi ṭhānesu atibalavalobho. Micchādhammo ti purisānaṃ purisesu itthīnañca itthīsu chandarāgo.
Amatteyyatā tiādīsu mātu hito matteyyo, tassa bhāvo matteyyatā, mātari sammā paṭipattiyā etaṃ nāmaṃ. Tassā abhāvo ceva tappaṭipakkhatā ca amatteyyatā. Apetteyyatā dīsupi eseva nayo. Na kule jeṭṭhāpacāyitā ti kule jeṭṭhānaṃ apacitiyā nīcavuttiyā akaraṇabhāvo.
Dasavassāyukasamayavaṇṇanā
103
Yaṃ imesan ti yasmiṃ samaye imesaṃ. Alaṃpateyyā ti patino dātuṃ yuttā. Imāni rasānī ti imāni loke aggarasāni. Atibyādippissantī ti ativiya dippissanti, ayameva vā pāṭho. Kusalantipi na bhavissatī ti kusalanti nāmampi na bhavissati, paññattimattampi na paññāyissatīti attho. Pujjā ca bhavissanti pāsaṃsā cā ti pūjārahā ca bhavissanti pasaṃsārahā ca. Tadā kira manussā “asukena nāma mātā pahatā, pitā pahato, samaṇabrāhmaṇā jīvitā voropitā, kule jeṭṭhānaṃ atthibhāvampi na jānāti, aho puriso”ti tameva pūjessanti ceva pasaṃsissanti ca.
Na bhavissati mātāti vā ti ayaṃ mayhaṃ mātāti garucittaṃ na bhavissati. Gehe mātugāmaṃ viya nānāvidhaṃ asabbhikathaṃ kathayamānā agāravupacārena upasaṅkamissanti. Mātucchā dīsupi eseva nayo. Ettha ca mātucchā ti mātubhaginī. Mātulānī ti mātulabhariyā. Ācariyabhariyā ti sippāyatanāni sikkhāpakassa ācariyassa bhariyā. Garūnaṃ dārā ti cūḷapitumahāpituādīnaṃ bhariyā. Sambhedan ti missībhāvaṃ, mariyādabhedaṃ vā.
Tibbo āghāto paccupaṭṭhito bhavissatī ti balavakopo punappunaṃ uppattivasena paccupaṭṭhito bhavissati. Aparāni dve etasseva vevacanāni. Kopo hi cittaṃ āghātetīti āghāto. Attano ca parassa ca hitasukhaṃ byāpādetīti byāpādo. Manopadūsanato manopadoso ti vuccati. Tibbaṃ vadhakacittan ti piyamānassāpi paraṃ māraṇatthāya vadhakacittaṃ. Tassa vatthuṃ dassetuṃ mātupi puttamhī tiādi vuttaṃ. Māgavikassā ti migaluddakassa.
104
Satthantarakappo ti satthena antarakappo. Saṃvaṭṭakappaṃ appatvā antarāva lokavināso. Antarakappo ca nāmesa dubbhikkhantarakappo rogantarakappo satthantarakappoti tividho. Tattha lobhussadāya pajāya dubbhikkhantarakappo hoti. Mohussadāya rogantarakappo. Dosussadāya satthantarakappo. Tattha dubbhikkhantarakappena naṭṭhā yebhuyyena pettivisaye upapajjanti. Kasmā? Āhāranikantiyā balavattā. Rogantarakappena naṭṭhā yebhuyyena sagge nibbattanti kasmā? Tesañhi “aho vataññesaṃ sattānaṃ evarūpo rogo na bhaveyyā”ti mettacittaṃ uppajjatīti. Satthantarakappena naṭṭhā yebhuyyena niraye upapajjanti. Kasmā? Aññamaññaṃ balavāghātatāya.
Migasaññan ti “ayaṃ migo, ayaṃ migo”ti saññaṃ. Tiṇhāni satthāni hatthesu pātubhavissantī ti tesaṃ kira hatthena phuṭṭhamattaṃ yaṃkiñci antamaso tiṇapaṇṇaṃ upādāya āvudhameva bhavissati. Mā ca mayaṃ kañcī ti mayaṃ kañci ekapurisampi jīvitā mā voropayimha. Mā ca amhe kocī ti amhepi koci ekapuriso jīvitā mā voropayittha. Yaṃnūna mayan ti ayaṃ lokavināso paccupaṭṭhito, na sakkā dvīhi ekaṭṭhāne ṭhitehi jīvitaṃ laddhunti maññamānā evaṃ cintayiṃsu. Vanagahanan ti vanasaṅkhātehi tiṇagumbalatādīhi gahanaṃ duppavesaṭṭhānaṃ. Rukkhagahanan ti rukkhehi gahanaṃ duppavesaṭṭhānaṃ. Nadīviduggan ti nadīnaṃ antaradīpādīsu duggamanaṭṭhānaṃ. Pabbatavisaman ti pabbatehi visamaṃ, pabbatesupi vā visamaṭṭhānaṃ. Sabhāgāyissantī ti yathā ahaṃ jīvāmi diṭṭhā bho sattā, tvampi tathā jīvasīti evaṃ sammodanakathāya attanā sabhāge karissanti.
Āyuvaṇṇādivaḍḍhanakathāvaṇṇanā
105
Āyatan ti mahantaṃ. Pāṇātipātā virameyyāmā ti pāṇātipātato osakkeyyāma. Pāṇātipātaṃ virameyyāmātipi sajjhāyanti, tattha pāṇātipātaṃ pajaheyyāmāti attho. Vīsativassāyukā ti mātāpitaro pāṇātipātā paṭiviratā, puttā kasmā vīsativassāyukā ahesunti khettavisuddhiyā. Tesañhi mātāpitaro sīlavanto jātā. Iti sīlagabbhe vaḍḍhitattā imāya khettavisuddhiyā dīghāyukā ahesuṃ. Ye pan’ettha kālaṃ katvā tattheva nibbattā, te attanova sīlasampattiyā dīghāyukā ahesuṃ.
Assāmā ti bhaveyyāma. Cattārīsavassāyukā tiādayo koṭṭhāsā adinnādānādīhi paṭiviratānaṃ vasena veditabbā.
Saṅkharājauppattivaṇṇanā
106
Icchā ti mayhaṃ bhattaṃ dethāti evaṃ uppajjanakataṇhā. Anasanan ti na asanaṃ avipphārikabhāvo kāyālasiyaṃ, bhattaṃ bhuttānaṃ bhattasammadapaccayā nipajjitukāmatājanako kāyadubbalabhāvoti attho. Jarā ti pākaṭajarā. Kukkuṭasampātikā ti ekagāmassa chadanapiṭṭhato uppatitvā itaragāmassa chadanapiṭṭhe patanasaṅkhāto kukkuṭasampāto. Etāsu atthīti kukkuṭasampātikā. “Kukkuṭasampādikā”tipi pāṭho, gāmantarato gāmantaraṃ kukkuṭānaṃ padasā gamanasaṅkhāto kukkuṭasampādo etāsu atthīti attho. Ubhayampetaṃ ghananivāsataṃyeva dīpeti. Avīci maññe phuṭo bhavissatī ti avīcimahānirayo viya nirantarapūrito bhavissati.
107
“Asītivassasahassāyukesu, bhikkhave, manussesu metteyyo nāma bhagavā loke uppajjissatī”ti na vaḍḍhamānakavasena vuttaṃ. Na hi buddhā vaḍḍhamāne āyumhi nibbattanti, hāyamāne pana nibbattanti. Tasmā yadā taṃ āyu vaḍḍhitvā asaṅkheyyataṃ patvā puna hāyamānaṃ asītivassasahassakāle ṭhassati, tadā uppajjissatīti attho. Pariharissatī ti idaṃ pana parivāretvā vicarantānaṃ vasena vuttaṃ. Yūpo ti pāsādo. Raññā mahāpanādena kārāpito ti raññā hetubhūtena tassatthāya sakkena devarājena vissakammadevaputtaṃ pesetvā kārāpito. Pubbe kira dve pitāputtā naḷakārā paccekabuddhassa naḷehi ca udumbarehi ca paṇṇasālaṃ kārāpetvā taṃ tattha vāsāpetvā catūhi paccayehi upaṭṭhahiṃsu. Te kālaṃ katvā devaloke nibbattā. Tesu pitā devalokeyeva aṭṭhāsi. Putto devalokā cavitvā surucissa rañño deviyā sumedhāya kucchismiṃ nibbatto. Mahāpanādo nāma kumāro ahosi. So aparabhāge chattaṃ ussāpetvā mahāpanādo nāma rājā jāto. Ath’assa puññānubhāvena sakko devarājā vissakammadevaputtaṃ rañño pāsādaṃ karohīti pahiṇi so tassa pāsādaṃ nimmini pañcavīsatiyojanubbedhaṃ sattaratanamayaṃ satabhūmakaṃ. Yaṃ sandhāya jātake vuttaṃ –
“Panādo nāma so rājā, yassa yūpo suvaṇṇayo;
Tiriyaṃ soḷasubbedho, uddhamāhu sahassadhā.
Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;
Anaccuṃ tattha gandhabbā, cha sahassāni sattadhā.
Evametaṃ tadā āsi, yathā bhāsasi bhaddaji;
Sakko ahaṃ tadā āsiṃ, veyyāvaccakaro tavā”ti. (jā. 5.3.42);
So rājā tattha yāvatāyukaṃ vasitvā kālaṃ katvā devaloke nibbatti. Tasmiṃ devaloke nibbatte so pāsādo mahāgaṅgāya anusotaṃ pati. Tassa dhurasopānasammukhaṭṭhāne payāgapatiṭṭhānaṃ nāma nagaraṃ māpitaṃ. Thupikāsammukhaṭṭhāne koṭigāmo nāma. Aparabhāge amhākaṃ bhagavato kāle so naḷakāradevaputto devalokato cavitvā manussapathe bhaddajiseṭṭhi nāma hutvā satthu santike pabbajitvā arahattaṃ pāpuṇi. So nāvāya gaṅgātaraṇadivase bhikkhusaṅghassa taṃ pāsādaṃ dassetīti vatthu vitthāretabbaṃ. Kasmā panesa pāsādo na antarahitoti? Itarassa ānubhāvā. Tena saddhiṃ puññaṃ katvā devaloke nibbattakulaputto anāgate saṅkho nāma rājā bhavissati. Tassa paribhogatthāya so pāsādo uṭṭhahissati, tasmā na antarahitoti.
108
Ussāpetvā ti taṃ pāsādaṃ uṭṭhāpetvā. Ajjhāvasitvā ti tattha vasitvā. Taṃ datvā vissajjitvā ti taṃ pāsādaṃ dānavasena datvā nirapekkho pariccāgavasena ca vissajjitvā. Kassa ca evaṃ datvāti? Samaṇādīnaṃ. Tenāha – “samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ dānaṃ datvā”ti. Kathaṃ pana so ekaṃ pāsādaṃ bahūnaṃ dassatīti? Evaṃ kirassa cittaṃ uppajjissati “ayaṃ pāsādo vippakiriyatū”ti. So khaṇḍakhaṇḍaso vippakirissati. So taṃ alaggamānova hutvā “yo yattakaṃ icchati, so tattakaṃ gaṇhatū”ti dānavasena vissajjissati. Tena vuttaṃ – “dānaṃ datvā metteyyassa bhagavato…pe… viharissatī”ti. Ettakena bhagavā vaṭṭagāmikusalassa anusandhiṃ dasseti.
109
Idāni vivaṭṭagāmikusalassa anusandhiṃ dassento puna attadīpā, bhikkhave, viharathā tiādimāha.
Bhikkhuno āyuvaṇṇādivaḍḍhanakathāvaṇṇanā
110
Idaṃ kho, bhikkhave, bhikkhuno āyusmin ti bhikkhave yaṃ vo ahaṃ āyunāpi vaḍḍhissathāti avocaṃ, tattha idaṃ bhikkhuno āyusmiṃ idaṃ āyukāraṇanti attho. Tasmā tumhehi āyunā vaḍḍhitukāmehi ime cattāro iddhipādā bhāvetabbāti dasseti.
Vaṇṇasmin ti yaṃ vo ahaṃ vaṇṇenapi vaḍḍhissathāti avocaṃ, idaṃ tattha vaṇṇakāraṇaṃ. Sīlavato hi avippaṭisārādīnaṃ vasena sarīravaṇṇopi kittivasena guṇavaṇṇopi vaḍḍhati. Tasmā tumhehi vaṇṇena vaḍḍhitukāmehi sīlasampannehi bhavitabbanti dasseti.
Sukhasmin ti yaṃ vo ahaṃ sukhenapi vaḍḍhissathāti avocaṃ, idaṃ tattha vivekajaṃ pītisukhādinānappakārakaṃ jhānasukhaṃ. Tasmā tumhehi sukhena vaḍḍhitukāmehi imāni cattāri jhānāni bhāvetabbāni.
Bhogasmin ti yaṃ vo ahaṃ bhogenapi vaḍḍhissathāti avocaṃ, ayaṃ so appamāṇānaṃ sattānaṃ appaṭikūlatāvaho sukhasayanādi ekādasānisaṃso sabbadisāvipphāritabrahmavihārabhogo. Tasmā tumhehi bhogena vaḍḍhitukāmehi ime brahmavihārā bhāvetabbā.
Balasmin ti yaṃ vo ahaṃ balenapi vaḍḍhissathāti avocaṃ, idaṃ āsavakkhayapariyosāne uppannaṃ arahattaphalasaṅkhātaṃ balaṃ. Tasmā tumhehi balena vaḍḍhitukāmehi arahattappattiyā yogo karaṇīyo.
Yathayidaṃ, bhikkhave, mārabalan ti yathā idaṃ devaputtamāramaccumārakilesamārānaṃ balaṃ duppasahaṃ durabhisambhavaṃ, evaṃ aññaṃ loke ekabalampi na samanupassāmi. Tampi balaṃ idameva arahattaphalaṃ pasahati abhibhavati ajjhottharati. Tasmā ettheva yogo karaṇīyoti dasseti.
Evam idaṃ puññan ti evaṃ idaṃ lokuttarapuññampi yāva āsavakkhayā pavaḍḍhatīti vivaṭṭagāmikusalānusandhiṃ niṭṭhapento arahattanikūṭena desanaṃ niṭṭhapesi. Suttapariyosāne vīsati bhikkhusahassāni arahattaṃ pāpuṇiṃsu. Caturāsīti pāṇasahassāni amatapānaṃ piviṃsūti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Cakkavattisuttavaṇṇanā niṭṭhitā.