Aggaññasuttavaṇṇanā
Vāseṭṭhabhāradvājavaṇṇanā
111
Evaṃ me sutan ti aggaññasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pubbārāme migāramātupāsāde ti ettha ayaṃ anupubbikathā. Atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa bhikkhusatasahassassa dānaṃ datvā bhagavato pādamūle nipajjitvā “anāgate tumhādisassa buddhassa aggupaṭṭhāyikā homī”ti patthanaṃ akāsi. Sā kappasatasahassaṃ devesu ceva manussesu ca saṃsaritvā amhākaṃ bhagavato kāle bhaddiyanagare meṇḍakaseṭṭhiputtassa dhanañcayaseṭṭhino gehe sumanadeviyā kucchimhi paṭisandhiṃ gaṇhi. Jātakāle tassā visākhāti nāmaṃ akaṃsu. Sā yadā bhagavā bhaddiyanagaraṃ āgamāsi, tadā pañcadāsisatehi saddhiṃ bhagavato paccuggamanaṃ katvā paṭhamadassanamhiyeva sotāpannā ahosi.
Aparabhāge sāvatthiyaṃ migāraseṭṭhiputtassa puṇṇavaḍḍhanakumārassa gehaṃ gatā. Tattha naṃ migāraseṭṭhi mātuṭṭhāne ṭhapesi. Tasmā migāramātāti vuccati. Patikulaṃ gacchantiyā cassā pitā mahālatāpiḷandhanaṃ nāma kārāpesi. Tasmiṃ piḷandhane catasso vajiranāḷiyo upayogaṃ agamaṃsu, muttānaṃ ekādasa nāḷiyo, pavāḷassa dvāvīsati nāḷiyo, maṇīnaṃ tettiṃsa nāḷiyo. Iti etehi ca aññehi ca sattahi ratanehi niṭṭhānaṃ agamāsi. Taṃ sīse paṭimukkaṃ yāva pādapiṭṭhiyā bhassati. Pañcannaṃ hatthīnaṃ balaṃ dhārayamānāva naṃ itthī dhāretuṃ sakkoti. Sā aparabhāge dasabalassa aggupaṭṭhāyikā hutvā taṃ pasādhanaṃ vissajjetvā navahi koṭīhi bhagavato vihāraṃ kārayamānā karīsamatte bhūmibhāge pāsādaṃ kāresi. Tassa uparibhūmiyaṃ pañca gabbhasatāni honti, heṭṭhimabhūmiyaṃ pañcāti gabbhasahassappaṭimaṇḍito ahosi. Sā “suddhapāsādova na sobhatī”ti taṃ parivāretvā pañca duvaḍḍhagehasatāni, pañca cūḷapāsādasatāni, pañca dīghasālasatāni ca kārāpesi. Vihāramaho catūhi māsehi niṭṭhānaṃ agamāsi.
Mātugāmattabhāve ṭhitāya visākhāya viya aññissā buddhasāsane dhanapariccāgo nāma natthi, purisattabhāve ṭhitassa anāthapiṇḍikassa viya aññassāti. So hi catupaṇṇāsakoṭiyo vissajjetvā sāvatthiyā dakkhiṇabhāge anurādhapurassa mahāvihārasadise ṭhāne jetavanamahāvihāraṃ nāma kāresi. Visākhā sāvatthiyā pācīnabhāge uttaradeviyā vihārasadise ṭhāne pubbārāmaṃ nāma kāresi. Bhagavā imesaṃ dvinnaṃ kulānaṃ anukampāya sāvatthiṃ nissāya viharanto imesu dvīsu vihāresu nibaddhavāsaṃ vasi. Ekaṃ antovassaṃ jetavane vasati, ekaṃ pubbārāme. Tasmiṃ samaye pana bhagavā pubbārāme viharati. Tena vuttaṃ “pubbārāme migāramātupāsāde”ti.
Vāseṭṭhabhāradvājā ti vāseṭṭho ca sāmaṇero bhāradvājo ca. Bhikkhūsu parivasantī ti te neva titthiyaparivāsaṃ vasanti, na āpattiparivāsaṃ. Aparipuṇṇavassattā pana bhikkhubhāvaṃ patthayamānā vasanti. Tenevāha “bhikkhubhāvaṃ ākaṅkhamānā”ti. Ubhopi hete udiccabrāhmaṇamahāsālakule nibbattā, cattālīsa cattālīsa koṭivibhavā tiṇṇaṃ vedānaṃ pāragū majjhimanikāye vāseṭṭhasuttaṃ sutvā saraṇaṃ gatā, tevijjasuttaṃ sutvā pabbajitvā imasmiṃ kāle bhikkhubhāvaṃ ākaṅkhamānā parivasanti. Abbhokāse caṅkamatī ti uttaradakkhiṇena āyatassa pāsādassa puratthimadisābhāge pāsādacchāyāyaṃ yantarajjūhi ākaḍḍhiyamānaṃ ratanasatubbedhaṃ suvaṇṇaagghikaṃ viya anilapathe vidhāvantīhi chabbaṇṇāhi buddharasmīhi sobhamāno aparāparaṃ caṅkamati.
113
Anucaṅkamiṃsū ti añjaliṃ paggayha onatasarīrā hutvā anuvattamānā caṅkamiṃsu. Vāseṭṭhaṃ āmantesī ti so tesaṃ paṇḍitataro gahetabbaṃ vissajjetabbañca jānāti, tasmā taṃ āmantesi. Tumhe khvatthā ti tumhe kho attha. Brāhmaṇajaccā ti, brāhmaṇajātikā. Brāhmaṇakulīnā ti brāhmaṇesu kulīnā kulasampannā. Brāhmaṇakulā ti brāhmaṇakulato, bhogādisampannaṃ brāhmaṇakulaṃ pahāyāti attho. Na akkosantī ti dasavidhena akkosavatthunā na akkosanti. Na paribhāsantī ti nānāvidhāya paribhavakathāya na paribhāsantīti attho. Iti bhagavā “brāhmaṇā ime sāmaṇere akkosanti paribhāsantī”ti jānamānova pucchati. Kasmā? Ime mayā apucchitā paṭhamataraṃ na kathessanti, akathite kathā na samuṭṭhātīti kathāsamuṭṭhāpanatthāya. Tagghā ti ekaṃsavacane nipāto, ekaṃseneva no, bhante, brāhmaṇā akkosanti paribhāsantīti vuttaṃ hoti. Attarūpāyā ti attano anurūpāya. Paripuṇṇāyā ti yathāruci padabyañjanāni āropetvā āropetvā paripūritāya. No aparipuṇṇāyā ti antarā aṭṭhapitāya nirantaraṃ pavattāya.
Kasmā pana brāhmaṇā ime sāmaṇere akkosantīti? Appatiṭṭhatāya. Ime hi sāmaṇerā aggabrāhmaṇānaṃ puttā tiṇṇaṃ vedānaṃ pāragū jambudīpe brāhmaṇānaṃ antare pākaṭā sambhāvitā tesaṃ pabbajitattā aññe brāhmaṇaputtā pabbajiṃsu. Atha kho brāhmaṇā “apatiṭṭhā mayaṃ jātā”ti imāya appatiṭṭhatāya gāmadvārepi antogāmepi te disvā “tumhehi brāhmaṇasamayo bhinno, muṇḍasamaṇakassa pacchato pacchato rasagiddhā hutvā vicarathā”tiādīni ceva pāḷiyaṃ āgatāni “brāhmaṇova seṭṭho vaṇṇo”tiādīni ca vatvā akkosanti. Sāmaṇerā tesu akkosantesupi kopaṃ vā āghātaṃ vā akatvā kevalaṃ Bhagavatā puṭṭhā “taggha no, bhante, brāhmaṇā akkosanti paribhāsantī”ti ārocesuṃ. Atha ne bhagavā akkosanākāraṃ pucchanto yathā kathaṃ pana vo ti pucchati. Te ācikkhantā brāhmaṇā bhante tiādimāhaṃsu.
Tattha seṭṭho vaṇṇo ti jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇova seṭṭhoti dassenti. Hīnā aññe vaṇṇā ti itare tayo vaṇṇā hīnā lāmakāti vadanti. Sukko ti paṇḍaro. Kaṇho ti kāḷako. Sujjhantī ti jātigottādīnaṃ paññāpanaṭṭhāne sujjhanti. Brahmuno puttā ti mahābrahmuno puttā. Orasā mukhato jātā ti ure vasitvā mukhato nikkhantā, ure katvā saṃvaḍḍhitāti vā orasā. Brahmajā ti brahmato nibbattā. Brahmanimmitā ti brahmunā nimmitā. Brahmadāyādā ti brahmuno dāyādā. Hīnamattha vaṇṇaṃ ajjhupagatā ti hīnaṃ vaṇṇaṃ ajjhupagatā attha. Muṇḍake samaṇake ti nindantā jigucchantā vadanti, na muṇḍakamattañceva samaṇamattañca sandhāya. Ibbhe ti gahapatike. Kaṇhe ti kāḷake. Bandhū ti mārassa bandhubhūte mārapakkhike. Pādāpacce ti mahābrahmuno pādānaṃ apaccabhūte pādato jāteti adhippāyo.
114
“Taggha vo, vāseṭṭha, brāhmaṇā porāṇaṃ assarantā evamāhaṃsū”ti ettha vo ti nipātamattaṃ, sāmivacanaṃ vā, tumhākaṃ brāhmaṇāti attho. Porāṇan ti porāṇakaṃ aggaññaṃ lokuppatticariyavaṃsaṃ. Assarantā ti assaramānā. Idaṃ vuttaṃ hoti, ekaṃsena vo, vāseṭṭha, brāhmaṇā porāṇaṃ lokuppattiṃ ananussarantā ajānantā evaṃ vadantīti. “Dissanti kho panā”ti evamādi tesaṃ laddhibhindanatthāya vuttaṃ. Tattha brāhmaṇiyo ti brāhmaṇānaṃ puttappaṭilābhatthāya āvāhavivāhavasena kulaṃ ānītā brāhmaṇiyo dissanti. Tā kho panetā aparena samayena utuniyopi honti, sañjātapupphāti attho. Gabbhiniyo ti sañjātagabbhā. Vijāyamānā ti puttadhītaro janayamānā. Pāyamānā ti dārake thaññaṃ pāyantiyo. Yonijāva samānā ti brāhmaṇīnaṃ passāvamaggena jātā samānā. Evamāhaṃsū ti evaṃ vadanti. Kathaṃ? “Brāhmaṇova seṭṭho vaṇṇo…pe… brahmadāyādā”ti. Yadi pana nesaṃ taṃ saccavacanaṃ siyā, brāhmaṇīnaṃ kucchi mahābrahmassa uro bhaveyya, brāhmaṇīnaṃ passāvamaggo mahābrahmuno mukhaṃ bhaveyya, na kho panetaṃ evaṃ daṭṭhabbaṃ. Tenāha “te ca brahmūnañceva abbhācikkhantī”tiādi.
Catuvaṇṇasuddhivaṇṇanā
Ettāvatā “mayaṃ mahābrahmuno ure vasitvā mukhato nikkhantāti vattuṃ mā labhantū”ti imaṃ mukhacchedakavādaṃ vatvā puna cattāropi vaṇṇā kusale dhamme samādāya vattantāva sujjhantīti dassanatthaṃ cattārome, vāseṭṭha, vaṇṇā tiādimāha. Akusalasaṅkhātā ti akusalāti saṅkhātā akusalakoṭṭhāsabhūtā vā. Esa nayo sabbattha. Na alamariyā ti ariyabhāve asamatthā. Kaṇhā ti pakatikāḷakā. Kaṇhavipākā ti vipākopi nesaṃ kaṇho dukkhoti attho. Khattiyepi te ti khattiyamhipi te. Ekacce ti ekasmiṃ. Esa nayo sabbattha.
Sukkā ti nikkilesabhāvena paṇḍarā. Sukkavipākā ti vipākopi nesaṃ sukko sukhoti attho.
116
Ubhayavokiṇṇesu vattamānesū ti ubhayesu vokiṇṇesu missībhūtesu hutvā vattamānesu. Katamesu ubhayesūti? Kaṇhasukkesu dhammesu viññugarahitesu ceva viññuppasatthesu ca. Yadettha brāhmaṇā evamāhaṃsū ti ettha etesu kaṇhasukkadhammesu vattamānāpi brāhmaṇā yadetaṃ evaṃ vadanti “brāhmaṇova seṭṭho vaṇṇo”tiādi. Taṃ nesaṃ viññū nānujānantī ti ye loke paṇḍitā, te nānumodanti, na pasaṃsantīti attho. Taṃ kissa hetu? Imesañhi vāseṭṭhā tiādimhi ayaṃ saṅkhepattho. Yaṃ vuttaṃ nānujānantīti, taṃ kasmāti ce? Yasmā imesaṃ catunnaṃ vaṇṇānaṃ yo bhikkhu arahaṃ…pe… sammadaññā vimutto, so tesaṃ aggamakkhāyati, te ca na evarūpā. Tasmā nesaṃ viññū nānujānanti.
Arahan tiādipadesu cettha kilesānaṃ ārakattādīhi kāraṇehi arahaṃ. Āsavānaṃ khīṇattā khīṇāsavo. Satta sekkhā puthujjanakalyāṇakā ca brahmacariyavāsaṃ vasanti nāma. Ayaṃ pana vutthavāsoti vusitavā. Catūhi maggehi catūsu saccesu parijānanādikaraṇīyaṃ kataṃ assāti katakaraṇīyo. Kilesabhāro ca khandhabhāro ca ohito assāti ohitabhāro. Ohitoti ohārito. Sundaro attho, sako vā attho sadattho, anuppatto sadattho etenāti anuppattasadattho. Bhavasaṃyojanaṃ vuccati taṇhā, sā parikkhīṇā assāti parikkhīṇabhavasaṃyojano. Sammadaññā vimutto ti sammā hetunā kāraṇena jānitvā vimutto. Janetasmin ti jane etasmiṃ, imasmiṃ loketi attho. Diṭṭhe ceva dhamme abhisamparāyañcā ti idhattabhāve ca parattabhāve.
117
Anantarā ti antaravirahitā, attano kulena sadisāti attho. Anuyuttā ti vasavattino. Nipaccakāran ti mahallakatarā nipaccakāraṃ dassenti. Daharatarā abhivādanādīni karonti. Tattha sāmīcikamman ti taṃtaṃvattakaraṇādi anucchavikakammaṃ.
118
Niviṭṭhā ti abhiniviṭṭhā acalaṭṭhitā. Kassa pana evarūpā saddhā hotīti? Sotāpannassa. So hi niviṭṭhasaddho asinā sīse chejjamānepi buddho abuddhoti vā, dhammo adhammoti vā, saṅgho asaṅghoti vā na vadati. Patiṭṭhitasaddho hoti sūrambaṭṭho viya.
So kira satthu dhammadesanaṃ sutvā sotāpanno hutvā gehaṃ agamāsi. Atha māro dvattiṃsavaralakkhaṇappaṭimaṇḍitaṃ buddharūpaṃ māpetvā tassa gharadvāre ṭhatvā “satthā āgato”ti sāsanaṃ pahiṇi. Sūrambaṭṭho cintesi “ahaṃ idāneva satthu santike dhammaṃ sutvā āgato, kiṃ nu kho bhavissatī”ti upasaṅkamitvā satthusaññāya vanditvā aṭṭhāsi. Māro āha – “ambaṭṭha, yaṃ te mayā ‘rūpaṃ aniccaṃ…pe… viññāṇaṃ aniccanti kathitaṃ, taṃ dukkathitaṃ. Anupadhāretvāva hi mayā evaṃ vuttaṃ. Tasmā tvaṃ ‘rūpaṃ niccaṃ…pe… viññāṇaṃ niccan’ti gaṇhāhī”ti. So cintesi – “aṭṭhānametaṃ yaṃ buddhā anupadhāretvā apaccakkhaṃ katvā kiñci katheyyuṃ, addhā ayaṃ mayhaṃ vicchindajananatthaṃ māro āgato”ti. Tato naṃ “tvaṃ mārosī”ti āha. So musāvādaṃ kātuṃ nāsakkhi. “Āma mārosmī”ti paṭijānāti. “Kasmā āgatosī”ti? Tava saddhācālanatthanti āha. “Kaṇha pāpima, tvaṃ tāva eko tiṭṭha, tādisānaṃ mārānaṃ satampi sahassampi satasahassampi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatasaddhā nāma thirā silāpathaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthā”ti accharaṃ pahari. So ṭhātuṃ asakkonto tattheva antaradhāyi. Evarūpaṃ saddhaṃ sandhāyetaṃ vuttaṃ “niviṭṭhā”ti.
Mūlajātā patiṭṭhitā ti maggamūlassa sañjātattā tena maggamūlena patiṭṭhitā. Daḷhā ti thirā. Asaṃhāriyā ti sunikhātaindakhīlo viya kenaci cāletuṃ asakkuṇeyyā. Tass’etaṃ kallaṃ vacanāyā ti tassa ariyasāvakassa yuttametaṃ vattuṃ. Kinti? “Bhagavatomhi putto oraso”ti evamādi. So hi bhagavantaṃ nissāya ariyabhūmiyaṃ jātoti bhagavato putto. Ure vasitvā mukhato nikkhantadhammaghosavasena maggaphalesu patiṭṭhitattā oraso mukhato jāto. Ariyadhammato jātattā ariyadhammena ca nimmitattā dhammajo dhammanimmito. Navalokuttaradhammadāyajjaṃ arahatīti dhammadāyādo. Taṃ kissa hetū ti yadetaṃ “bhagavatomhi putto”ti vatvā “dhammajo dhammanimmito”ti vuttaṃ, taṃ kasmāti ce? Idānissa atthaṃ dassento tathāgatassa hetan tiādimāha. Tattha “dhammakāyo itipī”ti kasmā tathāgato “dhammakāyo”ti vutto? Tathāgato hi tepiṭakaṃ buddhavacanaṃ hadayena cintetvā vācāya abhinīhari. Tenassa kāyo dhammamayattā dhammova. Iti dhammo kāyo assāti dhammakāyo. Dhammakāyattā eva brahmakāyo. Dhammo hi seṭṭhatthena brahmāti vuccati. Dhammabhūto ti dhammasabhāvo. Dhammabhūtattā eva brahmabhūto.
119
Ettāvatā bhagavā seṭṭhacchedakavādaṃ dassetvā idāni aparenapi nayena seṭṭhacchedakavādameva dassetuṃ hoti kho so, vāseṭṭha, samayo tiādimāha. Tattha saṃvaṭṭavivaṭṭakathā brahmajāle vitthāritāva. Itthattaṃ āgacchantī ti itthabhāvaṃ manussattaṃ āgacchanti. Tedha honti manomayā ti te idha manussaloke nibbattamānāpi opapātikā hutvā maneneva nibbattāti manomayā. Brahmaloke viya idhāpi nesaṃ pītiyeva āhārakiccaṃ sādhetīti pītibhakkhā. Eteneva nayena sayaṃpabhā dīnipi veditabbānīti.
Rasapathavipātubhāvavaṇṇanā
120
Ekodakībhūtan ti sabbaṃ cakkavāḷaṃ ekodakameva bhūtaṃ. Andhakāro ti tamo. Andhakāratimisā ti cakkhuviññāṇuppattinivāraṇena andhabhāvakaraṇaṃ bahalatamaṃ. Samatanī ti patiṭṭhahi samantato patthari. Payaso tattassā ti tattassa khīrassa. Vaṇṇasampannā ti vaṇṇena sampannā. Kaṇikārapupphasadiso hissā vaṇṇo ahosi. Gandhasampannā ti gandhena sampannā dibbagandhaṃ vāyati. Rasasampannā ti rasena sampannā pakkhittadibbojā viya hoti. Khuddamadhun ti khuddakamakkhikāhi katamadhuṃ. Aneḷakan ti niddosaṃ makkhikaṇḍakavirahitaṃ. Lolajātiko ti lolasabhāvo. Atītānantarepi kappe loloyeva. Ambho ti acchariyajāto āha. Kimevidaṃ bhavissatī ti vaṇṇopissā manāpo gandhopi, raso panassā kīdiso bhavissatīti attho. Yo tattha uppannalobho, so rasapathaviṃ aṅguliyā sāyi, aṅguliyā gahetvā jivhagge ṭhapesi.
Acchādesī ti jivhagge ṭhapitamattā satta rasaharaṇīsahassāni pharitvā manāpā hutvā tiṭṭhati. Taṇhā cassa okkamī ti tattha cassa taṇhā uppajji.
Candimasūriyādipātubhāvavaṇṇanā
121
Āluppakārakaṃ upakkamiṃsu paribhuñjitun ti ālopaṃ katvā piṇḍe piṇḍe chinditvā paribhuñjituṃ ārabhiṃsu. Candimasūriyā ti candimā ca sūriyo ca. Pāturahesun ti pātubhaviṃsu.
Ko pana tesaṃ paṭhamaṃ pātubhavi, ko kasmiṃ vasati, kassa kiṃ pamāṇaṃ, ko upari, ko sīghaṃ gacchati, kati nesaṃ vīthiyo, kathaṃ caranti, kittake ṭhāne ālokaṃ karontīti? Ubho ekato pātubhavanti. Sūriyo paṭhamataraṃ paññāyati. Tesañhi sattānaṃ sayaṃpabhāya antarahitāya andhakāro ahosi. Te bhītatasitā “bhaddakaṃ vatassa sace āloko pātubhaveyyā”ti cintayiṃsu. Tato mahājanassa sūrabhāvaṃ janayamānaṃ sūriyamaṇḍalaṃ uṭṭhahi. Tenevassa sūriyoti nāmaṃ ahosi. Tasmiṃ divasaṃ ālokaṃ katvā atthaṅgate puna andhakāro ahosi. Te “bhaddakaṃ vatassa sace añño āloko uppajjeyyā”ti cintayiṃsu. Atha nesaṃ chandaṃ ñatvāva candamaṇḍalaṃ uṭṭhahi. Tenevassa candoti nāmaṃ ahosi.
Tesu cando antomaṇivimāne vasati. Taṃ bahi rajatena parikkhittaṃ. Ubhayampi sītalameva ahosi. Sūriyo antokanakavimāne vasati. Taṃ bāhiraṃ phalikaparikkhittaṃ hoti. Ubhayampi uṇhameva.
Pamāṇato cando ujukaṃ ekūnapaññāsayojano. Parimaṇḍalato tīhi yojanehi ūnadiyaḍḍhasatayojano. Sūriyo ujukaṃ paññāsayojano, parimaṇḍalato diyaḍḍhasatayojano.
Cando heṭṭhā, sūriyo upari, antarā nesaṃ yojanaṃ hoti. Candassa heṭṭhimantato sūriyassa uparimantato yojanasataṃ hoti.
Cando ujukaṃ saṇikaṃ gacchati, tiriyaṃ sīghaṃ. Dvīsu passesu nakkhattatārakā gacchanti. Cando dhenu viya vacchaṃ taṃ taṃ nakkhattaṃ upasaṅkamati. Nakkhattāni pana attano ṭhānaṃ na vijahanti. Sūriyassa ujukaṃ gamanaṃ sīghaṃ, tiriyaṃ gamanaṃ dandhaṃ. So kāḷapakkhauposathato pāṭipadadivase yojanānaṃ satasahassaṃ candamaṇḍalaṃ ohāya gacchati. Atha cando lekhā viya paññāyati. Pakkhassa dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ ohāya gacchati. Atha cando anukkamena vaḍḍhitvā uposathadivase paripuṇṇo hoti. Puna pāṭipadadivase yojanānaṃ satasahassaṃ dhāvitvā gaṇhāti. Dutiyāya satasahassanti evaṃ yāva uposathadivasā satasahassaṃ satasahassaṃ dhāvitvā gaṇhāti. Atha cando anukkamena hāyitvā uposathadivase sabbaso na paññāyati. Candaṃ heṭṭhā katvā sūriyo upari hoti. Mahatiyā pātiyā khuddakabhājanaṃ viya candamaṇḍalaṃ pidhīyati. Majjhanhike gehacchāyā viya candassa chāyā na paññāyati. So chāyāya apaññāyamānāya dūre ṭhitānaṃ divā padīpo viya sayampi na paññāyati.
Kati nesaṃ vīthiyoti ettha pana ajavīthi, nāgavīthi, govīthīti tisso vīthiyo honti. Tattha ajānaṃ udakaṃ paṭikūlaṃ hoti, hatthināgānaṃ manāpaṃ. Gunnaṃ sītuṇhasamatāya phāsu hoti. Tasmā yaṃ kālaṃ candimasūriyā ajavīthiṃ āruhanti, tadā devo ekabindumpi na vassati. Yadā nāgavīthiṃ ārohanti, tadā bhinnaṃ viya nabhaṃ paggharati. Yadā govīthiṃ ārohanti, tadā utusamatā sampajjati. Candimasūriyā chamāse sineruto bahi nikkhamanti, chamāse anto vicaranti. Te hi āsāḷhamāse sinerusamīpena vicaranti. Tato pare dve māse nikkhamitvā bahi vicarantā paṭhamakattikamāse majjhena gacchanti. Tato cakkavāḷābhimukhā gantvā tayo māse cakkavāḷasamīpena caritvā puna nikkhamitvā citramāse majjhena gantvā tato dve māse sinerubhimukhā pakkhanditvā puna āsāḷhe sinerusamīpena caranti.
Kittake ṭhāne ālokaṃ karontīti? Ekappahārena tīsu dīpesu ālokaṃ karonti. Kathaṃ? Imasmiñhi dīpe sūriyuggamanakālo pubbavidehe majjhanhiko hoti, uttarakurūsu atthaṅgamanakālo, aparagoyāne majjhimayāmo. Pubbavidehamhi uggamanakālo uttarakurūsu majjhanhiko, aparagoyāne atthaṅgamanakālo, idha majjhimayāmo. Uttarakurūsu uggamanakālo aparagoyāne majjhanhiko, idha atthaṅgamanakālo, pubbavidehe majjhimayāmo. Aparagoyānadīpe uggamanakālo idha majjhanhiko, pubbavidehe atthaṅgamanakālo, uttarakurūsu majjhimayāmoti.
Nakkhattāni tārakarūpānī ti kattikādinakkhattāni ceva sesatārakarūpāni ca candimasūriyehi saddhiṃyeva pāturahesuṃ. Rattindivā ti tato sūriyatthaṅgamanato yāva aruṇuggamanā ratti, aruṇuggamanato yāva sūriyatthaṅgamanā divāti evaṃ rattindivā paññāyiṃsu. Atha pañcadasa rattiyo aḍḍhamāso, dve aḍḍhamāsā māsoti evaṃ māsaḍḍhamāsā paññāyiṃsu. Atha cattāro māsā utu, tayo utū saṃvaccharoti evaṃ utusaṃvaccharā paññāyiṃsu.
122
Vaṇṇavevaṇṇatā cā ti vaṇṇassa vivaṇṇabhāvo. Tesaṃ vaṇṇātimānapaccayā ti tesaṃ vaṇṇaṃ ārabbha uppannaatimānapaccayā. Mānātimānajātikānan ti punappunaṃ uppajjamānātimānasabhāvānaṃ. Rasāya pathaviyā ti sampannarasattā rasāti laddhanāmāya pathaviyā. Anutthuniṃsū ti anubhāsiṃsu. Aho rasan ti aho amhākaṃ madhurarasaṃ antarahitaṃ. Aggaññaṃ akkharan ti lokuppattivaṃsakathaṃ. Anusarantī ti anugacchanti.
Bhūmipappaṭakapātubhāvādivaṇṇanā
123
Evameva pāturahosī ti ediso hutvā uṭṭhahi, antovāpiyaṃ udake chinne sukkhakalalapaṭalaṃ viya ca uṭṭhahi.
124
Padālatā ti ekā madhurarasā bhaddālatā. Kalambukā ti nāḷikā. Ahu vata no ti madhurarasā vata no padālatā ahosi. Ahāyi vata no ti sā no etarahi antarahitāti.
125
Akaṭṭhapāko ti akaṭṭheyeva bhūmibhāge uppanno. Akaṇo ti nikkuṇḍako. Athuso ti nitthuso. Sugandho ti dibbagandhaṃ vāyati. Taṇḍulapphalo ti suparisuddhaṃ paṇḍaraṃ taṇḍulameva phalati. Pakkaṃ paṭivirūḷhan ti sāyaṃ gahitaṭṭhānaṃ pāto pakkaṃ hoti, puna virūḷhaṃ paṭipākatikameva gahitaṭṭhānaṃ na paññāyati. Nāpadānaṃ paññāyatī ti alāyitaṃ hutvā anūnameva paññāyati.
Itthipurisaliṅgādipātubhāvavaṇṇanā
126
Itthiyā cā ti yā pubbe manussakāle itthī, tassa itthiliṅgaṃ pātubhavati, pubbe purisassa purisaliṅgaṃ. Mātugāmo nāma hi purisattabhāvaṃ labhanto anupubbena purisattapaccaye dhamme pūretvā labhati. Puriso itthattabhāvaṃ labhanto kāmesumicchācāraṃ nissāya labhati. Tadā pana pakatiyā mātugāmassa itthiliṅgaṃ, purisassa purisaliṅgaṃ pāturahosi. Upanijjhāyatan ti upanijjhāyantānaṃ olokentānaṃ. Pariḷāho ti rāgapariḷāho. Seṭṭhin ti chārikaṃ. Nibbuyhamānāyā ti niyyamānāya.
127
Adhammasammatan ti taṃ paṃsukhipanādi adhammoti sammataṃ. Tadetarahi dhammasammatan ti taṃ idāni dhammoti sammataṃ, dhammoti taṃ gahetvā vicaranti. Tathā hi ekaccesu jānapadesu kalahaṃ kurumānā itthiyo “tvaṃ kasmā kathesi? Yā gomayapiṇḍamattampi nālatthā”ti vadanti. Pātabyatan ti sevitabbataṃ. Sannidhikārakan ti sannidhiṃ katvā. Apadānaṃ paññāyitthā ti chinnaṭṭhānaṃ ūnameva hutvā paññāyittha. Saṇḍasaṇḍā ti ekekasmiṃ ṭhāne kalāpabandhā viya gumbagumbā hutvā.
128
Mariyādaṃ ṭhapeyyāmā ti sīmaṃ ṭhapeyyāma. Yatra hi nāmā ti yo hi nāma. Pāṇinā pahariṃsū ti tayo vāre vacanaṃ agaṇhantaṃ pāṇinā pahariṃsu. Tadagge kho ti taṃ aggaṃ katvā.
Mahāsammatarājavaṇṇanā
130
Khīyitabbaṃ khīyeyyā ti pakāsetabbaṃ pakāseyya khipitabbaṃ khipeyya, hāretabbaṃ hāreyyāti vuttaṃ hoti. Yo nesaṃ satto ti yo tesaṃ satto. Ko pana soti? Amhākaṃ bodhisatto. Sālīnaṃ bhāgaṃ anupadassāmā ti mayaṃ ekekassa khettato ambaṇambaṇaṃ āharitvā tuyhaṃ sālibhāgaṃ dassāma, tayā kiñci kammaṃ na kātabbaṃ, tvaṃ amhākaṃ jeṭṭhakaṭṭhāne tiṭṭhāti.
131
Akkharaṃ upanibbattan ti saṅkhā samaññā paññatti vohāro uppanno. Khattiyo khattiyotveva dutiyaṃ akkharan ti na kevalaṃ akkharameva, te panassa khettasāmino tīhi saṅkhehi abhisekampi akaṃsu. Rañjetī ti sukheti pineti. Aggaññenā ti agganti ñātena, agge vā ñātena lokuppattisamaye uppannena abhinibbatti ahosī ti.
Brāhmaṇamaṇḍalādivaṇṇanā
132
Vītaṅgārā vītadhūmā ti pacitvā khāditabbābhāvato vigatadhūmaṅgārā. Pannamusalā ti koṭṭetvā pacitabbābhāvato patitamusalā. Ghāsamesamānā ti bhikkhācariyavasena yāgubhattaṃ pariyesantā. Tamenaṃ manussā disvā ti te ete manussā passitvā. Anabhisambhuṇamānā ti asahamānā asakkontā. Ganthe karontā ti tayo vede abhisaṅkharontā ceva vācentā ca. Acchantī ti vasanti, “acchentī”tipi pāṭho. Esevattho. Hīnasammatan ti “mante dhārenti mante vācentī”ti kho, vāseṭṭha, idaṃ tena samayena hīnasammataṃ. Tadetarahi seṭṭhasammatan ti taṃ idāni “ettake mante dhārenti ettake mante vācentī”ti seṭṭhasammataṃ jātaṃ. Brāhmaṇamaṇḍalassā ti brāhmaṇagaṇassa.
133
Methunaṃ dhammaṃ samādāyā ti methunadhammaṃ samādiyitvā. Visukammante payojesun ti gorakkha vāṇijakammādike vissute uggate kammante payojesuṃ.
134
Suddā suddā ti tena luddācārakammakhuddācārakammunā suddaṃ suddaṃ lahuṃ lahuṃ kucchitaṃ gacchanti, vinassantīti attho. Ahu kho ti hoti kho.
135
Sakaṃ dhammaṃ garahamāno ti na setacchattaṃ ussāpanamattena sujjhituṃ sakkāti evaṃ attano khattiyadhammaṃ nindamāno. Esa nayo sabbattha. “Imehi kho, vāseṭṭha, catūhi maṇḍalehī”ti iminā imaṃ dasseti “samaṇamaṇḍalaṃ nāma visuṃ natthi, yasmā pana na sakkā jātiyā sujjhituṃ, attano attano sammāpaṭipattiyā visuddhi hoti. Tasmā imehi catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti hoti. Imāni maṇḍalāni samaṇamaṇḍalaṃ anuvattanti, anuvattantāni ca dhammeneva anuvattanti, no adhammena. Samaṇamaṇḍalañhi āgamma sammāpaṭipattiṃ pūretvā suddhiṃ pāpuṇantī”ti.
Duccaritādikathāvaṇṇanā
136
Idāni yathājātiyā na sakkā sujjhituṃ, sammāpaṭipattiyāva sujjhanti, tamatthaṃ pākaṭaṃ karonto khattiyopi kho, vāseṭṭhā ti desanaṃ ārabhi. Tattha micchādiṭṭhikammasamādānahetū ti micchādiṭṭhivasena samādinnakammahetu, micchādiṭṭhikammassa vā samādānahetu.
137
Dvayakārī ti kālena kusalaṃ karoti, kālena akusalanti evaṃ ubhayakārī. Sukhadukkhappaṭisaṃvedī hotī ti ekakkhaṇe ubhayavipākadānaṭṭhānaṃ nāma natthi. Yena pana akusalaṃ bahuṃ kataṃ hoti, kusalaṃ mandaṃ, so taṃ kusalaṃ nissāya khattiyakule vā brāhmaṇakule vā nibbattati. Atha naṃ akusalakammaṃ kāṇampi karoti khujjampi pīṭhasappimpi. So rajjassa vā anaraho hoti, abhisittakāle vā evaṃbhūto bhoge paribhuñjituṃ na sakkoti. Aparassa maraṇakāle dve balavamallā viya te dvepi kusalākusalakammāni upaṭṭhahanti. Tesu akusalaṃ balavataraṃ hoti, taṃ kusalaṃ paṭibāhitvā tiracchānayoniyaṃ nibbattāpeti. Kusalakammampi pavattivedanīyaṃ hoti. Tamenaṃ maṅgalahatthiṃ vā karonti maṅgalaassaṃ vā maṅgalausabhaṃ vā. So sampattiṃ anubhavati. Idaṃ sandhāya vuttaṃ “sukhadukkhappaṭisaṃvedī hotī”ti.
Bodhipakkhiyabhāvanāvaṇṇanā
138
Sattannaṃ bodhipakkhiyānan ti “cattāro satipaṭṭhānā”ti ādikoṭṭhāsavasena sattannaṃ, paṭipāṭiyā pana sattatiṃsāya bodhipakkhiyānaṃ dhammānaṃ. Bhāvanamanvāyā ti bhāvanaṃ anugantvā, paṭipajjitvāti attho. Parinibbāyatī ti kilesaparinibbānena parinibbāyati. Iti bhagavā cattāro vaṇṇe dassetvā vinivattetvā paṭividdhacatusaccaṃ khīṇāsavameva devamanussesu seṭṭhaṃ katvā dassesi.
140
Idāni tamevatthaṃ lokasammatassa brahmunopi vacanadassanānusārena daḷhaṃ katvā dassento imesañhi vāseṭṭha catunnaṃ vaṇṇānan tiādimāha. “Brahmunāpesā”tiādi ambaṭṭhasutte vitthāritaṃ. Iti bhagavā ettakena iminā kathāmaggena seṭṭhacchedakavādameva dassetvā suttantaṃ vinivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi. Attamanā vāseṭṭhabhāradvājā ti vāseṭṭhabhāradvāja sāmaṇerāpi hi sakamanā tuṭṭhamanā “sādhu, sādhū”ti bhagavato bhāsitaṃ abhinandiṃsu. Idameva suttantaṃ āvajjantā anumajjantā saha paṭisambhidāhi arahattaṃ pāpuṇiṃsūti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Aggaññasuttavaṇṇanā niṭṭhitā.