Pāsādikasuttavaṇṇanā


Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā

164

Evaṃ me sutan ti pāsādikasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – vedhaññā nāma sakyā ti dhanumhi katasikkhā vedhaññanāmakā eke sakyā. Tesaṃ ambavane pāsāde ti tesaṃ ambavane sippaṃ uggaṇhatthāya kato dīghapāsādo atthi, tattha viharati. Adhunā kālaṅkato ti sampati kālaṅkato. Dvedhikajātā ti dvejjhajātā, dvebhāgā jātā. Bhaṇḍanādīsu bhaṇḍanaṃ pubbabhāgakalaho, taṃ daṇḍādānādivasena paṇṇattivītikkamavasena ca vaḍḍhitaṃ kalaho. “Na tvaṃ imaṃ dhammavinayaṃ ājānāsī”tiādinā nayena viruddhavacanaṃ vivādo. Vitudantā ti vijjhantā. Sahitaṃ me ti mama vacanaṃ atthasañhitaṃ. Adhiciṇṇaṃ te viparāvattan ti yaṃ tava adhiciṇṇaṃ cirakālāsevanavasena paguṇaṃ, taṃ mama vādaṃ āgamma nivattaṃ. Āropito te vādo ti tuyhaṃ upari mayā doso āropito. Cara vādappamokkhāyā ti bhattapuṭaṃ ādāya taṃ taṃ upasaṅkamitvā vādappamokkhatthāya uttari pariyesamāno vicara. Nibbeṭhehi vā ti atha vā mayā āropitadosato attānaṃ mocehi. Sace pahosī ti sace sakkosi. Vadhoyevā ti maraṇameva. Nāṭaputtiyesū ti nāṭaputtassa antevāsikesu. Nibbinnarūpā ti ukkaṇṭhitasabhāvā abhivādanādīnipi na karonti. Virattarūpā ti vigatapemā. Paṭivānarūpā ti tesaṃ sakkaccakiriyato nivattanasabhāvā. Yathā tan ti yathā durakkhātādisabhāve dhammavinaye nibbinnavirattappaṭivānarūpehi bhavitabbaṃ, tatheva jātāti attho. Durakkhāte ti dukkathite. Duppavedite ti duviññāpite. Anupasamasaṃvattanike ti rāgādīnaṃ upasamaṃ kātuṃ asamatthe. Bhinnathūpe ti bhindappatiṭṭhe. Ettha hi nāṭaputtova nesaṃ patiṭṭhaṭṭhena thūpo. So pana bhinno mato. Tena vuttaṃ “bhinnathūpe”ti. Appaṭisaraṇe ti tass’eva abhāvena paṭisaraṇavirahite.

Nanu cāyaṃ nāṭaputto nāḷandavāsiko, so kasmā pāvāyaṃ kālaṅkatoti? So kira upālinā gahapatinā paṭividdhasaccena dasahi gāthāhi bhāsite buddhaguṇe sutvā uṇhaṃ lohitaṃ chaḍḍesi. Atha naṃ aphāsukaṃ gahetvā pāvaṃ agamaṃsu. So tattha kālamakāsi. Kālaṃ kurumāno ca cintesi – “mama laddhi aniyyānikā sāravirahitā, mayaṃ tāva naṭṭhā, avasesajanopi mā apāyapūrako ahosi, sace panāhaṃ ‘mama sāsanaṃ aniyyānikan’ti vakkhāmi, na saddahissanti, yaṃ nūnāhaṃ dvepi jane na ekanīhārena uggaṇhāpeyyaṃ, te mamaccayena aññamaññaṃ vivadissanti, satthā taṃ vivādaṃ paṭicca ekaṃ dhammakathaṃ kathessati, tato te sāsanassa mahantabhāvaṃ jānissantī”ti.

Atha naṃ eko antevāsiko upasaṅkamitvā āha – “bhante tumhe dubbalā, mayhampi imasmiṃ dhamme sāraṃ ācikkhatha, ācariyappamāṇan”ti. “Āvuso, tvaṃ mamaccayena sassatanti gaṇheyyāsī”ti. Aparopi upasaṅkami, taṃ ucchedaṃ gaṇhāpesi. Evaṃ dvepi jane ekaladdhike akatvā bahū nānānīhārena uggaṇhāpetvā kālamakāsi. Te tassa sarīrakiccaṃ katvā sannipatitvā aññamaññaṃ pucchiṃsu – “kassāvuso, ācariyo sāraṃ ācikkhī”ti? Eko uṭṭhahitvā mayhanti āha. Kiṃ ācikkhīti? Sassatanti. Aparo taṃ paṭibāhitvā “mayhaṃ sāraṃ ācikkhī”ti āha. Evaṃ sabbe “mayhaṃ sāraṃ ācikkhi, ahaṃ jeṭṭhako”ti aññamaññaṃ vivādaṃ vaḍḍhetvā akkose ceva paribhāse ca hatthapādappahārādīni ca pavattetvā ekamaggena dve agacchantā nānādisāsu pakkamiṃsu.

165

Atha kho cundo samaṇuddeso ti ayaṃ thero dhammasenāpatissa kaniṭṭhabhātiko. Taṃ bhikkhū anupasampannakāle “cundo samaṇuddeso”ti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ – “cundo samaṇuddeso”ti.

“Pāvāyaṃ vassaṃvuṭṭho yena sāmagāmo, yenāyasmā ānando tenupasaṅkamī”ti kasmā upasaṅkami? Nāṭaputte kira kālaṅkate jambudīpe manussā tattha tattha kathaṃ pavattayiṃsu “nigaṇṭho nāṭaputto eko satthāti paññāyittha, tassa kālaṅkiriyāya sāvakānaṃ evarūpo vivādo jāto. Samaṇo pana gotamo jambudīpe cando viya sūriyo viya ca pākaṭo, sāvakāpissa pākaṭāyeva. Kīdiso nu kho samaṇe gotame parinibbute sāvakānaṃ vivādo bhavissatī”ti. Thero taṃ kathaṃ sutvā cintesi – “imaṃ kathaṃ gahetvā dasabalassa ārocessāmi, satthā etaṃ aṭṭhuppattiṃ katvā ekaṃ desanaṃ kathessatī”ti. So nikkhamitvā yena sāmagāmo, yenāyasmā ānando tenupasaṅkami.

Sāmagāmo ti sāmākānaṃ ussannattā tassa gāmassa nāmaṃ. Yenāyasmā ānando ti ujumeva bhagavato santikaṃ agantvā yenassa upajjhāyo āyasmā ānando tenupasaṅkami.

Buddhakāle kira sāriputtatthero ca ānandatthero ca aññamaññaṃ mamāyiṃsu. Sāriputtatthero “mayā kātabbaṃ satthu upaṭṭhānaṃ karotī”ti ānandattheraṃ mamāyi. Ānandatthero “bhagavato sāvakānaṃ aggo”ti sāriputtattheraṃ mamāyi. Kuladārake ca pabbājetvā sāriputtattherassa santike upajjhaṃ gaṇhāpesi. Sāriputtattheropi tatheva akāsi. Evaṃ ekamekena attano pattacīvaraṃ datvā pabbājetvā upajjhaṃ gaṇhāpitāni pañca pañca bhikkhusatāni ahesuṃ. Āyasmā ānando paṇītāni cīvarādīnipi labhitvā therassa adāsi.

Dhammaratanapūjā

Eko kira brāhmaṇo cintesi – “buddharatanassa ca saṅgharatanassa ca pūjā paññāyati, kathaṃ nu kho dhammaratanaṃ pūjitaṃ hotī”ti? So bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchi. Bhagavā āha – “sacepi brāhmaṇa dhammaratanaṃ pūjetukāmo, ekaṃ bahussutaṃ pūjehī”ti. Bahussutaṃ, bhante, ācikkhathāti. Bhikkhusaṅghaṃ pucchāti. So bhikkhusaṅghaṃ upasaṅkamitvā “bahussutaṃ, bhante, ācikkhathā”ti āha. Ānandatthero brāhmaṇāti. Brāhmaṇo theraṃ sahassagghanikena ticīvarena pūjesi. Thero taṃ gahetvā bhagavato santikaṃ agamāsi. Bhagavā “kuto, ānanda, laddhan”ti āha? Ekena, bhante, brāhmaṇena dinnaṃ, idaṃ panāhaṃ āyasmato sāriputtassa dātukāmoti. Dehi, ānandāti. Cārikaṃ pakkanto bhanteti. Āgatakāle dehīti, sikkhāpadaṃ bhante, paññattanti. Kadā pana sāriputto āgamissatīti? Dasāhamattena bhanteti. “Anujānāmi, ānanda, dasāhaparamaṃ atirekacīvaraṃ nikkhipitun”ti sikkhāpadaṃ paññāpesi.

Sāriputtattheropi tatheva yaṃkiñci manāpaṃ labhati, taṃ ānandattherassa deti. So imam pi attano kaniṭṭhabhātikaṃ therasseva saddhivihārikaṃ adāsi. Tena vuttaṃ – “yenassa upajjhāyo āyasmā ānando tenupasaṅkamī”ti. Evaṃ kirassa ahosi – “upajjhāyo me mahāpañño, so imaṃ kathaṃ satthu ārocessati, atha satthā tadanurūpaṃ dhammaṃ desessatī”ti. Kathāpābhatan ti kathāya mūlaṃ. Mūlañhi “pābhatan”ti vuccati. Yathāha –

“Appakenāpi medhāvī, pābhatena vicakkhaṇo;
Samuṭṭhāpeti attānaṃ, aṇuṃ aggiṃva sandhaman”ti. (jā. 1.1.4);

Bhagavantaṃ dassanāyā ti bhagavantaṃ dassanatthāya. Kiṃ panānena bhagavā na diṭṭhapubboti? No na diṭṭhapubbo. Ayañ hi āyasmā divā nava vāre, rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satavāraṃ vā sahassavāraṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhuddhāraṃ gahetvāva gacchati. So taṃ divasaṃ tena kathāpābhatena gantukāmo evamāha.

Asammāsambuddhappaveditadhammavinayavaṇṇanā

166

Evañhetaṃ, cunda, hotī ti bhagavā ānandattherena ārocitepi yasmā na ānandatthero imissā kathāya sāmiko, cundatthero pana sāmiko. Sova tassā ādimajjhapariyosānaṃ jānāti. Tasmā bhagavā tena saddhiṃ kathento “evañhetaṃ, cunda, hotī”tiādimāha. Tassattho – cunda evañhetaṃ hoti durakkhātādisabhāve dhammavinaye sāvakā dvedhikajātā bhaṇḍanādīni katvā mukhasattīhi vitudantā viharanti.

Idāni yasmā aniyyānikasāsaneneva niyyānikasāsanaṃ pākaṭaṃ hoti, tasmā ādito aniyyānikasāsanameva dassento idha cunda satthā ca hoti asammāsambuddho tiādimāha. Tattha vokkamma ca tamhā dhammā vattatī ti na nirantaraṃ pūreti, okkamitvā okkamitvā antarantaraṃ katvā vattatīti attho. Tassa te, āvuso, lābhā ti tassa tuyhaṃ ete dhammānudhammappaṭipattiādayo lābhā. Suladdhan ti manussattampi te suladdhaṃ. Tathā paṭipajjatū ti evaṃ paṭipajjatu. Yathā te satthārā dhammo desito ti yena te ākārena satthārā dhammo kathito. Yo ca samādapetī ti yo ca ācariyo samādapeti. Yañca samādapetī ti yaṃ antevāsiṃ samādapeti. Yo ca samādapito ti yo ca evaṃ samādapito antevāsiko. Yathā ācariyena samādapitaṃ, tathatthāya paṭipajjati. Sabbe te ti tayopi te. Ettha hi ācariyo samādapitattā apuññaṃ pasavati, samādinnantevāsiko samādinnattā, paṭipannako paṭipannattā. Tena vuttaṃ – “sabbe te bahuṃ apuññaṃ pasavantī”ti. Etenupāyena sabbavāresu attho veditabbo.

167

Apicettha ñāyappaṭipanno ti kāraṇappaṭipanno. Ñāyamārādhessatī ti kāraṇaṃ nipphādessati. Vīriyaṃ ārabhatī ti attano dukkhanibbattakaṃ vīriyaṃ karoti. Vuttañhetaṃ “durakkhāte, bhikkhave, dhammavinaye yo āraddhavīriyo, so dukkhaṃ viharati. Yo kusīto, so sukhaṃ viharatī”ti (a. ni. 1.318).

Sammāsambuddhappaveditadhammavinayādivaṇṇanā

168

Evaṃ aniyyānikasāsanaṃ dassetvā idāni niyyānikasāsanaṃ dassento idha pana, cunda, satthā ca hoti sammāsambuddho tiādimāha. Tattha niyyāniko ti maggatthāya phalatthāya ca niyyāti.

169

Vīriyaṃ ārabhatī ti attano sukhanipphādakaṃ vīriyaṃ ārabhati. Vuttañhetaṃ “svākkhāte, bhikkhave, dhammavinaye yo kusīto, so dukkhaṃ viharati. Yo āraddhavīriyo, so sukhaṃ viharatī”ti (a. ni. 1.319).

170

Iti bhagavā niyyānikasāsane sammāpaṭipannassa kulaputtassa pasaṃsaṃ dassetvā puna desanaṃ vaḍḍhento idha, cunda, satthā ca loke udapādī tiādimāha. Tattha aviññāpitatthā ti abodhitatthā. Sabbasaṅgāhapadakatan ti sabbasaṅgahapadehi kataṃ, sabbasaṅgāhikaṃ kataṃ na hotīti attho. “Sabbasaṅgāhapadagatan”tipi pāṭho, na sabbasaṅgāhapadesu gataṃ, na ekasaṅgahajātanti attho. Sappāṭihīrakatan ti niyyānikaṃ. Yāva devamanussehī ti devalokato yāva manussalokā suppakāsitaṃ. Anutappo hotī ti anutāpakaro hoti. Satthā ca no loke ti idaṃ tesaṃ anutāpakāradassanatthaṃ vuttaṃ. Nānutappo hotī ti satthāraṃ āgamma sāvakehi yaṃ pattabbaṃ, tassa pattattā anutāpakaro na hoti.

172

Thero ti thiro therakārakehi dhammehi samannāgato. “Rattaññū”tiādīni vuttatthāneva. Etehi ce pī ti etehi heṭṭhā vuttehi.

173

Pattayogakkhemā ti catūhi yogehi khemattā arahattaṃ idha yogakkhemaṃ nāma, taṃ pattāti attho. Alaṃ samakkhātuṃ saddhammassā ti sammukhā gahitattā assa saddhammaṃ sammā ācikkhituṃ samatthā.

174

Brahmacārino ti brahmacariyavāsaṃ vasamānā ariyasāvakā. Kāmabhogino ti gihisotāpannā. “Iddhañcevā”tiādīni mahāparinibbāne vitthāritāneva. Lābhaggayasaggapattan ti lābhaggañceva yasaggañca pattaṃ.

175

Santi kho pana me, cunda, etarahi therā bhikkhū sāvakā ti sāriputtamoggallānādayo therā. Bhikkhuniyo ti khemātherīuppalavaṇṇatherīādayo. Upāsakā sāvakā gihī odātavatthavasanā brahmacārino ti cittagahapatihatthakaāḷavakādayo. Kāmabhogino ti cūḷaanāthapiṇḍikamahāanāthapiṇḍikādayo. Brahmacāriniyo ti nandamātādayo. Kāmabhoginiyo ti khujjuttarādayo.

176

Sabbākārasampannan ti sabbakāraṇasampannaṃ. Idameva tan ti idameva brahmacariyaṃ, imameva dhammaṃ sammā hetunā nayena vadamāno vadeyya. Udakāssudan ti udako sudaṃ. Passaṃ na passatī ti passanto na passati. So kira imaṃ pañhaṃ mahājanaṃ pucchi. Tehi “na jānāma, ācariya, kathehi no”ti vutto so āha – “gambhīro ayaṃ pañho āhārasappāye sati thokaṃ cintetvā sakkā kathetun”ti. Tato tehi cattāro māse mahāsakkāre kate taṃ pañhaṃ kathento kiñca passaṃ na passatī tiādimāha. Tattha sādhunisitassā ti suṭṭhunisitassa tikhiṇassa, sunisitakhurassa kira talaṃ paññāyati, dhārā na paññāyatīti ayamettha attho.

Saṅgāyitabbadhammādivaṇṇanā

177

Saṅgamma samāgammā ti saṅgantvā samāgantvā. Atthena atthaṃ, byañjanena byañjanan ti atthena saha atthaṃ, byañjanenapi saha byañjanaṃ samānentehīti attho. Saṅgāyitabban ti vācetabbaṃ sajjhāyitabbaṃ. Yathayidaṃ brahmacariyan ti yathā idaṃ sakalaṃ sāsanabrahmacariyaṃ.

178

Tatra ce ti tatra saṅghamajjhe, tassa vā bhāsite. Atthañceva micchā gaṇhāti, byañjanāni ca micchā ropetī ti “cattāro satipaṭṭhānā”ti ettha ārammaṇaṃ “satipaṭṭhānan”ti atthaṃ gaṇhāti. “Satipaṭṭhānānī”ti byañjanaṃ ropeti. Imassa nu kho, āvuso, atthassā ti “satiyeva satipaṭṭhānan”ti. Atthassa “cattāro satipaṭṭhānā”ti kiṃ nu kho imāni byañjanāni, udāhu cattāri satipaṭṭhānānī”ti etāni vā byañjanāni. Katamāni opāyikatarānī ti imassa atthassa katamāni byañjanāni upapannatarāni allīnatarāni. Imesañca byañjanānan ti “cattāro satipaṭṭhānā”ti byañjanānaṃ “satiyeva satipaṭṭhānan”ti kiṃ nu kho ayaṃ attho, udāhu “ārammaṇaṃ satipaṭṭhānan”ti eso atthoti? Imassa kho, āvuso, atthassā ti “ārammaṇaṃ satipaṭṭhānan”ti imassa atthassa. Yā ceva etānī ti yāni ceva etāni mayā vuttāni. Yā ceva eso ti yo ceva esa mayā vutto. So neva ussādetabbo ti tumhehi tāva sammā atthe ca sammā byañjane ca ṭhātabbaṃ. So pana neva ussādetabbo, na apasādetabbo. Saññāpetabbo ti jānāpetabbo. Tassa ca atthassā ti “satiyeva satipaṭṭhānan”ti atthassa ca. Tesañca byañjanānan ti “satipaṭṭhānā”ti byañjanānaṃ. Nisantiyā ti nisāmanatthaṃ dhāraṇatthaṃ. Iminā nayena sabbavāresu attho veditabbo.

181

Tādisan ti tumhādisaṃ. Atthupetan ti atthena upetaṃ atthassa viññātāraṃ. Byañjanupetan ti byañjanehi upetaṃ byañjanānaṃ viññātāraṃ. Evaṃ etaṃ bhikkhuṃ pasaṃsatha. Eso hi bhikkhu na tumhākaṃ sāvako nāma, buddho nāma esa cundāti. Iti bhagavā bahussutaṃ bhikkhuṃ attano ṭhāne ṭhapesi.

Paccayānuññātakāraṇādivaṇṇanā

182

Idāni tatopi uttaritaraṃ desanaṃ vaḍḍhento na vo ahaṃ, cundā tiādimāha. Tattha diṭṭhadhammikā āsavā nāma idhaloke paccayahetu uppajjanakā āsavā. Samparāyikā āsavā nāma paraloke bhaṇḍanahetu uppajjanakā āsavā. Saṃvarāyā ti yathā te na pavisanti, evaṃ pidahanāya. Paṭighātāyā ti mūlaghātena paṭihananāya. Alaṃ vo taṃ yāvadeva sītassa paṭighātāyā ti taṃ tumhākaṃ sītassa paṭighātāya samatthaṃ. Idaṃ vuttaṃ hoti, yaṃ vo mayā cīvaraṃ anuññātaṃ, taṃ pārupitvā dappaṃ vā mānaṃ vā kurumānā viharissathāti na anuññātaṃ, taṃ pana pārupitvā sītappaṭighātādīni katvā sukhaṃ samaṇadhammaṃ yoniso manasikāraṃ karissathāti anuññātaṃ. Yathā ca cīvaraṃ, evaṃ piṇḍapātādayopi. Anupadasaṃvaṇṇanā pan’ettha visuddhimagge vuttanayen’eva veditabbā.

Sukhallikānuyogādivaṇṇanā

183

Sukhallikānuyogan ti sukhalliyanānuyogaṃ, sukhasevanādhimuttanti attho. Sukhetī ti sukhitaṃ karoti. Pīṇetī ti pīṇitaṃ thūlaṃ karoti.

186

Aṭṭhitadhammā ti naṭṭhitasabhāvā. Jivhā no atthīti yaṃ yaṃ icchanti, taṃ taṃ kathenti, kadāci maggaṃ kathenti, kadāci phalaṃ kadāci nibbānanti adhippāyo. Jānatā ti sabbaññutaññāṇena jānantena. Passatā ti pañcahi cakkhūhi passantena. Gambhīranemo ti gambhīrabhūmiṃ anupaviṭṭho. Sunikhāto ti suṭṭhu nikhāto. Evameva kho, āvuso ti evaṃ khīṇāsavo abhabbo nava ṭhānāni ajjhācarituṃ. Tasmiṃ anajjhācāro acalo asampavedhī. Tattha sañcicca pāṇaṃ jīvitā voropanādīsu sotāpannādayopi abhabbā. Sannidhikārakaṃ kāme paribhuñjitun ti vatthukāme ca kilesakāme ca sannidhiṃ katvā paribhuñjituṃ. Seyyathāpi pubbe agārikabhūto ti yathā pubbe gihibhūto paribhuñjati, evaṃ paribhuñjituṃ abhabbo.

Pañhabyākaraṇavaṇṇanā

187

Agāramajjhe vasantā hi sotāpannādayo yāvajīvaṃ gihibyañjanena tiṭṭhanti. Khīṇāsavo pana arahattaṃ patvāva manussabhūto parinibbāti vā pabbajati vā. Cātumahārājikādīsu kāmāvacaradevesu muhuttampi na tiṭṭhati. Kasmā? Vivekaṭṭhānassa abhāvā. Bhummadevattabhāve pana ṭhito arahattaṃ patvāpi tiṭṭhati. Tassa vasena ayaṃ pañho āgato. Bhinnadosattā panassa bhikkhubhāvo veditabbo. Atīrakan ti atīraṃ aparicchedaṃ mahantaṃ. No ca kho anāgatan ti anāgataṃ pana addhānaṃ ārabbha evaṃ na paññapeti, atītameva maññe samaṇo gotamo jānāti, na anāgataṃ. Tathā hissa atīte aḍḍhachaṭṭhasatajātakānussaraṇaṃ paññāyati. Anāgate evaṃ bahuṃ anussaraṇaṃ na paññāyatīti imamatthaṃ maññamānā evaṃ vadeyyuṃ. Tayidaṃ kiṃ sū ti anāgate apaññāpanaṃ kiṃ nu kho? Kathaṃsū ti kena nu kho kāraṇena ajānantoyeva nu kho anāgataṃ nānussarati, ananussaritukāmatāya nānussaratīti. Aññavihitakena ñāṇadassanenā ti paccakkhaṃ viya katvā dassanasamatthatāya dassanabhūtena ñāṇena aññatthavihitakena ñāṇena aññaṃ ārabbha pavattena, aññavihitakaṃ aññaṃ ārabbha pavattamānaṃ ñāṇadassanaṃ saṅgāhetabbaṃ paññāpetabbaṃ maññanti. Te hi carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ maññanti, tādisañca ñāṇaṃ nāma natthi. Tasmā yathariva bālā abyattā, evaṃ maññantīti veditabbo.

Satānusārī ti pubbenivāsānussatisampayuttakaṃ. Yāvatakaṃ ākaṅkhatī ti yattakaṃ ñātuṃ icchati, tattakaṃ jānissāmīti ñāṇaṃ pesesi. Ath’assa dubbalapattapuṭe pakkhandanārāco viya appaṭihataṃ anivāritaṃ ñāṇaṃ gacchati, tena yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. Bodhijan ti bodhimūle jātaṃ. Ñāṇaṃ uppajjatī ti catumaggañāṇaṃ uppajjati. Ayamantimā jātī ti tena ñāṇena jātimūlassa pahīnattā puna ayamantimā jāti. Natthidāni punabbhavo ti aparampi ñāṇaṃ uppajjati. Anatthasaṃhitan ti na idhalokatthaṃ vā paralokatthaṃ vā nissitaṃ. Na taṃ tathāgato byākarotī ti taṃ bhāratayuddhasītāharaṇasadisaṃ aniyyānikakathaṃ tathāgato na katheti. Bhūtaṃ tacchaṃ anatthasaṃhitan ti rājakathāditiracchānakathaṃ. Kālaññū tathāgato hotī ti kālaṃ jānāti. Sahetukaṃ sakāraṇaṃ katvā yuttapattakāleyeva katheti.

188

Tasmā tathāgatoti vuccatī ti yathā yathā gaditabbaṃ, tathā tatheva gadanato dakārassa takāraṃ katvā tathāgatoti vuccatīti attho. Diṭṭhan ti rūpāyatanaṃ. Sutan ti saddāyatanaṃ. Mutan ti mutvā patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ. Viññātan ti sukhadukkhādidhammāyatanaṃ. Pattan ti pariyesitvā vā apariyesitvā vā pattaṃ. Pariyesitan ti pattaṃ vā apattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasā ti cittena anusañcaritaṃ. “Tathāgatena abhisambuddhan”ti iminā etaṃ dasseti, yañhi aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa nīlaṃ pītakantiādi rūpārammaṇaṃ cakkhudvāre āpāthamāgacchati, “ayaṃ satto imasmiṃ khaṇe imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto”ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa bherisaddo mudiṅgasaddotiādi saddārammaṇaṃ sotadvāre āpāthamāgacchati. Mūlagandho tacagandhotiādi gandhārammaṇaṃ ghānadvāre āpāthamāgacchati. Mūlaraso khandharasotiādi rasārammaṇaṃ jivhādvāre āpāthamāgacchati. Kakkhaḷaṃ mudukantiādi pathavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ kāyadvāre āpāthamāgacchati. “Ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbārammaṇaṃ phusitvā sumano vā dummano vā majjhatto vā jāto”ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhadukkhādibhedaṃ dhammārammaṇaṃ manodvārassa āpāthamāgacchati, “ayaṃ satto imasmiṃ khaṇe idaṃ nāma dhammārammaṇaṃ vijānitvā sumano vā dummano vā majjhatto vā jāto”ti sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ.

Yañhi, cunda, imesaṃ sattānaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ tattha tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ vā aviññātaṃ vā natthi. Imassa mahājanassa pariyesitvā pattampi atthi, pariyesitvā appattampi atthi. Apariyesitvā pattampi atthi, apariyesitvā appattampi atthi. Sabbampi taṃ tathāgatassa appattaṃ nāma natthi, ñāṇena asacchikataṃ nāma. “Tasmā tathāgatoti vuccatī”ti. Yaṃ yathā lokena gataṃ tassa tatheva gatattā “tathāgato”ti vuccati. Pāḷiyaṃ pana abhisambuddhanti vuttaṃ, taṃ gatasaddena ekatthaṃ. Iminā nayena sabbavāresu “tathāgato”ti nigamanassa attho veditabbo, tassa yutti brahmajāle tathāgatasaddavitthāre vuttāyeva.

Abyākataṭṭhānavaṇṇanā

189

Evaṃ attano asamataṃ anuttarataṃ sabbaññutaṃ dhammarājabhāvaṃ kathetvā idāni “puthusamaṇabrāhmaṇānaṃ laddhīsu mayā aññātaṃ adiṭṭhaṃ nāma natthi, sabbaṃ mama ñāṇassa antoyeva parivattatī”ti sīhanādaṃ nadanto ṭhānaṃ kho panetaṃ, cunda, vijjatī tiādimāha. Tattha tathāgato ti satto. Na hetaṃ, āvuso, atthasaṃhitan ti idhalokaparalokaatthasaṃhitaṃ na hoti. Na ca dhammasaṃhitan ti navalokuttaradhammanissitaṃ na hoti. Na ādibrahmacariyakan ti sikkhattayasaṅgahitassa sakalasāsanabrahmacariyassa ādibhūtaṃ na hoti.

190

Idaṃ dukkhanti kho tiādīsu taṇhaṃ ṭhapetvā avasesā tebhummakā dhammā idaṃ dukkhanti byākataṃ. Tasseva dukkhassa pabhāvikā janikā taṇhā dukkhasamudayo ti byākataṃ. Ubhinnaṃ appavatti dukkhanirodho ti byākataṃ. Dukkhaparijānano samudayapajahano nirodhasacchikaraṇo ariyamaggo dukkhanirodhagāminī paṭipadā ti byākataṃ. “Etañhi, āvuso, atthasaṃhitan”tiādīsu etaṃ idhalokaparalokaatthanissitaṃ navalokuttaradhammanissitaṃ sakalasāsanabrahmacariyassa ādi padhānaṃ pubbaṅgamanti ayamattho.

Pubbantasahagatadiṭṭhinissayavaṇṇanā

191

Idāni yaṃ taṃ mayā na byākataṃ, taṃ ajānantena na byākatanti mā evaṃ saññamakaṃsu. Jānantova ahaṃ evaṃ “etasmiṃ byākatepi attho natthī”ti na byākariṃ. Yaṃ pana yathā byākātabbaṃ, taṃ mayā byākatamevāti sīhanādaṃ nadanto puna yepi te, cundā tiādimāha. Tattha diṭṭhiyova diṭṭhinissayā, diṭṭhinissitakā diṭṭhigatikāti attho. Idameva saccan ti idameva dassanaṃ saccaṃ. Moghamaññan ti aññesaṃ vacanaṃ moghaṃ. Asayaṃkāro ti asayaṃ kato.

192

Tatrā ti tesu samaṇabrāhmaṇesu. Atthi nu kho idaṃ āvuso vuccatī ti, āvuso, yaṃ tumhehi sassato attā ca loko cāti vuccati, idamatthi nu kho udāhu natthīti evamahaṃ te pucchāmīti attho. Yañca kho te evamāhaṃsū ti yaṃ pana te “idameva saccaṃ moghamaññan”ti vadanti, taṃ tesaṃ nānujānāmi. Paññattiyā ti diṭṭhipaññattiyā. Samasaman ti samena ñāṇena samaṃ. Yadidaṃ adhipaññattī ti yā ayaṃ adhipaññatti nāma. Ettha ahameva bhiyyo uttaritaro na mayā samo atthi. Tattha yañca vuttaṃ “paññattiyāti yañca adhipaññattī”ti ubhayametaṃ atthato ekaṃ. Bhedato hi paññatti adhipaññattīti dvayaṃ hoti. Tattha paññatti nāma diṭṭhipaññatti. Adhipaññatti nāma khandhapaññatti dhātupaññatti āyatanapaññatti indriyapaññatti saccapaññatti puggalapaññattīti evaṃ vuttā cha paññattiyo. Idha pana paññattiyāti etthāpi paññatti ceva adhipaññatti ca adhippetā, adhipaññattīti etthāpi. Bhagavā hi paññattiyāpi anuttaro, adhipaññattiyāpi anuttaro. Tenāha – “ahameva tattha bhiyyo yad idaṃ adhipaññattī”ti.

196

Pahānāyā ti pajahanatthaṃ. Samatikkamāyā ti tass’eva vevacanaṃ. Desitā ti kathitā. Paññattā ti ṭhapitā. Satipaṭṭhānabhāvanāya hi ghanavinibbhogaṃ katvā sabbadhammesu yāthāvato diṭṭhesu “suddhasaṅkhārapuñjoyaṃ nayidha sattūpalabbhatī”ti sanniṭṭhānato sabbadiṭṭhinissayānaṃ pahānaṃ hotīti. Tena vuttaṃ. Diṭṭhinissayānaṃ pahānāya samatikkamāya evaṃ mayā ime cattāro satipaṭṭhānā desitā paññattā”ti. Sesaṃ sabbattha uttānatthamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Pāsādikasuttavaṇṇanā niṭṭhitā.