Lakkhaṇasuttavaṇṇanā
Dvattiṃsamahāpurisalakkhaṇavaṇṇanā
199
Evaṃ me sutan ti lakkhaṇasuttaṃ. Tatrāyamanuttānapadavaṇṇanā. Dvattiṃsimānī ti dvattiṃsa imāni. Mahāpurisalakkhaṇānī ti mahāpurisabyañjanāni mahāpurisanimittāni “ayaṃ mahāpuriso”ti sañjānanakāraṇāni. “Yehi samannāgatassa mahāpurisassā”tiādi mahāpadāne vitthāritanayen’eva veditabbaṃ.
“Bāhirakāpi isayo dhārenti, no ca kho jānanti ‘imassa kammassa katattā imaṃ lakkhaṇaṃ paṭilabhatī’ti” kasmā āha? Aṭṭhuppattiyā anurūpattā. Idañhi suttaṃ saaṭṭhuppattikaṃ. Sā panassa aṭṭhuppatti kattha samuṭṭhitā? Antogāme manussānaṃ antare. Tadā kira sāvatthivāsino attano attano gehesu ca gehadvāresu ca santhāgārādīsu ca nisīditvā kathaṃ samuṭṭhāpesuṃ – “bhagavato asītianubyañjanāni byāmappabhā dvattiṃsamahāpurisalakkhaṇāni, yehi ca bhagavato kāyo, sabbaphāliphullo viya pāricchattako, vikasitamiva kamalavanaṃ, nānāratanavicittaṃ viya suvaṇṇatoraṇaṃ, tārāmaricivirocamiva gaganatalaṃ, ito cito ca vidhāvamānā vipphandamānā chabbaṇṇarasmiyo muñcanto ativiya sobhati. Bhagavato ca iminā nāma kammena idaṃ lakkhaṇaṃ nibbattanti kathitaṃ natthi, yāguuḷuṅkamattampi pana kaṭacchubhattamattaṃ vā pubbe dinnapaccayā evaṃ uppajjatīti Bhagavatā vuttaṃ. Kiṃ nu kho satthā kammaṃ akāsi, yenassa imāni lakkhaṇāni nibbattantī”ti.
Athāyasmā ānando antogāme caranto imaṃ kathāsallāpaṃ sutvā katabhattakicco vihāraṃ āgantvā satthu vattaṃ katvā vanditvā ṭhito “mayā, bhante, antogāme ekā kathā sutā”ti āha. Tato Bhagavatā “kiṃ te, ānanda, sutan”ti vutte sabbaṃ ārocesi. Satthā therassa vacanaṃ sutvā parivāretvā nisinne bhikkhū āmantetvā “dvattiṃsimāni, bhikkhave, mahāpurisassa mahāpurisalakkhaṇānī”ti paṭipāṭiyā lakkhaṇāni dassetvā yena kammena yaṃ nibbattaṃ, tassa dassanatthaṃ evamāha.
Suppatiṭṭhitapādatālakkhaṇavaṇṇanā
201
Purimaṃ jātin tiādīsu pubbe nivutthakkhandhā jātavasena “jātī”ti vuttā. Tathā bhavanavasena “bhavo”ti, nivutthavasena ālayaṭṭhena vā “niketo”ti. Tiṇṇampi padānaṃ pubbe nivutthakkhandhasantāne ṭhitoti attho. Idāni yasmā taṃ khandhasantānaṃ devalokādīsupi vattati. Lakkhaṇanibbattanasamatthaṃ pana kusalakammaṃ tattha na sukaraṃ, manussabhūtasseva sukaraṃ. Tasmā yathābhūtena yaṃ kammaṃ kataṃ, taṃ dassento pubbe manussabhūto samāno ti āha. Akāraṇaṃ vā etaṃ. Hatthiassamigamahiṃsavānarādibhūtopi mahāpuriso pāramiyo pūretiyeva. Yasmā pana evarūpe attabhāve ṭhitena katakammaṃ na sakkā sukhena dīpetuṃ, manussabhāve ṭhitena katakammaṃ pana sakkā sukhena dīpetuṃ. Tasmā “pubbe manussabhūto samāno”ti āha.
Daḷhasamādāno ti thiragahaṇo. Kusalesu dhammesū ti dasakusalakammapathesu. Avatthitasamādāno ti niccalagahaṇo anivattitagahaṇo. Mahāsattassa hi akusalakammato aggiṃ patvā kukkuṭapattaṃ viya cittaṃ paṭikuṭati, kusalaṃ patvā vitānaṃ viya pasāriyati. Tasmā daḷhasamādāno hoti avatthitasamādāno. Na sakkā kenaci samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kusalasamādānaṃ vissajjāpetuṃ.
Tatrimāni vatthūni – pubbe kira mahāpuriso kalandakayoniyaṃ nibbatti. Atha deve vuṭṭhe ogho āgantvā kulāvakaṃ gahetvā samuddameva pavesesi. Mahāpuriso “puttake nīharissāmī”ti naṅguṭṭhaṃ temetvā temetvā samuddato udakaṃ bahi khipi. Sattame divase sakko āvajjitvā tattha āgamma “kiṃ karosī”ti pucchi? So tassa ārocesi. Sakko mahāsamuddato udakassa dunnīharaṇīyabhāvaṃ kathesi. Bodhisatto tādisena kusītena saddhiṃ kathetumpi na vaṭṭati. “Mā idha tiṭṭhā”ti apasāresi. Sakko “anomapurisena gahitagahaṇaṃ na sakkā vissajjāpetun”ti tuṭṭho tassa puttake ānetvā adāsi. Mahājanakakālepi mahāsamuddaṃ taramāno “kasmā mahāsamuddaṃ tarasī”ti devatāya puṭṭho “pāraṃ gantvā kulasantake raṭṭhe rajjaṃ gahetvā dānaṃ dātuṃ tarāmī”ti āha. Tato devatāya – “ayaṃ mahāsamuddo gambhīro ceva puthulo ca, kadā naṃ tarissatī”ti vutte so āha “taveso mahāsamuddasadiso, mayhaṃ pana ajjhāsayaṃ āgamma khuddakamātikā viya khāyati. Tvaṃyeva maṃ dakkhissasi samuddaṃ taritvā samuddapārato dhanaṃ āharitvā kulasantakaṃ rajjaṃ gahetvā dānaṃ dadamānan”ti. Devatā “anomapurisena gahitagahaṇaṃ na sakkā vissajjāpetun”ti bodhisattaṃ āliṅgetvā haritvā uyyāne nipajjāpesi. So chattaṃ ussāpetvā divase divase pañcasatasahassapariccāgaṃ katvā aparabhāge nikkhamma pabbajito. Evaṃ mahāsatto na sakkā kenaci samaṇena vā…pe… brahmunā vā kusalasamādānaṃ vissajjāpetuṃ. Tena vuttaṃ – “daḷhasamādāno ahosi kusalesu dhammesu avatthitasamādāno”ti.
Idāni yesu kusalesu dhammesu avatthitasamādāno ahosi, te dassetuṃ kāyasucarite tiādimāha. Dānasaṃvibhāge ti ettha ca dānameva diyyanavasena dānaṃ, saṃvibhāgakaraṇavasena saṃvibhāgo. Sīlasamādāne ti pañcasīladasasīlacatupārisuddhisīlapūraṇakāle. Uposathūpavāse ti cātuddasikādibhedassa uposathassa upavasanakāle. Matteyyatāyā ti mātukātabbavatte. Sesapadesupi eseva nayo. Aññataraññataresu cā ti aññesu ca evarūpesu. Adhikusalesū ti ettha atthi kusalā, atthi adhikusalā. Sabbepi kāmāvacarā kusalā kusalā nāma, rūpāvacarā adhikusalā. Ubhopi te kusalā nāma, arūpāvacarā adhikusalā. Sabbepi te kusalā nāma, sāvakapāramīpaṭilābhapaccayā kusalā adhikusalā nāma. Tepi kusalā nāma, paccekabodhipaṭilābhapaccayā kusalā adhikusalā. Tepi kusalā nāma, sabbaññutaññāṇappaṭilābhapaccayā pana kusalā idha “adhikusalā”ti adhippetā. Tesu adhikusalesu dhammesu daḷhasamādāno ahosi avatthitasamādāno.
Kaṭattā upacitattā ti ettha sakimpi kataṃ katameva, abhiṇhakaraṇena pana upacitaṃ hoti. Ussannattā ti piṇḍīkataṃ rāsīkataṃ kammaṃ ussannanti vuccati. Tasmā “ussannattā”ti vadanto mayā katakammassa cakkavāḷaṃ atisambādhaṃ, bhavaggaṃ atinīcaṃ, evaṃ me ussannaṃ kammanti dasseti. Vipulattā ti appamāṇattā. Iminā “anantaṃ aparimāṇaṃ mayā kataṃ kamman”ti dasseti. Adhiggaṇhātī ti adhibhavati, aññehi devehi atirekaṃ labhatīti attho. Paṭilabhatī ti adhigacchati.
Sabbāvantehi pādatalehī ti idaṃ “samaṃ pādaṃ bhūmiyaṃ nikkhipatī”ti etassa vitthāravacanaṃ. Tattha sabbāvantehīti sabbapadesavantehi, na ekena padesena paṭhamaṃ phusati, na ekena pacchā, sabbeheva pādatalehi samaṃ phusati, samaṃ uddharati. Sacepi hi tathāgato “anekasataporisaṃ narakaṃ akkamissāmī”ti pādaṃ abhinīharati. Tāvadeva ninnaṭṭhānaṃ vātapūritā viya kammārabhastā unnamitvā pathavisamaṃ hoti. Unnataṭṭhānampi anto pavisati. “Dūre akkamissāmī”ti abhinīharantassa sineruppamāṇopi pabbato suseditavettaṅkuro viya onamitvā pādasamīpaṃ āgacchati. Tathā hissa yamakapāṭihāriyaṃ katvā “yugandharapabbataṃ akkamissāmī”ti pāde abhinīhaṭe pabbato onamitvā pādasamīpaṃ āgato. Sopi taṃ akkamitvā dutiyapādena tāvatiṃsabhavanaṃ akkami. Na hi cakkalakkhaṇena patiṭṭhātabbaṭṭhānaṃ visamaṃ bhavituṃ sakkoti. Khāṇu vā kaṇṭako vā sakkharā vā kathalā vā uccārapassāvakheḷasiṅghāṇikādīni vā purimataraṃ vā apagacchanti, tattha tattheva vā pathaviṃ pavisanti. Tathāgatassa hi sīlatejena puññatejena dhammatejena dasannaṃ pāramīnaṃ ānubhāvena ayaṃ mahāpathavī sammā mudupupphābhikiṇṇā hoti.
202
Sāgarapariyantan ti sāgarasīmaṃ. Na hi tassa rajjaṃ karontassa antarā rukkho vā pabbato vā nadī vā sīmā hoti mahāsamuddova sīmā. Tena vuttaṃ “sāgarapariyantan”ti. Akhilamanimittamakaṇṭakan ti niccoraṃ. Corā hi kharasamphassaṭṭhena khilā, upaddavapaccayaṭṭhena nimittā, vijjhanaṭṭhena kaṇṭakāti vuccanti. Iddhan ti samiddhaṃ. Phītan ti sabbasampattiphāliphullaṃ. Kheman ti nibbhayaṃ. Sivan ti nirupaddavaṃ. Nirabbudan ti abbudavirahitaṃ, gumbaṃ gumbaṃ hutvā carantehi corehi virahitanti attho. Akkhambhiyo ti avikkhambhanīyo. Na naṃ koci ṭhānato cāletuṃ sakkoti. Paccatthikenā ti paṭipakkhaṃ icchantena. Paccāmittenā ti paṭiviruddhena amittena. Ubhayampetaṃ sapattavevacanaṃ. Abbhantarehī ti anto uṭṭhitehi rāgādīhi.
Bāhirehī ti samaṇādīhi. Tathā hi naṃ bāhirā devadattakokālikādayo samaṇāpi soṇadaṇḍakūṭadaṇḍādayo brāhmaṇāpi sakkasadisā devatāpi satta vassāni anubandhamāno māropi bakādayo brahmānopi vikkhambhetuṃ nāsakkhiṃsu.
Ettāvatā Bhagavatā kammañca kammasarikkhakañca lakkhaṇañca lakkhaṇānisaṃso ca vutto hoti. Kammaṃ nāma satasahassakappādhikāni cattāri asaṅkhyeyyāni daḷhavīriyena hutvā kataṃ kammaṃ. Kammasarikkhakaṃ nāma daḷhena hutvā katabhāvaṃ sadevako loko jānātūti suppatiṭṭhitapādamahāpurisalakkhaṇaṃ. Lakkhaṇaṃ nāma suppatiṭṭhitapādatā. Lakkhaṇānisaṃso nāma paccatthikehi avikkhambhanīyatā.
203
Tatthetaṃ vuccatī ti tattha vutte kammādibhede aparampi idaṃ vuccati, gāthābandhaṃ sandhāya vuttaṃ. Etā pana gāthā porāṇakattherā “ānandattherena ṭhapitā vaṇṇanāgāthā”ti vatvā gatā. Aparabhāge therā “ekapadiko atthuddhāro”ti āhaṃsu.
Tattha sacce ti vacīsacce. Dhamme ti dasakusalakammapathadhamme. Dame ti indriyadamane. Saṃyame ti sīlasaṃyame. “Soceyyasīlālayuposathesu cā” ti ettha kāyasoceyyādi tividhaṃ soceyyaṃ. Ālayabhūtaṃ sīlameva sīlālayo. Uposathakammaṃ uposatho. Ahiṃsāyā ti avihiṃsāya. Samattamācarī ti sakalaṃ acari.
Anvabhī ti anubhavi. Veyyañjanikā ti lakkhaṇapāṭhakā. Parābhibhū ti pare abhibhavanasamattho. Sattubhī ti sapattehi akkhambhiyo hoti.
Na so gacchati jātu khambhanan ti so ekaṃseneva aggapuggalo vikkhambhetabbataṃ na gacchati. Esā hi tassa dhammatā ti tassa hi esā dhammatā ayaṃ sabhāvo.
Pādatalacakkalakkhaṇavaṇṇanā
204
Ubbegauttāsabhayan ti ubbegabhayañceva uttāsabhayañca. Tattha corato vā rājato vā paccatthikato vā vilopanabandhanādinissayaṃ bhayaṃ ubbego nāma, taṃmuhuttikaṃ caṇḍahatthiassādīni vā ahiyakkhādayo vā paṭicca lomahaṃsanakaraṃ bhayaṃ uttāsabhayaṃ nāma. Taṃ sabbaṃ apanuditā vūpasametā. Saṃvidhātā ti saṃvidahitā. Kathaṃ saṃvidahati? Aṭaviyaṃ sāsaṅkaṭṭhānesu dānasālaṃ kāretvā tattha āgate bhojetvā manusse datvā ativāheti, taṃ ṭhānaṃ pavisituṃ asakkontānaṃ manusse pesetvā paveseti. Nagarādīsupi tesu tesu ṭhānesu ārakkhaṃ ṭhapeti, evaṃ saṃvidahati. Saparivārañca dānaṃ adāsī ti annaṃ pānanti dasavidhaṃ dānavatthuṃ.
Tattha annan ti yāgubhattaṃ. Taṃ dadanto na dvāre ṭhapetvā adāsi, atha kho antonivesane haritupalittaṭṭhāne lājā ceva pupphāni ca vikiritvā āsanaṃ paññapetvā vitānaṃ bandhitvā gandhadhūmādīhi sakkāraṃ katvā bhikkhusaṅghaṃ nisīdāpetvā yāguṃ adāsi. Yāguṃ dento ca sabyañjanaṃ adāsi. Yāgupānāvasāne pāde dhovitvā telena makkhetvā nānappakārakaṃ anantaṃ khajjakaṃ datvā pariyosāne anekasūpaṃ anekabyañjanaṃ paṇītabhojanaṃ adāsi. Pānaṃ dento ambapānādiaṭṭhavidhaṃ pānaṃ adāsi, tampi yāgubhattaṃ datvā. Vatthaṃ dento na suddhavatthameva adāsi, ekapaṭṭadupaṭṭādipahonakaṃ pana datvā sucimpi adāsi, suttampi adāsi, suttaṃ vaṭṭesi, sūcikammakaraṇaṭṭhāne bhikkhūnaṃ āsanāni, yāgubhattaṃ, pādamakkhanaṃ, piṭṭhimakkhanaṃ, rajanaṃ, paṇḍupalāsaṃ, rajanadoṇikaṃ, antamaso cīvararajanakaṃ kappiyakārakampi adāsi.
Yānan ti upāhanaṃ. Taṃ dadantopi upāhanatthavikaṃ upāhanadaṇḍakaṃ makkhanatelaṃ heṭṭhā vuttāni ca annādīni tass’eva parivāraṃ katvā adāsi. Mālaṃ dentopi na suddhamālameva adāsi, atha kho naṃ gandhehi missetvā heṭṭhimāni cattāri tass’eva parivāraṃ katvā adāsi. Bodhicetiyaāsanapotthakādipūjanatthāya ceva cetiyagharadhūpanatthāya ca gandhaṃ dentopi na suddhagandhameva adāsi, gandhapisanakanisadāya ceva pakkhipanakabhājanena ca saddhiṃ heṭṭhimāni pañca tassa parivāraṃ katvā adāsi. Cetiyapūjādīnaṃ atthāya haritālamanosilācīnapiṭṭhādi vilepanaṃ dentopi na suddhavilepanameva adāsi, vilepanabhājanena saddhiṃ heṭṭhimāni cha tassa parivāraṃ katvā adāsi. Seyyā ti mañcapīṭhaṃ. Taṃ dentopi na suddhakameva adāsi, kojavakambalapaccattharaṇamañcappaṭipādakehi saddhiṃ antamaso maṅgulasodhanadaṇḍakaṃ heṭṭhimāni ca satta tassa parivāraṃ katvā adāsi. Āvasathaṃ dentopi na gehamattameva adāsi, atha kho naṃ mālākammalatākammapaṭimaṇḍitaṃ supaññattaṃ mañcapīṭhaṃ kāretvā heṭṭhimāni aṭṭha tassa parivāraṃ katvā adāsi. Padīpeyyan ti padīpatelaṃ. Taṃ dento cetiyaṅgaṇe bodhiyaṅgaṇe dhammassavanagge vasanagehe potthakavācanaṭṭhāne iminā dīpaṃ jālāpethāti na suddhatelameva adāsi, vaṭṭi kapallakatelabhājanādīhi saddhiṃ heṭṭhimāni nava tassa parivāraṃ katvā adāsi. Suvibhattantarānī ti suvibhattaantarāni.
Rājāno ti abhisittā. Bhogiyā ti bhojakā kumārā ti rājakumārā. Idha kammaṃ nāma saparivāraṃ dānaṃ. Kammasarikkhakaṃ nāma saparivāraṃ katvā dānaṃ adāsīti iminā kāraṇena sadevako loko jānātūti nibbattaṃ cakkalakkhaṇaṃ. Lakkhaṇaṃ nāma tadeva cakkalakkhaṇaṃ. Ānisaṃso mahāparivāratā.
205
Tatthetaṃ vuccatī ti imā tadatthaparidīpanā gāthā vuccanti. Duvidhā hi gāthā honti – tadatthaparidīpanā ca visesatthaparidīpanā ca. Tattha pāḷiāgatameva atthaṃ paridīpanā tadatthaparidīpanā nāma. Pāḷiyaṃ anāgataṃ paridīpanā visesatthaparidīpanā nāma. Imā pana tadatthaparidīpanā. Tattha pure ti pubbe. Puratthā ti tass’eva vevacanaṃ. Purimāsu jātīsū ti imissā jātiyā pubbekatakammapaṭikkhepadīpanaṃ. Ubbegauttāsabhayāpanūdano ti ubbegabhayassa ca uttāsabhayassa ca apanūdano. Ussuko ti adhimutto.
Satapuññalakkhaṇan ti satena satena puññakammena nibbattaṃ ekekaṃ lakkhaṇaṃ. Evaṃ sante yo koci buddho bhaveyyāti na rocayiṃsu, anantesu pana cakkavāḷesu sabbe sattā ekekaṃ kammaṃ satakkhattuṃ kareyyuṃ, ettakehi janehi kataṃ kammaṃ bodhisatto ekova ekekaṃ sataguṇaṃ katvā nibbatto. Tasmā “satapuññalakkhaṇo”ti imamatthaṃ rocayiṃsu. Manussāsurasakkarakkhasā ti manussā ca asurā ca sakkā ca rakkhasā ca.
Āyatapaṇhitāditilakkhaṇavaṇṇanā
206
Antarā ti paṭisandhito sarasacutiyā antare. Idha kammaṃ nāma pāṇātipātā virati. Kammasarikkhakaṃ nāma pāṇātipātaṃ karonto padasaddasavanabhayā aggaggapādehi akkamantā gantvā paraṃ pātenti. Atha te iminā kāraṇena tesaṃ taṃ kammaṃ jano jānātūti antovaṅkapādā vā bahivaṅkapādā vā ukkuṭikapādā vā aggakoṇḍā vā paṇhikoṇḍā vā bhavanti. Aggapādehi gantvā parassa amāritabhāvaṃ pana tathāgatassa sadevako loko iminā kāraṇena jānātūti āyatapaṇhi mahāpurisalakkhaṇaṃ nibbattati. Tathā paraṃ ghātentā unnatakāyena gacchantā aññe passissantīti onatā gantvā paraṃ ghātenti. Atha te evamime gantvā paraṃ ghātayiṃsūti nesaṃ taṃ kammaṃ iminā kāraṇena paro jānātūti khujjā vā vāmanā vā pīṭhasappi vā bhavanti. Tathāgatassa pana evaṃ gantvā paresaṃ aghātitabhāvaṃ iminā kāraṇena sadevako loko jānātūti brahmujugatta mahāpurisalakkhaṇaṃ nibbattati. Tathā paraṃ ghātentā āvudhaṃ vā muggaraṃ vā gaṇhitvā muṭṭhikatahatthā paraṃ ghātenti. Te evaṃ tesaṃ parassa ghātitabhāvaṃ iminā kāraṇena jano jānātūti rassaṅgulī vā rassahatthā vā vaṅkaṅgulī vā phaṇahatthakā vā bhavanti. Tathāgatassa pana evaṃ paresaṃ aghātitabhāvaṃ sadevako loko iminā kāraṇena jānātūti dīghaṅguli mahāpurisalakkhaṇaṃ nibbattati. Idamettha kammasarikkhakaṃ. Idameva pana lakkhaṇattayaṃ lakkhaṇaṃ nāma. Dīghāyukabhāvo lakkhaṇānisaṃso.
207
Maraṇavadhabhayattano ti ettha maraṇasaṅkhāto vadho maraṇavadho, maraṇavadhato bhayaṃ maraṇavadhabhayaṃ, taṃ attano jānitvā. Paṭivirato paraṃmāraṇāyā ti yathā mayhaṃ maraṇato bhayaṃ mama jīvitaṃ piyaṃ, evaṃ paresampīti ñatvā paraṃ māraṇato paṭivirato ahosi. Sucaritenā ti suciṇṇena. Saggamagamā ti saggaṃ gato.
Caviya punaridhāgato ti cavitvā puna idhāgato. Dīghapāsaṇhiko ti dīghapaṇhiko. Brahmāva sujū ti brahmā viya suṭṭhu uju.
Subhujo ti sundarabhujo. Susū ti mahallakakālepi taruṇarūpo. Susaṇṭhito ti susaṇṭhānasampanno. Mudutalunaṅguliyassā ti mudū ca talunā ca aṅguliyo assa. Tībhī ti tīhi. Purisavaraggalakkhaṇehī ti purisavarassa aggalakkhaṇehi. Cirayapanāyā ti ciraṃ yāpanāya, dīghāyukabhāvāya.
Ciraṃ yapetī ti ciraṃ yāpeti. Cirataraṃ pabbajati yadi tato ti tato cirataraṃ yāpeti, yadi pabbajatīti attho. Yāpayati ca vasiddhibhāvanāyā ti vasippatto hutvā iddhibhāvanāya yāpeti.
Sattussadatālakkhaṇavaṇṇanā
208
Rasitānan ti rasasampannānaṃ. “Khādanīyānan”tiādīsu khādanīyāni nāma piṭṭhakhajjakādīni. Bhojanīyānī ti pañca bhojanāni. Sāyanīyānī ti sāyitabbāni sappinavanītādīni. Lehanīyānī ti nillehitabbāni piṭṭhapāyāsādīni. Pānānī ti aṭṭha pānakāni.
Idha kammaṃ nāma kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnaṃ idaṃ paṇītabhojanadānaṃ. Kammasarikkhakaṃ nāma lūkhabhojane kucchigate lohitaṃ sussati, maṃsaṃ milāyati. Tasmā lūkhadāyakā sattā iminā kāraṇena nesaṃ lūkhabhojanassa dinnabhāvaṃ jano jānātūti appamaṃsā appalohitā manussapetā viya dullabhannapānā bhavanti. Paṇītabhojane pana kucchigate maṃsalohitaṃ vaḍḍhati, paripuṇṇakāyā pāsādikā abhirūpadassanā honti. Tasmā tathāgatassa dīgharattaṃ paṇītabhojanadāyakattaṃ sadevako loko iminā kāraṇena jānātūti sattussadamahāpurisalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma sattussadalakkhaṇameva. Paṇītalābhitā ānisaṃso.
209
Khajjabhojjamathaleyyasāyitan ti khajjakañca bhojanañca lehanīyañca sāyanīyañca. Uttamaggarasadāyako ti uttamo aggarasadāyako, uttamānaṃ vā aggarasānaṃ dāyako.
Satta cussade ti satta ca ussade. Tadatthajotakan ti khajjabhojjādijotakaṃ, tesaṃ lābhasaṃvattanikanti attho. Pabbajampi cā ti pabbajamānopi ca. Tadādhigacchatī ti taṃ adhigacchati. Lābhiruttaman ti lābhi uttamaṃ.
Karacaraṇādilakkhaṇavaṇṇanā
210
Dānenā tiādīsu ekacco dāneneva saṅgaṇhitabbo hoti, taṃ dānena saṅgahesi. Pabbajitānaṃ pabbajitaparikkhāraṃ, gihīnaṃ gihiparikkhāraṃ adāsi.
Peyyavajjenā ti ekacco hi “ayaṃ dātabbaṃ nāma deti, ekena pana vacanena sabbaṃ makkhetvā nāseti, kiṃ etassa dānan”ti vattā hoti. Ekacco “ayaṃ kiñcāpi dānaṃ na deti, kathento pana telena viya makkheti. Eso detu vā mā vā, vacanameva tassa sahassaṃ agghatī”ti vattā hoti. Evarūpo puggalo dānaṃ na paccāsīsati, piyavacanameva paccāsīsati. Taṃ piyavacanena saṅgahesi.
Atthacariyāyā ti atthasaṃvaḍḍhanakathāya. Ekacco hi neva dānaṃ, na piyavacanaṃ paccāsīsati. Attano hitakathaṃ vaḍḍhitakathameva paccāsīsati. Evarūpaṃ puggalaṃ “idaṃ te kātabbaṃ, idaṃ te na kātabbaṃ. Evarūpo puggalo sevitabbo, evarūpo puggalo na sevitabbo”ti evaṃ atthacariyāya saṅgahesi.
Samānattatāyā ti samānasukhadukkhabhāvena. Ekacco hi dānādīsu ekampi na paccāsīsati, ekāsane nisajjaṃ, ekapallaṅke sayanaṃ, ekato bhojananti evaṃ samānasukhadukkhataṃ paccāsīsati. Tattha jātiyā hīno bhogena adhiko dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogo kātuṃ, tathā akariyamāne ca so kujjhati. Bhogena hīno jātiyā adhikopi dussaṅgaho hoti. So hi “ahaṃ jātimā”ti bhogasampannena saddhiṃ ekaparibhogaṃ na icchati, tasmiṃ akariyamāne kujjhati. Ubhohipi hīno pana susaṅgaho hoti. Na hi so itarena saddhiṃ ekaparibhogaṃ icchati, na akariyamāne ca kujjhati. Ubhohi sadisopi susaṅgahoyeva. Bhikkhūsu dussīlo dussaṅgaho hoti. Na hi sakkā tena saddhiṃ ekaparibhogo kātuṃ, tathā akariyamāne ca kujjhati. Sīlavā susaṅgaho hoti. Sīlavā hi adīyamānepi akariyamānepi na kujjhati. Aññaṃ attanā saddhiṃ paribhogaṃ akarontampi na pāpakena cittena passati. Paribhogopi tena saddhiṃ sukaro hoti. Tasmā evarūpaṃ puggalaṃ evaṃ samānattatāya saṅgahesi.
Susaṅgahitāssa hontī ti susaṅgahitā assa honti. Detu vā mā vā detu, karotu vā mā vā karotu, susaṅgahitāva honti, na bhijjanti. “Yadāssa dātabbaṃ hoti, tadā deti. Idāni maññe natthi, tena na deti. Kiṃ mayaṃ dadamānameva upaṭṭhahāma? Adentaṃ akarontaṃ na upaṭṭhahāmā”ti evaṃ cintenti.
Idha kammaṃ nāma dīgharattaṃ kataṃ dānādisaṅgahakammaṃ. Kammasarikkhakaṃ nāma yo evaṃ asaṅgāhako hoti, so iminā kāraṇenassa asaṅgāhakabhāvaṃ jano jānātūti thaddhahatthapādo ceva hoti, visamaṭṭhitāvayavalakkhaṇo ca. Tathāgatassa pana dīgharattaṃ saṅgāhakabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Susaṅgahitaparijanatā ānisaṃso.
211
Kariyā ti karitvā. Cariyā ti caritvā. Anavamatenā ti anavaññātena. “Anapamodenā”tipi pāṭho, na appamodena, na dīnena na gabbhitenāti attho.
Caviyā ti cavitvā. Atirucira suvaggu dassaneyyan ti atirucirañca supāsādikaṃ suvaggu ca suṭṭhu chekaṃ dassaneyyañca daṭṭhabbayuttaṃ. Susu kumāro ti suṭṭhu sukumāro.
Parijanassavo ti parijano assavo vacanakaro. Vidheyyo ti kattabbākattabbesu yathāruci vidhātabbo. Mahiman ti mahiṃ imaṃ. Piyavadū hitasukhataṃ jigīsamāno ti piyavado hutvā hitañca sukhañca pariyesamāno. Vacanapaṭikarassā bhippasannā ti vacanapaṭikarā assa abhippasannā. Dhammānudhamman ti dhammañca anudhammañca.
Ussaṅkhapādādilakkhaṇavaṇṇanā
212
Atthūpasaṃhitan ti idhalokaparalokatthanissitaṃ. Dhammūpasaṃhitan ti dasakusalakammapathanissitaṃ. Bahujanaṃ nidaṃsesī ti bahujanassa nidaṃsanakathaṃ kathesi. Pāṇīnan ti sattānaṃ. “Aggo”tiādīni sabbāni aññamaññavevacanāni. Idha kammaṃ nāma dīgharattaṃ bhāsitā uddhaṅgamanīyā atthūpasaṃhitā vācā. Kammasarikkhakaṃ nāma yo evarūpaṃ uggatavācaṃ na bhāsati, so iminā kāraṇena uggatavācāya abhāsanaṃ jano jānātūti adhosaṅkhapādo ca hoti adhonatalomo ca. Tathāgatassa pana dīgharattaṃ evarūpāya uggatavācāya bhāsitabhāvaṃ sadevako loko iminā kāraṇena jānātūti ussaṅkhapādalakkhaṇañca uddhaggalomalakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Uttamabhāvo ānisaṃso.
213
Erayan ti bhaṇanto. Bahujanaṃ nidaṃsayī ti bahujanassa hitaṃ dasseti. Dhammayāgan ti dhammadānayaññaṃ.
Ubbhamuppatitalomavā saso ti so esa uddhaggatalomavā hoti. Pādagaṇṭhirahū ti pādagopphakā ahesuṃ. Sādhusaṇṭhitā ti suṭṭhu saṇṭhitā. Maṃsalohitācitā ti maṃsena ca lohitena ca ācitā. Tacotthatā ti tacena pariyonaddhā niguḷhā. Vajatī ti gacchati. Anomanikkamo ti anomavihārī seṭṭhavihārī.
Eṇijaṅghalakkhaṇavaṇṇanā
214
Sippaṃ vā tiādīsu sippaṃ nāma dve sippāni – hīnañca sippaṃ, ukkaṭṭhañca sippaṃ. Hīnaṃ nāma sippaṃ naḷakārasippaṃ, kumbhakārasippaṃ pesakārasippaṃ nahāpitasippaṃ. Ukkaṭṭhaṃ nāma sippaṃ lekhā muddā gaṇanā. Vijjā ti ahivijjādianekavidhā. Caraṇan ti pañcasīlaṃ dasasīlaṃ pātimokkhasaṃvarasīlaṃ. Kamman ti kammassakatājānanapaññā. Kilisseyyun ti kilameyyuṃ. Antevāsikavattaṃ nāma dukkhaṃ, taṃ nesaṃ mā ciramahosī ti cintesi.
Rājārahānī ti rañño anurūpāni hatthiassādīni, tāniyeva rañño senāya aṅgabhūtattā rājaṅgānī ti vuccanti. Rājūpabhogānī ti rañño upabhogaparibhogabhaṇḍāni, tāni ceva sattaratanāni ca. Rājānucchavikānī ti rañño anucchavikāni. Tesaṃyeva sabbesaṃ idaṃ gahaṇaṃ. Samaṇārahānī ti samaṇānaṃ anurūpāni cīvarādīni. Samaṇaṅgānī ti samaṇānaṃ koṭṭhāsabhūtā catasso parisā. Samaṇūpabhogānī ti samaṇānaṃ upabhogaparikkhārā. Samaṇānucchavikānī ti tesaṃyeva adhivacanaṃ.
Idha pana kammaṃ nāma dīgharattaṃ sakkaccaṃ sippādivācanaṃ. Kammasarikkhakaṃ nāma yo evaṃ sakkaccaṃ sippaṃ avācento antevāsike ukkuṭikāsanajaṅghapesanikādīhi kilameti, tassa jaṅghamaṃsaṃ likhitvā pātitaṃ viya hoti. Tathāgatassa pana sakkaccaṃ vācitabhāvaṃ sadevako loko iminā kāraṇena jānātūti anupubbauggatavaṭṭitaṃ eṇijaṅghalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Anucchavikalābhitā ānisaṃso.
215
Yadūpaghātāyā ti yaṃ sippaṃ kassaci upaghātāya na hoti. Kilissatī ti kilamissati. Sukhumattacotthatā ti sukhumattacena pariyonaddhā. Kiṃ pana aññena kammena aññaṃ lakkhaṇaṃ nibbattatīti? Na nibbattati. Yaṃ pana nibbattati, taṃ anubyañjanaṃ hoti, tasmā idha vuttaṃ.
Sukhumacchavilakkhaṇavaṇṇanā
216
Samaṇaṃ vā ti samitapāpaṭṭhena samaṇaṃ. Brāhmaṇaṃ vā ti bāhitapāpaṭṭhena brāhmaṇaṃ.
Mahāpañño tiādīsu mahāpaññādīhi samannāgato hotīti attho. Tatridaṃ mahāpaññādīnaṃ nānattaṃ.
Tattha katamā mahāpaññā? Mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe paññākkhandhe vimuttikkhandhe vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā. Mahantāni ṭhānāṭhānāni mahantā vihārasamāpattiyo mahantāni ariyasaccāni mahante satipaṭṭhāne sammappadhāne iddhipāde mahantāni indriyāni balāni mahante bojjhaṅge mahante ariyamagge mahantāni sāmaññaphalāni mahantā abhiññāyo mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.
Katamā puthupaññā? Puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā. Puthunānādhātūsu puthunānāāyatanesu puthunānāpaṭiccasamuppādesu puthunānāsuññatamanupalabbhesu puthunānāatthesu dhammesu niruttīsu paṭibhānesu. Puthunānāsīlakkhandhesu puthunānāsamādhipaññāvimuttivimuttiñādassanakkhandhesu puthunānāṭhānāṭhānesu puthunānāvihārasamāpattīsu puthunānāariyasaccesu puthunānāsatipaṭṭhānesu sammappadhānesu iddhipādesu indriyesu balesu bojjhaṅgesu puthunānāariyamaggesu sāmaññaphalesu abhiññāsu puthujjanasādhāraṇe dhamme samatikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.
Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlaṃ paripūreti indriyasaṃvaraṃ paripūreti bhojane mattaññutaṃ jāgariyānuyogaṃ sīlakkhandhaṃ samādhikkhandhaṃ paññākkhandhaṃ vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ paripūretīti hāsapaññā. Hāsabahulo…pe… pāmojjabahulo ṭhānāṭhānaṃ paṭivijjhatīti hāsapaññā. Hāsabahulo vihārasamāpattiyo paripūretīti hāsapaññā. Hāsabahulo ariyasaccāni paṭivijjhatīti hāsapaññā. Satipaṭṭhāne sammappadhāne iddhipāde indriyāni balāni bojjhaṅge ariyamaggaṃ bhāvetīti hāsapaññā. Hāsabahulo sāmaññaphalāni sacchikarotīti hāsapaññā. Abhiññāyo paṭivijjhatīti hāsapaññā. Hāsabahulo vedatuṭṭhipāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.
Katamā javanapaññā? Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ yaṃ dūre santike vā, sabbaṃ taṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā. Dukkhato khippaṃ anattato khippaṃ javatīti javanapaññā. Yā kāci vedanā…pe… yaṃkiñci viññāṇaṃ atītānāgatapaccuppannaṃ, sabbaṃ taṃ viññāṇaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato dukkhato anattato khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā. Vedanā saññā saṅkhārā viññāṇaṃ cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena…pe… vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā. Rūpaṃ atītānāgatapaccuppannaṃ. Cakkhuṃ…pe… jarāmaraṇaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.
Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā. Uppannaṃ kāmavitakkaṃ nādhivāseti, uppannaṃ byāpādavitakkaṃ, uppannaṃ vihiṃsāvitakkaṃ, uppannuppanne pāpake akusale dhamme uppannaṃ rāgaṃ dosaṃ mohaṃ kodhaṃ upanāhaṃ makkhaṃ paḷāsaṃ issaṃ macchariyaṃ māyaṃ sāṭheyyaṃ thambhaṃ sārambhaṃ mānaṃ atimānaṃ madaṃ pamādaṃ sabbe kilese sabbe duccarite sabbe abhisaṅkhāre sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantī karoti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.
Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā. Anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ mohakkhandhaṃ kodhaṃ upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññāti (paṭi. ma. 3.3).
217
Pabbajitaṃ upāsitā ti paṇḍitaṃ pabbajitaṃ upasaṅkamitvā payirupāsitā. Atthantaro ti yathā eke randhagavesino upārambhacittatāya dosaṃ abbhantaraṃ karitvā nisāmayanti, evaṃ anisāmetvā atthaṃ abbhantaraṃ katvā atthayuttaṃ kathaṃ nisāmayi upadhārayi.
Paṭilābhagatenā ti paṭilābhatthāya gatena. Uppādanimittakovidā ti uppāde ca nimitte ca chekā. Avecca dakkhitī ti ñatvā passissati.
Atthānusiṭṭhīsu pariggahesu cā ti ye atthānusāsanesu pariggahā atthānatthaṃ pariggāhakāni ñāṇāni, tesūti attho.
Suvaṇṇavaṇṇalakkhaṇavaṇṇanā
218
Akkodhano ti na anāgāmimaggena kodhassa pahīnattā, atha kho sacepi me kodho uppajjeyya, khippameva naṃ paṭivinodeyyanti evaṃ akkodhavasikattā. Nābhisajjī ti kuṭilakaṇṭako viya tattha tattha mammaṃ tudanto viya na laggi. Na kuppi na byāpajjī tiādīsu pubbuppattiko kopo. Tato balavataro byāpādo. Tato balavatarā patitthiyanā. Taṃ sabbaṃ akaronto na kuppi na byāpajji na patitthiyi. Appaccayan ti domanassaṃ. Na pātvākāsī ti na kāyavikārena vā vacīvikārena vā pākaṭamakāsi.
Idha kammaṃ nāma dīgharattaṃ akkodhanatā ceva sukhumattharaṇādidānañca. Kammasarikkhakaṃ nāma kodhanassa chavivaṇṇo āvilo hoti mukhaṃ duddasiyaṃ vatthacchādanasadisañca maṇḍanaṃ nāma natthi. Tasmā yo kodhano ceva vatthacchādanānañca adātā, so iminā kāraṇenassa jano kodhanādibhāvaṃ jānātūti dubbaṇṇo hoti dussaṇṭhāno. Akkodhanassa pana mukhaṃ virocati, chavivaṇṇo vippasīdati. Sattā hi catūhi kāraṇehi pāsādikā honti āmisadānena vā vatthadānena vā sammajjanena vā akkodhanatāya vā. Imāni cattāripi kāraṇāni dīgharattaṃ tathāgatena katāneva. Tenassa imesaṃ katabhāvaṃ sadevako loko iminā kāraṇena jānātūti suvaṇṇavaṇṇaṃ mahāpurisalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Sukhumattharaṇādilābhitā ānisaṃso.
219
Abhivissajī ti abhivissajjesi. Mahimiva suro abhivassan ti suro vuccati devo, mahāpathaviṃ abhivassanto devo viya.
Suravarataroriva indo ti surānaṃ varataro indo viya.
Apabbajjamicchan ti apabbajjaṃ gihibhāvaṃ icchanto. Mahatimahin ti mahantiṃ pathaviṃ.
Acchādanavatthamokkhapāvuraṇānan ti acchādanānañceva vatthānañca uttamapāvuraṇānañca. Panāso ti vināso.
Kosohitavatthaguyhalakkhaṇavaṇṇanā
220
Mātarampi puttena samānetā ahosī ti imaṃ kammaṃ rajje patiṭṭhitena sakkā kātuṃ. Tasmā bodhisattopi rajjaṃ kārayamāno antonagare catukkādīsu catūsu nagaradvāresu bahinagare catūsu disāsu imaṃ kammaṃ karothāti manusse ṭhapesi. Te mātaraṃ kuhiṃ me putto puttaṃ na passāmīti vilapantiṃ pariyesamānaṃ disvā ehi, amma, puttaṃ dakkhasīti taṃ ādāya gantvā nahāpetvā bhojetvā puttamassā pariyesitvā dassenti. Esa nayo sabbattha.
Idha kammaṃ nāma dīgharattaṃ ñātīnaṃ samaṅgibhāvakaraṇaṃ. Kammasarikkhakaṃ nāma ñātayo hi samaṅgībhūtā aññamaññassa vajjaṃ paṭicchādenti. Kiñcāpi hi te kalahakāle kalahaṃ karonti, ekassa pana dose uppanne aññaṃ jānāpetuṃ na icchanti. Ayaṃ nāma etassa dosoti vutte sabbe uṭṭhahitvā kena diṭṭhaṃ kena sutaṃ, amhākaṃ ñātīsu evarūpaṃ kattā nāma natthīti. Tathāgatena ca taṃ ñātisaṅgahaṃ karontena dīgharattaṃ idaṃ vajjappaṭicchādanakammaṃ nāma kataṃ hoti. Ath’assa sadevako loko iminā kāraṇena evarūpassa kammassa katabhāvaṃ jānātūti kosohitavatthaguyhalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Pahūtaputtatā ānisaṃso.
221
Vatthachādiyan ti vatthena chādetabbaṃ vatthaguyhaṃ.
Amittatāpanā ti amittānaṃ patāpanā. Gihissa pītiṃ jananā ti gihibhūtassa sato pītijananā.
Parimaṇḍalādilakkhaṇavaṇṇanā
222
Samaṃ jānātī ti “ayaṃ tārukkhasamo ayaṃ pokkharasātisamo”ti evaṃ tena tena samaṃ jānāti. Sāmaṃ jānātī ti sayaṃ jānāti. Purisaṃ jānātī ti “ayaṃ seṭṭhasammato”ti purisaṃ jānāti. Purisavisesaṃ jānātī ti muggaṃ māsena samaṃ akatvā guṇavisiṭṭhassa visesaṃ jānāti. Ayamidamarahatī ti ayaṃ puriso idaṃ nāma dānasakkāraṃ arahati. Purisavisesakaro ahosī ti purisavisesaṃ ñatvā kārako ahosi. Yo yaṃ arahati, tass’eva taṃ adāsi. Yo hi kahāpaṇārahassa aḍḍhaṃ deti, so parassa aḍḍhaṃ nāseti. Yo dve kahāpaṇe deti, so attano kahāpaṇaṃ nāseti. Tasmā idaṃ ubhayampi akatvā yo yaṃ arahati, tassa tadeva adāsi. Saddhādhanan tiādīsu sampattipaṭilābhaṭṭhena saddhādīnaṃ dhanabhāvo veditabbo.
Idha kammaṃ nāma dīgharattaṃ purisavisesaṃ ñatvā kataṃ samasaṅgahakammaṃ. Kammasarikkhakaṃ nāma tadassa kammaṃ sadevako loko iminā kāraṇena jānātūti imāni dve lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Dhanasampatti ānisaṃso.
223
Tuliyā ti tulayitvā. Paṭivicayā ti paṭivicinitvā. Mahājanasaṅgāhakan ti mahājanasaṅgahaṇaṃ. Samekkhamāno ti samaṃ pekkhamāno. Atinipuṇā manujā ti atinipuṇā sukhumapaññā lakkhaṇapāṭhakamanussā. Bahuvividhā gihīnaṃ arahānī ti bahū vividhāni gihīnaṃ anucchavikāni paṭilabhati. Daharo susu kumāro “ayaṃ daharo kumāro paṭilabhissatī”ti byākaṃsu mahīpatissā ti rañño.
Sīhapubbaddhakāyādilakkhaṇavaṇṇanā
224
Yogakkhemakāmo ti yogato khemakāmo. Paññāyā ti kammassakatapaññāya. Idha kammaṃ nāma mahājanassa atthakāmatā. Kammasarikkhakaṃ nāma taṃ mahājanassa atthakāmatāya vaḍḍhimeva paccāsīsitabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni samantaparipūrāni aparihīnāni tīṇi lakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇattayaṃ. Dhanādīhi ceva saddhādīhi ca aparihāni ānisaṃso.
225
Saddhāyā ti okappanasaddhāya pasādasaddhāya. Sīlenā ti pañcasīlena dasasīlena. Sutenā ti pariyattisavanena. Buddhiyā ti etesaṃ buddhiyā, “kinti etehi vaḍḍheyyun”ti evaṃ cintesīti attho. Dhammenā ti lokiyadhammena. Bahūhi sādhūhī ti aññehipi bahūhi uttamaguṇehi. Asahānadhammatan ti aparihīnadhammaṃ.
Rasaggasaggitālakkhaṇavaṇṇanā
226
Samābhivāhiniyo ti yathā tilaphalamattampi jivhagge ṭhapitaṃ sabbattha pharati, evaṃ samā hutvā vahanti. Idha kammaṃ nāma aviheṭhanakammaṃ. Kammasarikkhakaṃ nāma pāṇiādīhi pahāraṃ laddhassa tattha tattha lohitaṃ saṇṭhāti, gaṇṭhi gaṇṭhi hutvā antova pubbaṃ gaṇhāti, antova bhijjati, evaṃ so bahurogo hoti. Tathāgatena pana dīgharattaṃ imaṃ ārogyakaraṇakammaṃ kataṃ. Tadassa sadevako loko iminā kāraṇena jānātūti ārogyakaraṃ rasaggasaggilakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Appābādhatā ānisaṃso.
227
Maraṇavadhenā ti “etaṃ māretha etaṃ ghātethā”ti evaṃ āṇattena maraṇavadhena. Ubbādhanāyā ti bandhanāgārappavesanena.
Abhinīlanettādilakkhaṇavaṇṇanā
228
Na ca visaṭan ti kakkaṭako viya akkhīni nīharitvā na kodhavasena pekkhitā ahosi. Na ca visācī ti vaṅkakkhikoṭiyā pekkhitāpi nāhosi. Na ca pana viceyya pekkhitā ti viceyya pekkhitā nāma yo kujjhitvā yadā naṃ paro oloketi, tadā nimmīleti na oloketi, puna gacchantaṃ kujjhitvā oloketi, evarūpo nāhosi. “Vineyyapekkhitā”tipi pāṭho, ayamevattho. Ujuṃ tathā pasaṭamujumano ti ujumano hutvā uju pekkhitā hoti, yathā ca ujuṃ, tathā pasaṭaṃ vipulaṃ vitthataṃ pekkhitā hoti. Piyadassano ti piyāyamānehi passitabbo.
Idha kammaṃ nāma dīgharattaṃ mahājanassa piyacakkhunā olokanakammaṃ. Kammasarikkhakaṃ nāma kujjhitvā olokento kāṇo viya kākakkhi viya hoti, vaṅkakkhi pana āvilakkhi ca hotiyeva. Pasannacittassa pana olokayato akkhīnaṃ pañcavaṇṇo pasādo paññāyati. Tathāgato ca tathā olokesi. Ath’assa taṃ dīgharattaṃ piyacakkhunā olokitabhāvaṃ sadevako loko iminā kāraṇena jānātūti imāni nettasampattikarāni dve mahāpurisalakkhaṇāni nibbattanti. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Piyadassanatā ānisaṃso. Abhiyogino ti lakkhaṇasatthe yuttā.
Uṇhīsasīsalakkhaṇavaṇṇanā
230
Bahujanapubbaṅgamo ahosī ti bahujanassa pubbaṅgamo ahosi gaṇajeṭṭhako. Tassa diṭṭhānugatiṃ aññe āpajjiṃsu. Idha kammaṃ nāma pubbaṅgamatā. Kammasarikkhakaṃ nāma yo pubbaṅgamo hutvā dānādīni kusalakammāni karoti, so amaṅkubhūto sīsaṃ ukkhipitvā pītipāmojjena paripuṇṇasīso vicarati, mahāpuriso ca hoti. Tathāgato ca tathā akāsi. Ath’assa sadevako loko iminā kāraṇena idaṃ pubbaṅgamakammaṃ jānātūti uṇhīsasīsalakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Mahājanānuvattanatā ānisaṃso.
231
Bahujanaṃ hessatī ti bahujanassa bhavissati. Paṭibhogiyā ti veyyāvaccakarā, etassa bahū veyyāvaccakarā bhavissantīti attho. Abhiharanti tadā ti daharakāleyeva tadā evaṃ byākaronti. Paṭihārakan ti veyyāvaccakarabhāvaṃ. Visavī ti ciṇṇavasī.
Ekekalomatādilakkhaṇavaṇṇanā
232
Upavattatī ti ajjhāsayaṃ anuvattati, idha kammaṃ nāma dīgharattaṃ saccakathanaṃ. Kammasarikkhakaṃ nāma dīgharattaṃ advejjhakathāya parisuddhakathāya kathitabhāvamassa sadevako loko iminā kāraṇena jānātūti ekekalomalakkhaṇañca uṇṇālakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Mahājanassa ajjhāsayānukūlena anuvattanatā ānisaṃso. Ekekalomūpacitaṅgavā ti ekekehi lomehi upacitasarīro.
Cattālīsādilakkhaṇavaṇṇanā
234
Abhejjapariso ti abhinditabbapariso. Idha kammaṃ nāma dīgharattaṃ apisuṇavācāya kathanaṃ. Kammasarikkhakaṃ nāma pisuṇavācassa kira samaggabhāvaṃ bhindanato dantā aparipuṇṇā ceva honti viraḷā ca. Tathāgatassa pana dīgharattaṃ apisuṇavācataṃ sadevako loko iminā kāraṇena jānātūti idaṃ lakkhaṇadvayaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Abhejjaparisatā ānisaṃso. Caturo dasā ti cattāro dasa cattālīsaṃ.
Pahūtajivhādilakkhaṇavaṇṇanā
236
Ādeyyavāco hotī ti gahetabbavacano hoti. Idha kammaṃ nāma dīgharattaṃ apharusavāditā. Kammasarikkhakaṃ nāma ye pharusavācā honti, te iminā kāraṇena nesaṃ jivhaṃ parivattetvā parivattetvā pharusavācāya kathitabhāvaṃ jano jānātūti baddhajivhā vā honti, gūḷhajivhā vā dvijivhā vā mammanā vā. Ye pana jivhaṃ parivattetvā parivattetvā pharusavācaṃ na vadanti, te baddhajivhā gūḷhajivhā dvijivhā na honti. Mudu nesaṃ jivhā hoti rattakambalavaṇṇā. Tasmā tathāgatassa dīgharattaṃ jivhaṃ parivattetvā pharusāya vācāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti pahūtajivhālakkhaṇaṃ nibbattati. Pharusavācaṃ kathentānañca saddo bhijjati. Te saddabhedaṃ katvā pharusavācāya kathitabhāvaṃ jano jānātūti chinnassarā vā honti bhinnassarā vā kākassarā vā. Ye pana sarabhedakaraṃ pharusavācaṃ na kathenti, tesaṃ saddo madhuro ca hoti pemanīyo. Tasmā tathāgatassa dīgharattaṃ sarabhedakarāya pharusavācāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti brahmassaralakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Ādeyyavacanatā ānisaṃso.
237
Ubbādhikan ti akkosayuttattā ābādhakariṃ bahujanappamaddanan ti bahujanānaṃ pamaddaniṃ abāḷhaṃ giraṃ so na bhaṇi pharusan ti ettha akāro parato bhaṇisaddena yojetabbo. Bāḷhan ti balavaṃ atipharusaṃ. Bāḷhaṃ giraṃ so na abhaṇī ti ayamettha attho. Susaṃhitan ti suṭṭhu pemasañhitaṃ. Sakhilan ti mudukaṃ. Vācā ti vācāyo. Kaṇṇasukhā ti kaṇṇasukhāyo. “Kaṇṇasukhan”tipi pāṭho, yathā kaṇṇānaṃ sukhaṃ hoti, evaṃ erayatīti attho. Vedayathā ti vedayittha. Brahmassarattan ti brahmassarataṃ. Bahuno bahun ti bahujanassa bahuṃ. “Bahūnaṃ bahunti”pi pāṭho, bahujanānaṃ bahunti attho.
Sīhahanulakkhaṇavaṇṇanā
238
Appadhaṃsiko hotī ti guṇato vā ṭhānato vā padhaṃsetuṃ cāvetuṃ asakkuṇeyyo. Idha kammaṃ nāma palāpakathāya akathanaṃ. Kammasarikkhakaṃ nāma ye taṃ kathenti, te iminā kāraṇena nesaṃ hanukaṃ cāletvā cāletvā palāpakathāya kathitabhāvaṃ jano jānātūti antopaviṭṭhahanukā vā vaṅkahanukā vā pabbhārahanukā vā honti. Tathāgato pana tathā na kathesi. Tenassa hanukaṃ cāletvā cāletvā dīgharattaṃ palāpakathāya akathitabhāvaṃ sadevako loko iminā kāraṇena jānātūti sīhahanulakkhaṇaṃ nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇaṃ. Appadhaṃsikatā ānisaṃso.
239
Avikiṇṇavacanabyappatho cā ti avikiṇṇavacanānaṃ viya purimabodhisattānaṃ vacanapatho assāti avikiṇṇavacanabyappatho. Dvidugamavaratarahanuttamalatthā ti dvīhi dvīhi gacchatīti dvidugamo, dvīhi dvīhīti catūhi, catuppadānaṃ varatarassa sīhasseva hanubhāvaṃ alatthāti attho. Manujādhipatī ti manujānaṃ adhipati. Tathatto ti tathasabhāvo.
Samadantādilakkhaṇavaṇṇanā
240
Suciparivāro ti parisuddhaparivāro. Idha kammaṃ nāma sammājīvatā. Kammasarikkhakaṃ nāma yo visamena saṃkiliṭṭhājīvena jīvitaṃ kappeti, tassa dantāpi visamā honti dāṭhāpi kiliṭṭhā. Tathāgatassa pana samena suddhājīvena jīvitaṃ kappitabhāvaṃ sadevako loko iminā kāraṇena jānātūti samadantalakkhaṇañca susukkadāṭhālakkhaṇañca nibbattati. Lakkhaṇaṃ nāma idameva lakkhaṇadvayaṃ. Suciparivāratā ānisaṃso.
241
Avassajī ti pahāsi tidivapuravarasamo ti tidivapuravarena sakkena samo. Lapanajan ti mukhajaṃ, dantanti attho. Dijasamasukkasucisobhanadanto ti dve vāre jātattā dijanāmakā sukkā suci sobhanā ca dantā assāti dijasamasukkasucisobhanadanto. Na ca janapadatudanan ti yo tassa cakkavāḷaparicchinno janapado, tassa aññena tudanaṃ pīḷā vā ābādho vā natthi. Hitamapi ca bahujana sukhañca carantī ti bahujanā samānasukhadukkhā hutvā tasmiṃ janapade aññamaññassa hitañceva sukhañca caranti. Vipāpo ti vigatapāpo. Vigatadarathakilamatho ti vigatakāyikadarathakilamatho. Malakhilakalikilese panudehī ti rāgādimalānañceva rāgādikhilānañca dosakalīnañca sabbakilesānañca apanudehi. Sesaṃ sabbattha uttānatthamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Lakkhaṇasuttavaṇṇanā niṭṭhitā.