Siṅgālasuttavaṇṇanā
Nidānavaṇṇanā
242
Evaṃ me sutan ti siṅgālasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – veḷuvane kalandakanivāpe ti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena veḷuvananti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu, tena kalandakanivāpoti vuccati.
Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato surāmadena matto divā niddaṃ okkami. Parijanopissa “sutto rājā”ti pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā susirarukkhā kaṇhasappo nikkhamitvā rañño abhimukho āgacchati, taṃ disvā rukkhadevatā “rañño jīvitaṃ dammī”ti kāḷakavesena āgantvā kaṇṇamūle saddamakāsi. Rājā paṭibujjhi. Kaṇhasappo nivatto. So taṃ disvā “imāya kāḷakāya mama jīvitaṃ dinnan”ti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosañca ghosāpesi. Tasmā taṃ tato pabhuti “kalandakanivāpo”ti saṅkhyaṃ gataṃ. Kalandakā ti hi kāḷakānaṃ etaṃ nāmaṃ.
Tena kho pana samayenā ti yasmiṃ samaye bhagavā rājagahaṃ gocaragāmaṃ katvā veḷuvane kalandakanivāpe viharati, tena samayena. Siṅgālako gahapatiputto ti siṅgālakoti tassa nāmaṃ. Gahapatiputto ti gahapatissa putto gahapatiputto. Tassa kira pitā gahapatimahāsālo, nidahitvā ṭhapitā cassa gehe cattālīsa dhanakoṭiyo atthi. So bhagavati niṭṭhaṅgato upāsako sotāpanno, bhariyāpissa sotāpannāyeva. Putto panassa assaddho appasanno. Atha naṃ mātāpitaro abhikkhaṇaṃ evaṃ ovadanti – “tāta satthāraṃ upasaṅkama, dhammasenāpatiṃ mahāmoggallānaṃ mahākassapaṃ asītimahāsāvake upasaṅkamā”ti. So evamāha – “natthi mama tumhākaṃ samaṇānaṃ upasaṅkamanakiccaṃ, samaṇānaṃ santikaṃ gantvā vanditabbaṃ hoti, onamitvā vandantassa piṭṭhi rujjati, jāṇukāni kharāni honti, bhūmiyaṃ nisīditabbaṃ hoti, tattha nisinnassa vatthāni kilissanti jīranti, samīpe nisinnakālato paṭṭhāya kathāsallāpo hoti, tasmiṃ sati vissāso uppajjati, tato nimantetvā cīvarapiṇḍapātādīni dātabbāni honti. Evaṃ sante attho parihāyati, natthi mayhaṃ tumhākaṃ samaṇānaṃ upasaṅkamanakiccan”ti. Iti naṃ yāvajīvaṃ ovadantāpi mātāpitaro sāsane upanetuṃ nāsakkhiṃsu.
Ath’assa pitā maraṇamañce nipanno “mama puttassa ovādaṃ dātuṃ vaṭṭatī”ti cintetvā puna cintesi – “disā tāta namassāhī”ti evamassa ovādaṃ dassāmi, so atthaṃ ajānanto disā namassissati, atha naṃ satthā vā sāvakā vā passitvā “kiṃ karosī”ti pucchissanti. Tato “mayhaṃ pitā disā namassanaṃ karohīti maṃ ovadī”ti vakkhati. Ath’assa te “na tuyhaṃ pitā etā disā namassāpeti, imā pana disā namassāpetī”ti dhammaṃ desessanti. So buddhasāsane guṇaṃ ñatvā “puññakammaṃ karissatī”ti. Atha naṃ āmantāpetvā “tāta, pātova uṭṭhāya cha disā namasseyyāsī”ti āha. Maraṇamañce nipannassa kathā nāma yāvajīvaṃ anussaraṇīyā hoti. Tasmā so gahapatiputto taṃ pituvacanaṃ anussaranto tathā akāsi. Tasmā “kālasseva uṭṭhāya rājagahā nikkhamitvā”tiādi vuttaṃ.
243
Puthudisā ti bahudisā. Idāni tā dassento puratthimaṃ disan tiādimāha. Pāvisī ti na tāva paviṭṭho, pavisissāmīti nikkhantattā pana antarāmagge vattamānopi evaṃ vuccati. Addasā kho bhagavā ti na idāneva addasa, paccūsasamayepi buddhacakkhunā lokaṃ volokento etaṃ disā namassamānaṃ disvā “ajja ahaṃ siṅgālassa gahapatiputtassa gihivinayaṃ siṅgālasuttantaṃ kathessāmi, mahājanassa sā kathā saphalā bhavissati, gantabbaṃ mayā etthā”ti. Tasmā pātova nikkhamitvā rājagahaṃ piṇḍāya pāvisi, pavisanto ca naṃ tatheva addasa. Tena vuttaṃ – “addasā kho bhagavā”ti. Etadavocā ti so kira avidūre ṭhitampi satthāraṃ na passati, disāyeva namassati. Athaṃ naṃ bhagavā sūriyarasmisamphassena vikasamānaṃ mahāpadumaṃ viya mukhaṃ vivaritvā “kiṃ nu kho tvaṃ, gahapatiputtā”tiādikaṃ etadavoca.
Chadisādivaṇṇanā
244
Yathā kathaṃ pana, bhante ti so kira taṃ bhagavato vacanaṃ sutvāva cintesi “yā kira mama pitarā cha disā namassitabbā”ti vuttā, na kira tā etā, aññā kira ariyasāvakena cha disā namassitabbā. Handāhaṃ ariyasāvakena namassitabbā disāyeva pucchitvā namassāmīti. So tā pucchanto yathā kathaṃ pana, bhante tiādimāha. Tattha yathā ti nipātamattaṃ. Kathaṃ panā ti idameva pucchāpadaṃ. Kammakilesā ti tehi kammehi sattā kilissanti, tasmā kammakilesāti vuccanti. Ṭhānehī ti kāraṇehi. Apāyamukhānī ti vināsamukhāni. So ti so sotāpanno ariyasāvako. Cuddasa pāpakāpagato ti etehi cuddasahi pāpakehi lāmakehi apagato. Chaddisāpaṭicchādī ti cha disā paṭicchādento. Ubholokavijayāyā ti ubhinnaṃ idhalokaparalokānaṃ vijinanatthāya. Ayañceva loko āraddho hotī ti evarūpassa hi idha loke pañca verāni na honti, tenassa ayañceva loko āraddho hoti paritosito ceva nipphādito ca. Paralokepi pañca verāni na honti, tenassa paro ca loko ārādhito hoti. Tasmā so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
245
Iti bhagavā saṅkhepena mātikaṃ ṭhapetvā idāni tameva vitthārento katamassa cattāro kammakilesā tiādimāha. Kammakileso ti kammañca taṃ kilesasampayuttattā kileso cāti kammakileso. Sakilesoyeva hi pāṇaṃ hanati, nikkileso na hanati, tasmā pāṇātipāto “kammakileso”ti vutto. Adinnādānādīsu pi eseva nayo. Athāparan ti aparampi etadatthaparidīpakameva gāthābandhaṃ avocāti attho.
Catuṭhānādivaṇṇanā
246
Pāpakammaṃ karotī ti idaṃ bhagavā yasmā kārake dassite akārako pākaṭo hoti, tasmā “pāpakammaṃ na karotī”ti mātikaṃ ṭhapetvāpi desanākusalatāya paṭhamataraṃ kārakaṃ dassento āha. Tattha chandāgatiṃ gacchanto ti chandena pemena agatiṃ gacchanto akattabbaṃ karonto. Parapadesupi eseva nayo. Tattha yo “ayaṃ me mitto vā sambhatto vā sandiṭṭho vā ñātako vā lañjaṃ vā pana me detī”ti chandavasena assāmikaṃ sāmikaṃ karoti, ayaṃ chandāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo “ayaṃ me verī”ti pakativeravasena taṅkhaṇuppannakodhavasena vā sāmikaṃ assāmikaṃ karoti, ayaṃ dosāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana mandattā momūhattā yaṃ vā taṃ vā vatvā assāmikaṃ sāmikaṃ karoti, ayaṃ mohāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana “ayaṃ rājavallabho vā visamanissito vā anatthampi me kareyyā”ti bhīto assāmikaṃ sāmikaṃ karoti, ayaṃ bhayāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana yaṃkiñci bhājento “ayaṃ me sandiṭṭho vā sambhatto vā”ti pemavasena atirekaṃ deti, “ayaṃ me verī”ti dosavasena ūnakaṃ deti, momūhattā dinnādinnaṃ ajānamāno kassaci ūnaṃ kassaci adhikaṃ deti, “ayaṃ imasmiṃ adiyyamāne mayhaṃ anatthampi kareyyā”ti bhīto kassaci atirekaṃ deti, so catubbidhopi yathānukkamena chandāgatiādīni gacchanto pāpakammaṃ karoti nāma.
Ariyasāvako pana jīvitakkhayaṃ pāpuṇantopi chandāgatiādīni na gacchati. Tena vuttaṃ – “imehi catūhi ṭhānehi pāpakammaṃ na karotī”ti.
Nihīyati yaso tassā ti tassa agatigāmino kittiyasopi parivārayasopi nihīyati parihāyati.
Chaapāyamukhādivaṇṇanā
247
Surāmerayamajjappamādaṭṭhānānuyogo ti ettha surā ti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca surā. Merayan ti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Taṃ sabbampi madakaraṇavasena majjaṃ. Pamādaṭṭhānan ti pamādakāraṇaṃ. Yāya cetanāya taṃ majjaṃ pivati, tassa etaṃ adhivacanaṃ. Anuyogo ti tassa surāmerayamajjappamādaṭṭhānassa anuanuyogo punappunaṃ karaṇaṃ. Yasmā panetaṃ anuyuttassa uppannā ceva bhogā parihāyanti, anuppannā ca nuppajjanti, tasmā “bhogānaṃ apāyamukhan”ti vuttaṃ. Vikālavisikhācariyānuyogo ti avelāya visikhāsu cariyānuyuttatā.
Samajjābhicaraṇan ti naccādidassanavasena samajjāgamanaṃ. Ālasyānuyogo ti kāyālasiyatāya yuttappayuttatā.
Surāmerayassa chaādīnavādivaṇṇanā
248
Evaṃ channaṃ apāyamukhānaṃ mātikaṃ ṭhapetvā idāni tāni vibhajanto cha kho me, gahapatiputta ādīnavā tiādimāha. Tattha sandiṭṭhikā ti sāmaṃ passitabbā, idhalokabhāvinī. Dhanajānī ti dhanahāni. Kalahappavaḍḍhanī ti vācākalahassa ceva hatthaparāmāsādikāyakalahassa ca vaḍḍhanī. Rogānaṃ āyatanan ti tesaṃ tesaṃ akkhirogādīnaṃ khettaṃ. Akittisañjananī ti suraṃ pivitvā hi mātarampi paharanti pitarampi, aññaṃ bahumpi avattabbaṃ vadanti, akattabbaṃ karonti. Tena garahampi daṇḍampi hatthapādādichedampi pāpuṇanti, idhalokepi paralokepi akittiṃ pāpuṇanti, iti tesaṃ sā surā akittisañjananī nāma hoti. Kopīnanidaṃsanī ti guyhaṭṭhānañhi vivariyamānaṃ hiriṃ kopeti vināseti, tasmā “kopīnan”ti vuccati, surāmadamattā ca taṃ taṃ aṅgaṃ vivaritvā vicaranti, tena nesaṃ sā surā kopīnassa nidaṃsanato “kopīnanidaṃsanī”ti vuccati. Paññāya dubbalikaraṇī ti sāgatattherassa viya kammassakatapaññaṃ dubbalaṃ karoti, tasmā “paññāya dubbalikaraṇī”ti vuccati. Maggapaññaṃ pana dubbalaṃ kātuṃ na sakkoti. Adhigatamaggānañhi sā antomukhameva na pavisati. Chaṭṭhaṃ padan ti chaṭṭhaṃ kāraṇaṃ.
249
Attāpissa agutto arakkhito hotī ti avelāya caranto hi khāṇukaṇṭakādīnipi akkamati, ahināpi yakkhādīhipi samāgacchati, taṃ taṃ ṭhānaṃ gacchatīti ñatvā verinopi naṃ nilīyitvā gaṇhanti vā hananti vā. Evaṃ attāpissa agutto hoti arakkhito. Puttadārāpi “amhākaṃ pitā amhākaṃ sāmi rattiṃ vicarati, kimaṅgaṃ pana mayan”ti itissa puttadhītaropi bhariyāpi bahi patthanaṃ katvā rattiṃ carantā anayabyasanaṃ pāpuṇanti. Evaṃ puttadāropissa agutto arakkhito hoti. Sāpateyyan ti tassa puttadāraparijanassa rattiṃ caraṇakabhāvaṃ ñatvā corā suññaṃ gehaṃ pavisitvā yaṃ icchanti, taṃ haranti. Evaṃ sāpateyyampissa aguttaṃ arakkhitaṃ hoti. Saṅkiyo ca hotī ti aññehi katapāpakammesupi “iminā kataṃ bhavissatī”ti saṅkitabbo hoti. Yassa yassa gharadvārena yāti, tattha yaṃ aññena corakammaṃ paradārikakammaṃ vā kataṃ, taṃ “iminā katan”ti vutte abhūtaṃ asantampi tasmiṃ rūhati patiṭṭhāti. Bahūnañca dukkhadhammānan ti ettakaṃ dukkhaṃ, ettakaṃ domanassanti vattuṃ na sakkā, aññasmiṃ puggale asati sabbaṃ vikālacārimhi āharitabbaṃ hoti, iti so bahūnaṃ dukkhadhammānaṃ purakkhato puregāmī hoti.
250
Kva naccan ti “kasmiṃ ṭhāne naṭanāṭakādinaccaṃ atthī”ti pucchitvā yasmiṃ gāme vā nigame vā taṃ atthi, tattha gantabbaṃ hoti, tassa “sve naccadassanaṃ gamissāmī”ti ajja vatthagandhamālādīni paṭiyādentasseva sakaladivasampi kammacchedo hoti, naccadassanena ekāhampi dvīhampi tīhampi tattheva hoti, atha vuṭṭhisampattiyādīni labhitvāpi vappādikāle vappādīni akarontassa anuppannā bhogā nuppajjanti, tassa bahi gatabhāvaṃ ñatvā anārakkhe gehe corā yaṃ icchanti, taṃ karonti, tenassa uppannāpi bhogā vinassanti. Kva gītan tiādīsupi eseva nayo. Tesaṃ nānākaraṇaṃ brahmajāle vuttameva.
251
Jayaṃ veran ti “jitaṃ mayā”ti parisamajjhe parassa sāṭakaṃ vā veṭhanaṃ vā gaṇhāti, so “parisamajjhe me avamānaṃ karosi, hotu, sikkhāpessāmi nan”ti tattha veraṃ bandhati, evaṃ jinanto sayaṃ veraṃ pasavati. Jino ti aññena jito samāno yaṃ tena tassa veṭhanaṃ vā sāṭako vā aññaṃ vā pana hiraññasuvaṇṇādivittaṃ gahitaṃ, taṃ anusocati “ahosi vata me, taṃ taṃ vata me natthī”ti tappaccayā socati. Evaṃ so jino vittaṃ anusocati. Sabhāgatassa vacanaṃ na rūhatī ti vinicchayaṭṭhāne sakkhipuṭṭhassa sato vacanaṃ na rūhati, na patiṭṭhāti, “ayaṃ akkhasoṇḍo jūtakaro, mā tassa vacanaṃ gaṇhitthā”ti vattāro bhavanti. Mittāmaccānaṃ paribhūto hotī ti tañhi mitāmaccā evaṃ vadanti – “samma, tvampi nāma kulaputto jūtakaro chinnabhinnako hutvā vicarasi, na te idaṃ jātigottānaṃ anurūpaṃ, ito paṭṭhāya mā evaṃ kareyyāsī”ti. So evaṃ vuttopi tesaṃ vacanaṃ na karoti. Tato tena saddhiṃ ekato na tiṭṭhanti na nisīdanti. Tassa kāraṇā sakkhipuṭṭhāpi na kathenti. Evaṃ mittāmaccānaṃ paribhūto hoti.
Āvāhavivāhakānan ti āvāhakā nāma ye tassa gharato dārikaṃ gahetukāmā. Vivāhakā nāma ye tassa gehe dārikaṃ dātukāmā. Apatthito hotī ti anicchito hoti. Nālaṃ dārabharaṇāyā ti dārabharaṇāya na samattho. Etassa gehe dārikā dinnāpi etassa gehato āgatāpi amhehi eva positabbā bhavissatiyeva.
Pāpamittatāya chaādīnavādivaṇṇanā
252
Dhuttā ti akkhadhuttā. Soṇḍā ti itthisoṇḍā bhattasoṇḍā pūvasoṇḍā mūlakasoṇḍā. Pipāsā ti pānasoṇḍā. Nekatikā ti patirūpakena vañcanakā. Vañcanikā ti sammukhāvañcanāhi vañcanikā. Sāhasikā ti ekāgārikādisāhasikakammakārino. Tyāssa mittā hontī ti te assa mittā honti. Aññehi sappurisehi saddhiṃ na ramati gandhamālādīhi alaṅkaritvā varasayanaṃ āropitasūkaro gūthakūpamiva, te pāpamitteyeva upasaṅkamati. Tasmā diṭṭhe ceva dhamme samparāyañca bahuṃ anatthaṃ nigacchati.
253
Atisītanti kammaṃ na karotī ti manussehi kālasseva vuṭṭhāya “etha bho kammantaṃ gacchāmā”ti vutto “atisītaṃ tāva, aṭṭhīni bhijjanti viya, gacchatha tumhe pacchā jānissāmī”ti aggiṃ tapanto nisīdati. Te gantvā kammaṃ karonti. Itarassa kammaṃ parihāyati. Atiuṇhan tiādīsupi eseva nayo.
Hoti pānasakhā nāmā ti ekacco pānaṭṭhāne surāgeheyeva sahāyo hoti. “Pannasakhā”tipi pāṭho, ayamevattho. Sammiyasammiyo ti samma sammāti vadanto sammukheyeva sahāyo hoti, parammukhe verīsadiso otārameva gavesati. Atthesu jātesū ti tathārūpesu kiccesu samuppannesu. Verappasavo ti verabahulatā. Anatthatā ti anatthakāritā. Sukadariyatā ti suṭṭhu kadariyatā thaddhamacchariyabhāvo. Udakamiva iṇaṃ vigāhatī ti pāsāṇo udakaṃ viya saṃsīdanto iṇaṃ vigāhati.
Rattinuṭṭhānadessinā ti rattiṃ anuṭṭhānasīlena. Atisāyamidaṃ ahū ti idaṃ atisāyaṃ jātanti ye evaṃ vatvā kammaṃ na karonti. Iti vissaṭṭhakammante ti evaṃ vatvā pariccattakammante. Atthā accenti māṇave ti evarūpe puggale atthā atikkamanti, tesu na tiṭṭhanti.
Tiṇā bhiyyo ti tiṇatopi uttari. So sukhaṃ na vihāyatī ti so puriso sukhaṃ na jahāti, sukhasamaṅgīyeva hoti. Iminā kathāmaggena imamatthaṃ dasseti “gihibhūtena satā ettakaṃ kammaṃ na kātabbaṃ, karontassa vaḍḍhi nāma natthi. Idhaloke paraloke garahameva pāpuṇātī”ti.
Mittapatirūpakādivaṇṇanā
254
Idāni yo evaṃ karoto anattho uppajjati, aññāni vā pana yāni kānici bhayāni yekeci upaddavā yekeci upasaggā, sabbe te bālaṃ nissāya uppajjanti. Tasmā “evarūpā bālā na sevitabbā”ti bāle mittapatirūpake amitte dassetuṃ cattārome, gahapatiputta amittā tiādimāha. Tattha aññadatthuharo ti sayaṃ tucchahattho āgantvā ekaṃsena yaṃkiñci haratiyeva. Vacīparamo ti vacanaparamo vacanamatteneva dāyako kārako viya hoti. Anuppiyabhāṇī ti anuppiyaṃ bhaṇati. Apāyasahāyo ti bhogānaṃ apāyesu sahāyo hoti.
255
Evaṃ cattāro amitte dassetvā puna tattha ekekaṃ catūhi kāraṇehi vibhajanto catūhi kho, gahapatiputtā tiādimāha. Tattha aññadatthuharo hotī ti ekaṃsena hārakoyeva hoti. Sahāyassa gehaṃ rittahattho āgantvā nivatthasāṭakādīnaṃ vaṇṇaṃ bhāsati, so “ativiya tvaṃ samma imassa vaṇṇaṃ bhāsasī”ti aññaṃ nivāsetvā taṃ deti. Appena bahumicchatī ti yaṃkiñci appakaṃ datvā tassa santikā bahuṃ pattheti. Bhayassa kiccaṃ karotī ti attano bhaye uppanne tassa dāso viya hutvā taṃ taṃ kiccaṃ karoti, ayaṃ sabbadā na karoti, bhaye uppanne karoti, na pemenāti amitto nāma jāto. Sevati atthakāraṇā ti mittasanthavavasena na sevati, attano atthameva paccāsīsanto sevati.
256
Atītena paṭisantharatī ti sahāye āgate “hiyyo vā pare vā na āgatosi, amhākaṃ imasmiṃ vāre sassaṃ ativiya nipphannaṃ, bahūni sāliyavabījādīni ṭhapetvā maggaṃ olokentā nisīdimha, ajja pana sabbaṃ khīṇan”ti evaṃ atītena saṅgaṇhāti. Anāgatenā ti “imasmiṃ vāre amhākaṃ sassaṃ manāpaṃ bhavissati, phalabhārabharitā sāliādayo, sassasaṅgahe kate tumhākaṃ saṅgahaṃ kātuṃ samatthā bhavissāmā”ti evaṃ anāgatena saṅgaṇhāti. Niratthakenā ti hatthikkhandhe vā assapiṭṭhe vā nisinno sahāyaṃ disvā “ehi, bho, idha nisīdā”ti vadati. Manāpaṃ sāṭakaṃ nivāsetvā “sahāyakassa vata me anucchaviko añño pana mayhaṃ natthī”ti vadati, evaṃ niratthakena saṅgaṇhāti nāma. Paccuppannesu kiccesu byasanaṃ dassetī ti “sakaṭena me attho”ti vutte “cakkamassa bhinnaṃ, akkho chinno”tiādīni vadati.
257
Pāpakampissa anujānātī ti pāṇātipātādīsu yaṃkiñci karomāti vutte “sādhu samma karomā”ti anujānāti. Kalyāṇepi eseva nayo. Sahāyo hotī ti “asukaṭṭhāne suraṃ pivanti, ehi tattha gacchāmā”ti vutte sādhūti gacchati. Esa nayo sabbattha. Iti viññāyā ti “mittapatirūpakā ete”ti evaṃ jānitvā.
Suhadamittādivaṇṇanā
260
Evaṃ na sevitabbe pāpamitte dassetvā idāni sevitabbe kalyāṇamitte dassento puna cattārome, gahapatiputtā tiādimāha. Tattha suhadā ti sundarahadayā.
261
Pamattaṃ rakkhatī ti majjaṃ pivitvā gāmamajjhe vā gāmadvāre vā magge vā nipannaṃ disvā “evaṃnipannassa kocideva nivāsanapārupanampi hareyyā”ti samīpe nisīditvā pabuddhakāle gahetvā gacchati. Pamattassa sāpateyyan ti sahāyo bahigato vā hoti suraṃ pivitvā vā pamatto, gehaṃ anārakkhaṃ “kocideva yaṃkiñci hareyyā”ti gehaṃ pavisitvā tassa dhanaṃ rakkhati. Bhītassā ti kismiñcideva bhaye uppanne “mā bhāyi, mādise sahāye ṭhite kiṃ bhāyasī”ti taṃ bhayaṃ haranto paṭisaraṇaṃ hoti. Taddiguṇaṃ bhogan ti kiccakaraṇīye uppanne sahāyaṃ attano santikaṃ āgataṃ disvā vadati “kasmā āgatosī”ti? Rājakule kammaṃ atthīti. Kiṃ laddhuṃ vaṭṭatīti? Eko kahāpaṇoti. “Nagare kammaṃ nāma na ekakahāpaṇena nipphajjati, dve gaṇhāhī”ti evaṃ yattakaṃ vadati, tato diguṇaṃ deti.
262
Guyhamassa ācikkhatī ti attano guyhaṃ nigūhituṃ yuttakathaṃ aññassa akathetvā tass’eva ācikkhati. Guyhamassa parigūhatī ti tena kathitaṃ guyhaṃ yathā añño na jānāti, evaṃ rakkhati. Āpadāsu na vijahatī ti uppanne bhaye na pariccajati. Jīvitampissa atthāyā ti attano jīvitampi tassa sahāyassa atthāya pariccattameva hoti, attano jīvitaṃ agaṇetvāpi tassa kammaṃ karotiyeva.
263
Pāpā nivāretī ti amhesu passantesu passantesu tvaṃ evaṃ kātuṃ na labhasi, pañca verāni dasa akusalakammapathe mā karohīti nivāreti. Kalyāṇe nivesetī ti kalyāṇakamme tīsu saraṇesu pañcasīlesu dasakusalakammapathesu vattassu, dānaṃ dehi puññaṃ karohi dhammaṃ suṇāhīti evaṃ kalyāṇe niyojeti. Assutaṃ sāvetī ti assutapubbaṃ sukhumaṃ nipuṇaṃ kāraṇaṃ sāveti. Saggassa maggan ti idaṃ kammaṃ katvā sagge nibbattantīti evaṃ saggassa maggaṃ ācikkhati.
264
Abhavenassa na nandatī ti tassa abhavena avuḍḍhiyā puttadārassa vā parijanassa vā tathārūpaṃ pārijuññaṃ disvā vā sutvā vā na nandati, anattamano hoti. Bhavenā ti vuḍḍhiyā tathārūpassa sampattiṃ vā issariyappaṭilābhaṃ vā disvā vā sutvā vā nandati, attamano hoti. Avaṇṇaṃ bhaṇamānaṃ nivāretī ti “asuko virūpo na pāsādiko dujjātiko dussīlo”ti vā vutte “evaṃ mā bhaṇi, rūpavā ca so pāsādiko ca sujāto ca sīlasampanno cā”tiādīhi vacanehi paraṃ attano sahāyassa avaṇṇaṃ bhaṇamānaṃ nivāreti. Vaṇṇaṃ bhaṇamānaṃ pasaṃsatī ti “asuko rūpavā pāsādiko sujāto sīlasampanno”ti vutte “aho suṭṭhu vadasi, subhāsitaṃ tayā, evametaṃ, esa puriso rūpavā pāsādiko sujāto sīlasampanno”ti evaṃ attano sahāyakassa paraṃ vaṇṇaṃ bhaṇamānaṃ pasaṃsati.
265
Jalaṃ aggīva bhāsatī ti rattiṃ pabbatamatthake jalamāno aggi viya virocati.
Bhoge saṃharamānassā ti attānampi parampi apīḷetvā dhammena samena bhoge sampiṇḍentassa rāsiṃ karontassa. Bhamarasseva irīyato ti yathā bhamaro pupphānaṃ vaṇṇagandhaṃ apothayaṃ tuṇḍenapi pakkhehipi rasaṃ āharitvā anupubbena cakkappamāṇaṃ madhupaṭalaṃ karoti, evaṃ anupubbena mahantaṃ bhogarāsiṃ karontassa. Bhogā sannicayaṃ yantī ti tassa bhogā nicayaṃ gacchanti. Kathaṃ? Anupubbena upacikāhi saṃvaḍḍhiyamāno vammiko viya. Tenāha “vammikovupacīyatī”ti. Yathā vammiko upaciyati, evaṃ nicayaṃ yantīti attho.
Samāhatvā ti samāharitvā. Alamattho ti yuttasabhāvo samattho vā pariyattarūpo gharāvāsaṃ saṇṭhāpetuṃ.
Idāni yathā vā gharāvāso saṇṭhapetabbo, tathā ovadanto catudhā vibhaje bhoge tiādimāha. Tattha sa ve mittāni ganthatī ti so evaṃ vibhajanto mittāni ganthati nāma abhejjamānāni ṭhapeti. Yassa hi bhogā santi, so eva mitte ṭhapetuṃ sakkoti, na itaro.
Ekena bhoge bhuñjeyyā ti ekena koṭṭhāsena bhoge bhuñjeyya. Dvīhi kammaṃ payojaye ti dvīhi koṭṭhāsehi kasivāṇijjādikammaṃ payojeyya. Catutthañca nidhāpeyyā ti catutthaṃ koṭṭhāsaṃ nidhāpetvā ṭhapeyya. Āpadāsu bhavissatī ti kulānañhi na sabbakālaṃ ekasadisaṃ vattati, kadāci rājādivasena āpadāpi uppajjanti, tasmā evaṃ āpadāsu uppannāsu bhavissatīti “ekaṃ koṭṭhāsaṃ nidhāpeyyā”ti āha. Imesu pana catūsu koṭṭhāsesu katarakoṭṭhāsaṃ gahetvā kusalaṃ kātabbanti? “Bhoge bhuñjeyyā”ti vuttakoṭṭhāsaṃ. Tato gaṇhitvā bhikkhūnampi kapaṇaddhikādīnampi dātabbaṃ, pesakāranhāpitādīnampi vetanaṃ dātabbaṃ.
Chaddisāpaṭicchādanakaṇḍavaṇṇanā
266
Iti bhagavā ettakena kathāmaggena evaṃ gahapatiputtassa ariyasāvako catūhi kāraṇehi akusalaṃ pahāya chahi kāraṇehi bhogānaṃ apāyamukhaṃ vajjetvā soḷasa mittāni sevanto gharāvāsaṃ saṇṭhapetvā dārabharaṇaṃ karonto dhammikena ājīvena jīvati, devamanussānañca antare aggikkhandho viya virocatīti vajjanīyadhammavajjanatthaṃ sevitabbadhammasevanatthañca ovādaṃ datvā idāni namassitabbā cha disā dassento kathañca gahapatiputtā tiādimāha.
Tattha chaddisāpaṭicchādī ti yathā chahi disāhi āgamanabhayaṃ na āgacchati, khemaṃ hoti nibbhayaṃ evaṃ viharanto “chaddisāpaṭicchādī”ti vuccati. “Puratthimā disā mātāpitaro veditabbā”tiādīsu mātāpitaro pubbupakāritāya puratthimā disā ti veditabbā. Ācariyā dakkhiṇeyyatāya dakkhiṇā disā ti. Puttadārā piṭṭhito anubandhanavasena pacchimā disā ti. Mittāmaccā yasmā so mittāmacce nissāya te te dukkhavisese uttarati, tasmā uttarā disā ti. Dāsakammakarā pādamūle patiṭṭhānavasena heṭṭhimā disā ti. Samaṇabrāhmaṇā guṇehi upari ṭhitabhāvena uparimā disā ti veditabbā.
267
Bhato ne bharissāmī ti ahaṃ mātāpitūhi thaññaṃ pāyetvā hatthapāde vaḍḍhetvā mukhena siṅghāṇikaṃ apanetvā nahāpetvā maṇḍetvā bhato bharito jaggito, svāhaṃ ajja te mahallake pādadhovananhāpanayāgubhattadānādīhi bharissāmi.
Kiccaṃ nesaṃ karissāmī ti attano kammaṃ ṭhapetvā mātāpitūnaṃ rājakulādīsu uppannaṃ kiccaṃ gantvā karissāmi. Kulavaṃsaṃ saṇṭhapessāmī ti mātāpitūnaṃ santakaṃ khettavatthuhiraññasuvaṇṇādiṃ avināsetvā rakkhantopi kulavaṃsaṃ saṇṭhapeti nāma. Mātāpitaro adhammikavaṃsato hāretvā dhammikavaṃse ṭhapentopi, kulavaṃsena āgatāni salākabhattādīni anupacchinditvā pavattentopi kulavaṃsaṃ saṇṭhapeti nāma. Idaṃ sandhāya vuttaṃ – “kulavaṃsaṃ saṇṭhapessāmī”ti.
Dāyajjaṃ paṭipajjāmī ti mātāpitaro attano ovāde avattamāne micchāpaṭipanne dārake vinicchayaṃ patvā aputte karonti, te dāyajjārahā na honti. Ovāde vattamāne pana kulasantakassa sāmike karonti, ahaṃ evaṃ vattissāmīti adhippāyena “dāyajjaṃ paṭipajjāmī”ti vuttaṃ.
Dakkhiṇaṃ anuppadassāmī ti tesaṃ pattidānaṃ katvā tatiyadivasato paṭṭhāya dānaṃ anuppadassāmi. Pāpā nivārentī ti pāṇātipātādīnaṃ diṭṭhadhammikasamparāyikaṃ ādīnavaṃ vatvā, “tāta, mā evarūpaṃ karī”ti nivārenti, katampi garahanti. Kalyāṇe nivesentī ti anāthapiṇḍiko viya lañjaṃ datvāpi sīlasamādānādīsu nivesenti. Sippaṃ sikkhāpentī ti attano ovāde ṭhitabhāvaṃ ñatvā vaṃsānugataṃ muddāgaṇanādisippaṃ sikkhāpenti. Patirūpenā ti kulasīlarūpādīhi anurūpena.
Samaye dāyajjaṃ niyyādentī ti samaye dhanaṃ denti. Tattha niccasamayo kālasamayoti dve samayā. Niccasamaye denti nāma “uṭṭhāya samuṭṭhāya imaṃ gaṇhitabbaṃ gaṇha, ayaṃ te paribbayo hotu, iminā kusalaṃ karohī”ti denti. Kālasamaye denti nāma sikhāṭhapanaāvāhavivāhādisamaye denti. Api ca pacchime kāle maraṇamañce nipannassa “iminā kusalaṃ karohī”ti dentāpi samaye denti nāma. Paṭicchannā hotī ti yaṃ puratthimadisato bhayaṃ āgaccheyya, yathā taṃ nāgacchati, evaṃ pihitā hoti. Sace hi puttā vippaṭipannā, assu, mātāpitaro daharakālato paṭṭhāya jagganādīhi sammā paṭipannā, ete dārakā, mātāpitūnaṃ appatirūpāti etaṃ bhayaṃ āgaccheyya. Puttā sammā paṭipannā, mātāpitaro vippaṭipannā, mātāpitaro puttānaṃ nānurūpāti etaṃ bhayaṃ āgaccheyya. Ubhosu vippaṭipannesu duvidhampi taṃ bhayaṃ hoti. Sammā paṭipannesu sabbaṃ na hoti. Tena vuttaṃ – “paṭicchannā hoti khemā appaṭibhayā”ti.
Evañ ca pana vatvā bhagavā siṅgālakaṃ etadavoca – “na kho te, gahapatiputta, pitā lokasammataṃ puratthimaṃ disaṃ namassāpeti. Mātāpitaro pana puratthimadisāsadise katvā namassāpeti. Ayañ hi te pitarā puratthimā disā akkhātā, no aññā”ti.
268
Uṭṭhānenā ti āsanā uṭṭhānena. Antevāsikena hi ācariyaṃ dūratova āgacchantaṃ disvā āsanā vuṭṭhāya paccuggamanaṃ katvā hatthato bhaṇḍakaṃ gahetvā āsanaṃ paññapetvā nisīdāpetvā bījanapādadhovanapādamakkhanāni kātabbāni. Taṃ sandhāya vuttaṃ “uṭṭhānenā”ti. Upaṭṭhānenā ti divasassa tikkhattuṃ upaṭṭhānagamanena. Sippuggahaṇakāle pana avassakameva gantabbaṃ hoti. Sussūsāyā ti saddahitvā savanena. Asaddahitvā suṇanto hi visesaṃ nādhigacchati. Pāricariyāyā ti avasesakhuddakapāricariyāya. Antevāsikena hi ācariyassa pātova vuṭṭhāya mukhodakadantakaṭṭhaṃ datvā bhattakiccakālepi pānīyaṃ gahetvā paccupaṭṭhānādīni katvā vanditvā gantabbaṃ. Kiliṭṭhavatthādīni dhovitabbāni, sāyaṃ nahānodakaṃ paccupaṭṭhapetabbaṃ. Aphāsukāle upaṭṭhātabbaṃ. Pabbajitenapi sabbaṃ antevāsikavattaṃ kātabbaṃ. Idaṃ sandhāya vuttaṃ – “pāricariyāyā”ti. Sakkaccaṃ sippapaṭiggahaṇenā ti sakkaccaṃ paṭiggahaṇaṃ nāma thokaṃ gahetvā bahuvāre sajjhāyakaraṇaṃ, ekapadampi visuddhameva gahetabbaṃ.
Suvinītaṃ vinentī ti “evaṃ te nisīditabbaṃ, evaṃ ṭhātabbaṃ, evaṃ khāditabbaṃ, evaṃ bhuñjitabbaṃ, pāpamittā vajjetabbā, kalyāṇamittā sevitabbā”ti evaṃ ācāraṃ sikkhāpenti vinenti. Suggahitaṃ gāhāpentī ti yathā suggahitaṃ gaṇhāti, evaṃ atthañca byañjanañca sodhetvā payogaṃ dassetvā gaṇhāpenti. Mittāmaccesu paṭiyādentī ti “ayaṃ amhākaṃ antevāsiko byatto bahussuto mayā samasamo, etaṃ sallakkheyyāthā”ti evaṃ guṇaṃ kathetvā mittāmaccesu patiṭṭhapenti.
Disāsu parittāṇaṃ karontī ti sippasikkhāpanenevassa sabbadisāsu rakkhaṃ karonti. Uggahitasippo hi yaṃ yaṃ disaṃ gantvā sippaṃ dasseti, tattha tatthassa lābhasakkāro uppajjati. So ācariyena kato nāma hoti, guṇaṃ kathentopissa mahājano ācariyapāde dhovitvā vasitaantevāsiko vata ayanti paṭhamaṃ ācariyasseva guṇaṃ kathenti, brahmalokappamāṇopissa lābho uppajjamāno ācariyasantakova hoti. Api ca yaṃ vijjaṃ parijappitvā gacchantaṃ aṭaviyaṃ corā na passanti, amanussā vā dīghajātiādayo vā na viheṭhenti, taṃ sikkhāpentāpi disāsu parittāṇaṃ karonti. Yaṃ vā so disaṃ gato hoti, tato kaṅkhaṃ uppādetvā attano santikaṃ āgatamanusse “etissaṃ disāyaṃ amhākaṃ antevāsiko vasati, tassa ca mayhañca imasmiṃ sippe nānākaraṇaṃ natthi, gacchatha tameva pucchathā”ti evaṃ antevāsikaṃ paggaṇhantāpi tassa tattha lābhasakkāruppattiyā parittāṇaṃ karonti nāma, patiṭṭhaṃ karontīti attho. Sesamettha purimanayen’eva yojetabbaṃ.
269
Tatiyadisāvāre sammānanāyā ti devamāte tissamāteti evaṃ sambhāvitakathākathanena. Anavamānanāyā ti yathā dāsakammakarādayo pothetvā viheṭhetvā kathenti, evaṃ hīḷetvā vimānetvā akathanena. Anaticariyāyā ti taṃ atikkamitvā bahi aññāya itthiyā saddhiṃ paricaranto taṃ aticarati nāma, tathā akaraṇena. Issariyavossaggenā ti itthiyo hi mahālatāsadisampi ābharaṇaṃ labhitvā bhattaṃ vicāretuṃ alabhamānā kujjhanti, kaṭacchuṃ hatthe ṭhapetvā tava ruciyā karohīti bhattagehe vissaṭṭhe sabbaṃ issariyaṃ vissaṭṭhaṃ nāma hoti, evaṃ karaṇenāti attho. Alaṅkārānuppadānenā ti attano vibhavānurūpena alaṅkāradānena. Susaṃvihitakammantā ti yāgubhattapacanakālādīni anatikkamitvā tassa tassa sādhukaṃ karaṇena suṭṭhu saṃvihitakammantā. Saṅgahitaparijanā ti sammānanādīhi ceva paheṇakapesanādīhi ca saṅgahitaparijanā. Idha parijano nāma sāmikassa ceva attano ca ñātijano. Anaticārinī ti sāmikaṃ muñcitvā aññaṃ manasāpi na pattheti. Sambhatan ti kasivāṇijjādīni katvā ābhatadhanaṃ. Dakkhā ca hotī ti yāgubhattasampādanādīsu chekā nipuṇā hoti. Analasā ti nikkosajjā. Yathā aññā kusītā nisinnaṭṭhāne nisinnāva honti ṭhitaṭṭhāne ṭhitāva, evaṃ ahutvā vipphāritena cittena sabbakiccāni nipphādeti. Sesamidhāpi purimanayen’eva yojetabbaṃ.
270
Catutthadisāvāre avisaṃvādanatāyā ti yassa yassa nāmaṃ gaṇhāti, taṃ taṃ avisaṃvādetvā idampi amhākaṃ gehe atthi, idampi atthi, gahetvā gacchāhīti evaṃ avisaṃvādetvā dānena. Aparapajā cassa paṭipūjentī ti sahāyassa puttadhītaro pajā nāma, tesaṃ pana puttadhītaro ca nattupanattakā ca aparapajā nāma. Te paṭipūjenti keḷāyanti mamāyanti maṅgalakālādīsu tesaṃ maṅgalādīni karonti. Sesamidhāpi purimanayen’eva veditabbaṃ.
271
Yathābalaṃ kammantasaṃvidhānenā ti daharehi kātabbaṃ mahallakehi, mahallakehi vā kātabbaṃ daharehi, itthīhi kātabbaṃ purisehi, purisehi vā kātabbaṃ itthīhi akāretvā tassa tassa balānurūpeneva kammantasaṃvidhānena. Bhattavetanānuppadānenā ti ayaṃ khuddakaputto, ayaṃ ekavihārīti tassa tassa anurūpaṃ sallakkhetvā bhattadānena ceva paribbayadānena ca. Gilānupaṭṭhānenā ti aphāsukakāle kammaṃ akāretvā sappāyabhesajjādīni datvā paṭijagganena. Acchariyānaṃ rasānaṃ saṃvibhāgenā ti acchariye madhurarase labhitvā sayameva akhāditvā tesampi tato saṃvibhāgakaraṇena. Samaye vossaggenā ti niccasamaye ca kālasamaye ca vossajjanena. Niccasamaye vossajjanaṃ nāma sakaladivasaṃ kammaṃ karontā kilamanti. Tasmā yathā na kilamanti, evaṃ velaṃ ñatvā vissajjanaṃ. Kālasamaye vossaggo nāma chaṇanakkhattakīḷādīsu alaṅkārabhaṇḍakhādanīyabhojanīyādīni datvā vissajjanaṃ. Dinnādāyino ti corikāya kiñci agahetvā sāmikehi dinnasseva ādāyino. Sukatakammakarā ti “kiṃ etassa kammena katena, na mayaṃ kiñci labhāmā”ti anujjhāyitvā tuṭṭhahadayā yathā taṃ kammaṃ sukataṃ hoti, evaṃ kārakā. Kittivaṇṇaharā ti parisamajjhe kathāya sampattāya “ko amhākaṃ sāmikehi sadiso atthi, mayaṃ attano dāsabhāvampi na jānāma, tesaṃ sāmikabhāvampi na jānāma, evaṃ no anukampantī”ti guṇakathāhārakā. Sesamidhāpi purimanayen’eva yojetabbaṃ.
272
Mettena kāyakammenā tiādīsu mettacittaṃ paccupaṭṭhapetvā katāni kāyakammādīni mettāni nāma vuccanti. Tattha bhikkhū nimantessāmīti vihāragamanaṃ, dhamakaraṇaṃ gahetvā udakaparissāvanaṃ, piṭṭhiparikammapādaparikammādikaraṇañca mettaṃ kāyakammaṃ nāma. Bhikkhū piṇḍāya paviṭṭhe disvā “sakkaccaṃ yāguṃ detha, bhattaṃ dethā”tiādivacanañceva, sādhukāraṃ datvā dhammasavanañca sakkaccaṃ paṭisanthārakaraṇādīni ca mettaṃ vacīkammaṃ nāma. “Amhākaṃ kulūpakattherā averā hontu abyāpajjā”ti evaṃ cintanaṃ mettaṃ manokammaṃ nāma. Anāvaṭadvāratāyā ti apihitadvāratāya. Tattha sabbadvārāni vivaritvāpi sīlavantānaṃ adāyako akārako pihitadvāroyeva. Sabbadvārāni pana pidahitvāpi tesaṃ dāyako kārako vivaṭadvāroyeva. Iti sīlavantesu gehadvāraṃ āgatesu santaṃyeva natthīti avatvā dātabbaṃ. Evaṃ anāvaṭadvāratā nāma hoti.
Āmisānuppadānenā ti purebhattaṃ paribhuñjitabbakaṃ āmisaṃ nāma, tasmā sīlavantānaṃ yāgubhattasampadānenāti attho. Kalyāṇena manasā anukampantī ti “sabbe sattā sukhitā hontu averā arogā abyāpajjā”ti evaṃ hitapharaṇena. Api ca upaṭṭhākānaṃ gehaṃ aññe sīlavante sabrahmacārī gahetvā pavisantāpi kalyāṇena cetasā anukampanti nāma. Sutaṃ pariyodāpentī ti yaṃ tesaṃ pakatiyā sutaṃ atthi, tassa atthaṃ kathetvā kaṅkhaṃ vinodenti, tathattāya vā paṭipajjāpenti. Sesamidhāpi purimanayen’eva yojetabbaṃ.
273
Alamatto ti puttadārabharaṇaṃ katvā agāraṃ ajjhāvasanasamattho. Paṇḍito ti disānamassanaṭṭhāne paṇḍito hutvā. Saṇho ti sukhumatthadassanena saṇhavācābhaṇanena vā saṇho hutvā. Paṭibhānavā ti disānamassanaṭṭhāne paṭibhānavā hutvā nivātavuttī ti nīcavutti. Atthaddho ti thambharahito. Uṭṭhānako ti uṭṭhānavīriyasampanno. Analaso ti nikkosajjo. Acchinnavuttī ti nirantarakaraṇavasena akhaṇḍavutti. Medhāvī ti ṭhānuppattiyā paññāya samannāgato.
Saṅgāhako ti catūhi saṅgahavatthūhi saṅgahakaro. Mittakaro ti mittagavesano. Vadaññū ti pubbakārinā, vuttavacanaṃ jānāti. Sahāyakassa gharaṃ gatakāle “mayhaṃ sahāyakassa veṭhanaṃ detha, sāṭakaṃ detha, manussānaṃ bhattavetanaṃ dethā”ti vuttavacanamanussaranto tassa attano gehaṃ āgatassa tattakaṃ vā tato atirekaṃ vā paṭikattāti attho. Api ca sahāyakassa gharaṃ gantvā imaṃ nāma gaṇhissāmīti āgataṃ sahāyakaṃ lajjāya gaṇhituṃ asakkontaṃ anicchāritampi tassa vācaṃ ñatvā yena atthena so āgato, taṃ nipphādento vadaññū nāma. Yena yena vā pana sahāyakassa ūnaṃ hoti, oloketvā taṃ taṃ dentopi vadaññūyeva. Netā ti taṃ taṃ atthaṃ dassento paññāya netā. Vividhāni kāraṇāni dassento netīti vinetā. Punappunaṃ netīti anunetā.
Tattha tatthā ti tasmiṃ tasmiṃ puggale. Rathassāṇīva yāyato ti yathā āṇiyā satiyeva ratho yāti, asati na yāti, evaṃ imesu saṅgahesu satiyeva loko vattati, asati na vattati. Tena vuttaṃ – “ete kho saṅgahā loke, rathassāṇīva yāyato”ti.
Na mātā puttakāraṇā ti yadi mātā ete saṅgahe puttassa na kareyya, puttakāraṇā mānaṃ vā pūjaṃ vā na labheyya.
Saṅgahā ete ti upayogavacane paccattaṃ. “Saṅgahe ete”ti vā pāṭho. Sammapekkhantī ti sammā pekkhanti. Pāsaṃsā ca bhavantī ti pasaṃsanīyā ca bhavanti.
274
Iti bhagavā yā disā sandhāya te gahapatiputta pitā āha “disā namasseyyāsī”ti, imā tā cha disā. Yadi tvaṃ pitu vacanaṃ karosi, imā disā namassāti dassento siṅgālassa pucchāya ṭhatvā desanaṃ matthakaṃ pāpetvā rājagahaṃ piṇḍāya pāvisi. Siṅgālakopi saraṇesu patiṭṭhāya cattālīsakoṭidhanaṃ buddhasāsane vikiritvā puññakammaṃ katvā saggaparāyaṇo ahosi. Imasmiñca pana sutte yaṃ gihīhi kattabbaṃ kammaṃ nāma, taṃ akathitaṃ natthi, gihivinayo nāmāyaṃ suttanto. Tasmā imaṃ sutvā yathānusiṭṭhaṃ paṭipajjamānassa vuddhiyeva pāṭikaṅkhā, no parihānīti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Siṅgālasuttavaṇṇanā niṭṭhitā.