Āṭānāṭiyasuttavaṇṇanā
Paṭhamabhāṇavāravaṇṇanā
275
Evaṃ me sutan ti āṭānāṭiyasuttaṃ. Tatrāyamapubbapadavaṇṇanā – catuddisaṃ rakkhaṃ ṭhapetvā ti asurasenāya nivāraṇatthaṃ sakkassa devānamindassa catūsu disāsu ārakkhaṃ ṭhapetvā. Gumbaṃ ṭhapetvā ti balagumbaṃ ṭhapetvā. Ovaraṇaṃ ṭhapetvā ti catūsu disāsu ārakkhake ṭhapetvā. Evaṃ sakkassa devānamindassa ārakkhaṃ susaṃvihitaṃ katvā āṭānāṭanagare nisinnā satta buddhe ārabbha imaṃ parittaṃ bandhitvā “ye satthu dhammaāṇaṃ amhākañca rājaāṇaṃ na suṇanti, tesaṃ idañcidañca karissāmā”ti sāvanaṃ katvā attanopi catūsu disāsu mahatiyā ca yakkhasenāyātiādīhi catūhi senāhi ārakkhaṃ saṃvidahitvā abhikkantāya rattiyā…pe… ekamantaṃ nisīdiṃsu.
Abhikkantāya rattiyā ti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha “abhikkantā, bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhan”ti (a. ni. 8.20) evamādīsu khaye dissati. “Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro paṇītataro cā”ti (a. ni. 4.100) evamādīsu sundare.
“Ko me vandati pādāni, iddhiyā yasasā jalaṃ;
Abhikkantena vaṇṇena, sabbā obhāsayaṃ disā”ti. (vi. va. 857);
Evamādīsu abhirūpe. “Abhikkantaṃ, bho gotamāti (pārā. 15) evamādīsu abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyā, parikkhīṇāya rattiyāti vuttaṃ hoti.
Abhikkantavaṇṇā ti idha abhikkantasaddo abhirūpe. Vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānapamāṇarūpāyatanādīsu dissati. Tattha “suvaṇṇavaṇṇosi bhagavā”ti (ma. ni. 2.399) evamādīsu chaviyaṃ. “Kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā”ti (ma. ni. 2.77) evamādīsu thutiyaṃ. “Cattārome, bho gotama, vaṇṇā”ti (dī. ni. 1.266) evamādīsu kulavagge. “Atha kena nu vaṇṇena gandhathenoti vuccatī”tiādīsu (saṃ. ni. 1.234) kāraṇe. “Mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā”ti (saṃ. ni. 1.138) evamādīsu saṇṭhāne. “Tayo pattassa vaṇṇā”ti (pārā. 602) evamādīsu pamāṇe. “Vaṇṇo gandho raso ojā”ti evamādīsu rūpāyatane. So idha chaviyaṃ daṭṭhabbo. Tena “abhikkantavaṇṇā abhirūpacchavī”ti vuttaṃ hoti.
Kevalakappan ti ettha kevalasaddo anavasesayebhuyyaabyāmissānatirekadaḷhatthavisaṃyogādianekattho. Tathā hissa “kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyan”ti (pārā. 1) evamādīsu anavasesatā attho. “Kevalakappā ca aṅgamāgadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamitukāmā hontī”ti (mahāva. 43) evamādīsu yebhuyyatā. “Kevalassa dukkhakkhandhassa samudayo hotī”ti (mahāva. 1) evamādīsu abyāmissatā. “Kevalaṃ saddhāmattakaṃ nūna ayamāyasmā”ti (a. ni. 6.55) evamādīsu anatirekatā. “Āyasmato, bhante, anuruddhassa bāhiko nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito”ti (a. ni. 4.243) evamādīsu daḷhatthatā. “Kevalī vusitavā uttamapurisoti vuccatī”ti (a. ni. 10.12) evamādīsu visaṃyogo. Idha panassa anavasesattho adhippeto.
Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathā hissa “okappaniyametaṃ bhoto gotamassa. Yathā taṃ arahato sammāsambuddhassā”ti (ma. ni. 1.387) evamādīsu abhisaddahanamattho. “Anujānāmi, bhikkhave, pañcahi samaṇakappehi phalaṃ paribhuñjitun”ti (cūḷava. 250) evamādīsu vohāro. “Yena sudaṃ niccakappaṃ viharāmī”ti (ma. ni. 1.387) evamādīsu kālo. “Iccāyasmā kappo”ti (su. ni. 1098) evamādīsu paññatti. “Alaṅkato kappitakesamassū”ti (vi. va. 1094) evamādīsu chedanaṃ. “Kappati dvaṅgulakappo”ti (cūḷava. 446) evamādīsu vikappo, atthi kappo nipajjitun”ti (a. ni. 8.80) evamādīsu leso. “Kevalakappaṃ veḷuvanaṃ obhāsetvā”ti (saṃ. ni. 1.94) evamādīsu samantabhāvo. Idha pana samantabhāvo attho adhippeto. Tasmā “kevalakappaṃ gijjhakūṭan”ti ettha anavasesaṃ samantato gijjhakūṭanti evamattho daṭṭhabbo.
Obhāsetvā ti vatthamālālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya sūriyo viya ca ekobhāsaṃ ekapajjotaṃ karitvāti attho. Ekamantaṃ nisīdiṃsū ti devatānaṃ dasabalassa santike nisinnaṭṭhānaṃ nāma na bahu, imasmiṃ pana sutte parittagāravavasena nisīdiṃsu.
276
Vessavaṇo ti kiñcāpi cattāro mahārājāno āgatā, vessavaṇo pana dasabalassa vissāsiko kathāpavattane byatto susikkhito, tasmā vessavaṇo mahārājā bhagavantaṃ etadavoca. Uḷārā ti mahesakkhānubhāvasampannā. Pāṇātipātā veramaṇiyā ti pāṇātipāte diṭṭhadhammikasamparāyikaṃ ādīnavaṃ dassetvā tato veramaṇiyā dhammaṃ deseti. Sesesupi eseva nayo. Tattha santi uḷārā yakkhā nivāsino ti tesu senāsanesu santi uḷārā yakkhā nibaddhavāsino. Āṭānāṭiyan ti āṭānāṭanagare baddhattā evaṃnāmaṃ. Kiṃ pana bhagavato apaccakkhadhammo nāma atthīti, natthi. Atha kasmā vessavaṇo “uggaṇhātu, bhante, bhagavā”tiādimāha? Okāsakaraṇatthaṃ. So hi bhagavantaṃ imaṃ parittaṃ sāvetuṃ okāsaṃ kārento evamāha. Satthu kathite imaṃ parittaṃ garu bhavissatītipi āha. Phāsuvihārāyā ti gamanaṭṭhānādīsu catūsu iriyāpathesu sukhavihārāya.
277
Cakkhumantassā ti na vipassīyeva cakkhumā, sattapi buddhā cakkhumanto, tasmā ekekassa buddhassa etāni satta satta nāmāni honti. Sabbepi buddhā cakkhumanto, sabbe sabbabhūtānukampino, sabbe nhātakilesattā nhātakā. Sabbe mārasenāpamaddino, sabbe vusitavanto, sabbe vimuttā, sabbe aṅgato rasmīnaṃ nikkhantattā aṅgīrasā. Na kevalañca buddhānaṃ etāneva satta nāmāni asaṅkhyeyyāni nāmāni saguṇena mahesinoti vuttaṃ.
Vessavaṇo pana attano pākaṭanāmavasena evamāha. Te janā ti idha khīṇāsavā janāti adhippetā. Apisuṇāthā ti desanāsīsamattametaṃ, amusā apisuṇā apharusā mantabhāṇinoti attho. Mahattā ti mahantabhāvaṃ pattā. “Mahantā”tipi pāṭho, mahantāti attho. Vītasāradā ti nissāradā vigatalomahaṃsā.
Hitan ti mettāpharaṇena hitaṃ. Yaṃ namassantī ti ettha yanti nipātamattaṃ. Mahattan ti mahantaṃ. Ayameva vā pāṭho, idaṃ vuttaṃ hoti “ye cāpi loke kilesanibbānena nibbutā yathābhūtaṃ vipassisuṃ, vijjādiguṇasampannañca hitaṃ devamanussānaṃ gotamaṃ namassanti, te janā apisuṇā, tesampi namatthū”ti. Aṭṭhakathāyaṃ pana te janā apisuṇāti te buddhā apisuṇāti evaṃ paṭhamagāthāya buddhānaṃyeva vaṇṇo kathito, tasmā paṭhamagāthā sattannaṃ buddhānaṃ vasena vuttā. Dutiyagāthāya “gotaman”ti desanāmukhamattametaṃ. Ayampi hi sattannaṃyeva vasena vuttā ti veditabbā. Ayañhettha attho – loke paṇḍitā devamanussā yaṃ namassanti gotamaṃ, tassa ca tato purimānañca buddhānaṃ namatthūti.
278
Yato uggacchatī ti yato ṭhānato udeti. Ādicco ti aditiyā putto, vevacanamattaṃ vā etaṃ sūriyasaddassa. Mahantaṃ maṇḍalaṃ assāti maṇḍalīmahā. Yassa cuggacchamānassā ti yamhi uggacchamāne. Saṃvarīpi nirujjhatī ti ratti antaradhāyati. Yassa cuggate ti yasmiṃ uggate.
Rahado ti udakarahado. Tatthā ti yato uggacchati sūriyo, tasmiṃ ṭhāne. Samuddo ti yo so rahadoti vutto, so na añño, atha kho samuddo. Saritodako ti visaṭodako, saritā nānappakārā nadiyo assa udake paviṭṭhāti vā saritodako. Evaṃ taṃ tattha jānantī ti taṃ rahadaṃ tattha evaṃ jānanti. Kinti jānanti? Samuddo saritodakoti evaṃ jānanti.
Ito ti sineruto vā tesaṃ nisinnaṭṭhānato vā. Jano ti ayaṃ mahājano. Ekanāmā ti indanāmena ekanāmā. Sabbesaṃ kira tesaṃ sakkassa devarañño nāmameva nāmamakaṃsu. Asīti dasa eko cā ti ekanavutijanā. Indanāmā ti indoti evaṃnāmā. Buddhaṃ ādiccabandhunan ti kilesaniddāpagamanenāpi buddhaṃ. Ādiccena samānagottatāyapi ādiccabandhunaṃ. Kusalena samekkhasī ti anavajjena nipuṇena vā sabbaññutaññāṇena mahājanaṃ olokesi. Amanussāpi taṃ vandantī ti amanussāpi taṃ “sabbaññutaññāṇena mahājanaṃ olokesī”ti vatvā vandanti. Sutaṃ netaṃ abhiṇhaso ti etaṃ amhehi abhikkhaṇaṃ sutaṃ. Jinaṃ vandatha gotamaṃ, jinaṃ vandāma gotaman ti amhehi puṭṭhā jinaṃ vandāma gotamanti vadanti.
279
Yena petā pavuccantī ti petā nāma kālaṅkatā, te yena disābhāgena nīhariyantūti vuccanti. Pisuṇā piṭṭhimaṃsikā ti pisuṇāvācā ceva piṭṭhimaṃsaṃ khādantā viya parammukhā garahakā ca. Ete ca yena nīhariyantūti vuccanti, sabbepi hete dakkhiṇadvārena nīharitvā dakkhiṇato nagarassa ḍayhantu vā chijjantu vā haññantu vāti evaṃ vuccanti. Ito sā dakkhiṇā disā ti yena disābhāgena te petā ca pisuṇādikā ca nīhariyantūti vuccanti, ito sā dakkhiṇā disā. Ito ti sineruto vā tesaṃ nisinnaṭṭhānato vā. Kumbhaṇḍānan ti te kira devā mahodarā honti, rahassaṅgampi ca nesaṃ kumbho viya mahantaṃ hoti. Tasmā kumbhaṇḍāti vuccanti.
280
Yattha coggacchati sūriyo ti yasmiṃ disābhāge sūriyo atthaṃ gacchati.
281
Yenā ti yena disābhāgena. Mahānerū ti mahāsineru pabbatarājā. Sudassano ti sovaṇṇamayattā sundaradassano. Sinerussa hi pācīnapassaṃ rajatamayaṃ, dakkhiṇapassaṃ maṇimayaṃ, pacchimapassaṃ phalikamayaṃ, uttarapassaṃ sovaṇṇamayaṃ, taṃ manuññadassanaṃ hoti. Tasmā yena disābhāgena sineru sudassanoti ayametthattho. Manussā tattha jāyantī ti tattha uttarakurumhi manussā jāyanti. Amamā ti vatthābharaṇapānabhojanādīsupi mamattavirahitā. Apariggahā ti itthipariggahena apariggahā. Tesaṃ kira “ayaṃ mayhaṃ bhariyā”ti mamattaṃ na hoti, mātaraṃ vā bhaginiṃ vā disvā chandarāgo nuppajjati.
Napi nīyanti naṅgalā ti naṅgalānipi tattha “kasikammaṃ karissāmā”ti na khettaṃ nīyanti. Akaṭṭhapākiman ti akaṭṭhe bhūmibhāge araññe sayameva jātaṃ. Taṇḍulapphalan ti taṇḍulāva tassa phalaṃ hoti.
Tuṇḍikīre pacitvānā ti ukkhaliyaṃ ākiritvā niddhumaṅgārena agginā pacitvā. Tattha kira jotikapāsāṇā nāma honti. Atha kho te tayo pāsāṇe ṭhapetvā taṃ ukkhaliṃ āropenti. Pāsāṇehi tejo samuṭṭhahitvā taṃ pacati. Tato bhuñjanti bhojanan ti tato ukkhalito bhojanameva bhuñjanti, añño sūpo vā byañjanaṃ vā na hoti, bhuñjantānaṃ cittānukūloyevassa raso hoti. Te taṃ ṭhānaṃ sampattānaṃ dentiyeva, macchariyacittaṃ nāma na hoti. Buddhapaccekabuddhādayopi mahiddhikā tattha gantvā piṇḍapātaṃ gaṇhanti.
Gāviṃ ekakhuraṃ katvā ti gāviṃ gahetvā ekakhuraṃ vāhanameva katvā. Taṃ abhiruyha vessavaṇassa paricārakā yakkhā. Anuyanti disodisan ti tāya tāya disāya caranti. Pasuṃ ekakhuraṃ katvā ti ṭhapetvā gāviṃ avasesacatuppadajātikaṃ pasuṃ ekakhuraṃ vāhanameva katvā disodisaṃ anuyanti.
Itthiṃ vā vāhanaṃ katvā ti yebhuyyena gabbhiniṃ mātugāmaṃ vāhanaṃ karitvā. Tassā piṭṭhiyā nisīditvā caranti. Tassā kira piṭṭhi onamituṃ sahati. Itarā pana itthiyo yāne yojenti. Purisaṃ vāhanaṃ katvā ti purise gahetvā yāne yojenti. Gaṇhantā ca sammādiṭṭhike gahetuṃ na sakkonti. Yebhuyyena paccantimamilakkhuvāsike gaṇhanti. Aññataro kirettha jānapado ekassa therassa samīpe nisīditvā niddāyati, thero “upāsaka ativiya niddāyasī”ti pucchi. “Ajja, bhante, sabbarattiṃ vessavaṇadāsehi kilamitomhī”ti āha.
Kumāriṃ vāhanaṃ katvā ti kumāriyo gahetvā ekakhuraṃ vāhanaṃ katvā rathe yojenti. Kumāravāhanepi eseva nayo. Pacārā tassa rājino ti tassa rañño paricārikā. Hatthiyānaṃ assayānan ti na kevalaṃ goyānādīniyeva, hatthiassayānādīnipi abhiruhitvā vicaranti. Dibbaṃ yānan ti aññampi nesaṃ bahuvidhaṃ dibbayānaṃ upaṭṭhitameva hoti, etāni tāva nesaṃ upakappanayānāni. Te pana pāsāde varasayanamhi nipannāpi pīṭhasivikādīsu ca nisinnāpi vicaranti. Tena vuttaṃ “pāsādā sivikā cevā”ti. Mahārājassa yasassino ti evaṃ ānubhāvasampannassa yasassino mahārājassa etāni yānāni nibbattanti.
Tassa ca nagarā ahu antalikkhe sumāpitā ti tassa rañño ākāse suṭṭhu māpitā ete āṭānāṭādikā nagarā ahesuṃ, nagarāni bhaviṃsūti attho. Ekañhissa nagaraṃ āṭānāṭā nāma āsi, ekaṃ kusināṭā nāma, ekaṃ parakusināṭā nāma, ekaṃ nāṭasūriyā nāma, ekaṃ parakusiṭanāṭā nāma.
Uttarena kasivanto ti tasmiṃ ṭhatvā ujuṃ uttaradisāya kasivanto nāma aññaṃ nagaraṃ. Janoghamaparena cā ti etassa aparabhāge janoghaṃ nāma aññaṃ nagaraṃ. Navanavatiyo ti aññampi navanavatiyo nāma ekaṃ nagaraṃ. Aparaṃ ambaraambaravatiyo nāma. Āḷakamandā ti aparampi āḷakamandā nāma rājadhānī.
Tasmā kuvero mahārājā ti ayaṃ kira anuppanne buddhe kuvero nāma brāhmaṇo hutvā ucchuvappaṃ kāretvā satta yantāni yojesi. Ekissāya yantasālāya uṭṭhitaṃ āyaṃ āgatāgatassa mahājanassa datvā puññaṃ akāsi. Avasesasālāhi tattheva bahutaro āyo uṭṭhāsi, so tena pasīditvā avasesasālāsupi uppajjanakaṃ gahetvā vīsati vassasahassāni dānaṃ adāsi. So kālaṃ katvā cātumahārājikesu kuvero nāma devaputto jāto. Aparabhāge visāṇāya rājadhāniyā rajjaṃ kāresi. Tato paṭṭhāya vessavaṇoti vuccati.
Paccesanto pakāsentī ti paṭiesanto visuṃ visuṃ atthe upaparikkhamānā anusāsamānā aññe dvādasa yakkharaṭṭhikā pakāsenti. Te kira yakkharaṭṭhikā sāsanaṃ gahetvā dvādasannaṃ yakkhadovārikānaṃ nivedenti. Yakkhadovārikā taṃ sāsanaṃ mahārājassa nivedenti. Idāni tesaṃ yakkharaṭṭhikānaṃ nāmaṃ dassento tatolā tiādimāha. Tesu kira eko tatolā nāma, eko tattalā nāma, eko tatotalā nāma, eko ojasi nāma, eko tejasi nāma, eko tatojasī nāma. Sūro rājā ti eko sūro nāma, eko rājā nāma, eko sūrorājā nāma, ariṭṭho nemī ti eko ariṭṭho nāma, eko nemi nāma, eko ariṭṭhanemi nāma.
Rahadopi tattha dharaṇī nāmā ti tattha paneko nāmena dharaṇī nāma udakarahado atthi, paṇṇāsayojanā mahāpokkharaṇī atthīti vuttaṃ hoti. Yato meghā pavassantī ti yato pokkharaṇito udakaṃ gahetvā meghā pavassanti. Vassā yato patāyantī ti yato vuṭṭhiyo avattharamānā nigacchanti. Meghesu kira uṭṭhitesu tato pokkharaṇito purāṇaudakaṃ bhassati. Upari megho uṭṭhahitvā taṃ pokkharaṇiṃ navodakena pūreti. Purāṇodakaṃ heṭṭhimaṃ hutvā nikkhamati. Paripuṇṇāya pokkharaṇiyā valāhakā vigacchanti. Sabhāpī ti sabhā. Tassā kira pokkharaṇiyā tīre sālavatiyā nāma latāya parikkhitto dvādasayojaniko ratanamaṇḍapo atthi, taṃ sandhāyetaṃ vuttaṃ.
Payirupāsantī ti nisīdanti. Tattha niccaphalā rukkhā ti tasmiṃ ṭhāne taṃ maṇḍapaṃ parivāretvā sadā phalitā ambajambuādayo rukkhā niccapupphitā ca campakamālādayoti dasseti. Nānādijagaṇāyutā ti vividhapakkhisaṅghasamākulā. Mayūrakoñcābhirudā ti mayūrehi koñcasakuṇehi ca abhirudā upagītā.
Jīvañjīvakasaddetthā ti “jīva jīvā”ti evaṃ viravantānaṃ jīvañjīvakasakuṇānampi ettha saddo atthi. Oṭṭhavacittakā ti “uṭṭhehi, citta, uṭṭhehi cittā”ti evaṃ vassamānā uṭṭhavacittakasakuṇāpi tattha vicaranti. Kukkuṭakā ti vanakukkuṭakā. Kuḷīrakā ti suvaṇṇakakkaṭakā. Vane ti padumavane. Pokkharasātakā ti pokkharasātakā nāma sakuṇā.
Sukasāḷikasaddetthā ti sukānañca sāḷikānañca saddo ettha. Daṇḍamāṇavakāni cā ti manussamukhasakuṇā. Te kira dvīhi hatthehi suvaṇṇadaṇḍaṃ gahetvā ekaṃ pokkharapattaṃ akkamitvā anantare pokkharapatte suvaṇṇadaṇḍaṃ nikkhipantā vicaranti. Sobhati sabbakālaṃ sā ti sā pokkharaṇī sabbakālaṃ sobhati. Kuveranaḷinī ti kuverassa naḷinī padumasarabhūtā, sā dharaṇī nāma pokkharaṇī sadā nirantaraṃ sobhati.
282
Yassa kassacī ti idaṃ vessavaṇo āṭānāṭiyaṃ rakkhaṃ niṭṭhapetvā tassā parikammaṃ dassento āha. Tattha suggahitā ti atthañca byañjanañca parisodhetvā suṭṭhu uggahitā. Samattā pariyāputā ti padabyañjanāni ahāpetvā paripuṇṇaṃ uggahitā. Atthampi pāḷimpi visaṃvādetvā sabbaso vā pana appaguṇaṃ katvā bhaṇantassa hi parittaṃ tejavantaṃ na hoti, sabbaso paguṇaṃ katvā bhaṇantasseva tejavantaṃ hoti. Lābhahetu uggahetvā bhaṇantassāpi atthaṃ na sādheti, nissaraṇapakkhe ṭhatvā mettaṃ purecārikaṃ katvā bhaṇantasseva atthāya hotīti dasseti. Yakkhapacāro ti yakkhaparicārako.
Vatthuṃ vā ti gharavatthuṃ vā. Vāsaṃ vā ti tattha nibaddhavāsaṃ vā. Samitin ti samāgamaṃ. Anāvayhan ti na āvāhayuttaṃ. Avivayhan ti na vivāhayuttaṃ. Tena saha āvāhavivāhaṃ na kareyyunti attho. Attāhipi paripuṇṇāhī ti “kaḷārakkhi kaḷāradantā”ti evaṃ etesaṃ attabhāvaṃ upanetvā vuttāhi paripuṇṇabyañjanāhi paribhāsāhi paribhāseyyuṃ yakkhaakkosehi nāma akkoseyyunti attho. Rittampissa pattan ti bhikkhūnaṃ pattasadisameva lohapattaṃ hoti. Taṃ sīse nikkujjitaṃ yāva galavāṭakā bhassati. Atha naṃ majjhe ayokhīlena ākoṭenti.
Caṇḍā ti kodhanā. Ruddhā ti viruddhā. Rabhasā ti karaṇuttariyā. Neva mahārājānaṃ ādiyantī ti vacanaṃ na gaṇhanti, āṇaṃ na karonti. Mahārājānaṃ purisakānan ti aṭṭhavīsatiyakkhasenāpatīnaṃ. Purisakānan ti yakkhasenāpatīnaṃ ye manassā tesaṃ. Avaruddhā nāmā ti paccāmittā verino. Ujjhāpetabban ti parittaṃ vatvā amanusse paṭikkamāpetuṃ asakkontena etesaṃ yakkhānaṃ ujjhāpetabbaṃ, ete jānāpetabbāti attho.
Parittaparikammakathā
Idha pana ṭhatvā parittassa parikammaṃ kathetabbaṃ. Paṭhamameva hi āṭānāṭiyasuttaṃ na bhaṇitabbaṃ, mettasuttaṃ dhajaggasuttaṃ ratanasuttanti imāni sattāhaṃ bhaṇitabbāni. Sace muñcati, sundaraṃ. No ce muñcati, āṭānāṭiyasuttaṃ bhaṇitabbaṃ, taṃ bhaṇantena bhikkhunā piṭṭhaṃ vā maṃsaṃ vā na khāditabbaṃ, susāne na vasitabbaṃ. Kasmā? Amanussā okāsaṃ labhanti. Parittakaraṇaṭṭhānaṃ haritupalittaṃ kāretvā tattha parisuddhaṃ āsanaṃ paññapetvā nisīditabbaṃ.
Parittakārako bhikkhu vihārato gharaṃ nentehi phalakāvudhehi parivāretvā netabbo. Abbhokāse nisīditvā na vattabbaṃ, dvāravātapānāni pidahitvā nisinnena āvudhahatthehi saṃparivāritena mettacittaṃ purecārikaṃ katvā vattabbaṃ. Paṭhamaṃ sikkhāpadāni gāhāpetvā sīle patiṭṭhitassa parittaṃ kātabbaṃ. Evam pi mocetuṃ asakkontena vihāraṃ ānetvā cetiyaṅgaṇe nipajjāpetvā āsanapūjaṃ kāretvā dīpe jālāpetvā cetiyaṅgaṇaṃ sammajjitvā maṅgalakathā vattabbā. Sabbasannipāto ghosetabbo. Vihārassa upavane jeṭṭhakarukkho nāma hoti, tattha bhikkhusaṅgho tumhākaṃ āgamanaṃ paṭimānetīti pahiṇitabbaṃ. Sabbasannipātaṭṭhāne anāgantuṃ nāma na labbhati. Tato amanussagahitako “tvaṃ ko nāmā”ti pucchitabbo. Nāme kathite nāmeneva ālapitabbo. Itthannāma tuyhaṃ mālāgandhādīsu patti āsanapūjāya patti piṇḍapāte patti, bhikkhusaṅghena tuyhaṃ paṇṇākāratthāya mahāmaṅgalakathā vuttā, bhikkhusaṅghe gāravena etaṃ muñcāhīti mocetabbo. Sace na muñcati, devatānaṃ ārocetabbaṃ “tumhe jānātha, ayaṃ amanusso amhākaṃ vacanaṃ na karoti, mayaṃ buddhaāṇaṃ karissāmā”ti parittaṃ kātabbaṃ. Etaṃ tāva gihīnaṃ parikammaṃ. Sace pana bhikkhu amanussena gahito hoti, āsanāni dhovitvā sabbasannipātaṃ ghosāpetvā gandhamālādīsu pattiṃ datvā parittaṃ bhaṇitabbaṃ. Idaṃ bhikkhūnaṃ parikammaṃ.
Vikkanditabban ti sabbasannipātaṃ ghosāpetvā aṭṭhavīsati yakkhasenāpatayo kanditabbā. Viravitabban ti “ayaṃ yakkho gaṇhātī”tiādīni bhaṇantena tehi saddhiṃ kathetabbaṃ. Tattha gaṇhātī ti sarīre adhimuccati. Āvisatī ti tass’eva vevacanaṃ. Atha vā laggati na apetīti vuttaṃ hoti. Heṭhetī ti uppannaṃ rogaṃ vaḍḍhento bādhati. Viheṭhetī ti tass’eva vevacanaṃ. Hiṃsatī ti appamaṃsalohitaṃ karonto dukkhāpeti. Vihiṃsatī ti tass’eva vevacanaṃ. Na muñcatī ti appamādagāho hutvā muñcituṃ na icchati, evaṃ etesaṃ viravitabbaṃ.
283
Idāni yesaṃ evaṃ viravitabbaṃ, te dassetuṃ katamesaṃ yakkhānan tiādimāha. Tattha indo somo tiādīni tesaṃ nāmāni. Tesu vessāmitto ti vessāmittapabbatavāsī eko yakkho. Yugandharopi yugandharapabbatavāsīyeva. Hiri netti ca mandiyo ti hiri ca netti ca mandiyo ca. Maṇi māṇi varo dīgho ti maṇi ca māṇi ca varo ca dīgho ca. Atho serīsako sahā ti tehi saha añño serīsako nāma. “Imesaṃ yakkhānaṃ…pe… ujjhāpetabban”ti ayaṃ yakkho imaṃ heṭheti viheṭheti na muñcatīti evaṃ etesaṃ yakkhasenāpatīnaṃ ārocetabbaṃ. Tato te bhikkhusaṅgho attano dhammaāṇaṃ karoti, mayampi amhākaṃ yakkharājaāṇaṃ karomāti ussukkaṃ karissanti. Evaṃ amanussānaṃ okāso na bhavissati, buddhasāvakānaṃ phāsuvihāro ca bhavissatīti dassento “ayaṃ kho sā, mārisa, āṭānāṭiyā rakkhā”tiādimāha. Taṃ sabbaṃ, tato parañca uttānatthamevāti.
Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ
Āṭānāṭiyasuttavaṇṇanā niṭṭhitā.