说不净业处品
Asubhakammaṭṭhānaniddeso
Uddhumātakādipadatthavaṇṇanā
CST102
1
Kasiṇânantaram uddiṭṭhesu pana,
- uddhumātakaṃ,
- vinīlakaṃ,
- vipubbakaṃ,
- vicchiddakaṃ,
- vikkhāyitakaṃ,
- vikkhittakaṃ,
- hatavikkhittakaṃ,
- lohitakaṃ,
- puḷavakaṃ1,
- aṭṭhikan ti
dasasu aviññāṇakâsubhesu, bhastā viya vāyunā, uddhaṃ jīvitapariyādānā yathânukkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātaṃ, uddhumātam eva uddhumātakaṃ, paṭikkūlattā vā kucchitaṃ uddhumātan ti uddhumātakaṃ, tathārūpassa chava-sarīrass’etaṃ adhivacanaṃ.
2
Vinīlaṃ vuccati viparibhinna-nīlavaṇṇaṃ2, vinīlam eva vinīlakaṃ, paṭikkūlattā vā kucchitaṃ vinīlan ti vinīlakaṃ. Maṃsussada-ṭṭhānesu rattavaṇṇassa, pubbasannicaya-ṭṭhānesu setavaṇṇassa, yebhuyyena ca nīlavaṇṇassa, nīlaṭṭhāne nīlasāṭaka-pārutass’eva chava-sarīrass’etam adhivacanaṃ.
3
Paribhinnaṭṭhānesu vissandamānaṃ pubbaṃ vipubbaṃ, vipubbam eva vipubbakaṃ, paṭikkūlattā vā kucchitaṃ vipubban ti vipubbakaṃ, tathārūpassa chava-sarīrass’etam adhivacanaṃ.
4
Vicchiddaṃ vuccati dvidhā chindanena apadhāritaṃ3, vicchiddam eva vicchiddakaṃ, paṭikkūlattā vā kucchitaṃ vicchiddan ti vicchiddakaṃ, vemajjhe chinnassa chava-sarīrass’etam adhivacanaṃ.
5
Ito ca etto ca vividhâkārena soṇa-siṅgālâdīhi khāditan ti vikkhāyitaṃ, vikkhāyitam eva vikkhāyitakaṃ, paṭikkūlattā vā kucchitaṃ vikkhāyitan ti vikkhāyitakaṃ, tathārūpassa chava-sarīrass’etam adhivacanaṃ.
6
Vividhaṃ khittaṃ vikkhittaṃ, vikkhittam eva vikkhittakaṃ, paṭikkūlattā vā kucchitaṃ vikkhittan ti vikkhittakaṃ, aññena hatthaṃ aññena pādaṃ aññena sīsan ti evaṃ tato tato khittassa chava-sarīrass’etam adhivacanaṃ.
7
Hatañ ca taṃ purimanayen’eva vikkhittakañ cā ti hatavikkhittakaṃ, kākapadâkārena aṅgapaccaṅgesu satthena hanitvā vuttanayena vikkhittassa chava-sarīrass’etam adhivacanaṃ.
8
Lohitaṃ kirati vikkhipati, ito c’ito ca paggharatī ti lohitakaṃ, paggharita-lohita-makkhitassa chava-sarīrass’etam adhivacanaṃ.
9
Puḷavā vuccanti kimayo, puḷave kiratī ti puḷavakaṃ, kimi-paripuṇṇassa chava-sarīrass’etam adhivacanaṃ.
10
Aṭṭhi yeva aṭṭhikaṃ, paṭikkūlattā vā kucchitaṃ aṭṭhī ti aṭṭhikaṃ, aṭṭhisaṅkhalikāya pi ekaṭṭhikassa p’etam adhivacanaṃ.
11
Imāni ca pana uddhumātakâdīni nissāya uppannanimittānam pi nimittesu paṭiladdhajjhānānam p’etān’eva nāmāni.
Uddhumātakakammaṭṭhānaṃ
CST103
12
Tattha uddhumātaka-sarīre uddhumātaka-nimittaṃ uppādetvā uddhumātaka-saṅkhātaṃ jhānaṃ bhāvetukāmena yoginā pathavīkasiṇe vuttanayen’eva vuttappakāraṃ ācariyaṃ upasaṅkamitvā kammaṭṭhānaṃ uggahetabbaṃ. Ten’assa kammaṭṭhānaṃ kathentena,
- asubhanimittatthāya gamanavidhānaṃ,
- samantā nimittupalakkhaṇaṃ,
- ekādasavidhena nimittaggāho,
- gatâgatamaggapaccavekkhaṇan ti
- evaṃ appanāvidhāna-pariyosānaṃ
sabbaṃ kathetabbaṃ. Tenâpi sabbaṃ sādhukaṃ uggahetvā pubbe vuttappakāraṃ senāsanaṃ upagantvā uddhumātaka-nimittaṃ pariyesantena vihātabbaṃ.
CST104
13
Evaṃ viharantena ca “asukasmiṃ nāma gāmadvāre vā aṭavimukhe vā panthe vā pabbatapāde vā rukkhamūle vā susāne vā uddhumātaka-sarīraṃ nikkhittan” ti kathentānaṃ vacanaṃ sutvā pi, na tāvad eva atitthena pakkhandantena viya gantabbaṃ.
14
Kasmā? Asubhaṃ hi nām’etaṃ vāḷamigâdhiṭṭhitam pi amanussâdhiṭṭhitam pi hoti, tatr’assa jīvitantarāyo pi siyā. Gamanamaggo vā pan’ettha gāmadvārena vā nahānatitthena vā kedārakoṭiyā vā hoti, tattha visabhāgarūpaṃ āpātham āgacchati, tad eva vā sarīraṃ visabhāgaṃ hoti. Purisassa hi itthisarīraṃ, itthiyā ca purisasarīraṃ visabhāgaṃ. Tad etaṃ adhunā mataṃ subhato pi upaṭṭhāti, ten’assa brahmacariyantarāyo pi siyā. Sace pana “na yidaṃ mādisassa bhāriyan” ti attānaṃ takkayati, evaṃ takkayamānena gantabbaṃ.
CST105
15
Gacchantena ca saṅghattherassa vā aññatarassa vā abhiññātassa bhikkhuno kathetvā gantabbaṃ.
16
Kasmā? Sace hi’ssa susāne amanussa-sīha-byagghâdīnaṃ rūpa-saddâdi-aniṭṭhârammaṇâbhibhūtassa aṅgapaccaṅgāni vā pavedhenti, bhuttaṃ vā na parisaṇṭhāti, añño vā ābādho hoti, ath’assa so vihāre pattacīvaraṃ surakkhitaṃ karissati, dahare vā sāmaṇere vā pahiṇitvā taṃ bhikkhuṃ paṭijaggissati.
17
Api ca “susānaṃ nāma nirāsaṅkaṭṭhānan” ti maññamānā katakammā pi akatakammā pi corā samosaranti. Te manussehi anubaddhā bhikkhussa samīpe bhaṇḍakaṃ chaḍḍetvā pi palāyanti. Manussā “sahoḍḍhaṃ coraṃ addasāmā” ti bhikkhuṃ gahetvā viheṭhenti. Ath’assa so “mā imaṃ viheṭhayittha, mamâyaṃ kathetvā iminā nāma kammena gato” ti te manusse saññāpetvā sotthibhāvaṃ karissati. Ayaṃ ānisaṃso kathetvā gamane.
18
Tasmā vuttappakārassa bhikkhuno kathetvā asubhanimitta-dassane sañjātâbhilāsena, yathā nāma khattiyo abhisekaṭṭhānaṃ, yajamāno yaññasālaṃ, adhano vā pana nidhiṭṭhānaṃ pītisomanassajāto gacchati, evaṃ pītisomanassaṃ uppādetvā Aṭṭhakathāsu vuttena vidhinā gantabbaṃ.
19
Vuttañ h’etaṃ:
“Uddhumātakaṃ asubhanimittaṃ uggaṇhanto eko adutiyo gacchati, upaṭṭhitāya satiyā asammuṭṭhāya, antogatehi indriyehi, abahigatena mānasena, gatâgatamaggaṃ paccavekkhamāno. Yasmiṃ padese uddhumātakaṃ asubhanimittaṃ nikkhittaṃ hoti, tasmiṃ padese pāsāṇaṃ vā vammikaṃ vā rukkhaṃ vā gacchaṃ vā lataṃ vā sanimittaṃ karoti sârammaṇaṃ karoti, sanimittaṃ katvā sârammaṇaṃ katvā uddhumātakaṃ asubhanimittaṃ sabhāvabhāvato upalakkheti, vaṇṇato pi liṅgato pi saṇṭhānato pi disato pi okāsato pi paricchedato pi, sandhito vivarato ninnato thalato samantato. So taṃ nimittaṃ suggahitaṃ karoti, sûpadhāritaṃ upadhāreti, suvavatthitaṃ vavatthapeti.
20
“So taṃ nimittaṃ suggahitaṃ katvā sûpadhāritaṃ upadhāretvā suvavatthitaṃ vavatthapetvā eko adutiyo gacchati, upaṭṭhitāya satiyā asammuṭṭhāya, antogatehi indriyehi, abahigatena mānasena, gatâgatamaggaṃ paccavekkhamāno. So caṅkamanto pi tabbhāgiyañ ñeva caṅkamaṃ adhiṭṭhāti, nisīdanto pi tabbhāgiyañ ñeva āsanaṃ paññapeti.
21
“Samantā nimittupalakkhaṇā kimatthiyā kimānisaṃsā ti? Samantā nimittupalakkhaṇā asammohatthā asammohânisaṃsā.
Ekādasavidhena nimittaggāho kimatthiyo kimānisaṃso ti? Ekādasavidhena nimittaggāho upanibandhanattho upanibandhanânisaṃso.
Gatâgatamagga-paccavekkhaṇā kimatthiyā kimānisaṃsā ti? Gatâgatamagga-paccavekkhaṇā vīthisampaṭipādanatthā vīthisampaṭipādanânisaṃsā.
22
“So ānisaṃsadassāvī ratanasaññī hutvā cittīkāraṃ upaṭṭhapetvā sampiyāyamāno tasmiṃ ārammaṇe cittaṃ upanibandhati ‘addhā imāya paṭipadāya jarāmaraṇamhā parimuccissāmī’ ti. So vivicc’eva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Tassâdhigataṃ hoti rūpāvacaraṃ paṭhamaṃ jhānaṃ, dibbo ca vihāro, bhāvanāmayañ ca puññakiriyavatthun” ti.
CST106
23
Tasmā yo cittasaññattatthāya sivathika-dassanaṃ gacchati, so ghaṇḍiṃ paharitvā gaṇaṃ sannipātetvā pi gacchatu. Kammaṭṭhāna-sīsena pana gacchantena ekakena adutiyena mūlakammaṭṭhānaṃ avissajjetvā, taṃ manasikaronten’eva susāne soṇâdi-parissaya-vinodanatthaṃ kattaradaṇḍaṃ vā yaṭṭhiṃ vā gahetvā, sûpaṭṭhitabhāva-sampādanena asammuṭṭhaṃ satiṃ katvā, manacchaṭṭhānañ ca indriyānaṃ antogatabhāva-sampādanato abahigatamanena hutvā gantabbaṃ.
24
Vihārato nikkhamanten’eva “asukadisāya asukadvārena nikkhantomhī” ti dvāraṃ sallakkhetabbaṃ. Tato yena maggena gacchati, so maggo vavatthapetabbo “ayaṃ maggo pācinadisâbhimukho vā gacchati, pacchima-uttara-dakkhiṇa-disâbhimukho vā vidisâbhimukho vā” ti, “imasmiṃ pana ṭhāne vāmato gacchati, imasmiṃ ṭhāne dakkhiṇato, imasmiṃ c’assa ṭhāne pāsāṇo, imasmiṃ vammiko, imasmiṃ rukkho, imasmiṃ gaccho, imasmiṃ latā” ti, evaṃ gamanamaggaṃ vavatthapentena nimittaṭṭhānaṃ gantabbaṃ. No ca kho paṭivātaṃ.
25
Paṭivātaṃ gacchantassa hi kuṇapagandho ghānaṃ paharitvā matthaluṅgaṃ vā saṅkhobheyya, āhāraṃ vā chaḍḍāpeyya, vippaṭisāraṃ vā janeyya “īdisaṃ nāma kuṇapaṭṭhānaṃ āgato’mhī” ti, tasmā paṭivātaṃ vajjetvā anuvātaṃ gantabbaṃ. Sace anuvātamaggena na sakkā hoti gantuṃ, antarā pabbato vā papāto vā pāsāṇo vā vati vā kaṇṭakaṭṭhānaṃ vā udakaṃ vā cikkhallaṃ vā hoti, cīvarakaṇṇena nāsaṃ pidahitvā gantabbaṃ. Idam assa gamanavattaṃ.
CST107
26
Evaṃ gatena pana na tāva asubhanimittaṃ oloketabbaṃ, disā vavatthapetabbā. Ekasmiṃ hi disābhāge ṭhitassa ārammaṇañ ca na vibhūtaṃ hutvā khāyati, cittañ ca na kammaniyaṃ hoti, tasmā taṃ vajjetvā, yattha ṭhitassa ārammaṇañ ca vibhūtaṃ hutvā khāyati, cittañ ca kammaniyaṃ hoti, tattha ṭhātabbaṃ. Paṭivātânuvātañ ca pahātabbaṃ. Paṭivāte ṭhitassa hi kuṇapagandhena ubbāḷhassa cittaṃ vidhāvati. Anuvāte ṭhitassa sace tattha adhivatthā amanussā honti, te kujjhitvā anatthaṃ karonti, tasmā īsakaṃ ukkamma nâti-anuvāte ṭhātabbaṃ.
27
Evaṃ tiṭṭhamānenâpi nâtidūre nâccāsanne nânupādaṃ nânusīsaṃ ṭhātabbaṃ. Atidūre ṭhitassa hi ārammaṇaṃ avibhūtaṃ hoti. Accāsanne bhayam uppajjati. Anupādaṃ vā anusīsaṃ vā ṭhitassa sabbaṃ asubhaṃ samaṃ na paññāyati. Tasmā nâtidūre nâccāsanne olokentassa phāsukaṭṭhāne sarīra-vemajjha-bhāge ṭhātabbaṃ.
CST108
28
Evaṃ ṭhitena “tasmiṃ padese pāsāṇaṃ vā…pe… lataṃ vā sanimittaṃ karotī” ti evaṃ vuttāni samantā nimittāni upalakkhetabbāni.
29
Tatr’idaṃ upalakkhaṇavidhānaṃ. Sace tassa nimittassa samantā cakkhupathe pāsāṇo hoti, so “ayaṃ pāsāṇo ucco vā nīco vā khuddako vā mahanto vā tambo vā kāḷo vā seto vā dīgho vā parimaṇḍalo vā” ti vavatthapetabbo. Tato “imasmiṃ nāma okāse ayaṃ pāsāṇo idaṃ asubhanimittaṃ, idaṃ asubhanimittaṃ ayaṃ pāsāṇo” ti sallakkhetabbaṃ.
30
Sace vammiko hoti, so pi “ucco vā nīco vā khuddako vā mahanto vā tambo vā kāḷo vā seto vā dīgho vā parimaṇḍalo vā” ti vavatthapetabbo. Tato “imasmiṃ nāma okāse ayaṃ vammiko idaṃ asubhanimittan” ti sallakkhetabbaṃ.
31
Sace rukkho hoti, so pi “assattho vā nigrodho vā kacchako vā kapītano4 vā ucco vā nīco vā khuddako vā mahanto vā tambo vā kāḷo vā seto vā” ti vavatthapetabbo. Tato “imasmiṃ nāma okāse ayaṃ rukkho idaṃ asubhanimittan” ti sallakkhetabbaṃ.
32
Sace gaccho hoti, so pi “sindi vā karamando vā kaṇavīro vā kuraṇḍako vā ucco vā nīco vā khuddako vā mahanto vā” ti vavatthapetabbo. Tato “imasmiṃ nāma okāse ayaṃ gaccho idaṃ asubhanimittan” ti sallakkhetabbaṃ.
33
Sace latā hoti, sā pi “lābu vā kumbhaṇḍī vā sāmā vā kāḷavalli vā pūtilatā vā” ti vavatthapetabbā. Tato “imasmiṃ nāma okāse ayaṃ latā idaṃ asubhanimittaṃ, idaṃ asubhanimittaṃ ayaṃ latā” ti sallakkhetabbaṃ.
CST109
34
Yaṃ pana vuttaṃ sanimittaṃ karoti sârammaṇaṃ karotī ti, taṃ idh’eva antogadhaṃ. Punappunaṃ vavatthapento hi sanimittaṃ karoti nāma. Ayaṃ pāsāṇo idaṃ asubhanimittaṃ, idaṃ asubhanimittaṃ ayaṃ pāsāṇo ti evaṃ dve dve samāsetvā samāsetvā vavatthapento sârammaṇaṃ karoti nāma.
35
Evaṃ sanimittaṃ sârammaṇañ ca katvā pana5 sabhāvabhāvato vavatthapetī ti vuttattā yvâssa sabhāvabhāvo anaññasādhāraṇo attaniyo uddhumātakabhāvo, tena manasikātabbaṃ, vaṇitaṃ uddhumātakan ti evaṃ sabhāvena sarasena vavatthapetabban ti attho.
CST110
Evaṃ vavatthapetvā “vaṇṇato pi liṅgato pi saṇṭhānato pi disato pi okāsato pi paricchedato pī” ti chabbidhena nimittaṃ gahetabbaṃ.
36
Kathaṃ? Tena hi yoginā idaṃ sarīraṃ kāḷassa vā odātassa vā maṅguracchavino vā ti vaṇṇato vavatthapetabbaṃ.
37
Liṅgato pana itthiliṅgaṃ vā purisaliṅgaṃ vā ti avavatthapetvā paṭhamavaye vā majjhimavaye vā pacchimavaye vā ṭhitassa idaṃ sarīran ti vavatthapetabbaṃ.
38
Saṇṭhānato uddhumātakassa saṇṭhānavasen’eva idam assa sīsasaṇṭhānaṃ, idaṃ gīvāsaṇṭhānaṃ, idaṃ hatthasaṇṭhānaṃ, 6 idaṃ udarasaṇṭhānaṃ, idaṃ nābhisaṇṭhānaṃ, idaṃ kaṭisaṇṭhānaṃ, idaṃ ūrusaṇṭhānaṃ, idaṃ jaṅghāsaṇṭhānaṃ, idaṃ pādasaṇṭhānan ti vavatthapetabbaṃ.
39
Disato pana imasmiṃ sarīre dve disā: nābhiyā adho heṭṭhimadisā, uddhaṃ uparimadisā ti vavatthapetabbaṃ. Atha vā ahaṃ imissā disāya ṭhito asubhanimittaṃ imissā ti vavatthapetabbaṃ.
40
Okāsato pana imasmiṃ nāma okāse hatthā, imasmiṃ pādā, imasmiṃ sīsaṃ, imasmiṃ majjhimakāyo ṭhito ti vavatthapetabbaṃ. Atha vā ahaṃ imasmiṃ okāse ṭhito asubhanimittaṃ imasmin ti vavatthapetabbaṃ.
41
Paricchedato idaṃ sarīraṃ adho pādatalena, upari kesamatthakena, tiriyaṃ tacena paricchinnaṃ, yathāparicchinne ca ṭhāne dvattiṃsa-kuṇapa-bharitam evā ti vavatthapetabbaṃ. Atha vā ayam assa hatthaparicchedo, ayaṃ pādaparicchedo, ayaṃ sīsaparicchedo, ayaṃ majjhimakāyaparicchedo ti vavatthapetabbaṃ. Yattakaṃ vā pana ṭhānaṃ gaṇhati, tattakam eva idaṃ īdisaṃ uddhumātakan ti paricchinditabbaṃ.
42
Purisassa pana itthisarīraṃ, itthiyā vā purisasarīraṃ na vaṭṭati. Visabhāge sarīre ārammaṇaṃ na upaṭṭhāti, vipphandanass’eva paccayo hoti.
“Ugghāṭitā pi hi itthī purisassa cittaṃ pariyādāya tiṭṭhatī” ti (a. ni. 5.55)
Majjhimaṭṭhakathāyaṃ vuttaṃ. Tasmā sabhāgasarīre yeva evaṃ chabbidhena nimittaṃ gaṇhitabbaṃ.
CST111
43
Yo pana purima-Buddhānaṃ santike āsevitakammaṭṭhāno parihata-dhutaṅgo parimaddita-mahābhūto pariggahita-saṅkhāro vavatthāpita-nāmarūpo ugghāṭita-sattasañño kata-samaṇadhammo vāsita-vāsano bhāvita-bhāvano sabījo ñāṇuttaro appakileso kulaputto, tassa olokitolokita-ṭṭhāne yeva paṭibhāganimittaṃ upaṭṭhāti. No ce evaṃ upaṭṭhāti, ath’evaṃ chabbidhena nimittaṃ gaṇhato upaṭṭhāti.
44
Yassa pana evam pi na upaṭṭhāti, tena sandhito vivarato ninnato thalato samantato ti puna pi pañcavidhena nimittaṃ gahetabbaṃ.
CST112
45
Tattha sandhito ti asītisatasandhito. Uddhumātake pana kathaṃ asītisatasandhayo vavatthapessati? Tasmā’nena tayo dakkhiṇahatthasandhī, tayo vāmahatthasandhī, tayo dakkhiṇapādasandhī, tayo vāmapādasandhī, eko gīvasandhi, eko kaṭisandhī ti evaṃ cuddasa-mahāsandhivasena sandhito vavatthapetabbaṃ.
46
Vivarato ti vivaraṃ nāma hatthantaraṃ pādantaraṃ udarantaraṃ kaṇṇantaran ti evaṃ vivarato vavatthapetabbaṃ. Akkhīnam pi nimmīlitabhāvo vā ummīlitabhāvo vā mukhassa ca pihitabhāvo vā vivaṭabhāvo vā vavatthapetabbo.
47
Ninnato ti yaṃ sarīre ninnaṭṭhānaṃ akkhikūpo vā antomukhaṃ vā galavāṭako vā, taṃ vavatthapetabbaṃ. Atha vā “ahaṃ ninne ṭhito sarīraṃ unnate” ti vavatthapetabbaṃ.
48
Thalato ti yaṃ sarīre unnataṭṭhānaṃ jaṇṇukaṃ vā uro vā nalāṭaṃ vā, taṃ vavatthapetabbaṃ. Atha vā “ahaṃ thale ṭhito sarīraṃ ninne” ti vavatthapetabbaṃ.
49
Samantato ti sabbaṃ sarīraṃ samantato vavatthapetabbaṃ. Sakalasarīre ñāṇaṃ cāretvā yaṃ ṭhānaṃ vibhūtaṃ hutvā upaṭṭhāti, tattha “uddhumātakaṃ uddhumātakan” ti cittaṃ ṭhapetabbaṃ. Sace evam pi na upaṭṭhāti, udarapariyosānaṃ atirekaṃ uddhumātakaṃ hoti, tattha “uddhumātakaṃ uddhumātakan” ti cittaṃ ṭhapetabbaṃ.
CST113
50
Idāni “so taṃ nimittaṃ suggahitaṃ karotī” ti ādīsu ayaṃ vinicchayakathā. Tena yoginā tasmiṃ sarīre yathāvutta-nimittaggāhavasena suṭṭhu nimittaṃ gaṇhitabbaṃ, satiṃ sûpaṭṭhitaṃ katvā āvajjitabbaṃ, evaṃ punappunaṃ karontena sādhukaṃ upadhāretabbañ c’eva vavatthapetabbañ ca. Sarīrato nâtidūre nâccāsanne padese ṭhitena vā nisinnena vā cakkhuṃ ummīletvā oloketvā nimittaṃ gaṇhitabbaṃ. “Uddhumātaka-paṭikkūlaṃ uddhumātaka-paṭikkūlan” ti satakkhattuṃ sahassakkhattuṃ ummīletvā oloketabbaṃ, nimmīletvā āvajjitabbaṃ.
51
Evaṃ punappunaṃ karontassa uggahanimittaṃ suggahitaṃ hoti. Kadā suggahitaṃ hoti? Yadā ummīletvā olokentassa nimmīletvā āvajjentassa ca ekasadisaṃ hutvā āpātham āgacchati, tadā suggahitaṃ nāma hoti.
52
So taṃ nimittaṃ evaṃ suggahitaṃ katvā sûpadhāritaṃ upadhāretvā suvavatthitaṃ vavatthapetvā, sace tatth’eva bhāvanā-pariyosānaṃ pattuṃ na sakkoti, athânena āgamanakāle vuttanayen’eva ekakena adutiyena tad eva kammaṭṭhānaṃ manasikarontena sûpaṭṭhitaṃ satiṃ katvā antogatehi indriyehi abahigatena mānasena attano senāsanam eva gantabbaṃ.
53
Susānā nikkhamanten’eva ca āgamanamaggo vavatthapetabbo: yena maggena nikkhanto’smi, ayaṃ maggo pācīnadisâbhimukho vā gacchati, pacchima-uttara-dakkhiṇa-disâbhimukho vā gacchati, vidisâbhimukho vā gacchati, imasmiṃ pana ṭhāne vāmato gacchati, imasmiṃ dakkhiṇato, imasmiṃ c’assa ṭhāne pāsāṇo, imasmiṃ vammiko, imasmiṃ rukkho, imasmiṃ gaccho, imasmiṃ latā ti.
54
Evaṃ āgamanamaggaṃ vavatthapetvā āgatena caṅkamantenâpi tabbhāgiyo va caṅkamo adhiṭṭhātabbo, asubhanimitta-disâbhimukhe bhūmippadese caṅkamitabban ti attho. Nisīdantena āsanam pi tabbhāgiyam eva paññapetabbaṃ.
55
Sace pana tassaṃ disāyaṃ sobbho vā papāto vā rukkho vā vati vā kalalaṃ vā hoti, na sakkā taṃdisâbhimukhe bhūmippadese caṅkamituṃ, āsanam pi anokāsattā na sakkā paññapetuṃ, taṃ disaṃ anapalokentenâpi7 okāsânurūpe ṭhāne caṅkamitabbañ c’eva nisīditabbañ ca, cittaṃ pana taṃdisâbhimukhaṃ yeva kātabbaṃ.
CST114
56
Idāni “samantā nimittupalakkhaṇā kimatthiyā” ti ādipañhānaṃ “asammohatthā” ti ādivissajjane ayaṃ adhippāyo. Yassa hi avelāyaṃ uddhumātaka-nimitta-ṭṭhānaṃ gantvā samantā nimittupalakkhaṇaṃ katvā nimittaggahaṇatthaṃ cakkhuṃ ummīletvā olokentass’eva, taṃ matasarīraṃ uṭṭhahitvā ṭhitaṃ viya ajjhottharamānaṃ viya anubandhamānaṃ viya ca hutvā upaṭṭhāti, so taṃ bībhacchaṃ bheravârammaṇaṃ disvā vikkhittacitto ummattako viya hoti, bhayaṃ chambhitattaṃ lomahaṃsaṃ pāpuṇāti. Pāḷiyaṃ hi vibhatta-aṭṭhatiṃsârammaṇesu aññaṃ evarūpaṃ bheravârammaṇaṃ nāma natthi. Imasmiṃ hi kammaṭṭhāne jhānavibbhantako nāma hoti. Kasmā? Atibheravattā kammaṭṭhānassa.
57
Tasmā tena yoginā santhambhetvā satiṃ sûpaṭṭhitaṃ katvā “matasarīraṃ uṭṭhahitvā anubandhanakaṃ nāma natthi, sace hi so etassa samīpe ṭhito pāsāṇo vā latā vā āgaccheyya, sarīram pi āgaccheyya, yathā pana so pāsāṇo vā latā vā nâgacchati, evaṃ sarīram pi nâgacchati, ayaṃ pana tuyhaṃ upaṭṭhānâkāro saññajo saññāsambhavo, kammaṭṭhānaṃ te ajja upaṭṭhitaṃ, mā bhāyi bhikkhū” ti tāsaṃ vinodetvā hāsaṃ uppādetvā tasmiṃ nimitte cittaṃ sañcarāpetabbaṃ. Evaṃ visesam adhigacchati. Idam etaṃ sandhāya vuttaṃ “samantā nimittupalakkhaṇā asammohatthā” ti.
58
Ekādasavidhena pana nimittaggāhaṃ sampādento kammaṭṭhānaṃ upanibandhati. Tassa hi cakkhūni ummīletvā olokanapaccayā uggahanimittaṃ uppajjati, tasmiṃ mānasaṃ cārentassa paṭibhāganimittaṃ uppajjati, tattha mānasaṃ cārento appanaṃ pāpuṇāti, appanāyaṃ ṭhatvā vipassanaṃ vaḍḍhento arahattaṃ sacchikaroti. Tena vuttaṃ “ekādasavidhena nimittaggāho upanibandhanattho” ti.
CST115
59
Gatâgatamagga-paccavekkhaṇā vīthisampaṭipādanatthā ti ettha pana, yā gatamaggassa ca āgatamaggassa ca paccavekkhaṇā vuttā, sā kammaṭṭhānavīthiyā sampaṭipādanatthā ti attho.
60
Sace hi imaṃ bhikkhuṃ kammaṭṭhānaṃ gahetvā āgacchantaṃ antarāmagge keci “ajja, bhante, katimī8 ti divasaṃ” vā pucchanti, pañhaṃ vā pucchanti, paṭisanthāraṃ vā karonti, “ahaṃ kammaṭṭhāniko” ti tuṇhībhūtena gantuṃ na vaṭṭati, divaso kathetabbo, pañho vissajjetabbo, sace na jānāti, “na jānāmī” ti vattabbaṃ, dhammiko paṭisanthāro kātabbo, tass’evaṃ karontassa uggahitaṃ taruṇanimittaṃ nassati. Tasmiṃ nassante pi divasaṃ puṭṭhena kathetabbam eva, pañhaṃ ajānantena “na jānāmī” ti vattabbaṃ, jānantena ekadesena9 kathetum pi vaṭṭati, paṭisanthāro pi kātabbo, āgantukaṃ pana bhikkhuṃ disvā āgantuka-paṭisanthāro kātabbo va, avasesāni pi cetiyaṅgaṇavatta-bodhiyaṅgaṇavatta-uposathâgāravatta-bhojanasālā-jantâghara-ācariyupajjhāya-āgantuka-gamikavattâdīni sabbāni Khandhakavattāni pūretabbān’eva.
61
Tassa tāni pūrentassâpi taṃ taruṇanimittaṃ nassati, “puna gantvā nimittaṃ gaṇhissāmī” ti gantukāmassâpi amanussehi vā vāḷamigehi vā adhiṭṭhitattā susānam pi gantuṃ na sakkā hoti, nimittaṃ vā antaradhāyati. Uddhumātakaṃ hi ekam eva vā dve vā divase ṭhatvā vinīlakâdibhāvaṃ gacchati. Sabbakammaṭṭhānesu etena samaṃ dullabhaṃ kammaṭṭhānaṃ nāma natthi.
62
Tasmā evaṃ naṭṭhe nimitte tena bhikkhunā rattiṭṭhāne vā divāṭhāne vā nisīditvā “ahaṃ iminā nāma dvārena vihārā nikkhamitvā asukadisâbhimukhaṃ maggaṃ paṭipajjitvā asukasmiṃ nāma ṭhāne vāmaṃ gaṇhi, asukasmiṃ dakkhiṇaṃ, tassa asukasmiṃ ṭhāne pāsāṇo, asukasmiṃ vammika-rukkha-gaccha-latānam aññataraṃ, so’haṃ tena maggena gantvā asukasmiṃ nāma ṭhāne asubhaṃ addasaṃ, tattha asukadisâbhimukho ṭhatvā evañ c’evañ ca samantā nimittāni sallakkhetvā evaṃ asubhanimittaṃ uggahetvā asukadisāya susānato nikkhamitvā evarūpena nāma maggena idañ c’idañ ca karonto āgantvā idha nisinno” ti evaṃ yāva pallaṅkaṃ ābhujitvā nisinnaṭṭhānaṃ, tāva gatâgatamaggo paccavekkhitabbo.
63
Tass’evaṃ paccavekkhato taṃ nimittaṃ pākaṭaṃ hoti, purato nikkhittaṃ viya upaṭṭhāti. Kammaṭṭhānaṃ purimâkāren’eva vīthiṃ paṭipajjati. Tena vuttaṃ “gatâgatamagga-paccavekkhaṇā vīthisampaṭipādanatthā” ti.
CST116
64
Idāni ānisaṃsadassāvī ratanasaññī hutvā cittīkāraṃ upaṭṭhapetvā sampiyāyamāno tasmiṃ ārammaṇe cittaṃ upanibandhatī ti ettha uddhumātaka-paṭikkūle mānasaṃ cāretvā jhānaṃ nibbattetvā jhānapadaṭṭhānaṃ vipassanaṃ vaḍḍhento “addhā imāya paṭipadāya jarāmaraṇamhā parimuccissāmī” ti evaṃ ānisaṃsadassāvinā bhavitabbaṃ.
65
Yathā pana duggato puriso mahagghaṃ maṇiratanaṃ labhitvā “dullabhaṃ vata me laddhan” ti tasmiṃ ratanasaññī hutvā gāravaṃ janetvā vipulena pemena sampiyāyamāno taṃ rakkheyya, evam eva “dullabhaṃ me idaṃ kammaṭṭhānaṃ laddhaṃ, duggatassa mahaggha-maṇiratana-sadisaṃ, — catudhātukammaṭṭhāniko hi attano cattāro mahābhūte pariggaṇhāti, ānāpānakammaṭṭhāniko attano nāsikavātaṃ pariggaṇhāti, kasiṇakammaṭṭhāniko kasiṇaṃ katvā yathāsukhaṃ bhāveti, evaṃ itarāni kammaṭṭhānāni sulabhāni, idaṃ pana ekam eva vā dve vā divase tiṭṭhati, tato paraṃ vinīlakâdibhāvaṃ pāpuṇātī ti — natthi ito dullabhataran” ti tasmiṃ ratanasaññinā hutvā cittīkāraṃ upaṭṭhapetvā sampiyāyamānena taṃ nimittaṃ rakkhitabbaṃ. Rattiṭṭhāne ca divāṭhāne ca “uddhumātaka-paṭikkūlaṃ uddhumātaka-paṭikkūlan” ti tattha punappunaṃ cittaṃ upanibandhitabbaṃ, punappunaṃ taṃ nimittaṃ āvajjitabbaṃ, manasikātabbaṃ, takkâhataṃ vitakkâhataṃ kātabbaṃ.
CST117
66
Tass’evaṃ karoto paṭibhāganimittaṃ uppajjati. Tatr’idaṃ nimittadvayassa nānākaraṇaṃ. Uggahanimittaṃ virūpaṃ bībhacchaṃ bheravadassanaṃ hutvā upaṭṭhāti, paṭibhāganimittaṃ pana yāvadatthaṃ bhuñjitvā nipanno thūlaṅgapaccaṅga-puriso viya.
67
Tassa paṭibhāganimitta-paṭilābha-samakālam eva bahiddhā kāmānaṃ amanasikārā vikkhambhanavasena kāmacchando pahīyati, anunayappahānen’eva c’assa lohitappahānena pubbo viya byāpādo pi pahīyati, tathā āraddhavīriyatāya thinamiddhaṃ, avippaṭisārakara-santadhammânuyogavasena uddhaccakukkuccaṃ, adhigatavisesassa paccakkhatāya paṭipattidesake Satthari paṭipattiyaṃ paṭipattiphale ca vicikicchā pahīyatī10 ti pañca nīvaraṇāni pahīyanti. Tasmiñ ñeva ca nimitte cetaso abhiniropana-lakkhaṇo vitakko, nimittânumajjana-kiccaṃ sādhayamāno vicāro, paṭiladdha-visesâdhigama-paccayā pīti, pītimanassa passaddhi-sambhavato passaddhi, tannimittaṃ sukhaṃ, sukhitassa cittasamādhi-sambhavato sukhanimittā ekaggatā cā ti jhānaṅgāni pātubhavanti.
68
Evam assa paṭhamajjhāna-paṭibimba-bhūtaṃ upacārajjhānam pi taṅkhaṇañ ñeva nibbattati. Ito paraṃ yāva paṭhamajjhānassa appanā c’eva vasippatti ca, tāva sabbaṃ pathavīkasiṇe vuttanayen’eva veditabbaṃ.
Vinīlakādikammaṭṭhānāni
CST118
69
Ito paresu pana vinīlakâdīsu pi yaṃ taṃ
“Uddhumātakaṃ asubhanimittaṃ uggaṇhanto eko adutiyo gacchati, upaṭṭhitāya satiyā” ti (VI.19)
ādinā nayena gamanaṃ ādiṃ katvā lakkhaṇaṃ vuttaṃ, taṃ sabbaṃ “vinīlakaṃ asubhanimittaṃ uggaṇhanto, vipubbakaṃ asubhanimittaṃ uggaṇhanto” ti evaṃ tassa tassa vasena tattha tattha uddhumātaka-padamattaṃ parivattetvā vuttanayen’eva savinicchayâdhippāyaṃ veditabbaṃ.
70
Ayaṃ pana viseso. Vinīlake “vinīlaka-paṭikkūlaṃ vinīlaka-paṭikkūlan” ti manasikāro pavattetabbo. Uggahanimittañ c’ettha kabara-kabara-vaṇṇaṃ hutvā upaṭṭhāti, paṭibhāganimittaṃ pana ussadavasena upaṭṭhāti.
71
Vipubbake “vipubbaka-paṭikkūlaṃ vipubbaka-paṭikkūlan” ti manasikāro pavattetabbo. Uggahanimittaṃ pan’ettha paggharantam iva upaṭṭhāti, paṭibhāganimittaṃ niccalaṃ sannisinnaṃ hutvā upaṭṭhāti.
72
Vicchiddakaṃ yuddhamaṇḍale vā corâṭaviyaṃ vā susāne vā yattha rājāno core chindāpenti, araññe vā pana sīha-byagghehi chinnapurisa-ṭṭhāne labbhati. Tasmā tathārūpaṃ ṭhānaṃ gantvā, sace nānādisāyaṃ patitam pi ekâvajjanena āpātham āgacchati icc etaṃ kusalaṃ, no ce āgacchati, sayaṃ hatthena na parāmasitabbaṃ. Parāmasanto hi vissāsaṃ āpajjati. Tasmā ārāmikena vā samaṇuddesena vā aññena vā kenaci ekaṭṭhāne kāretabbaṃ, alabhantena kattarayaṭṭhiyā vā daṇḍakena vā ekaṅgulantaraṃ katvā upanāmetabbaṃ. Evaṃ upanāmetvā “vicchiddaka-paṭikkūlaṃ vicchiddaka-paṭikkūlan” ti manasikāro pavattetabbo. Tattha uggahanimittaṃ majjhe chiddaṃ viya upaṭṭhāti, paṭibhāganimittaṃ pana paripuṇṇaṃ hutvā upaṭṭhāti.
73
Vikkhāyitake “vikkhāyitaka-paṭikkūlaṃ vikkhāyitaka-paṭikkūlan” ti manasikāro pavattetabbo. Uggahanimittaṃ pan’ettha tahiṃ tahiṃ khāyitasadisam eva upaṭṭhāti, paṭibhāganimittaṃ paripuṇṇaṃ va hutvā upaṭṭhāti.
74
Vikkhittakam pi vicchiddake vuttanayen’eva aṅgulaṅgulantaraṃ kāretvā vā katvā vā “vikkhittaka-paṭikkūlaṃ vikkhittaka-paṭikkūlan” ti manasikāro pavattetabbo. Ettha uggahanimittaṃ pākaṭantaraṃ hutvā upaṭṭhāti, paṭibhāganimittaṃ pana paripuṇṇaṃ va hutvā upaṭṭhāti.
75
Hatavikkhittakam pi vicchiddake vuttappakāresu yeva ṭhānesu labbhati. Tasmā tattha gantvā vuttanayen’eva aṅgulaṅgulantaraṃ kāretvā vā katvā vā “hatavikkhittaka-paṭikkūlaṃ hatavikkhittaka-paṭikkūlan” ti manasikāro pavattetabbo. Uggahanimittaṃ pan’ettha paññāyamānaṃ pahāramukhaṃ viya hoti, paṭibhāganimittaṃ paripuṇṇam eva hutvā upaṭṭhāti.
76
Lohitakaṃ yuddhamaṇḍalâdīsu laddhappahārānaṃ hatthapādâdīsu vā chinnesu bhinnagaṇḍa-pīḷakâdīnaṃ vā mukhato paggharamānakāle labbhati. Tasmā taṃ disvā “lohitaka-paṭikkūlaṃ lohitaka-paṭikkūlan” ti manasikāro pavattetabbo. Ettha uggahanimittaṃ vātappahatā viya rattapaṭākā calamānâkāraṃ upaṭṭhāti, paṭibhāganimittaṃ pana sannisinnaṃ hutvā upaṭṭhāti.
77
Puḷavakaṃ dvîha-tîhaccayena kuṇapassa navahi vaṇamukhehi kimirāsi-paggharaṇakāle hoti. Api ca taṃ soṇa-siṅgāla-manussa11-go-mahiṃsa-hatthi-assa-ajagarâdīnaṃ sarīrappamāṇam eva hutvā sālibhattarāsi viya tiṭṭhati. Tesu yattha katthaci “puḷavaka-paṭikkūlaṃ puḷavaka-paṭikkūlan” ti manasikāro pavattetabbo. Cūḷapiṇḍapātika-Tissattherassa hi kāḷadīghavāpiyā anto hatthikuṇape nimittaṃ upaṭṭhāsi. Uggahanimittaṃ pan’ettha calamānaṃ viya upaṭṭhāti, paṭibhāganimittaṃ sālibhattapiṇḍo viya sannisinnaṃ hutvā upaṭṭhāti.
78
Aṭṭhikaṃ,
“Seyyathā pi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhisaṅkhalikaṃ samaṃsalohitaṃ nahārusambandhan” ti (ma. ni. 3.154)
ādinā nayena nānappakārato vuttaṃ. Tattha yattha taṃ nikkhittaṃ hoti, tattha purimanayen’eva gantvā samantā pāsāṇâdīnaṃ vasena sanimittaṃ sârammaṇaṃ katvā “idaṃ aṭṭhikan” ti sabhāvabhāvato upalakkhetvā vaṇṇâdivasena ekādasah’ākārehi nimittaṃ uggahetabbaṃ.
CST119
Taṃ pana vaṇṇato “setan” ti olokentassa na upaṭṭhāti, odātakasiṇasambhedo hoti, tasmā “aṭṭhikan” ti paṭikkūlavasen’eva oloketabbaṃ.
79
Liṅgan ti idha hatthâdīnaṃ nāmaṃ. Tasmā hattha-pāda-sīsa-ura-bāhu-kaṭi-ūru-jaṅghānaṃ vasena liṅgato vavatthapetabbaṃ. Dīgha-rassa-vaṭṭa-caturassa-khuddaka-mahanta-vasena pana saṇṭhānato vavatthapetabbaṃ. Disokāsā vuttanayā eva. (VI.39-40) Tassa tassa aṭṭhino pariyantavasena paricchedato vavatthapetvā, yad ev’ettha pākaṭaṃ hutvā upaṭṭhāti, taṃ gahetvā appanā pāpuṇitabbā.
Tassa tassa aṭṭhino ninnaṭṭhāna-thalaṭṭhāna-vasena pana ninnato ca thalato ca vavatthapetabbaṃ. Padesavasenâpi “ahaṃ ninne ṭhito, aṭṭhi thale, ahaṃ thale, aṭṭhi ninne” ti pi vavatthapetabbaṃ. Dvinnaṃ pana aṭṭhikānaṃ ghaṭita-ghaṭita-ṭṭhānavasena sandhito vavatthapetabbaṃ. Aṭṭhikānaṃ yeva antaravasena vivarato vavatthapetabbaṃ. Sabbatth’eva pana ñāṇaṃ cāretvā “imasmiṃ ṭhāne idam aṭṭhī” ti samantato vavatthapetabbaṃ. Evam pi nimitte anupaṭṭhahante nalāṭaṭṭhimhi cittaṃ saṇṭhapetabbaṃ.
CST120
Yathā c’ettha, evaṃ idaṃ ekādasavidhena nimittaggahaṇaṃ ito purimesu puḷavakâdīsu pi yujjamānavasena sallakkhetabbaṃ.
80
Idañ ca pana kammaṭṭhānaṃ sakalāya pi aṭṭhikasaṅkhalikāya ekasmim pi aṭṭhike sampajjati. Tasmā tesu yattha katthaci ekādasavidhena nimittaṃ uggahetvā “aṭṭhika-paṭikkūlaṃ aṭṭhika-paṭikkūlan” ti manasikāro pavattetabbo. Idha uggahanimittam pi paṭibhāganimittam pi ekasadisam eva hotī ti vuttaṃ, taṃ ekasmiṃ aṭṭhike yuttaṃ, aṭṭhikasaṅkhalikāya pana uggahanimitte paññāyamāne vivaratā, paṭibhāganimitte paripuṇṇabhāvo yujjati, ekaṭṭhike pi ca uggahanimittena bībhacchena bhayānakena bhavitabbaṃ, paṭibhāganimittena pītisomanassajanakena, upacārâvahattā.
81
Imasmiṃ hi okāse yaṃ Aṭṭhakathāsu vuttaṃ, taṃ dvāraṃ datvā va vuttaṃ. Tathā hi tattha,
“Catūsu brahmavihāresu dasasu ca asubhesu paṭibhāganimittaṃ natthi. Brahmavihāresu hi sīmasambhedo yeva nimittaṃ, dasasu ca asubhesu nibbikappaṃ katvā paṭikkūlabhāve yeva diṭṭhe nimittaṃ nāma hotī” ti
vatvā pi puna anantaram eva,
“Duvidhaṃ idha nimittaṃ: uggahanimittaṃ paṭibhāganimittaṃ. Uggahanimittaṃ virūpaṃ bībhacchaṃ bhayānakaṃ hutvā upaṭṭhātī” ti
ādi vuttaṃ. Tasmā yaṃ vicāretvā avocumha, idam ev’ettha yuttaṃ. Api ca Mahātissattherassa (I.55) dantaṭṭhika-mattâvalokanena sakalitthi-sarīrassa aṭṭhisaṅghāta-bhāvena upaṭṭhānâdīni c’ettha nidassanānī ti.
82
Iti asubhāni subhaguṇo 12 Dasasatalocanena thutakitti,
yāni avoca Dasabalo ekekajjhānahetunī ti,
Evaṃ tāni ca tesañ ca bhāvanānayam imaṃ viditvāna,
tesv eva ayaṃ bhiyyo pakiṇṇakakathā pi viññeyyā.
Pakiṇṇakakathā
CST121
83
Etesu hi yattha katthaci adhigatajjhāno suvikkhambhita-rāgattā vītarāgo viya nilloluppacāro hoti. Evaṃ sante pi yvâyaṃ asubhappabhedo vutto, so
- sarīra-sabhāva-ppattivasena ca
- rāgacarita-bheda-vasena cā ti veditabbo.
84
Chavasarīraṃ hi paṭikkūlabhāvaṃ āpajjamānaṃ uddhumātaka-sabhāva-ppattaṃ vā siyā, vinīlakâdīnaṃ vā aññatara-sabhāva-ppattaṃ. Iti yādisaṃ yādisaṃ sakkā hoti laddhuṃ, tādise tādise “uddhumātaka-paṭikkūlaṃ vinīlaka-paṭikkūlan” ti evaṃ nimittaṃ gaṇhitabbam evā ti sarīra-sabhāva-ppattivasena dasadhā asubhappabhedo vutto ti veditabbo.
85
Visesato c’ettha,
- uddhumātakaṃ sarīrasaṇṭhāna-vipatti-ppakāsanato saṇṭhānarāgino sappāyaṃ,
- vinīlakaṃ chavirāga-vipatti-ppakāsanato sarīravaṇṇarāgino sappāyaṃ,
- vipubbakaṃ kāyavaṇapaṭibaddhassa duggandhabhāvassa pakāsanato mālāgandhâdivasena samuṭṭhāpita-sarīragandharāgino sappāyaṃ,
- vicchiddakaṃ anto susirabhāva-ppakāsanato sarīre ghanabhāvarāgino sappāyaṃ,
- vikkhāyitakaṃ maṃsupacaya-sampatti-vināsa-ppakāsanato thanâdīsu sarīrappadesesu maṃsupacayarāgino sappāyaṃ,
- vikkhittakaṃ aṅgapaccaṅgānaṃ vikkhepa-ppakāsanato aṅgapaccaṅga-līlārāgino sappāyaṃ,
- hatavikkhittakaṃ sarīrasaṅghāta-bheda-vikāra-ppakāsanato sarīrasaṅghāta-sampattirāgino sappāyaṃ,
- lohitakaṃ lohitamakkhita-paṭikkūlabhāva-ppakāsanato alaṅkārajanita-sobharāgino sappāyaṃ,
- puḷavakaṃ kāyassa aneka-kimikula-sādhāraṇabhāva-ppakāsanato kāye mamattarāgino sappāyaṃ,
- aṭṭhikaṃ sarīraṭṭhīnaṃ paṭikkūlabhāva-ppakāsanato danta-sampattirāgino sappāyan ti.
Evaṃ rāgacarita-bheda-vasenâpi dasadhā asubhappabhedo vutto ti veditabbo.
86
Yasmā pana dasavidhe pi etasmiṃ asubhe, seyyathā pi nāma aparisaṇṭhitajalāya sīghasotāya nadiyā arittabalen’eva nāvā tiṭṭhati, vinā arittena na sakkā ṭhapetuṃ, evam eva dubbalattā ārammaṇassa vitakkabalen’eva cittaṃ ekaggaṃ hutvā tiṭṭhati, vinā vitakkena na sakkā ṭhapetuṃ, tasmā paṭhamajjhānam ev’ettha hoti, na dutiyâdīni.
87
Paṭikkūle pi ca etasmiṃ ārammaṇe “addhā imāya paṭipadāya jarāmaraṇamhā parimuccissāmī” ti evam ānisaṃsadassāvitāya c’eva nīvaraṇa-santāpa-ppahānena ca pītisomanassaṃ uppajjati, “bahuṃ dāni vetanaṃ labhissāmī” ti ānisaṃsadassāvino pupphachaḍḍakassa gūtharāsimhi viya, ussanna-byādhi-dukkhassa rogino vamana-virecana-ppavattiyaṃ viya ca.
CST122
88
Dasavidham pi c’etaṃ asubhaṃ lakkhaṇato ekam eva hoti. Dasavidhassâpi h’etassa asuci-duggandha-jeguccha-paṭikkūlabhāvo eva lakkhaṇaṃ. Tad etaṃ iminā lakkhaṇena na kevalaṃ matasarīre, dantaṭṭhika-dassāvino pana Cetiyapabbatavāsino Mahātissattherassa viya, hatthikkhandhagataṃ rājānaṃ olokentassa Saṅgharakkhitattherûpaṭṭhāka-sāmaṇerassa viya ca jīvamānaka-sarīre pi upaṭṭhāti. Yath’eva hi matasarīraṃ, evaṃ jīvamānakam pi asubham eva, asubhalakkhaṇaṃ pan’ettha āgantukena alaṅkārena paṭicchannattā na paññāyati.
89
Pakatiyā pana idaṃ sarīraṃ nāma atirekatisata-aṭṭhika-samussayaṃ asītisata-sandhi-saṅghaṭitaṃ navanhārusata-nibandhanaṃ navamaṃsapesisatânulittaṃ allacamma-pariyonaddhaṃ chaviyā paṭicchannaṃ chiddâvachiddaṃ medaka-thālikā viya niccuggharita-paggharitaṃ kimisaṅgha-nisevitaṃ rogānaṃ āyatanaṃ dukkhadhammānaṃ vatthu paribhinna-purāṇagaṇḍo viya navahi vaṇamukhehi satatavissandanaṃ, yassa ubhohi akkhīhi akkhigūthako paggharati, kaṇṇabilehi kaṇṇagūthako, nāsāpuṭehi siṅghāṇikā, mukhato āhāra-pitta-semha-rudhirāni, adhodvārehi uccāra-passāvā, navanavutiyā lomakūpasahassehi asucisedayūso paggharati, nīlamakkhikâdayo samparivārenti. Yaṃ dantakaṭṭha-mukhadhovana-sīsamakkhana-nahāna-nivāsana-pārupanâdīhi appaṭijaggitvā, yathājāto va pharusa-vippakiṇṇa-keso hutvā gāmena gāmaṃ vicaranto rājā pi pupphachaḍḍaka-caṇḍālâdīsu aññataro pi samasarīra-paṭikkūlatāya nibbiseso hoti. Evaṃ asuci-duggandha-jeguccha-paṭikkūlatāya rañño vā caṇḍālassa vā sarīre vemattaṃ nāma natthi.
90
Dantakaṭṭha-mukhadhovanâdīhi pan’ettha dantamalâdīni pamajjitvā nānāvatthehi hirikopīnaṃ paṭicchādetvā nānāvaṇṇena surabhi-vilepanena vilimpitvā pupphâbharaṇâdīhi alaṅkaritvā “ahaṃ maman” ti gahetabbâkārappattaṃ karonti. Tato iminā āgantukena alaṅkārena paṭicchannattā tad assa yāthāva-sarasaṃ asubhalakkhaṇaṃ asañjānantā purisā itthīsu, itthiyo ca purisesu ratiṃ karonti. Paramatthato pan’ettha rajjitabbaka-yuttaṭṭhānaṃ nāma aṇumattam pi natthi.
91
Tathā hi kesa-loma-nakha-danta-kheḷa-siṅghāṇika-uccāra-passāvâdīsu ekakoṭṭhāsam pi sarīrato bahi patitaṃ sattā hatthena chupitum pi na icchanti, aṭṭīyanti harāyanti jigucchanti. Yaṃ yaṃ pan’ettha avasesaṃ hoti, taṃ taṃ evaṃ paṭikkūlam pi samānaṃ, avijjandhakāra-pariyonaddhā attasineharāgarattā “iṭṭhaṃ kantaṃ niccaṃ sukhaṃ attā” ti gaṇhanti. Te evaṃ gaṇhantā aṭaviyaṃ kiṃsukarukkhaṃ disvā rukkhato apatitapupphaṃ “ayaṃ maṃsapesī” ti vihaññamānena jarasiṅgālena samānataṃ āpajjanti.
92
Tasmā,
Yathā pi pupphitaṃ disvā siṅgālo kiṃsukaṃ vane,
maṃsarukkho mayā laddho iti gantvāna vegasā
Patitaṃ patitaṃ pupphaṃ ḍaṃsitvā atilolupo,
nayidaṃ maṃsaṃ aduṃ maṃsaṃ yaṃ rukkhasmin ti gaṇhati,
Koṭṭhāsaṃ patitaṃ yeva asubhan ti tathā budho
aggahetvāna gaṇheyya sarīraṭṭham pi naṃ tathā.
Imañ hi subhato kāyaṃ gahetvā tattha mucchitā
bālā karontā pāpāni, dukkhā na parimuccare.
Tasmā passeyya medhāvī jīvato vā matassa vā
sabhāvaṃ pūtikāyassa subhabhāvena vajjitaṃ.
93
Vuttañ h’etaṃ:
“Duggandho asuci kāyo kuṇapo ukkarûpamo
nindito cakkhubhūtehi kāyo bālâbhinandito,
Allacammapaṭicchanno navadvāro mahāvaṇo
samantato paggharati asuci pūtigandhiyo,
Sace imassa kāyassa anto bāhirako siyā,
daṇḍaṃ nūna gahetvāna kāke soṇe nivāraye” ti.
94
Tasmā dabbajātikena bhikkhunā jīvamānasarīraṃ vā hotu matasarīraṃ vā, yattha yattha asubhâkāro paññāyati, tattha tatth’eva nimittaṃ gahetvā kammaṭṭhānaṃ appanaṃ pāpetabban ti.
Iti sādhujanapāmojjatthāya kate Visuddhimagge
samādhibhāvanâdhikāre Asubhakammaṭṭhānaniddeso nāma chaṭṭho paricchedo.