说定品
Samādhiniddeso
Āhārepaṭikkūlabhāvanā
CST294
1
Idāni āruppânantaraṃ, ekā saññā ti evaṃ uddiṭṭhāya āhāre paṭikkūlasaññāya bhāvanāniddeso anuppatto. Tattha āharatī ti āhāro. So catubbidho: kabaḷīkārâhāro, phassâhāro, manosañcetanâhāro, viññāṇâhāro ti.
2
Ko pan’ettha kim āharatī ti? Kabaḷīkārâhāro ojaṭṭhamakaṃ rūpaṃ āharati. Phassâhāro tisso vedanā āharati. Manosañcetanâhāro tīsu bhavesu paṭisandhiṃ āharati. Viññāṇâhāro paṭisandhikkhaṇe nāmarūpaṃ āharati.
3
Tesu kabaḷīkārâhāre nikantibhayaṃ, phassâhāre upagamanabhayaṃ, manosañcetanâhāre upapattibhayaṃ, viññāṇâhāre paṭisandhibhayaṃ. Evaṃ sappaṭibhayesu ca tesu kabaḷīkārâhāro puttamaṃsûpamena dīpetabbo, phassâhāro niccammagāvûpamena, manosañcetanâhāro aṅgārakāsûpamena, viññāṇâhāro sattisatûpamenā (saṃ. ni. 2.63) ti.
4
Imesu pana catūsu āhāresu asita-pīta-khāyita-sāyita-ppabhedo kabaḷīkāro āhāro va imasmiṃ atthe āhāro ti adhippeto. Tasmiṃ āhāre paṭikkūlâkāra-ggahaṇavasena uppannā saññā āhāre paṭikkūlasaññā.
5
Taṃ āhāre paṭikkūlasaññaṃ bhāvetukāmena kammaṭṭhānaṃ uggahetvā uggahato ekapadam pi avirajjhantena rahogatena paṭisallīnena asita-pīta-khāyita-sāyita-ppabhede kabaḷīkārâhāre dasah’ākārehi paṭikkūlatā paccavekkhitabbā. Seyyathidaṃ:
- gamanato,
- pariyesanato,
- paribhogato,
- āsayato,
- nidhānato,
- aparipakkato,
- paripakkato,
- phalato,
- nissandato,
- sammakkhanato ti.
CST295
6
Tattha gamanato ti, evaṃ mahânubhāve nāma sāsane pabbajitena sakalarattiṃ buddhavacana-sajjhāyaṃ vā samaṇadhammaṃ vā katvā kālass’eva vuṭṭhāya cetiyaṅgaṇa-bodhiyaṅgaṇa-vattaṃ katvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā pariveṇaṃ sammajjitvā sarīraṃ paṭijaggitvā āsanam ārūyha vīsa-tiṃsa vāre kammaṭṭhānaṃ manasikaritvā uṭṭhāya pattacīvaraṃ gahetvā nijanasambādhāni pavivekasukhāni chāyûdaka-sampannāni sucīni sītalāni ramaṇīya-bhūmibhāgāni tapovanāni pahāya ariyaṃ vivekaratiṃ anapekkhitvā susānâbhimukhena siṅgālena viya, āhāratthāya gāmâbhimukhena gantabbaṃ.
7
Evaṃ gacchatā ca mañcamhā vā pīṭhamhā vā otaraṇato paṭṭhāya pādaraja-gharagolika-vaccâdi-samparikiṇṇaṃ paccattharaṇaṃ akkamitabbaṃ hoti. Tato appekadā mūsika-jatuka-vaccâdīhi upahatattā anto gabbhato paṭikkūlataraṃ pamukhaṃ daṭṭhabbaṃ hoti. Tato ulūka-pārāvatâdi-vacca-sammakkhitattā uparimatalato paṭikkūlataraṃ heṭṭhimatalaṃ, tato kadāci kadāci vāteritehi purāṇatiṇapaṇṇehi gilānasāmaṇerānaṃ mutta-karīsa-kheḷa-siṅghāṇikāhi vassakāle udakacikkhallâdīhi ca saṃkiliṭṭhattā heṭṭhimatalato paṭikkūlataraṃ pariveṇaṃ, pariveṇato paṭikkūlatarā vihāra-racchā daṭṭhabbā hoti.
8
Anupubbena pana bodhiñ ca cetiyañ ca vanditvā vitakkamāḷake ṭhitena, muttarāsi-sadisaṃ cetiyaṃ mora-piñcha1-kalāpa-manoharaṃ bodhiṃ devavimāna-sampatti-sassirīkaṃ senāsanañ ca anapaloketvā evarūpaṃ nāma ramaṇīyaṃ padesaṃ piṭṭhito2 katvā āhārahetu gantabbaṃ bhavissatī ti pakkamitvā gāmamaggaṃ paṭipannena khāṇu-kaṇṭaka-maggo pi udakavega-bhinna-visama-maggo pi daṭṭhabbo hoti.
9
Tato gaṇḍaṃ paṭicchādentena viya nivāsanaṃ nivāsetvā, vaṇacoḷakaṃ bandhantena viya kāyabandhanaṃ bandhitvā, aṭṭhisaṅghātaṃ paṭicchādentena viya cīvaraṃ pārupitvā, bhesajjakapālaṃ nīharantena viya pattaṃ nīharitvā gāmadvārasamīpaṃ pāpuṇantena hatthikuṇapa-assakuṇapa-gokuṇapa-mahiṃsakuṇapa-manussakuṇapa-ahikuṇapa-kukkurakuṇapāni pi daṭṭhabbāni bhavanti. Na kevalañ ca daṭṭhabbāni, gandho pi nesaṃ ghānaṃ paṭihanamāno adhivāsetabbo hoti. Tato gāmadvāre ṭhatvā caṇḍa-hatthi-assâdi-parissaya-parivajjanatthaṃ gāmaracchā oloketabbā honti.
10
Icc etaṃ paccattharaṇâdi aneka-kuṇapa-pariyosānaṃ paṭikkūlaṃ āhārahetu akkamitabbañ ca daṭṭhabbañ ca ghāyitabbañ ca hoti. “Aho vata bho paṭikkūlo āhāro” ti evaṃ gamanato paṭikkūlatā paccavekkhitabbā.
CST296
11
Kathaṃ pariyesanato? Evaṃ gamanapaṭikkūlaṃ adhivāsetvā pi gāmaṃ paviṭṭhena saṅghāṭipārutena kapaṇamanussena viya kapālahatthena gharapaṭipāṭiyā gāmavīthīsu caritabbaṃ hoti. Yattha vassakāle akkanta-akkanta-ṭṭhāne yāva piṇḍikamaṃsā pi udakacikkhalle pādā pavisanti, ekena hatthena pattaṃ gahetabbaṃ hoti, ekena cīvaraṃ ukkhipitabbaṃ, gimhakāle vātavegena samuṭṭhitehi paṃsutiṇarajehi okiṇṇasarīrena caritabbaṃ3. Taṃ taṃ gehadvāraṃ patvā macchadhovana-maṃsadhovana-taṇḍuladhovana-kheḷa-siṅghāṇika-sunakha-sūkara-vaccādīhi sammissāni kimikulâkulāni nīlamakkhika-parikiṇṇāni oḷigallāni c’eva candanika-ṭṭhānāni ca daṭṭhabbāni honti, akkamitabbāni pi. Yato tā makkhikā uṭṭhahitvā saṅghāṭiyam pi patte pi sīse pi nilīyanti.
12
Gharaṃ paviṭṭhassâpi keci denti, keci na denti, dadamānā pi ekacce hiyyo pakkabhattam pi purāṇakhajjakam pi pūtikummāsapūpâdīni pi dadanti, adadamānā pi kecid eva “aticchatha, bhante” ti vadanti, keci pana apassamānā viya tuṇhī honti, keci aññena mukhaṃ karonti, keci “gaccha, re muṇḍakā” ti ādīhi pharusavācāhi samudācaranti. Evaṃ kapaṇamanussena viya gāme piṇḍāya caritvā nikkhamitabban ti.
13
Icc etaṃ gāmappavesanato paṭṭhāya yāva nikkhamanā udakacikkhallâdi-paṭikkūlaṃ āhārahetu akkamitabbañ c’eva daṭṭhabbañ ca adhivāsetabbañ ca hoti. “Aho vata bho paṭikkūlo āhāro” ti evaṃ pariyesanato paṭikkūlatā paccavekkhitabbā.
CST297
14
Kathaṃ paribhogato? Evaṃ pariyiṭṭhâhārena pana bahigāme phāsukaṭṭhāne sukhanisinnena yāva tattha hatthaṃ na otāreti, tāva tathārūpaṃ garuṭṭhāniyaṃ bhikkhuṃ vā lajjimanussaṃ vā disvā nimantetum pi sakkā hoti. Bhuñjitukāmatāya pan’ettha hatthe otāritamatte “gaṇhathā” ti vadantena lajjitabbaṃ hoti. Hatthaṃ pana otāretvā maddantassa pañcaṅguli-anusārena sedo paggharamāno sukkhathaddhabhattam pi temento muduṃ karoti.
15
Atha tasmiṃ parimaddanamattenâpi sambhinnasobhe ālopaṃ katvā mukhe ṭhapite heṭṭhimadantā udukkhalakiccaṃ sādhenti, uparimā musalakiccaṃ, jivhā hatthakiccaṃ. Taṃ tattha suvānadoṇiyaṃ suvānapiṇḍam iva dantamusalehi koṭṭetvā jivhāya samparivattiyamānaṃ jivhāgge tanupasannakheḷo makkheti, vemajjhato paṭṭhāya bahalakheḷo makkheti, dantakaṭṭhena asampattaṭṭhāne dantagūthako makkheti.
16
So evaṃ vicuṇṇitamakkhito taṅkhaṇañ ñeva antarahita-vaṇṇa-gandha-saṅkhāra-viseso suvānadoṇiyaṃ ṭhitasuvānavamathu viya parama-jeguccha-bhāvaṃ upagacchati. Evarūpo pi samāno cakkhussa āpāthaṃ atītattā ajjhoharitabbo hotī ti evaṃ paribhogato paṭikkūlatā paccavekkhitabbā.
CST298
17
Kathaṃ āsayato? Evaṃ paribhogaṃ upagato ca pan’esa anto pavisamāno yasmā Buddha-paccekabuddhānam pi rañño pi cakkavattissa pitta-semha-pubba-lohitâsayesu catūsu aññataro āsayo hoti yeva, mandapuññānaṃ pana cattāro āsayā honti, tasmā yassa pittâsayo adhiko hoti, tassa bahala-madhukatela-makkhito viya paramajeguccho hoti, yassa semhâsayo adhiko hoti, tassa nāgabala-paṇṇa-rasa-makkhito viya, yassa pubbâsayo adhiko hoti, tassa pūti-takka-makkhito viya, yassa lohitâsayo adhiko hoti, tassa rajana-makkhito viya paramajeguccho hotī ti evaṃ āsayato paṭikkūlatā paccavekkhitabbā.
CST299
18
Kathaṃ nidhānato? So imesu catūsu āsayesu aññatarena āsayena makkhito anto udaraṃ pavisitvā n’eva suvaṇṇabhājane na maṇirajatâdi-bhājanesu nidhānaṃ gacchati. Sace pana dasavassikena ajjhohariyati, dasa vassāni adhotavaccakūpasadise okāse patiṭṭhahati, sace vīsa, tiṃsa, cattālīsa, paññāsa, saṭṭhi, sattati, asīti, navutivassikena, sace vassasatikena ajjhohariyati, vassasataṃ adhotavaccakūpasadise okāse patiṭṭhahatī ti evaṃ nidhānato paṭikkūlatā paccavekkhitabbā.
CST300
19
Kathaṃ aparipakkato? So panâyam āhāro evarūpe okāse nidhānam upagato yāva aparipakko hoti, tāva tasmiñ ñeva yathāvuttappakāre paramandhakāra-timise nānā-kuṇapa-gandha-vāsita-pavana-vicarite atiduggandha-jegucche padese, yathā nāma nidāghe akālameghena4 abhivuṭṭhamhi caṇḍāla-gāmadvāra-āvāṭe patitāni tiṇa-paṇṇa-kilañjakhaṇḍa-ahi-kukkura-manussa-kuṇapâdīni sūriyâtapena santattāni pheṇapupphuḷakâcitāni5 tiṭṭhanti, evam eva taṃ divasam pi hiyyo pi tato purime divase pi ajjhohato sabbo ekato hutvā semha-paṭala-pariyonaddho kāyaggisantāpa-kuthitakuthanasañjāta-pheṇapupphuḷakâcito paramajegucchabhāvaṃ upagantvā tiṭṭhatī ti evaṃ aparipakkato paṭikkūlatā paccavekkhitabbā.
CST301
20
Kathaṃ paripakkato? So tattakāyagginā paripakko samāno na suvaṇṇarajatâdi-dhātuyo viya suvaṇṇarajatâdibhāvaṃ upagacchati, pheṇapupphuḷake pana muñcanto, saṇhakaraṇiyaṃ pisitvā6 nāḷike pakkhitta7-paṇḍumattikā viya, karīsabhāvaṃ upagantvā pakkâsayaṃ, muttabhāvaṃ upagantvā muttavatthiñ ca pūretī ti evaṃ paripakkato paṭikkūlatā paccavekkhitabbā.
CST302
21
Kathaṃ phalato? Sammā paripaccamāno ca panâyaṃ kesa-loma-nakha-dantâdīni nānākuṇapāni nipphādeti, asammā paripaccamāno daddu-kaṇḍu-kacchu-kuṭṭha-kilāsa-sosa-kāsâtisāra-ppabhutīni rogasatāni, idam assa phalan ti evaṃ phalato paṭikkūlatā paccavekkhitabbā.
CST303
22
Kathaṃ nissandato? Ajjhohariyamāno c’esa ekena dvārena pavisitvā nissandamāno,
“Akkhimhā akkhigūthako, kaṇṇamhā kaṇṇagūthako” ti
ādinā pakārena anekehi dvārehi nissandati. Ajjhoharaṇasamaye c’esa mahāparivārenâpi ajjhohariyati, nissandanasamaye pana uccārapassāvâdibhāvaṃ upagato ekaken’eva nīhariyati. Paṭhamadivase ca naṃ paribhuñjanto haṭṭhapahaṭṭho pi hoti, udaggudaggo pītisomanassajāto, dutiyadivase nissandento pihitanāsiko hoti, vikuṇitamukho, jegucchī maṅkubhūto. Paṭhamadivase ca naṃ ratto giddho gadhito mucchito pi ajjhoharitvā, dutiyadivase ekarattivāsena viratto aṭṭīyamāno harāyamāno jigucchamāno nīharati.
23
Ten’āhu porāṇā:
“Annaṃ pānaṃ khādanīyaṃ bhojanañ ca mahârahaṃ
ekadvārena pavisitvā navadvārehi sandati.
Annaṃ pānaṃ khādanīyaṃ bhojanañ ca mahârahaṃ
bhuñjati saparivāro, nikkhāmento nilīyati.
Annaṃ pānaṃ khādanīyaṃ bhojanañ ca mahârahaṃ
bhuñjati abhinandanto, nikkhāmento jigucchati.
Annaṃ pānaṃ khādanīyaṃ bhojanañ ca mahârahaṃ
ekarattiparivāsā sabbaṃ bhavati pūtikan” ti.
Evaṃ nissandato paṭikkūlatā paccavekkhitabbā.
CST304
24
Kathaṃ sammakkhanato? Paribhogakāle pi c’esa hattha-oṭṭha-jivhā-tālūni sammakkheti. Tāni tena sammakkhitattā paṭikkūlāni honti, yāni dhotāni pi gandhaharaṇatthaṃ punappunaṃ dhovitabbāni honti. Paribhutto samāno yathā nāma odane paccamāne thusa-kaṇa-kuṇḍakâdīni uttaritvā ukkhali-mukhavaṭṭi-pidhāniyo makkhanti, evam eva sakala-sarīrânugatena kāyagginā pheṇuddehakaṃ paccitvā uttaramāno dante dantamalabhāvena sammakkheti, jivhā-tālu-ppabhutīni kheḷa-semhâdibhāvena, akkhi-kaṇṇa-nāsa-adhomaggâdike akkhigūthaka-kaṇṇagūthaka-siṅghāṇikā-mutta-karīsâdibhāvena sammakkheti, yena sammakkhitāni imāni dvārāni divase divase dhoviyamānāni pi n’eva sucīni na manoramāni honti, yesu ekaccaṃ dhovitvā hattho puna udakena dhovitabbo hoti, ekaccaṃ dhovitvā dvattikkhattuṃ gomayena pi mattikāya pi gandhacuṇṇena pi dhovato pāṭikulyatā vigacchatī ti evaṃ sammakkhanato paṭikkūlatā paccavekkhitabbā.
CST305
25
Tass’evaṃ dasah’ākārehi paṭikkūlataṃ paccavekkhato takkâhataṃ vitakkâhataṃ karontassa paṭikkūlâkāravasena kabaḷīkārâhāro pākaṭo hoti. So taṃ nimittaṃ punappunaṃ āsevati bhāveti bahulīkaroti. Tass’evaṃ karoto nīvaraṇāni vikkhambhanti, kabaḷīkārâhārassa sabhāvadhammatāya gambhīrattā appanaṃ appattena upacārasamādhinā cittaṃ samādhiyati. Paṭikkūlâkāraggahaṇavasena pan’ettha saññā pākaṭā hoti. Tasmā imaṃ kammaṭṭhānaṃ, āhāre paṭikkūlasaññā icc eva saṅkhaṃ gacchati.
26
Imañ ca pana āhāre paṭikkūlasaññaṃ anuyuttassa bhikkhuno rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati. So kantāranittharaṇatthiko viya puttamaṃsaṃ, vigatamado āhāraṃ āhāreti yāvad eva dukkhassa nittharaṇatthāya. Ath’assa appakasiren’eva kabaḷīkārâhāra-pariññāmukhena pañcakāmaguṇiko rāgo pariññaṃ gacchati. So pañcakāmaguṇa-pariññāmukhena rūpakkhandhaṃ parijānāti. Aparipakkâdi-paṭikkūlabhāvavasena c’assa kāyagatāsatibhāvanā pi pāripūriṃ gacchati, asubhasaññāya anulomapaṭipadaṃ paṭipanno hoti. Imaṃ pana paṭipattiṃ nissāya diṭṭhe va dhamme amatapariyosānataṃ anabhisambhuṇanto sugatiparāyano hotī ti.
Ayaṃ āhāre paṭikkūlasaññābhāvanāya vitthārakathā.
Catudhātuvavatthānabhāvanā
CST306
27
Idāni āhāre paṭikkūlasaññânantaraṃ, ekaṃ vavatthānan ti evaṃ uddiṭṭhassa catudhātuvavatthānassa bhāvanāniddeso anuppatto. Tattha vavatthānan ti sabhāvûpalakkhaṇavasena sanniṭṭhānaṃ, catunnaṃ dhātūnaṃ vavatthānaṃ catudhātuvavatthānaṃ. Dhātumanasikāro, dhātukammaṭṭhānaṃ, catudhātuvavatthānan ti atthato ekaṃ. Tayidaṃ dvidhā āgataṃ: saṅkhepato ca vitthārato ca. Saṅkhepato Mahāsatipaṭṭhāne āgataṃ, vitthārato Mahāhatthipadûpame, Rāhulovāde, Dhātuvibhaṅge ca.
28
Tañ hi,
“Seyyathā pi, bhikkhave, dakkho goghātako vā goghātakantevāsī vā gāviṃ vadhitvā catumahāpathe8 bilaso vibhajitvā9 nisinno assa. Evam eva kho, bhikkhave, bhikkhu imam eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati, atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū” ti (dī. ni. 2.378)
evaṃ tikkhapaññassa dhātukammaṭṭhānikassa vasena Mahāsatipaṭṭhāne saṅkhepato āgataṃ.
29
Tass’attho: yathā cheko goghātako vā tass’eva vā bhattavetanabhato antevāsiko gāviṃ vadhitvā vinivijjhitvā catasso disā gatānaṃ10 mahāpathānaṃ vemajjhaṭṭhānasaṅkhāte catumahāpathe koṭṭhāsaṃ katvā nisinno assa, evam eva bhikkhu catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattā yathāṭhitaṃ, yathāṭhitattā va yathāpaṇihitaṃ kāyaṃ, atthi imasmiṃ kāye pathavīdhātu…pe… vāyodhātū ti evaṃ dhātuso paccavekkhati.
30
Kiṃ vuttaṃ hoti? Yathā goghātakassa gāviṃ posentassa pi āghātanaṃ āharantassa pi āharitvā tattha bandhitvā ṭhapentassa pi vadhantassa pi vadhitaṃ mataṃ passantassa pi tāvad eva gāvī ti saññā na antaradhāyati, yāva naṃ padāletvā bilaso na vibhajati, vibhajitvā nisinnassa pana gāvīsaññā antaradhāyati, maṃsasaññā pavattati, nâssa evaṃ hoti, “ahaṃ gāviṃ vikkiṇāmi, ime gāviṃ harantī” ti, atha khvassa “ahaṃ maṃsaṃ vikkiṇāmi, ime pi maṃsaṃ haranti” cc eva hoti. Evam eva imassâpi bhikkhuno pubbe bālaputhujjanakāle gihibhūtassa pi pabbajitassa pi tāvad eva satto ti vā poso ti vā puggalo ti vā saññā na antaradhāyati, yāva imam eva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ ghanavinibbhogaṃ katvā dhātuso na paccavekkhati, dhātuso paccavekkhato pana sattasaññā antaradhāyati, dhātuvasen’eva cittaṃ santiṭṭhati. Tenâha Bhagavā,
“Seyyathā pi, bhikkhave, dakkho goghātako vā…pe… nisinno assa. Evam eva kho, bhikkhave, bhikkhu…pe… vāyodhātū” ti.
CST307
31
Mahāhatthipadūpame pana,
“Katamā c’āvuso, ajjhattikā pathavīdhātu? Yaṃ ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, seyyathidaṃ, kesā lomā…pe… udariyaṃ karīsaṃ, yaṃ vā pan’aññam pi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ, ayaṃ vuccati, āvuso, ajjhattikā pathavīdhātū” ti ca,
“Katamā c’āvuso, ajjhattikā āpodhātu? Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ, seyyathidaṃ, pittaṃ…pe… muttaṃ, yaṃ vā pan’aññam pi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ, ayaṃ vuccat’āvuso, ajjhattikā āpodhātū” ti ca,
“Katamā c’āvuso, ajjhattikā tejodhātu? Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, seyyathidaṃ, yena ca santappati, yena ca jīrīyati11, yena ca pariḍayhati, yena ca asita-pīta-khāyita-sāyitaṃ sammā pariṇāmaṃ gacchati, yaṃ vā pan’aññam pi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ, ayaṃ vuccat’āvuso, ajjhattikā tejodhātū” ti ca,
“Katamā c’āvuso, ajjhattikā vāyodhātu? Yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, seyyathidaṃ, uddhaṅgamā vātā, adhogamā vātā, kucchisayā vātā, koṭṭhāsayā vātā, aṅgamaṅgânusārino vātā, assāso passāso iti vā, yaṃ vā pan’aññam pi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ, ayaṃ vuccat’āvuso, ajjhattikā vāyodhātū” ti ca (ma. ni. 1.300 ādayo)
evaṃ nâtitikkhapaññassa dhātukammaṭṭhānikassa vasena vitthārato āgataṃ. Yathā c’ettha, evaṃ Rāhulovāda-Dhātuvibhaṅgesu pi.
32
Tatrâyaṃ anuttānapadavaṇṇanā. Ajjhattaṃ paccattan ti idaṃ tāva ubhayam pi niyakassa adhivacanaṃ. Niyakaṃ nāma attani jātaṃ, sasantāna-pariyāpannan ti attho. Tayidaṃ yathā loke itthīsu kathā adhitthī ti vuccati, evaṃ attani pavattattā ajjhattaṃ, attānaṃ paṭicca paṭicca pavattattā paccattan ti pi vuccati.
33
Kakkhaḷan ti thaddhaṃ. Kharigatan ti pharusaṃ. Tattha paṭhamaṃ lakkhaṇavacanaṃ, dutiyaṃ ākāravacanaṃ. Kakkhaḷalakkhaṇā hi pathavīdhātu, sā pharusâkārā hoti, tasmā kharigatan ti vuttā. Upādinnan ti daḷhaṃ ādinnaṃ, ahaṃ maman ti evaṃ daḷhaṃ ādinnaṃ, gahitaṃ parāmaṭṭhan ti attho.
34
Seyyathidan ti nipāto. Tassa taṃ kataman ti ce ti attho. Tato taṃ dassento “kesā lomā” ti ādim āha. Ettha ca matthaluṅgaṃ pakkhipitvā vīsatiyā ākārehi pathavīdhātu niddiṭṭhā ti veditabbā. Yaṃ vā pan’aññam pi kiñcī ti avasesesu tīsu koṭṭhāsesu pathavīdhātu saṅgahitā.
35
Vissandanabhāvena taṃ taṃ ṭhānaṃ appotī12 ti āpo. Kammasamuṭṭhānâdivasena nānāvidhesu āpesu gatan ti āpogataṃ. Kiṃ taṃ? Āpodhātuyā ābandhanalakkhaṇaṃ.
36
Tejanavasena tejo. Vuttanayen’eva tejesu gatan ti tejogataṃ. Kiṃ taṃ? Uṇhattalakkhaṇaṃ. Yena cā ti yena tejodhātugatena kupitena ayaṃ kāyo santappati, ekâhikajarâdibhāvena usumajāto hoti. Yena ca jīrīyatī ti yena ayaṃ kāyo jīrati, indriyavekallataṃ balaparikkhayaṃ valipalitâdibhāvañ ca pāpuṇāti. Yena ca pariḍayhatī ti yena kupitena ayaṃ kāyo ḍayhati, so ca puggalo “ḍayhāmi ḍayhāmī” ti kandanto satadhotasappi-gosīsacandanâdi-lepañ c’eva tālavaṇṭavātañ ca paccāsīsati13. Yena ca asita-pīta-khāyita-sāyitaṃ sammā pariṇāmaṃ gacchatī ti yen’etaṃ asitaṃ vā odanâdi, pītaṃ vā pānakâdi, khāyitaṃ vā piṭṭhakhajjakâdi, sāyitaṃ vā ambapakka-madhu-phāṇitâdi, sammā paripākaṃ gacchati, rasâdibhāvena vivekaṃ gacchatī ti attho. Ettha ca purimā tayo tejodhātusamuṭṭhānā14, pacchimo kammasamuṭṭhāno va.
37
Vāyanavasena vāyo. Vuttanayen’eva vāyesu gatan ti vāyogataṃ. Kiṃ taṃ? Vitthambhanalakkhaṇaṃ. Uddhaṅgamā vātā ti uggārahikkâdi-pavattakā uddhaṃ ārohaṇavātā. Adhogamā vātā ti uccārapassāvâdi-nīharaṇakā adho orohaṇavātā. Kucchisayā vātā ti antānaṃ bahi vātā. Koṭṭhāsayā vātā ti antānaṃ anto vātā. Aṅgamaṅgânusārino vātā ti dhamanijālânusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjana-pasāraṇâdi-nibbattakā vātā. Assāso ti anto pavisana-nāsikavāto. Passāso ti bahi nikkhamana-nāsikavāto. Ettha ca purimā pañca catusamuṭṭhānā, assāsapassāsā cittasamuṭṭhānā va. Sabbattha yaṃ vā pan’aññam pi kiñcī ti iminā padena avasesakoṭṭhāsesu āpodhātu-ādayo saṅgahitā.
38
Iti vīsatiyā ākārehi pathavīdhātu, dvādasahi āpodhātu, catūhi tejodhātu, chahi vāyodhātū ti dvācattālīsāya ākārehi catasso dhātuyo vitthāritā hontī ti. Ayaṃ tāv’ettha pāḷivaṇṇanā.
CST308
39
Bhāvanānaye pan’ettha tikkhapaññassa bhikkhuno, kesā pathavīdhātu, lomā pathavīdhātū ti evaṃ vitthārato dhātupariggaho papañcato upaṭṭhāti, yaṃ thaddhalakkhaṇaṃ, ayaṃ pathavīdhātu, yaṃ ābandhanalakkhaṇaṃ, ayaṃ āpodhātu, yaṃ paripācanalakkhaṇaṃ, ayaṃ tejodhātu, yaṃ vitthambhanalakkhaṇaṃ, ayaṃ vāyodhātū ti evaṃ manasikaroto pan’assa kammaṭṭhānaṃ pākaṭaṃ hoti. Nâtitikkhapaññassa pana evaṃ manasikaroto andhakāraṃ avibhūtaṃ hoti, purimanayena vitthārato manasikarontassa pākaṭaṃ hoti.
40
Kathaṃ? Yathā dvīsu bhikkhūsu bahupeyyālaṃ tantiṃ sajjhāyantesu, tikkhapañño bhikkhu sakiṃ vā dvikkhattuṃ vā peyyālamukhaṃ vitthāretvā tato paraṃ ubhato koṭivasen’eva sajjhāyaṃ karonto gacchati. Tatra nâtitikkhapañño evaṃ vattā hoti “kiṃsajjhāyo nām’esa oṭṭhapariyâhatamattaṃ kātuṃ na deti, evaṃ sajjhāye kariyamāne kadā tanti paguṇā bhavissatī” ti? So āgatâgataṃ peyyālamukhaṃ vitthāretvā va sajjhāyaṃ karoti. Tam enaṃ itaro evam āha: “kiṃsajjhāyo nām’esa pariyosānaṃ gantuṃ na deti, evaṃ sajjhāye kariyamāne kadā tanti pariyosānaṃ gamissatī” ti? Evam eva tikkhapaññassa kesâdivasena vitthārato dhātupariggaho papañcato upaṭṭhāti, yaṃ thaddhalakkhaṇaṃ, ayaṃ pathavīdhātū ti ādinā nayena saṅkhepato manasikaroto kammaṭṭhānaṃ pākaṭaṃ hoti. Itarassa tathā manasikaroto andhakāraṃ avibhūtaṃ hoti, kesâdivasena vitthārato manasikarontassa pākaṭaṃ hoti.
41
Tasmā imaṃ kammaṭṭhānaṃ bhāvetukāmena tikkhapaññena tāva rahogatena paṭisallīnena sakalam pi attano rūpakāyaṃ āvajjetvā, yo imasmiṃ kāye thaddhabhāvo vā kharabhāvo vā, ayaṃ pathavīdhātu, yo ābandhanabhāvo vā dravabhāvo vā, ayaṃ āpodhātu, yo paripācanabhāvo vā uṇhabhāvo vā, ayaṃ tejodhātu, yo vitthambhanabhāvo vā samudīraṇabhāvo vā, ayaṃ vāyodhātū ti evaṃ saṃkhittena dhātuyo pariggahetvā punappunaṃ pathavīdhātu āpodhātū ti dhātumattato nissattato nijjīvato āvajjitabbaṃ manasikātabbaṃ paccavekkhitabbaṃ.
42
Tass’evaṃ vāyamamānassa na ciren’eva dhātuppabhedâvabhāsana-paññā-pariggahito sabhāvadhammârammaṇattā appanaṃ appatto upacāramatto samādhi uppajjati.
43
Atha vā pana ye ime catunnaṃ mahābhūtānaṃ nissattabhāva-dassanatthaṃ Dhammasenāpatinā,
“Aṭṭhiñ ca paṭicca nhāruñ ca paṭicca maṃsañ ca paṭicca cammañ ca paṭicca ākāso parivārito rūpantveva saṅkhaṃ gacchatī” ti (ma. ni. 1.306)
cattāro koṭṭhāsā vuttā, tesu taṃ taṃ antarânusārinā ñāṇahatthena vinibbhujitvā vinibbhujitvā, yo etesu thaddhabhāvo vā kharabhāvo vā, ayaṃ pathavīdhātū ti purimanayen’eva dhātuyo pariggahetvā punappunaṃ pathavīdhātu āpodhātū ti dhātumattato nissattato nijjīvato āvajjitabbaṃ manasikātabbaṃ paccavekkhitabbaṃ.
44
Tass’evaṃ vāyamamānassa na ciren’eva dhātuppabhedâvabhāsana-paññā-pariggahito sabhāvadhammârammaṇattā appanaṃ appatto upacāramatto samādhi uppajjati. Ayaṃ saṅkhepato āgate catudhātuvavatthāne bhāvanānayo.
CST309
45
Vitthārato āgate pana evaṃ veditabbo. Idaṃ kammaṭṭhānaṃ bhāvetukāmena hi nâtitikkhapaññena yoginā ācariyasantike dvācattālīsāya ākārehi vitthārato dhātuyo uggaṇhitvā vuttappakāre senāsane viharantena katasabbakiccena rahogatena paṭisallīnena
- sasambhārasaṅkhepato,
- sasambhāravibhattito,
- salakkhaṇasaṅkhepato,
- salakkhaṇavibhattito ti
evaṃ catūh’ākārehi kammaṭṭhānaṃ bhāvetabbaṃ.
46
Tattha kathaṃ sasambhārasaṅkhepato bhāveti? Idha bhikkhu vīsatiyā koṭṭhāsesu thaddhâkāraṃ pathavīdhātū ti vavatthapeti, dvādasasu koṭṭhāsesu yūsagataṃ udakasaṅkhātaṃ ābandhanâkāraṃ āpodhātū ti vavatthapeti, catūsu koṭṭhāsesu paripācanakaṃ tejaṃ tejodhātū ti vavatthapeti, chasu koṭṭhāsesu vitthambhanâkāraṃ vāyodhātū ti vavatthapeti. Tass’evaṃ vavatthāpayato yeva dhātuyo pākaṭā honti. Tā punappunaṃ āvajjato15 manasikaroto vuttanayen’eva upacārasamādhi uppajjati.
CST310
47
Yassa pana evaṃ bhāvayato kammaṭṭhānaṃ na ijjhati, tena sasambhāravibhattito bhāvetabbaṃ. Kathaṃ? Tena hi bhikkhunā yaṃ taṃ kāyagatāsati-kammaṭṭhāna-niddese sattadhā uggahakosallaṃ dasadhā manasikārakosallañ ca vuttaṃ (VIII.48-78), dvattiṃsâkāre tāva taṃ sabbaṃ aparihāpetvā tacapañcakâdīnaṃ anuloma-paṭilomato vacasā sajjhāyaṃ ādiṃ katvā sabbaṃ tattha vuttavidhānaṃ kātabbaṃ. Ayam eva hi viseso: tattha vaṇṇa-saṇṭhāna-disokāsa-pariccheda-vasena kesâdayo manasikaritvā pi paṭikkūlavasena cittaṃ ṭhapetabbaṃ, idha dhātuvasena. Tasmā vaṇṇâdivasena pañcadhā pañcadhā kesâdayo manasikaritvā avasāne evaṃ manasikāro pavattetabbo.
CST311
48
Ime kesā nāma sīsakaṭāha-paliveṭhanacamme jātā. Tattha yathā vammikamatthake jātesu kuṇṭhatiṇesu na vammikamatthako jānāti, mayi kuṇṭhatiṇāni jātānī ti, na pi kuṇṭhatiṇāni jānanti, mayaṃ vammikamatthake jātānī ti, evam eva na sīsakaṭāha-paliveṭhanacammaṃ jānāti, mayi kesā jātā ti, na pi kesā jānanti, mayaṃ sīsakaṭāha-veṭhanacamme jātā ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST312
49
Lomā sarīra-veṭhanacamme jātā. Tattha yathā suññagāmaṭṭhāne jātesu dabbatiṇakesu na suññagāmaṭṭhānaṃ jānāti, mayi dabbatiṇakāni jātānī ti, na pi dabbatiṇakāni jānanti, mayaṃ suññagāmaṭṭhāne jātānī ti, evam eva na sarīra-veṭhanacammaṃ jānāti, mayi lomā jātā ti, na pi lomā jānanti, mayaṃ sarīra-veṭhanacamme jātā ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti lomā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST313
50
Nakhā aṅgulīnaṃ aggesu jātā. Tattha yathā kumārakesu daṇḍakehi madhukaṭṭhike vijjhitvā kīḷantesu na daṇḍakā jānanti, amhesu madhukaṭṭhikā ṭhapitā ti, na pi madhukaṭṭhikā jānanti, mayaṃ daṇḍakesu ṭhapitā ti, evam eva na aṅguliyo jānanti, amhākaṃ aggesu nakhā jātā ti, na pi nakhā jānanti, mayaṃ aṅgulīnaṃ aggesu jātā ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti nakhā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST314
51
Dantā hanukaṭṭhikesu jātā. Tattha yathā vaḍḍhakīhi pāsāṇa-udukkhalakesu kenacid eva silesajātena bandhitvā ṭhapitathambhesu na udukkhalā jānanti, amhesu thambhā ṭhitā ti, na pi thambhā jānanti, mayaṃ udukkhalesu ṭhitā ti, evam eva na hanukaṭṭhīni jānanti, amhesu dantā jātā ti, na pi dantā jānanti, mayaṃ hanukaṭṭhīsu jātā ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti dantā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST315
52
Taco sakalasarīraṃ pariyonandhitvā ṭhito. Tattha yathā allagocamma-pariyonaddhāya mahāvīṇāya na mahāvīṇā jānāti, ahaṃ allagocammena pariyonaddhā ti, na pi allagocammaṃ jānāti, mayā mahāvīṇā pariyonaddhā ti, evam eva na sarīraṃ jānāti, ahaṃ tacena pariyonaddhan ti, na pi taco jānāti, mayā sarīraṃ pariyonaddhan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti taco nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST316
53
Maṃsaṃ aṭṭhisaṅghāṭaṃ anulimpitvā ṭhitaṃ. Tattha yathā mahāmattika-littāya16 bhittiyā na bhitti jānāti, ahaṃ mahāmattikāya littā ti, na pi mahāmattikā jānāti, mayā bhitti littā ti, evam eva na aṭṭhisaṅghāṭo jānāti, ahaṃ nava-pesi-sata-ppabhedena maṃsena litto ti, na pi maṃsaṃ jānāti, mayā aṭṭhisaṅghāṭo litto ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti maṃsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST317
54
Nhāru sarīrabbhantare aṭṭhīni ābandhamānā ṭhitā. Tattha yathā vallīhi vinaddhesu kuṭṭadārūsu na kuṭṭadārūni jānanti, mayaṃ vallīhi vinaddhānī ti, na pi valliyo jānanti, amhehi kuṭṭadārūni vinaddhānī ti, evam eva na aṭṭhīni jānanti, mayaṃ nhārūhi ābaddhānī ti, na pi nhārū jānanti, amhehi aṭṭhīni ābaddhānī ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti nhāru nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST318
55
Aṭṭhīsu
- paṇhikaṭṭhi gopphakaṭṭhiṃ ukkhipitvā ṭhitaṃ,
- gopphakaṭṭhi jaṅghaṭṭhiṃ ukkhipitvā ṭhitaṃ,
- jaṅghaṭṭhi ūruṭṭhiṃ ukkhipitvā ṭhitaṃ,
- ūruṭṭhi kaṭiṭṭhiṃ ukkhipitvā ṭhitaṃ,
- kaṭiṭṭhi piṭṭhikaṇṭakaṃ ukkhipitvā ṭhitaṃ,
- piṭṭhikaṇṭako gīvaṭṭhiṃ ukkhipitvā ṭhito,
- gīvaṭṭhi sīsaṭṭhiṃ ukkhipitvā ṭhitaṃ,
- sīsaṭṭhi gīvaṭṭhike patiṭṭhitaṃ,
- gīvaṭṭhi piṭṭhikaṇṭake patiṭṭhitaṃ,
- piṭṭhikaṇṭako kaṭiṭṭhimhi patiṭṭhito,
- kaṭiṭṭhi ūruṭṭhike patiṭṭhitaṃ,
- ūruṭṭhi jaṅghaṭṭhike patiṭṭhitaṃ,
- jaṅghaṭṭhi gopphakaṭṭhike patiṭṭhitaṃ,
- gopphakaṭṭhi paṇhikaṭṭhike patiṭṭhitaṃ.
56
Tattha yathā iṭṭhaka-dāru-gomayâdi-sañcayesu na heṭṭhimā heṭṭhimā jānanti, mayaṃ uparime uparime ukkhipitvā ṭhitā ti, na pi uparimā uparimā jānanti, mayaṃ heṭṭhimesu heṭṭhimesu patiṭṭhitā ti, evam eva
- na paṇhikaṭṭhi jānāti, ahaṃ gopphakaṭṭhiṃ ukkhipitvā ṭhitan ti,
- na gopphakaṭṭhi jānāti, ahaṃ jaṅghaṭṭhiṃ ukkhipitvā ṭhitan ti,
- na jaṅghaṭṭhi jānāti, ahaṃ ūruṭṭhiṃ ukkhipitvā ṭhitan ti,
- na ūruṭṭhi jānāti, ahaṃ kaṭiṭṭhiṃ ukkhipitvā ṭhitan ti,
- na kaṭiṭṭhi jānāti, ahaṃ piṭṭhikaṇṭakaṃ ukkhipitvā ṭhitan ti,
- na piṭṭhikaṇṭako jānāti, ahaṃ gīvaṭṭhiṃ ukkhipitvā ṭhitan ti,
- na gīvaṭṭhi jānāti, ahaṃ sīsaṭṭhiṃ ukkhipitvā ṭhitan ti,
- na sīsaṭṭhi jānāti, ahaṃ gīvaṭṭhimhi patiṭṭhitan ti,
- na gīvaṭṭhi jānāti, ahaṃ piṭṭhikaṇṭake patiṭṭhitan ti,
- na piṭṭhikaṇṭako jānāti, ahaṃ kaṭiṭṭhimhi patiṭṭhito ti,
- na kaṭiṭṭhi jānāti, ahaṃ ūruṭṭhimhi patiṭṭhitan ti,
- na ūruṭṭhi jānāti, ahaṃ jaṅghaṭṭhimhi patiṭṭhitan ti,
- na jaṅghaṭṭhi jānāti, ahaṃ gopphakaṭṭhimhi patiṭṭhitan ti,
- na gopphakaṭṭhi jānāti, ahaṃ paṇhikaṭṭhimhi patiṭṭhitan ti.
Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti aṭṭhi nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST319
57
Aṭṭhimiñjaṃ tesaṃ tesaṃ aṭṭhīnaṃ abbhantare ṭhitaṃ. Tattha yathā veḷupabbâdīnaṃ anto pakkhitta-chinna17-vettaggâdīsu na veḷupabbâdīni jānanti, amhesu vettaggâdīni pakkhittānī ti, na pi vettaggâdīni jānanti, mayaṃ veḷupabbâdīsu ṭhitānī ti, evam eva na aṭṭhīni jānanti, amhākaṃ anto miñjaṃ ṭhitan ti, nâpi miñjaṃ jānāti, ahaṃ aṭṭhīnaṃ anto ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti aṭṭhimiñjaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST320
58
Vakkaṃ galavāṭakato nikkhantena ekamūlena thokaṃ gantvā dvidhā bhinnena thūlanhārunā vinibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitaṃ. Tattha yathā vaṇṭupanibaddhe ambaphaladvaye na vaṇṭaṃ jānāti, mayā ambaphaladvayaṃ upanibaddhan ti, na pi ambaphaladvayaṃ jānāti, ahaṃ vaṇṭena upanibaddhan ti, evam eva na thūlanhāru jānāti, mayā vakkaṃ upanibaddhan ti, na pi vakkaṃ jānāti, ahaṃ thūlanhārunā upanibaddhan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti vakkaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST321
59
Hadayaṃ sarīrabbhantare uraṭṭhi-pañjara-majjhaṃ nissāya ṭhitaṃ. Tattha yathā jiṇṇa-sandamānika-pañjaraṃ nissāya ṭhapitāya maṃsapesiyā na sandamānika-pañjarabbhantaraṃ18 jānāti, maṃ nissāya maṃsapesi ṭhitā19 ti, na pi maṃsapesi jānāti, ahaṃ jiṇṇa-sandamānika-pañjaraṃ nissāya ṭhitā ti, evam eva na uraṭṭhi-pañjarabbhantaraṃ jānāti, maṃ nissāya hadayaṃ ṭhitan ti, na pi hadayaṃ jānāti, ahaṃ uraṭṭhi-pañjaraṃ nissāya ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti hadayaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST322
60
Yakanaṃ anto sarīre dvinnaṃ thanānam abbhantare dakkhiṇapassaṃ nissāya ṭhitaṃ. Tattha yathā ukkhalikapālapassamhi lagge yamakamaṃsapiṇḍe na ukkhalikapālapassaṃ jānāti, mayi yamakamaṃsapiṇḍo laggo ti, na pi yamakamaṃsapiṇḍo jānāti, ahaṃ ukkhalikapālapasse laggo ti, evam eva na thanānam abbhantare dakkhiṇapassaṃ jānāti, maṃ nissāya yakanaṃ ṭhitan ti, na pi yakanaṃ jānāti, ahaṃ thanānam abbhantare dakkhiṇapassaṃ nissāya ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti yakanaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST323
61
Kilomakesu paṭicchanna-kilomakaṃ hadayañ ca vakkañ ca parivāretvā ṭhitaṃ, appaṭicchanna-kilomakaṃ sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonandhitvā ṭhitaṃ. Tattha yathā pilotika-paliveṭhite maṃse na maṃsaṃ jānāti, ahaṃ pilotikāya paliveṭhitan ti, na pi pilotikā jānāti, mayā maṃsaṃ paliveṭhitan ti, evam eva na vakkahadayāni sakalasarīre ca maṃsaṃ jānāti, ahaṃ kilomakena paṭicchannan ti, na pi kilomakaṃ jānāti, mayā vakkahadayāni sakalasarīre ca maṃsaṃ paṭicchannan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti kilomakaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST324
62
Pihakaṃ hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ. Tattha yathā koṭṭha-matthakapassaṃ nissāya ṭhitāya gomayapiṇḍiyā na koṭṭha-matthakapassaṃ jānāti, gomayapiṇḍi maṃ nissāya ṭhitā ti, na pi gomayapiṇḍi jānāti, ahaṃ koṭṭha-matthakapassaṃ nissāya ṭhitā ti, evam eva na udarapaṭalassa matthakapassaṃ jānāti, pihakaṃ maṃ nissāya ṭhitan ti, na pi pihakaṃ jānāti, ahaṃ udarapaṭalassa matthakapassaṃ nissāya ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti pihakaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST325
63
Papphāsaṃ sarīrabbhantare dvinnaṃ thanānam antare hadayañ ca yakanañc a upari chādetvā olambantaṃ ṭhitaṃ. Tattha yathā jiṇṇa-koṭṭhabbhantare lambamāne sakuṇakulāvake na jiṇṇa-koṭṭhabbhantaraṃ jānāti, mayi sakuṇakulāvako lambamāno ṭhito ti, na pi sakuṇakulāvako jānāti, ahaṃ jiṇṇa-koṭṭhabbhantare lambamāno ṭhito ti, evam eva na taṃ sarīrabbhantaraṃ jānāti, mayi papphāsaṃ lambamānaṃ ṭhitan ti, na pi papphāsaṃ jānāti, ahaṃ evarūpe sarīrabbhantare lambamānaṃ ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti papphāsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST326
64
Antaṃ galavāṭaka-karīsamagga-pariyante sarīrabbhantare ṭhitaṃ. Tattha yathā lohitadoṇikāya obhujitvā20 ṭhapite chinnasīsa-dhammanikaḷevare na lohitadoṇi jānāti, mayi dhammanikaḷevaraṃ ṭhitan ti, na pi dhammanikaḷevaraṃ jānāti, ahaṃ lohitadoṇiyā ṭhitan ti, evam eva na sarīrabbhantaraṃ jānāti, mayi antaṃ ṭhitan ti, na pi antaṃ jānāti, ahaṃ sarīrabbhantare ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti antaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST327
65
Antaguṇaṃ antantare ekavīsati-antabhoge bandhitvā ṭhitaṃ. Tattha yathā pādapuñchana-rajjumaṇḍalakaṃ sibbetvā ṭhitesu rajjukesu na pādapuñchana-rajjumaṇḍalakaṃ jānāti, rajjukā maṃ sibbitvā ṭhitā ti, na pi rajjukā jānanti, mayaṃ pādapuñchana-rajjumaṇḍalakaṃ sibbitvā ṭhitā ti, evam eva na antaṃ jānāti, antaguṇaṃ maṃ ābandhitvā ṭhitan ti, na pi antaguṇaṃ jānāti, ahaṃ antaṃ ābandhitvā ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti antaguṇaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST328
66
Udariyaṃ udare ṭhitaṃ asita-pīta-khāyita-sāyitaṃ. Tattha yathā suvānadoṇiyaṃ21 ṭhite suvānavamathumhi na suvānadoṇi jānāti, mayi suvānavamathu ṭhito ti, na pi suvānavamathu jānāti, ahaṃ suvānadoṇiyaṃ ṭhito ti, evam eva na udaraṃ jānāti, mayi udariyaṃ ṭhitan ti, na pi udariyaṃ jānāti, ahaṃ udare ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti udariyaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST329
67
Karīsaṃ pakkâsaya-saṅkhāte aṭṭhaṅgula-veḷupabba-sadise antapariyosāne ṭhitaṃ. Tattha yathā veḷupabbe omadditvā pakkhittāya saṇhapaṇḍumattikāya na veḷupabbaṃ jānāti, mayi paṇḍumattikā ṭhitā ti, na pi paṇḍumattikā jānāti, ahaṃ veḷupabbe ṭhitā ti, evam eva na pakkâsayo jānāti, mayi karīsaṃ ṭhitan ti, na pi karīsaṃ jānāti, ahaṃ pakkâsaye ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti karīsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST330
68
Matthaluṅgaṃ sīsakaṭāhabbhantare ṭhitaṃ. Tattha yathā purāṇalābukaṭāhe pakkhittāya piṭṭhapiṇḍiyā na lābukaṭāhaṃ jānāti, mayi piṭṭhapiṇḍi ṭhitā ti, na pi piṭṭhapiṇḍi jānāti, ahaṃ lābukaṭāhe ṭhitā ti, evam eva na sīsakaṭāhabbhantaraṃ jānāti, mayi matthaluṅgaṃ ṭhitan ti, na pi matthaluṅgaṃ jānāti, ahaṃ sīsakaṭāhabbhantare ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti matthaluṅgaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho pathavīdhātū ti.
CST331
69
Pittesu abaddhapittaṃ jīvitindriya-paṭibaddhaṃ sakalasarīraṃ byāpetvā ṭhitaṃ, baddhapittaṃ pittakosake ṭhitaṃ. Tattha yathā pūvaṃ byāpetvā ṭhite tele na pūvaṃ jānāti, telaṃ maṃ byāpetvā ṭhitan ti, na pi telaṃ jānāti, ahaṃ pūvaṃ byāpetvā ṭhitan ti, evam eva na sarīraṃ jānāti, abaddhapittaṃ maṃ byāpetvā ṭhitan ti, na pi abaddhapittaṃ jānāti, ahaṃ sarīraṃ byāpetvā ṭhitan ti. Yathā vassodakena puṇṇe kosātakikosake na kosātakikosako jānāti, mayi vassodakaṃ ṭhitan ti, na pi vassodakaṃ jānāti, ahaṃ kosātakikosake ṭhitan ti, evam eva na pittakosako jānāti, mayi baddhapittaṃ ṭhitan ti, na pi baddhapittaṃ jānāti, ahaṃ pittakosake ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti pittaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanâkāro āpodhātū ti.
CST332
70
Semhaṃ ekapattha-pūra-ppamāṇaṃ22 udarapaṭale ṭhitaṃ. Tattha yathā upari sañjātapheṇapaṭalāya candanikāya na candanikā jānāti, mayi pheṇapaṭalaṃ ṭhitan ti, na pi pheṇapaṭalaṃ jānāti, ahaṃ candanikāya ṭhitan ti, evam eva na udarapaṭalaṃ jānāti, mayi semhaṃ ṭhitan ti, na pi semhaṃ jānāti, ahaṃ udarapaṭale ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti semhaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanâkāro āpodhātū ti.
CST333
71
Pubbo anibaddhokāso, yattha yatth’eva khāṇu-kaṇṭaka-ppaharaṇa-aggijālâdīhi abhihate sarīrappadese lohitaṃ saṇṭhahitvā paccati, gaṇḍapīḷakâdayo vā uppajjanti, tattha tattha tiṭṭhati. Tattha yathā pharasu-ppahārâdivasena paggharitaniyyāse rukkhe na rukkhassa pahārâdippadesā jānanti, amhesu niyyāso ṭhito ti, na pi niyyāso jānāti, ahaṃ rukkhassa pahārâdippadesesu ṭhito ti, evam eva na sarīrassa khāṇu-kaṇṭakâdīhi abhihatappadesā jānanti, amhesu pubbo ṭhito ti, na pi pubbo jānāti, ahaṃ tesu padesesu ṭhito ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti pubbo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanâkāro āpodhātū ti.
CST334
72
Lohitesu saṃsaraṇalohitaṃ pittaṃ viya sakalasarīraṃ byāpetvā ṭhitaṃ, sannicitalohitaṃ yakanaṭṭhānassa heṭṭhābhāgaṃ pūretvā ekapattha-pūra-mattaṃ vakka-hadaya-yakana-papphāsāni tementaṃ ṭhitaṃ. Tattha saṃsaraṇalohite abaddhapittasadiso va vinicchayo. Itaraṃ pana yathā jajjarakapāle ovaṭṭhe udake heṭṭhā leḍḍukhaṇḍâdīni temayamāne na leḍḍukhaṇḍâdīni jānanti, mayaṃ udakena temiyamānā ti, na pi udakaṃ jānāti, ahaṃ leḍḍukhaṇḍâdīni tememī ti, evam eva na yakanassa heṭṭhābhāgaṭṭhānaṃ vakkâdīni vā jānanti, mayi lohitaṃ ṭhitaṃ amhe vā temayamānaṃ ṭhitan ti, na pi lohitaṃ jānāti, ahaṃ yakanassa heṭṭhābhāgaṃ pūretvā vakkâdīni temayamānaṃ ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti lohitaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanâkāro āpodhātū ti.
CST335
73
Sedo aggisantāpâdikālesu kesa-loma-kūpa-vivarāni pūretvā tiṭṭhati c’eva paggharati ca. Tattha yathā udakā abbūḷhamattesu bhisamuḷāla-kumudanāḷa-kalāpesu na bhisâdi-kalāpa-vivarāni jānanti, amhehi udakaṃ paggharatī ti, na pi bhisâdi-kalāpa-vivarehi paggharantaṃ udakaṃ jānāti, ahaṃ bhisâdi-kalāpa-vivarehi paggharāmī ti, evam eva na kesa-loma-kūpa-vivarāni jānanti, amhehi sedo paggharatī ti, na pi sedo jānāti, ahaṃ kesa-loma-kūpa-vivarehi paggharāmī ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti sedo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanâkāro āpodhātū ti.
CST336
74
Medo thūlassa sakalasarīraṃ pharitvā kisassa jaṅghamaṃsâdīni nissāya ṭhito patthinna-sineho23. Tattha yathā haliddipilotika-paṭicchanne maṃsapuñje na maṃsapuñjo jānāti, maṃ nissāya haliddipilotikā ṭhitā ti, na pi haliddipilotikā jānāti, ahaṃ maṃsapuñjaṃ nissāya ṭhitā ti, evam eva na sakalasarīre jaṅghâdīsu vā maṃsaṃ jānāti, maṃ nissāya medo ṭhito ti, na pi medo jānāti, ahaṃ sakalasarīre jaṅghâdīsu vā maṃsaṃ nissāya ṭhito ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti medo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto patthinnayūso ābandhanâkāro āpodhātū ti.
CST337
75
Assu yadā sañjāyati tadā akkhikūpake pūretvā tiṭṭhati vā paggharati vā. Tattha yathā udakapuṇṇesu taruṇa-tālaṭṭhi-kūpakesu na taruṇa-tālaṭṭhi-kūpakā jānanti, amhesu udakaṃ ṭhitan ti, na pi taruṇa-tālaṭṭhi-kūpakesu udakaṃ jānāti, ahaṃ taruṇa-tālaṭṭhi-kūpakesu ṭhitan ti, evam eva na akkhikūpakā jānanti, amhesu assu ṭhitan ti, na pi assu jānāti, ahaṃ akkhikūpakesu ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti assu nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanâkāro āpodhātū ti.
CST338
76
Vasā aggisantāpâdikāle hatthatala-hatthapiṭṭhi-pādatala-pādapiṭṭhi-nāsāpuṭa-nalāṭa-aṃsakūṭesu ṭhita-vilīna-sneho. Tattha yathā pakkhittatele ācāme na ācāmo jānāti, maṃ telaṃ ajjhottharitvā ṭhitan ti, na pi telaṃ jānāti, ahaṃ ācāmaṃ ajjhottharitvā ṭhitan ti, evam eva na hatthatalâdippadeso jānāti, maṃ vasā ajjhottharitvā ṭhitā ti, na pi vasā jānāti, ahaṃ hatthatalâdippadesaṃ ajjhottharitvā ṭhitā ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti vasā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanâkāro āpodhātū ti.
CST339
77
Kheḷo tathārūpe kheḷuppatti-paccaye sati ubhohi kapolapassehi orohitvā jivhātale tiṭṭhati. Tattha yathā abbocchinna-udakanissande nadītīrakūpake na kūpatalaṃ jānāti, mayi udakaṃ santiṭṭhatī ti, na pi udakaṃ jānāti, ahaṃ kūpatale santiṭṭhāmī ti, evam eva na jivhātalaṃ jānāti, mayi ubhohi kapolapassehi orohitvā kheḷo ṭhito ti, na pi kheḷo jānāti, ahaṃ ubhohi kapolapassehi orohitvā jivhātale ṭhito ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti kheḷo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanâkāro āpodhātū ti.
CST340
78
Siṅghāṇikā yadā sañjāyati, tadā nāsāpuṭe pūretvā tiṭṭhati vā paggharati vā. Tattha yathā pūtidadhi-bharitāya sippikāya na sippikā jānāti, mayi pūtidadhi ṭhitan ti, na pi pūtidadhi jānāti, ahaṃ sippikāya ṭhitan ti, evam eva na nāsāpuṭā jānanti, amhesu siṅghāṇikā ṭhitā ti, na pi siṅghāṇikā jānāti, ahaṃ nāsāpuṭesu ṭhitā ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti siṅghāṇikā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanâkāro āpodhātū ti.
CST341
79
Lasikā aṭṭhika-sandhīnaṃ abbhañjanakiccaṃ sādhayamānā asītisata-sandhīsu ṭhitā. Tattha yathā telabbhañjite akkhe na akkho jānāti, maṃ telaṃ abbhañjitvā ṭhitan ti, na pi telaṃ jānāti, ahaṃ akkhaṃ abbhañjitvā ṭhitan ti, evam eva na asītisata-sandhayo jānanti, lasikā amhe abbhañjitvā ṭhitā ti, na pi lasikā jānāti, ahaṃ asītisata-sandhayo abbhañjitvā ṭhitā ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti lasikā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanâkāro āpodhātū ti.
CST342
80
Muttaṃ vatthissa abbhantare ṭhitaṃ. Tattha yathā candanikāya pakkhitte amukhe ravaṇaghaṭe na ravaṇaghaṭo jānāti, mayi candanikāraso ṭhito ti, na pi candanikāraso jānāti, ahaṃ ravaṇaghaṭe ṭhito ti, evam eva na vatthi jānāti, mayi muttaṃ ṭhitan ti, na pi muttaṃ jānāti, ahaṃ vatthimhi ṭhitan ti. Aññamaññaṃ ābhoga-paccavekkhaṇa-rahitā ete dhammā. Iti muttaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanâkāro āpodhātū ti.
CST343
81
Evaṃ kesâdīsu manasikāraṃ pavattetvā,
- yena santappati, ayaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto paripācanâkāro tejodhātū ti,
- yena jīrīyati,
- yena pariḍayhati,
- yena asita-pīta-khāyita-sāyitaṃ sammā pariṇāmaṃ gacchati, ayaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto paripācanâkāro tejodhātū ti
evaṃ tejokoṭṭhāsesu manasikāro pavattetabbo.
CST344
82
Tato uddhaṅgame vāte uddhaṅgamavasena pariggahetvā, adhogame adhogamavasena, kucchisaye kucchisayavasena, koṭṭhāsaye koṭṭhāsayavasena, aṅgamaṅgânusārimhi24 aṅgamaṅgânusārivasena, assāsapassāse assāsapassāsavasena pariggahetvā,
- uddhaṅgamā vātā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto vitthambhanâkāro vāyodhātū ti,
- adhogamā vātā nāma,
- kucchisayā vātā nāma,
- koṭṭhāsayā vātā nāma,
- aṅgamaṅgânusārino vātā nāma,
- assāsapassāsā vātā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto vitthambhanâkāro vāyodhātū ti
evaṃ vāyokoṭṭhāsesu manasikāro pavattetabbo.
83
Tass’evaṃ pavattamanasikārassa dhātuyo pākaṭā honti. Tā punappunaṃ āvajjato manasikaroto vuttanayen’eva upacārasamādhi uppajjati.
CST345
84
Yassa pana evaṃ bhāvayato kammaṭṭhānaṃ na ijjhati, tena salakkhaṇasaṅkhepato bhāvetabbaṃ. Kathaṃ? Vīsatiyā koṭṭhāsesu thaddhalakkhaṇaṃ pathavīdhātū ti vavatthapetabbaṃ, tatth’eva ābandhanalakkhaṇaṃ āpodhātū ti, paripācanalakkhaṇaṃ tejodhātū ti, vitthambhanalakkhaṇaṃ vāyodhātū ti.
Dvādasasu koṭṭhāsesu ābandhanalakkhaṇaṃ āpodhātū ti vavatthapetabbaṃ, tatth’eva paripācanalakkhaṇaṃ tejodhātū ti, vitthambhanalakkhaṇaṃ vāyodhātū ti, thaddhalakkhaṇaṃ pathavīdhātū ti.
Catūsu koṭṭhāsesu paripācanalakkhaṇaṃ tejodhātū ti vavatthapetabbaṃ, tena avinibhuttaṃ vitthambhanalakkhaṇaṃ vāyodhātū ti, thaddhalakkhaṇaṃ pathavīdhātū ti, ābandhanalakkhaṇaṃ āpodhātū ti.
Chasu koṭṭhāsesu vitthambhanalakkhaṇaṃ vāyodhātū ti vavatthapetabbaṃ, tatth’eva thaddhalakkhaṇaṃ pathavīdhātū ti, ābandhanalakkhaṇaṃ āpodhātū ti, paripācanalakkhaṇaṃ tejodhātū ti.
Tass’evaṃ vavatthāpayato dhātuyo pākaṭā honti. Tā punappunaṃ āvajjato manasikaroto vuttanayen’eva upacārasamādhi uppajjati.
CST346
85
Yassa pana evam pi bhāvayato kammaṭṭhānaṃ na ijjhati, tena salakkhaṇavibhattito bhāvetabbaṃ. Kathaṃ? Pubbe vuttanayen’eva kesâdayo pariggahetvā, kesamhi thaddhalakkhaṇaṃ pathavīdhātū ti vavatthapetabbaṃ, tatth’eva ābandhanalakkhaṇaṃ āpodhātū ti, paripācanalakkhaṇaṃ tejodhātū ti, vitthambhanalakkhaṇaṃ vāyodhātū ti. Evaṃ sabbakoṭṭhāsesu ekekasmiṃ koṭṭhāse catasso catasso dhātuyo vavatthapetabbā. Tass’evaṃ vavatthāpayato dhātuyo pākaṭā honti. Tā punappunaṃ āvajjato manasikaroto vuttanayen’eva upacārasamādhi uppajjati.
86
Api ca kho pana
- vacanatthato,
- kalāpato,
- cuṇṇato,
- lakkhaṇâdito,
- samuṭṭhānato,
- nānattekattato,
- vinibbhogâvinibbhogato,
- sabhāga-visabhāgato,
- ajjhattika-bāhira-visesato,
- saṅgahato,
- paccayato,
- asamannāhārato,
- paccayavibhāgato ti
imehi pi ākārehi dhātuyo manasikātabbā.
CST347
87
Tattha vacanatthato manasikarontena, patthaṭattā pathavī, appoti āpiyati appāyatī ti vā āpo, tejatī ti tejo, vāyatī ti vāyo. Avisesena pana salakkhaṇadhāraṇato dukkhâdānato dukkhâdhānato ca dhātū ti. Evaṃ visesa-sāmañña-vasena vacanatthato manasikātabbā.
CST348
88
Kalāpato ti yā ayaṃ kesā lomā ti ādinā nayena vīsatiyā ākārehi pathavīdhātu, pittaṃ semhan ti ca ādinā nayena dvādasah’ākārehi āpodhātu niddiṭṭhā, tattha yasmā
Vaṇṇo gandho raso ojā, catasso câpi dhātuyo
aṭṭhadhamma-samodhānā hoti kesā ti sammuti,
tesaṃ yeva vinibbhogā natthi kesā ti sammuti,
tasmā kesā pi aṭṭhadhamma-kalāpa-mattam eva, tathā lomâdayo ti. Yo pan’ettha kammasamuṭṭhāno koṭṭhāso, so jīvitindriyena ca bhāvena ca saddhiṃ dasadhamma-kalāpo pi hoti, ussadavasena pana pathavīdhātu āpodhātū ti saṅkhaṃ gato. Evaṃ kalāpato manasikātabbā.
CST349
89
Cuṇṇato ti imasmiṃ hi sarīre majjhimena pamāṇena pariggayhamānā paramâṇubhedasañcuṇṇā sukhumarajabhūtā pathavīdhātu doṇamattā siyā. Sā tato upaḍḍhappamāṇāya āpodhātuyā saṅgahitā, tejodhātuyā anupālitā, vāyodhātuyā vitthambhitā na vikiriyati na viddhaṃsiyati, avikiriyamānā aviddhaṃsiyamānā anekavidhaṃ itthipurisaliṅgâdi-bhāva-vikappaṃ upagacchati, aṇuthūla-dīgharassa-thira-kaṭhinâdi-bhāvañ ca pakāseti.
90
Yūsagatā ābandhanâkārabhūtā pan’ettha āpodhātu pathavīpatiṭṭhitā tejânupālitā vāyovitthambhitā na paggharati, na parissavati, apaggharamānā aparissavamānā pīṇita-pīṇita-bhāvaṃ dasseti.
91
Asita-pītâdipācakā c’ettha usumâkārabhūtā uṇhattalakkhaṇā tejodhātu pathavīpatiṭṭhitā āposaṅgahitā vāyovitthambhitā imaṃ kāyaṃ paripāceti, vaṇṇasampattiñ c’assa āvahati, tāya ca pana paripācito ayaṃ kāyo na pūtibhāvaṃ dasseti.
92
Aṅgamaṅgânusaṭā c’ettha samudīraṇa-vitthambhana-lakkhaṇā vāyodhātu pathavīpatiṭṭhitā āposaṅgahitā tejânupālitā imaṃ kāyaṃ vitthambheti, tāya ca pana vitthambhito ayaṃ kāyo na paripatati, ujukaṃ saṇṭhāti. Aparāya vāyodhātuyā samabbhāhato gamana-ṭṭhāna-nisajjā-sayana-iriyāpathesu viññattiṃ dasseti, samiñjeti, sampasāreti, hatthapādaṃ lāḷeti. Evam etaṃ itthipurisâdibhāvena bālajana-vañcanaṃ māyārūpa-sadisaṃ dhātuyantaṃ pavattatī ti. Evaṃ cuṇṇato manasikātabbā.
CST350
93
Lakkhaṇâdito ti pathavīdhātu kiṃlakkhaṇā, kiṃrasā, kiṃpaccupaṭṭhānā ti evaṃ catasso pi dhātuyo āvajjetvā, pathavīdhātu kakkhaḷattalakkhaṇā, patiṭṭhānarasā, sampaṭicchanapaccupaṭṭhānā, āpodhātu paggharaṇalakkhaṇā, brūhanarasā, saṅgahapaccupaṭṭhānā, tejodhātu uṇhattalakkhaṇā, paripācanarasā, maddavânuppadānapaccupaṭṭhānā, vāyodhātu vitthambhanalakkhaṇā, samudīraṇarasā, abhinīhārapaccupaṭṭhānā ti evaṃ lakkhaṇâdito manasikātabbā.
CST351
94
Samuṭṭhānato ti ye ime pathavīdhātu-ādīnaṃ vitthārato dassanavasena kesâdayo dvācattālīsa koṭṭhāsā dassitā, tesu udariyaṃ karīsaṃ pubbo muttan ti ime cattāro koṭṭhāsā utusamuṭṭhānā va, assu sedo kheḷo siṅghāṇikā ti ime cattāro utucittasamuṭṭhānā, asitâdiparipācako tejo kammasamuṭṭhāno va, assāsapassāsā cittasamuṭṭhānā va, avasesā sabbe pi catusamuṭṭhānā ti evaṃ samuṭṭhānato manasikātabbā.
CST352
95
Nānattekattato ti sabbāsam pi dhātūnaṃ salakkhaṇâdito nānattaṃ. Aññān’eva hi pathavīdhātuyā lakkhaṇa-rasa-paccupaṭṭhānāni, aññāni āpodhātu-ādīnaṃ. Evaṃ lakkhaṇâdivasena pana kammasamuṭṭhānâdivasena ca nānattabhūtānam pi etāsaṃ rūpa-mahābhūta-dhātu-dhamma-aniccâdivasena ekattaṃ hoti.
96
Sabbā pi hi dhātuyo ruppanalakkhaṇaṃ anatītattā rūpāni, mahantapātubhāvâdīhi kāraṇehi mahābhūtāni. Mahantapātubhāvâdīhī ti etā hi dhātuyo,
- mahantapātubhāvato,
- mahābhūtasāmaññato,
- mahāparihārato,
- mahāvikārato,
- mahattā bhūtattā cā ti
imehi kāraṇehi mahābhūtānī ti vuccanti.
97
Tattha mahantapātubhāvato ti etāni hi anupādinnasantāne pi upādinnasantāne pi mahantāni pātubhūtāni. Tesaṃ anupādinnasantāne
Duve satasahassāni cattāri nahutāni ca,
ettakaṃ bahalattena saṅkhātā’yaṃ vasundharā ti (VII.41)
ādinā nayena mahantapātubhāvatā Buddhânussatiniddese vuttā va. Upādinnasantāne pi maccha-kacchapa-deva-dānavâdi-sarīravasena mahantān’eva pātubhūtāni. Vuttañ h’etaṃ:
“Santi, bhikkhave, mahāsamudde yojanasatikā pi attabhāvā” ti ādi.
98
Mahābhūtasāmaññato ti etāni hi yathā māyākāro amaṇiṃ yeva udakaṃ maṇiṃ katvā dasseti, asuvaṇṇaṃ yeva leḍḍuṃ suvaṇṇaṃ katvā dasseti.
Yathā ca sayaṃ n’eva yakkho na yakkhī25 samāno, yakkhabhāvam pi yakkhibhāvam pi dasseti, evam eva sayaṃ anīlān’eva hutvā nīlaṃ upādārūpaṃ dassenti, apītāni alohitāni anodātān’eva hutvā odātaṃ upādārūpaṃ dassentī ti māyākāra-mahābhūtasāmaññato mahābhūtāni.
99
Yathā ca yakkhâdīni mahābhūtāni yaṃ gaṇhanti, n’eva nesaṃ tassa anto na bahi ṭhānaṃ upalabbhati, na ca taṃ nissāya na tiṭṭhanti, evam eva tāni pi n’eva aññamaññassa anto na bahi ṭhitāni hutvā upalabbhanti, na ca aññamaññaṃ nissāya na tiṭṭhantī ti acinteyyaṭṭhānatāya yakkhâdi-mahābhūtasāmaññato pi mahābhūtāni.
100
Yathā ca yakkhinī-saṅkhātāni mahābhūtāni manāpehi vaṇṇa-saṇṭhāna-vikkhepehi attano bhayānakabhāvaṃ paṭicchādetvā satte vañcenti, evam eva etāni pi itthipurisa-sarīrâdīsu manāpena chavivaṇṇena, manāpena attano aṅgapaccaṅga-saṇṭhānena, manāpena ca hatthapādaṅguli-bhamuka-vikkhepena attano kakkhaḷattâdibhedaṃ sarasalakkhaṇaṃ paṭicchādetvā bālajanaṃ vañcenti, attano sabhāvaṃ daṭṭhuṃ na dentī ti vañcakattena yakkhinī-mahābhūtasāmaññato pi mahābhūtāni.
101
Mahāparihārato ti mahantehi paccayehi pariharitabbato. Etāni hi divase divase upanetabbattā mahantehi ghāsacchādanâdīhi bhūtāni pavattānī ti mahābhūtāni, mahāparihārāni vā bhūtānī ti pi mahābhūtāni.
102
Mahāvikārato ti etāni hi anupādinnāni pi upādinnāni pi mahāvikārāni honti. Tattha anupādinnānaṃ kappavuṭṭhāne vikāramahattaṃ pākaṭaṃ hoti, upādinnānaṃ dhātukkhobhakāle. Tathā hi,
Bhūmito vuṭṭhitā yāva Brahmalokā vidhāvati,
acci accimato loke ḍayhamānamhi tejasā.
Koṭisatasahassekaṃ cakkavāḷaṃ vilīyati,
kupitena yadā loko salilena vinassati.
Koṭisatasahassekaṃ cakkavāḷaṃ vikīrati,
vāyodhātuppakopena yadā loko vinassati.
Patthaddho bhavati kāyo daṭṭho kaṭṭhamukhena vā,
pathavīdhātuppakopena hoti kaṭṭhamukhe va so.
Pūtiyo26 bhavati kāyo daṭṭho pūtimukhena vā,
āpodhātuppakopena hoti pūtimukhe va so.
Santatto bhavati kāyo daṭṭho aggimukhena vā,
tejodhātuppakopena hoti aggimukhe va so.
Sañchinno bhavati kāyo daṭṭho satthamukhena vā,
vāyodhātuppakopena hoti satthamukhe va so.
Iti mahāvikārāni bhūtānī ti mahābhūtāni.
103
Mahattā bhūtattā cā ti etāni hi mahantāni, mahatā vāyāmena pariggahetabbattā, bhūtāni vijjamānattā ti mahattā bhūtattā ca mahābhūtāni.
Evaṃ sabbā p’etā dhātuyo mahantapātubhāvâdīhi kāraṇehi mahābhūtāni.
104
Salakkhaṇadhāraṇato pana dukkhâdānato ca dukkhâdhānato ca sabbā pi dhātulakkhaṇaṃ anatītattā dhātuyo.
Salakkhaṇadhāraṇena ca attano khaṇânurūpadhāraṇena ca dhammā.
Khayaṭṭhena aniccā, bhayaṭṭhena dukkhā, asārakaṭṭhena anattā.
Iti sabbāsam pi rūpa-mahābhūta-dhātu-dhamma-aniccâdivasena ekattan ti. Evaṃ nānattekattato manasikātabbā.
CST353
105
Vinibbhogâvinibbhogato ti sahuppannā va etā ekekasmiṃ sabbapariyantime suddhaṭṭhakâdi-kalāpe pi padesena avinibbhuttā, lakkhaṇena pana vinibbhuttā ti evaṃ vinibbhogâvinibbhogato manasikātabbā.
CST354
106
Sabhāga-visabhāgato ti evaṃ avinibbhuttāsu câpi etāsu purimā dve garukattā sabhāgā, tathā pacchimā lahukattā, purimā pana pacchimāhi pacchimā ca purimāhi visabhāgā ti evaṃ sabhāga-visabhāgato manasikātabbā.
CST355
107
Ajjhattika-bāhira-visesato ti ajjhattikā dhātuyo viññāṇavatthu-viññatti-indriyānaṃ nissayā honti, sa-iriyāpathā catusamuṭṭhānā, bāhirā vuttaviparītappakārā ti evaṃ ajjhattika-bāhira-visesato manasikātabbā.
CST356
108
Saṅgahato ti kammasamuṭṭhānā pathavīdhātu kammasamuṭṭhānāhi itarāhi ekasaṅgahā hoti samuṭṭhāna-nānattâbhāvato, tathā cittâdisamuṭṭhānā cittâdisamuṭṭhānāhī ti evaṃ saṅgahato manasikātabbā.
CST357
109
Paccayato ti pathavīdhātu āpo-saṅgahitā tejo-anupālitā vāyo-vitthambhitā tiṇṇaṃ mahābhūtānaṃ patiṭṭhā hutvā paccayo hoti. Āpodhātu pathavī-patiṭṭhitā tejo-anupālitā vāyo-vitthambhitā tiṇṇaṃ mahābhūtānaṃ ābandhanaṃ hutvā paccayo hoti. Tejodhātu pathavī-patiṭṭhitā āpo-saṅgahitā vāyo-vitthambhitā tiṇṇaṃ mahābhūtānaṃ paripācanaṃ hutvā paccayo hoti. Vāyodhātu pathavī-patiṭṭhitā āpo-saṅgahitā tejoparipācitā tiṇṇaṃ mahābhūtānaṃ vitthambhanaṃ hutvā paccayo hotī ti evaṃ paccayato manasikātabbā.
CST358
110
Asamannāhārato ti pathavīdhātu c’ettha “ahaṃ pathavīdhātū” ti vā, “tiṇṇaṃ mahābhūtānaṃ patiṭṭhā hutvā paccayo homī” ti vā na jānāti, itarāni pi tīṇi “amhākaṃ pathavīdhātu patiṭṭhā hutvā paccayo hotī” ti na jānanti, esa nayo sabbatthā ti evaṃ asamannāhārato manasikātabbā.
CST359
111
Paccayavibhāgato ti dhātūnaṃ hi kammaṃ, cittaṃ, āhāro, utū ti cattāro paccayā. Tattha kammasamuṭṭhānānaṃ kammam eva paccayo hoti, na cittâdayo. Cittâdisamuṭṭhānānam pi cittâdayo va paccayā honti, na itare.
Kammasamuṭṭhānānañ ca kammaṃ janakapaccayo hoti, sesānaṃ pariyāyato upanissayapaccayo hoti. Cittasamuṭṭhānānaṃ cittaṃ janakapaccayo hoti, sesānaṃ pacchājātapaccayo atthipaccayo avigatapaccayo ca. Āhārasamuṭṭhānānaṃ āhāro janakapaccayo hoti, sesānaṃ āhārapaccayo atthipaccayo avigatapaccayo ca. Utusamuṭṭhānānaṃ utu janakapaccayo hoti, sesānaṃ atthipaccayo avigatapaccayo ca.
Kammasamuṭṭhānaṃ mahābhūtaṃ kammasamuṭṭhānānam pi mahābhūtānaṃ paccayo hoti, cittâdisamuṭṭhānānam pi, tathā cittasamuṭṭhānaṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ mahābhūtaṃ utusamuṭṭhānānam pi mahābhūtānaṃ paccayo hoti, kammâdisamuṭṭhānānam pi.
112
Tattha kammasamuṭṭhānā pathavīdhātu kammasamuṭṭhānānaṃ itarāsaṃ sahajāta-aññamañña-nissaya-atthi-avigatavasena c’eva patiṭṭhāvasena ca paccayo hoti, na janakavasena, itaresaṃ tisantatimahābhūtānaṃ nissaya-atthi-avigatavasena paccayo hoti, na patiṭṭhāvasena na janakavasena.
Āpodhātu c’ettha itarāsaṃ tiṇṇaṃ sahajātâdivasena c’eva ābandhanavasena ca paccayo hoti, na janakavasena, itaresaṃ tisantatikānaṃ nissaya-atthi-avigata-paccayavasen’eva, na ābandhanavasena na janakavasena.
Tejodhātupettha itarāsaṃ tiṇṇaṃ sahajātâdivasena c’eva paripācanavasena ca paccayo hoti, na janakavasena, itaresaṃ tisantatikānaṃ nissaya-atthi-avigata-paccayavasen’eva, na paripācanavasena, na janakavasena.
Vāyodhātupettha itarāsaṃ tiṇṇaṃ sahajātâdivasena c’eva vitthambhanavasena ca paccayo hoti, na janakavasena, itaresaṃ tisantatikānaṃ nissaya-atthi-avigata-paccayavasen’eva, na vitthambhanavasena, na janakavasena.
Citta-āhāra-utu-samuṭṭhāna-pathavīdhātu-ādīsu pi es’eva nayo.
113
Evaṃ sahajātâdi-paccaya-vasa-ppavattāsu ca pan’etāsu dhātūsu,
Ekaṃ paṭicca tisso catudhā tisso paṭicca eko ca,
dve dhātuyo paṭicca dve chaddhā sampavattanti.
114
Pathavīādīsu hi ekekaṃ paṭicca itarā tisso tisso ti evaṃ ekaṃ paṭicca tisso catudhā sampavattanti. Tathā pathavīdhātu-ādīsu ekekā itarā tisso tisso paṭiccā ti evaṃ tisso paṭicca ekā catudhā sampavattati. Purimā pana dve paṭicca pacchimā, pacchimā ca dve paṭicca purimā, paṭhama-tatiyā paṭicca dutiya-catutthā, dutiya-catutthā paṭicca paṭhama-tatiyā, paṭhama-catutthā paṭicca dutiya-tatiyā, dutiya-tatiyā paṭicca paṭhama-catutthā ti evaṃ dve dhātuyo paṭicca dve chadhā sampavattanti.
115
Tāsu pathavīdhātu abhikkama-paṭikkamâdikāle uppīḷanassa paccayo hoti, sā va āpodhātuyā anugatā patiṭṭhāpanassa, pathavīdhātuyā pana anugatā āpodhātu avakkhepanassa, vāyodhātuyā anugatā tejodhātu uddharaṇassa, tejodhātuyā anugatā vāyodhātu atiharaṇa-vītiharaṇānaṃ paccayo hotī ti evaṃ paccayavibhāgato manasikātabbā.
116
Evaṃ vacanatthâdivasena manasikarontassâpi hi ekekena mukhena dhātuyo pākaṭā honti. Tā punappunaṃ āvajjato manasikaroto vuttanayen’eva upacārasamādhi uppajjati. Svâyaṃ catunnaṃ dhātūnaṃ vavatthāpakassa ñāṇass’ānubhāvena uppajjanato catudhātuvavatthānan tv eva saṅkhaṃ gacchati.
CST360
117
Idañ ca pana catudhātuvavatthānaṃ anuyutto bhikkhu suññataṃ avagāhati, sattasaññaṃ samugghāteti. So sattasaññāya samūhatattā vāḷa-miga-yakkha-rakkhasâdi-vikappaṃ anāvajjamāno27 bhayabheravasaho hoti, aratiratisaho, na iṭṭhâniṭṭhesu ugghātanigghātaṃ pāpuṇāti, mahāpañño ca pana hoti, amatapariyosāno vā sugatiparāyano vā ti.
Evaṃ mahânubhāvaṃ yogivarasahassa kīḷitaṃ etaṃ
catudhātuvavatthānaṃ niccaṃ sevetha medhāvī ti.
Ayaṃ catudhātuvavatthānassa bhāvanāniddeso.
CST361
118
Ettāvatā ca yaṃ samādhissa vitthāraṃ bhāvanānayañ ca dassetuṃ “ko samādhi, ken’aṭṭhena samādhī” ti ādinā nayena pañhākammaṃ kataṃ, tattha “kathaṃ bhāvetabbo” ti imassa padassa sabbappakārato atthavaṇṇanā samattā hoti.
119
Duvidho yeva h’ayaṃ idha adhippeto 28 upacārasamādhi c’eva appanāsamādhi ca. Tattha dasasu kammaṭṭhānesu, appanā-pubbabhāga-cittesu ca ekaggatā upacārasamādhi, avasesakammaṭṭhānesu cittekaggatā appanāsamādhi. So duvidho pi tesaṃ kammaṭṭhānānaṃ bhāvitattā bhāvito hoti. Tena vuttaṃ
“Kathaṃ bhāvetabbo ti imassa padassa sabbappakārato atthavaṇṇanā samattā” ti.
Samādhiānisaṃsakathā
CST362
120
Yaṃ pana vuttaṃ “samādhibhāvanāya ko ānisaṃso” ti, tattha diṭṭhadhamma-sukhavihārâdi pañcavidho samādhibhāvanāya ānisaṃso. Tathā hi ye arahanto khīṇāsavā, samāpajjitvā ekaggacittā sukhaṃ divasaṃ viharissāmā ti samādhiṃ bhāventi, tesaṃ appanāsamādhibhāvanā diṭṭhadhamma-sukhavihārânisaṃsā hoti. Ten’āha Bhagavā:
“Na kho pan’ete, Cunda, ariyassa vinaye sallekhā vuccanti, diṭṭhadhamma-sukhavihārā ete ariyassa vinaye vuccantī” ti. (ma. ni. 1.82)
121
Sekkha-puthujjanānaṃ samāpattito vuṭṭhāya samāhitena cittena vipassissāmā ti bhāvayataṃ vipassanāya padaṭṭhānattā appanāsamādhi-bhāvanā pi, sambādhe okāsâdhigamanayena upacārasamādhi-bhāvanā pi vipassanânisaṃsā hoti. Ten’āha Bhagavā:
“Samādhiṃ, bhikkhave, bhāvetha, samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī” ti. (saṃ. ni. 3.5)
122
Ye pana aṭṭha samāpattiyo nibbattetvā abhiññāpādakaṃ jhānaṃ samāpajjitvā samāpattito vuṭṭhāya, eko pi hutvā bahudhā hotī ti vuttanayā abhiññāyo patthento nibbattenti, tesaṃ sati sati āyatane abhiññāpadaṭṭhānattā appanāsamādhi-bhāvanā abhiññânisaṃsā hoti. Ten’āha Bhagavā:
“So yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya, tatra tatr’eva sakkhibhabbataṃ pāpuṇāti, sati sati āyatane” ti. (ma. ni. 3.158; a. ni. 3.102)
123
Ye aparihīnajjhānā Brahmaloke nibbattissāmā ti Brahmalokûpapattiṃ patthentā 29 apatthayamānā vā pi puthujjanā samādhito na parihāyanti, tesaṃ bhavavisesâvahattā appanāsamādhi-bhāvanā bhavavisesânisaṃsā hoti. Ten’āha Bhagavā:
“Paṭhamaṃ jhānaṃ parittaṃ bhāvetvā kattha upapajjanti? Brahmapārisajjānaṃ devānaṃ sahabyataṃ upapajjantī” ti ādi. (vibha. 1024)
Upacārasamādhi-bhāvanā pi pana kāmāvacara-sugati-bhavavisesaṃ āvahati yeva.
124
Ye pana ariyā aṭṭha samāpattiyo nibbattetvā nirodhasamāpattiṃ samāpajjitvā satta divasāni acittā hutvā diṭṭhe va dhamme nirodhaṃ nibbānaṃ patvā sukhaṃ viharissāmā ti samādhiṃ bhāventi, tesaṃ appanāsamādhi-bhāvanā nirodhânisaṃsā hoti. Ten’āha:
“Soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatā paññā nirodhasamāpattiyā ñāṇan” ti. (paṭi. ma. 1.34)
125
Evam ayaṃ diṭṭhadhamma-sukhavihārâdi pañcavidho samādhibhāvanāya ānisaṃso.
“Tasmā’nekânisaṃsamhi kilesamalasodhane,
samādhibhāvanāyoge nappamajjeyya paṇḍito” ti.
CST363
126
Ettāvatā ca “sīle patiṭṭhāya naro sapañño” ti imissā gāthāya sīla-samādhi-paññāmukhena desite Visuddhimagge samādhi pi paridīpito hoti.
Iti sādhujanapāmojjatthāya kate Visuddhimagge
Samādhiniddeso nāma ekādasamo paricchedo.
CST364
- Paṭhamo Sīlaniddeso.
- Dutiyo Dhutaṅganiddeso.
- Tatiyo Kammaṭṭhānaggahaṇaniddeso.
- Catuttho Pathavīkasiṇaniddeso.
- Pañcamo Sesakasiṇaniddeso.
- Chaṭṭho Asubhaniddeso.
- Sattamo Cha-anussatiniddeso.
- Aṭṭhamo Sesânussatiniddeso.
- Navamo Brahmavihāraniddeso.
- Dasamo Āruppaniddeso.
- Paṭikkūlasaññā-dhātuvavatthāna-dvayaniddeso ekādasamo ti.
Visuddhimaggassa paṭhamo bhāgo niṭṭhito.
Kosambi °piñja°. ↩︎
Kosambi piṭṭhiṃ. ↩︎
Kosambi adds hoti. ↩︎
Kosambi akālameghe. ↩︎
Kosambi pheṇabubbuḷakâ°, always. ↩︎
Kosambi piṃsitvā. ↩︎
Kosambi pakkhipamāna°. ↩︎
Kosambi cātummahā°, always. ↩︎
Kosambi paṭi°. ↩︎
Kosambi disâgatānaṃ. ↩︎
Kosambi jariyati, always. ↩︎
Kosambi adds pappotī. ↩︎
Kosambi paccāsiṃsati. ↩︎
Kosambi tejā catusamuṭṭhānā. ↩︎
Kosambi āvajjayato, always. ↩︎
Kosambi mahāmattikā°. ↩︎
Kosambi °sinna°. ↩︎
Kosambi jiṇṇa°. ↩︎
Kosambi ṭhapitā. ↩︎
Kosambi obhañjitvā. ↩︎
Kosambi sāpānadoṇi°, B2 pāsāṇadoṇi°, always. ↩︎
Kosambi ekapatta°, always. ↩︎
Kosambi patthīna°. ↩︎
Kosambi aṅgamaṅgânusārine. ↩︎
Kosambi pakkhī, so as next. ↩︎
Kosambi Pūtiko. ↩︎
Kosambi anāpajjamāno. ↩︎
Kosambi adds samādhi. ↩︎
Kosambi adds vā. ↩︎