说蕴品
Khandhaniddeso
Paññākathā
CST421
1
Idāni yasmā evaṃ abhiññāvasena adhigatânisaṃsāya thiratarāya samādhibhāvanāya samannāgatena bhikkhunā,
“Sīle patiṭṭhāya naro sapañño, cittaṃ paññañ ca bhāvayan” ti
ettha cittasīsena niddiṭṭho samādhi sabbâkārena bhāvito hoti, tadanantarā pana paññā bhāvetabbā, sā ca atisaṅkhepadesitattā viññātum pi tāva na sukarā, pageva bhāvetuṃ, tasmā tassā vitthāraṃ bhāvanānayañ ca dassetuṃ idaṃ pañhākammaṃ hoti:
- Kā paññā?
- Ken’aṭṭhena paññā?
- Kān’assā lakkhaṇa-rasa-paccupaṭṭhāna-padaṭṭhānāni?
- Katividhā paññā?
- Kathaṃ bhāvetabbā?
- Paññābhāvanāya ko ānisaṃso ti?
CST422
2
Tatr’idaṃ vissajjanaṃ. Kā paññā ti paññā bahuvidhā nānappakārā. Taṃ sabbaṃ vibhāvayituṃ ārabbhamānaṃ vissajjanaṃ adhippetañ c’eva atthaṃ na sādheyya, uttari ca vikkhepāya saṃvatteyya. Tasmā idha adhippetam eva sandhāya vadāma: kusalacitta-sampayuttaṃ vipassanāñāṇaṃ paññā.
CST423
3
Ken’aṭṭhena paññā ti pajānanaṭṭhena paññā. Kim idaṃ pajānanaṃ nāma? Sañjānana-vijānanâkāra-visiṭṭhaṃ nānappakārato jānanaṃ. Saññā-viññāṇa-paññānaṃ hi samāne pi jānanabhāve, saññā “nīlaṃ pītakan” ti ārammaṇa-sañjānana-mattam eva hoti, “aniccaṃ dukkham anattā” ti lakkhaṇa-paṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ “nīlaṃ pītakan” ti ārammaṇañ ca jānāti lakkhaṇa-paṭivedhañ ca pāpeti, ussakkitvā pana magga-pātubhāvaṃ pāpetuṃ na sakkoti. Paññā vuttanayavasena ārammaṇañ ca jānāti lakkhaṇa-paṭivedhañ ca pāpeti, ussakkitvā magga-pātubhāvañ ca pāpeti.
4
Yathā hi heraññika-phalake ṭhapitaṃ kahāpaṇarāsiṃ, eko ajātabuddhidārako, eko gāmikapuriso, eko heraññiko ti tīsu janesu passamānesu, ajātabuddhidārako kahāpaṇānaṃ citta-vicitta-dīgha-caturassa-parimaṇḍala-bhāva-mattam eva jānāti, “idaṃ manussānaṃ upabhoga-paribhogaṃ ratanasammatan” ti na jānāti, gāmikapuriso cittavicittâdi-bhāvaṃ jānāti, “idaṃ manussānaṃ upabhoga-paribhogaṃ ratanasammatan” ti ca, “ayaṃ cheko, ayaṃ kūṭo, ayaṃ addhasāro” ti imaṃ pana vibhāgaṃ na jānāti, heraññiko sabbe pi te pakāre jānāti, jānanto ca kahāpaṇaṃ oloketvā pi jānāti, ākoṭitassa saddaṃ sutvā pi gandhaṃ ghāyitvā pi rasaṃ sāyitvā pi hatthena dhārayitvā pi, asukasmiṃ nāma gāme vā nigame vā nagare vā pabbate vā nadītīre vā kato ti pi, asukâcariyena kato ti pi jānāti, evaṃsampadam idaṃ veditabbaṃ.
5
Saññā hi ajātabuddhino dārakassa kahāpaṇa-dassanaṃ viya hoti, nīlâdivasena ārammaṇassa upaṭṭhānâkāra-matta-gahaṇato. Viññāṇaṃ gāmikassa purisassa kahāpaṇa-dassanam iva hoti, nīlâdivasena ārammaṇâkāra-gahaṇato, uddhaṃ pi ca lakkhaṇa-paṭivedha-sampāpanato. Paññā heraññikassa kahāpaṇa-dassanam iva hoti, nīlâdivasena ārammaṇâkāraṃ gahetvā, lakkhaṇa-paṭivedhañ ca pāpetvā, tato uddham pi maggapātubhāva-pāpanato. Tasmā yad etaṃ sañjānana-vijānanâkāra-visiṭṭhaṃ nānappakārato jānanaṃ, idaṃ pajānanan ti veditabbaṃ. Idaṃ sandhāya hi etaṃ vuttaṃ “pajānanaṭṭhena paññā” ti.
6
Sā pan’esā yattha saññā-viññāṇāni, na tattha ekaṃsena hoti, yadā pana hoti, tadā avinibbhuttā tehi dhammehi “ayaṃ saññā, idaṃ viññāṇaṃ, ayaṃ paññā” ti vinibbhujjitvā alabbhaneyya-nānattā sukhumā duddasā. Ten’āha āyasmā Nāgaseno:
“Dukkaraṃ, mahārāja, Bhagavatā katan” ti.
“Kiṃ, bhante Nāgasena, Bhagavatā dukkaraṃ katan” ti?
“Dukkaraṃ, mahārāja, Bhagavatā kataṃ, yaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekârammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittam’” ti. (mi. pa. 2.7.16)
CST424
7
Kān’assā lakkhaṇa-rasa-paccupaṭṭhāna-padaṭṭhānānī ti ettha pana dhammasabhāva-paṭivedha-lakkhaṇā paññā, dhammānaṃ sabhāva-paṭicchādaka-mohandhakāra-viddhaṃsana-rasā, asammoha-paccupaṭṭhānā,
“Samāhito yathābhūtaṃ jānāti passatī” ti (a. ni. 10.2)
vacanato pana samādhi tassā padaṭṭhānaṃ.
Paññāpabhedakathā
CST425
8
Katividhā paññā ti dhamma-sabhāva-paṭivedha-lakkhaṇena tāva ekavidhā. Lokiya-lokuttara-vasena duvidhā, tathā sâsavânāsavâdi-vasena, nāmarūpa-vavatthāpana-vasena, somanassupekkhā-sahagata-vasena, dassana-bhāvanābhūmi-vasena ca. Tividhā cintā-suta-bhāvanāmaya-vasena, tathā paritta-mahaggata-appamāṇârammaṇa-vasena, āyâpāya-upāyakosalla-vasena, ajjhattâbhinivesâdi-vasena ca. Catubbidhā catūsu saccesu ñāṇavasena, catupaṭisambhidā-vasena cā ti.
CST426
9
Tattha ekavidhakoṭṭhāso uttānattho yeva. Duvidhakoṭṭhāse lokiyamaggasampayuttā lokiyā, lokuttaramaggasampayuttā lokuttarā ti evaṃ lokiya-lokuttara-vasena duvidhā.
10
Dutiyaduke āsavānaṃ ārammaṇabhūtā sâsavā, tesaṃ anārammaṇā anāsavā. Atthato pan’esā lokiya-lokuttarā va hoti. Āsavasampayuttā sâsavā, āsavavippayuttā anāsavā ti ādīsu pi es’eva nayo. Evaṃ sâsavânāsavâdi-vasena duvidhā.
11
Tatiyaduke yā vipassanaṃ ārabhitukāmassa catunnaṃ arūpakkhandhānaṃ vavatthāpane paññā, ayaṃ nāma-vavatthāpana-paññā, yā rūpakkhandhassa vavatthāpane paññā, ayaṃ rūpa-vavatthāpana-paññā ti evaṃ nāmarūpa-vavatthāpana-vasena duvidhā.
12
Catutthaduke dvīsu kāmāvacara-kusalacittesu soḷasasu ca pañcakanayena catukka-jjhānikesu maggacittesu paññā somanassa-sahagatā, dvīsu kāmāvacara-kusalacittesu catūsu ca pañcama-jjhānikesu maggacittesu paññā upekkhā-sahagatā ti evaṃ somanassupekkhā-sahagata-vasena duvidhā.
13
Pañcamaduke paṭhama-maggapaññā dassana-bhūmi, avasesa-maggattayapaññā bhāvanā-bhūmī ti evaṃ dassana-bhāvanā-bhūmi-vasena duvidhā.
CST427
14
Tikesu paṭhamattike parato assutvā paṭiladdhapaññā attano cintāvasena nipphannattā cintāmayā, parato sutvā paṭiladdhapaññā sutavasena nipphannattā sutamayā, yathā tathā vā bhāvanāvasena nipphannā appanāppattā paññā bhāvanāmayā. Vuttañ h’etaṃ:
“Tattha katamā cintāmayā paññā? Yogavihitesu vā kammâyatanesu, yogavihitesu vā sippâyatanesu, yogavihitesu vā vijjāṭṭhānesu, kammassakataṃ vā saccânulomikaṃ vā rūpaṃ aniccan ti vā vedanā… saññā… saṅkhārā… viññāṇaṃ aniccan ti vā, yaṃ evarūpiṃ1 anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mutiṃ pekkhaṃ dhamma-nijjhāna-khantiṃ parato assutvā paṭilabhati, ayaṃ vuccati cintāmayā paññā…pe… sutvā paṭilabhati, ayaṃ vuccati sutamayā paññā. Sabbā pi samāpannassa paññā bhāvanāmayā paññā” ti. (vibha. 768)
Evaṃ cintā-suta-bhāvanāmaya-vasena tividhā.
15
Dutiyattike kāmāvacaradhamme ārabbha pavattā paññā parittârammaṇā, rūpāvacarârūpāvacare ārabbha pavattā mahaggatârammaṇā, sā lokiyavipassanā, nibbānaṃ ārabbha pavattā appamāṇârammaṇā, sā lokuttaravipassanā ti evaṃ paritta-mahaggatâppamāṇârammaṇavasena tividhā.
16
Tatiyattike āyo nāma vuddhi, sā duvidhā: anatthahānito atthuppattito ca, tattha kosallaṃ āyakosallaṃ. Yath’āha:
“Tattha katamaṃ āyakosallaṃ? Ime’me dhamme manasikaroto anuppannā c’eva akusalā dhammā na uppajjanti, uppannā ca akusalā dhammā pahīyanti, ime vā pan’ime dhamme manasikaroto anuppannā c’eva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantī ti, yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati āyakosallan” ti. (vibha. 771)
17
Apāyo ti pana avuddhi, sā pi duvidhā: atthahānito ca anatthuppattito ca, tattha kosallaṃ apāyakosallaṃ. Yath’āha:
“Tattha katamaṃ apāyakosallaṃ? Ime dhamme manasikaroto anuppannā c’eva kusalā dhammā na uppajjantī” ti (vibha. 771) ādi.
18
Sabbattha pana tesaṃ tesaṃ dhammānaṃ upāyesu nibbattikāraṇesu taṃkhaṇappavattaṃ ṭhānuppattikaṃ kosallaṃ upāyakosallaṃ nāma. Yath’āha:
“Sabbā pi tatrupāyā paññā upāyakosallan” ti. (vibha. 771)
Evaṃ āyâpāya-upāyakosalla-vasena tividhā.
19
Catutthattike attano khandhe gahetvā āraddhā vipassanāpaññā ajjhattâbhinivesā, parassa khandhe bāhiraṃ vā anindriyabaddha-rūpaṃ gahetvā āraddhā bahiddhâbhinivesā, ubhayaṃ gahetvā āraddhā ajjhatta-bahiddhâbhinivesā ti evaṃ ajjhattâbhinivesâdivasena tividhā.
CST428
20
Catukkesu paṭhamacatukke dukkhasaccaṃ ārabbha pavattaṃ ñāṇaṃ dukkhe ñāṇaṃ, dukkhasamudayaṃ ārabbha pavattaṃ ñāṇaṃ dukkhasamudaye ñāṇaṃ, dukkhanirodhaṃ ārabbha pavattaṃ ñāṇaṃ dukkhanirodhe ñāṇaṃ, dukkhanirodha-gāminiṃ paṭipadaṃ ārabbha pavattaṃ ñāṇaṃ dukkhanirodha-gāminiyā paṭipadāya ñāṇan ti evaṃ catūsu saccesu ñāṇavasena catubbidhā.
21
Dutiyacatukke catasso paṭisambhidā nāma atthâdīsu pabhedagatāni cattāri ñāṇāni. Vuttañ h’etaṃ:
“Atthe ñāṇaṃ attha-paṭisambhidā. Dhamme ñāṇaṃ dhamma-paṭisambhidā. Tatradhamma2-niruttâbhilāpe ñāṇaṃ nirutti-paṭisambhidā. Ñāṇesu ñāṇaṃ paṭibhāna-paṭisambhidā” ti. (vibha. 718)
22
Tattha attho ti saṅkhepato hetuphalass’etaṃ adhivacanaṃ. Hetuphalaṃ hi yasmā hetu-anusārena ariyati adhigamiyati sampāpuṇiyati, tasmā attho ti vuccati. Pabhedato pana yaṃ kiñci paccayasambhūtaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyā ti ime pañca dhammā attho ti veditabbā. Taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ attha-paṭisambhidā.
23
Dhammo ti pi saṅkhepato paccayass’etaṃ adhivacanaṃ. Paccayo hi yasmā taṃ taṃ dahati pavatteti vā sampāpuṇituṃ vā deti, tasmā dhammo ti vuccati. Pabhedato pana yo koci phalanibbattako hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalan ti ime pañca dhammā dhammo ti veditabbā. Taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ dhamma-paṭisambhidā.
24
Ayam eva hi attho Abhidhamme,
“Dukkhe ñāṇaṃ attha-paṭisambhidā. Dukkhasamudaye ñāṇaṃ dhamma-paṭisambhidā…
Hetumhi ñāṇaṃ dhamma-paṭisambhidā. Hetuphale ñāṇaṃ attha-paṭisambhidā…
Ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, imesu dhammesu ñāṇaṃ attha-paṭisambhidā. Yamhā dhammā te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā, tesu dhammesu ñāṇaṃ dhamma-paṭisambhidā…
Jarāmaraṇe ñāṇaṃ attha-paṭisambhidā. Jarāmaraṇasamudaye ñāṇaṃ dhamma-paṭisambhidā…pe…
Saṅkhāranirodhe ñāṇaṃ attha-paṭisambhidā. Saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ dhamma-paṭisambhidā…
Idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ…pe… vedallaṃ, ayaṃ vuccati dhamma-paṭisambhidā. So tassa tass’eva bhāsitassa atthaṃ jānāti ‘ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho’ ti, ayaṃ vuccati attha-paṭisambhidā…
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti…pe… ime dhammā kusalā, imesu dhammesu ñāṇaṃ dhamma-paṭisambhidā. Tesaṃ vipāke ñāṇaṃ attha-paṭisambhidā” ti (vibha. 719 ādayo)
ādinā nayena vibhajitvā dassito.
25
Tatradhamma-niruttâbhilāpe ñāṇan ti tasmiṃ atthe ca dhamme ca yā sabhāvanirutti, abyabhicārī vohāro, tadabhilāpe, tassa bhāsane udīraṇe, taṃ bhāsitaṃ lapitaṃ udīritaṃ sutvā va “ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī” ti evaṃ tassā dhamma-nirutti-saññitāya sabhāvaniruttiyā Māgadhikāya sabbasattānaṃ mūlabhāsāya pabhedagataṃ ñāṇaṃ nirutti-paṭisambhidā. Nirutti-paṭisambhidā-ppatto hi “phasso vedanā” ti evamādi-vacanaṃ sutvā va “ayaṃ sabhāvaniruttī” ti jānāti, “phassā vedano” ti evamādikaṃ pana “ayaṃ na sabhāvaniruttī” ti.
26
Ñāṇesu ñāṇan ti sabbattha ñāṇam ārammaṇaṃ katvā paccavekkhantassa ñāṇârammaṇaṃ ñāṇaṃ, yathāvuttesu vā tesu ñāṇesu sa-gocara-kiccâdi-vasena vitthārato ñāṇaṃ paṭibhāna-paṭisambhidā ti attho.
CST429
27
Catasso pi c’etā paṭisambhidā dvīsu ṭhānesu pabhedaṃ gacchanti: sekkhabhūmiyañ ca asekkhabhūmiyañ ca. Tattha aggasāvakānaṃ mahāsāvakānañ ca asekkhabhūmiyaṃ pabhedagatā, Ānandatthera-Cittagahapati-Dhammika-upāsaka-Upāligahapati-Khujjuttarā-upāsikâdīnaṃ sekkhabhūmiyaṃ.
28
Evaṃ dvīsu bhūmīsu pabhedaṃ gacchantiyo pi c’etā adhigamena pariyattiyā savanena paripucchāya pubbayogena cā ti imehi pañcah’ākārehi visadā honti. Tattha adhigamo nāma arahattappatti. Pariyatti nāma buddhavacanassa pariyāpuṇanaṃ. Savanaṃ nāma sakkaccaṃ atthiṃ katvā dhammassavanaṃ3. Paripucchā nāma pāḷi-aṭṭhakathâdīsu gaṇṭhipada-atthapada-vinicchayakathā. Pubbayogo nāma pubba-Buddhānaṃ sāsane gatapaccāgatika-bhāvena yāva anulomaṃ gotrabhusamīpaṃ, tāva vipassanânuyogo.
29
Apare āhu:
“Pubbayogo bāhusaccaṃ desabhāsā ca āgamo
paripucchā adhigamo garusannissayo tathā
mittasampatti c’evā ti paṭisambhidapaccayā” ti.
30
Tattha pubbayogo vuttanayo va. Bāhusaccaṃ nāma tesu tesu satthesu ca sippâyatanesu ca kusalatā. Desabhāsā nāma ekasata-vohāra-kusalatā, visesena pana Māgadhike kosallaṃ. Āgamo nāma antamaso Opammavagga4-mattassa pi buddhavacanassa pariyāpuṇanaṃ. Paripucchā nāma ekagāthāya pi attha-vinicchaya-pucchanaṃ. Adhigamo nāma sotāpannatā vā…pe… arahattaṃ vā. Garusannissayo nāma suta-paṭibhāna-bahulānaṃ garūnaṃ santike vāso. Mittasampatti nāma tathārūpānaṃ yeva mittānaṃ paṭilābho ti.
31
Tattha Buddhā ca paccekabuddhā ca pubbayogañ c’eva adhigamañ ca nissāya paṭisambhidā pāpuṇanti, sāvakā sabbāni pi etāni kāraṇāni. Paṭisambhidā-ppattiyā ca pāṭiyekko kammaṭṭhāna-bhāvanânuyogo nāma natthi. Sekkhānaṃ pana sekkhaphala-vimokkhantikā, asekkhānaṃ asekkhaphala-vimokkhantikā va paṭisambhidā-ppatti hoti. Tathāgatānaṃ hi dasabalāni viya ariyānaṃ ariyaphalen’eva paṭisambhidā ijjhantī ti. Imā paṭisambhidā sandhāya vuttaṃ: catupaṭisambhidā-vasena catubbidhā ti.
Paññābhūmimūlasarīravavatthānaṃ
CST430
32
Kathaṃ bhāvetabbā ti ettha pana yasmā imāya paññāya khandhâyatana-dhātu-indriya-sacca-paṭiccasamuppādâdi-bhedā dhammā bhūmi, sīlavisuddhi c’eva cittavisuddhi cā ti imā dve visuddhiyo mūlaṃ, diṭṭhi-visuddhi, kaṅkhāvitaraṇa-visuddhi, maggâmagga-ñāṇadassana-visuddhi, paṭipadā-ñāṇadassana-visuddhi, ñāṇadassana-visuddhī ti imā pañca visuddhiyo sarīraṃ, tasmā tesu bhūmibhūtesu dhammesu uggaha-paripucchā-vasena ñāṇaparicayaṃ katvā mūlabhūtā dve visuddhiyo sampādetvā sarīrabhūtā pañca visuddhiyo sampādentena bhāvetabbā. Ayam ettha saṅkhepo.
CST431
33
Ayaṃ pana vitthāro. Yaṃ tāva vuttaṃ “khandhâyatana-dhātu-indriya-sacca-paṭiccasamuppādâdi-bhedā dhammā bhūmī” ti ettha khandhā ti pañca khandhā: rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ti.
Rūpakkhandhakathā
CST432
34
Tattha yaṃ kiñci sītâdīhi ruppana-lakkhaṇaṃ dhammajātaṃ, sabbaṃ taṃ ekato katvā rūpakkhandho ti veditabbaṃ. Tad etaṃ ruppanalakkhaṇena ekavidham pi, bhūtopādāya-bhedato duvidhaṃ.
35
Tattha bhūtarūpaṃ catubbidhaṃ: pathavīdhātu āpodhātu tejodhātu vāyodhātū ti. Tāsaṃ lakkhaṇa-rasa-paccupaṭṭhānāni catudhātuvavatthāne vuttāni (XI.93). Padaṭṭhānato pana tā sabbā pi avasesa-dhātuttaya-padaṭṭhānā.
36
Upādārūpaṃ5 catuvīsatividhaṃ:
- cakkhu,
- sotaṃ,
- ghānaṃ,
- jivhā,
- kāyo,
- rūpaṃ,
- saddo,
- gandho,
- raso,
- itthindriyaṃ,
- purisindriyaṃ,
- jīvitindriyaṃ,
- hadayavatthu,
- kāyaviññatti,
- vacīviññatti,
- ākāsadhātu,
- rūpassa lahutā,
- rūpassa mudutā,
- rūpassa kammaññatā,
- rūpassa upacayo,
- rūpassa santati,
- rūpassa jaratā,
- rūpassa aniccatā,
- kabaḷīkāro āhāro ti.
CST433
37
Tattha rūpâbhighātâraha-tappasāda6-lakkhaṇaṃ daṭṭhukāmatā-nidāna-kamma-samuṭṭhāna-bhūtappasāda-lakkhaṇaṃ vā cakkhu, rūpesu āviñchana-rasaṃ, cakkhuviññāṇassa ādhārabhāva-paccupaṭṭhānaṃ, daṭṭhukāmatā-nidāna-kammaja-bhūta-padaṭṭhānaṃ.
38
Saddâbhighātâraha-bhūtappasāda-lakkhaṇaṃ, sotukāmatā-nidāna-kamma-samuṭṭhāna-bhūtappasāda-lakkhaṇaṃ vā sotaṃ, saddesu āviñchana-rasaṃ, sotaviññāṇassa ādhārabhāva-paccupaṭṭhānaṃ, sotukāmatā-nidāna-kammaja-bhūta-padaṭṭhānaṃ.
39
Gandhâbhighātâraha-bhūtappasāda-lakkhaṇaṃ, ghāyitukāmatā-nidāna-kamma-samuṭṭhāna-bhūtappasāda-lakkhaṇaṃ vā ghānaṃ, gandhesu āviñchana-rasaṃ, ghānaviññāṇassa ādhārabhāva-paccupaṭṭhānaṃ, ghāyitukāmatā-nidāna-kammaja-bhūta-padaṭṭhānaṃ.
40
Rasâbhighātâraha-bhūtappasāda-lakkhaṇā, sāyitukāmatā-nidāna-kamma-samuṭṭhāna-bhūtappasāda-lakkhaṇā vā jivhā, rasesu āviñchana-rasā, jivhāviññāṇassa ādhārabhāva-paccupaṭṭhānā, sāyitukāmatā-nidāna-kammaja-bhūta-padaṭṭhānā.
41
Phoṭṭhabbâbhighātâraha-bhūtappasāda-lakkhaṇo, phusitukāmatā-nidāna-kamma-samuṭṭhāna-bhūtappasāda-lakkhaṇo vā kāyo, phoṭṭhabbesu āviñchana-raso, kāyaviññāṇassa ādhārabhāva-paccupaṭṭhāno, phusitukāmatā-nidāna-kammaja-bhūta-padaṭṭhāno.
CST434
42
Keci pana “tejâdhikānaṃ bhūtānaṃ pasādo cakkhu, vāyu-pathavī-āpâdhikānaṃ bhūtānaṃ pasādā sota-ghāna-jivhā, kāyo sabbesam pī” ti vadanti. Apare “tejâdhikānaṃ pasādo cakkhu, vivara-vāyu-āpa-pathavâdhikānaṃ sota-ghāna-jivhā-kāyā” ti vadanti. Te vattabbā “suttaṃ āharathā” ti. Addhā suttam eva na dakkhissanti.
43
Keci pan’ettha “tejâdīnaṃ guṇehi rūpâdīhi anugayhabhāvato” ti kāraṇaṃ dassenti. Te vattabbā “ko pan’evam āha ‘rūpâdayo tejâdīnaṃ guṇā’” ti? Avinibbhogavuttīsu hi bhūtesu “ayaṃ imassa guṇo, ayaṃ imassa guṇo” ti na labbhā vattun ti.
44
Athâpi vadeyyuṃ “yathā tesu tesu sambhāresu tassa tassa bhūtassa adhikatāya pathavī-ādīnaṃ sandhāraṇâdīni kiccāni icchatha, evaṃ tejâdi-adhikesu sambhāresu rūpâdīnaṃ adhikabhāva-dassanato icchitabbam etaṃ rūpâdayo tesaṃ guṇā” ti. Te vattabbā “iccheyyāma, yadi āpâdhikassa āsavassa gandhato pathavī-adhike kappāse gandho adhikataro siyā, tejâdhikassa ca uṇhodakassa vaṇṇato sītudakassa vaṇṇo parihāyetha”.
45
Yasmā pan’etaṃ ubhayam pi natthi, tasmā pahāy’etaṃ etesaṃ nissayabhūtānaṃ visesakappanaṃ, “yathā avisese pi ekakalāpe7 bhūtānaṃ rūpa-rasâdayo aññamaññaṃ visadisā honti, evaṃ cakkhupasādâdayo avijjamāne pi aññasmiṃ visesakāraṇe” ti gahetabbam etaṃ.
Kiṃ pana taṃ yaṃ aññamaññassa asādhāraṇaṃ? Kammam eva nesaṃ visesakāraṇaṃ, tasmā kammavisesato etesaṃ viseso, na bhūtavisesato. “Bhūtavisese hi sati, pasādo va na uppajjati, — samānānañ hi pasādo, na visamānānan” ti porāṇā.
CST435
46
Evaṃ kammavisesato visesavantesu ca etesu cakkhu-sotāni asampatta-visaya-gāhakāni, attano nissayaṃ anallīna-nissaye eva visaye viññāṇahetuttā, ghāna-jivhā-kāyā sampatta-visaya-gāhakā, nissayavasena c’eva sayañ ca attano nissayaṃ allīne yeva visaye viññāṇahetuttā.
CST436
47
Cakkhu c’ettha yad etaṃ loke nīla-pakhuma-samākiṇṇa-kaṇha-sukka-maṇḍala-vicittaṃ nīluppala-dala-sannibhaṃ cakkhū ti vuccati, tassa sasambhāra-cakkhuno setamaṇḍala-parikkhittassa kaṇhamaṇḍalassa majjhe, abhimukhe ṭhitānaṃ sarīra-saṇṭhānuppatti-padese, sattasu picupaṭalesu āsittatelaṃ picupaṭalāni viya, satta akkhipaṭalāni byāpetvā dhāraṇa-nhāpana-maṇḍana-bījana-kiccāhi catūhi dhātīhi khattiyakumāro viya, sandhāraṇa-bandhana-paripācana-samudīraṇa-kiccāhi catūhi dhātūhi katûpakāraṃ, utu-cittâhārehi upatthambhiyamānaṃ, āyunā anupāliyamānaṃ, vaṇṇa-gandha-rasâdīhi parivutaṃ, pamāṇato ūkāsiramattaṃ, cakkhuviññāṇâdīnaṃ yathârahaṃ vatthu-dvāra-bhāvaṃ sādhayamānaṃ tiṭṭhati.
48
Vuttam pi c’etaṃ Dhammasenāpatinā:
“Yena cakkhupasādena rūpāni-m-anupassati
parittaṃ sukhumaṃ etaṃ ūkāsira-samūpaman” ti.
49
Sasambhāra-sotabilassa anto tanu-tambalomâcite aṅguli-vedhaka-saṇṭhāne padese sotaṃ vuttappakārāhi dhātūhi katûpakāraṃ, utu-cittâhārehi upatthambhiyamānaṃ, āyunā anupāliyamānaṃ, vaṇṇâdīhi parivutaṃ, sotaviññāṇâdīnaṃ yathârahaṃ vatthu-dvāra-bhāvaṃ sādhayamānaṃ tiṭṭhati.
50
Sasambhāra-ghānabilassa anto ajapada-saṇṭhāne padese ghānaṃ yathāvutta-ppakārupakārupatthambhanânupālana-parivāraṃ, ghānaviññāṇâdīnaṃ yathârahaṃ vatthu-dvāra-bhāvaṃ sādhayamānaṃ tiṭṭhati.
51
Sasambhāra-jivhāmajjhassa upari uppaladalagga-saṇṭhāne padese jivhā yathāvutta-ppakārupakārupatthambhanânupālana-parivārā, jivhāviññāṇâdīnaṃ yathârahaṃ vatthu-dvāra-bhāvaṃ sādhayamānā tiṭṭhati.
52
Yāvatā pana imasmiṃ kāye upādiṇṇarūpaṃ nāma atthi, sabbattha kāyo kappāsapaṭale sneho viya vutta-ppakārupakārupatthambhanânupālana-parivāro va hutvā kāyaviññāṇâdīnaṃ yathârahaṃ vatthu-dvāra-bhāvaṃ sādhayamāno tiṭṭhati.
53
Vammika-udakâkāsa-gāma-sivathika-saṅkhāta-sagocaraninnā viya ca ahi-susumāra-pakkhī-kukkura-siṅgālā rūpâdi-sagocaraninnā va ete cakkhâdayo ti daṭṭhabbā.
CST437
54
Tato paresu pana rūpâdīsu cakkhupaṭihanana-lakkhaṇaṃ rūpaṃ, cakkhuviññāṇassa visayabhāva-rasaṃ, tass’eva gocara-paccupaṭṭhānaṃ, catumahābhūta-padaṭṭhānaṃ. Yathā c’etaṃ, tathā sabbāni pi upādārūpāni. Yattha pana viseso atthi, tattha vakkhāma. Tayidaṃ nīlaṃ pītakan ti ādivasena anekavidhaṃ.
55
Sotapaṭihanana-lakkhaṇo saddo, sotaviññāṇassa visayabhāva-raso, tass’eva gocara-paccupaṭṭhāno. Bherisaddo mudiṅgasaddo ti ādinā nayena anekavidho.
56
Ghānapaṭihanana-lakkhaṇo gandho, ghānaviññāṇassa visayabhāva-raso, tass’eva gocara-paccupaṭṭhāno. Mūlagandho sāragandho ti ādinā nayena anekavidho.
57
Jivhāpaṭihanana-lakkhaṇo raso, jivhāviññāṇassa visayabhāva-raso, tass’eva gocara-paccupaṭṭhāno. Mūlaraso khandharaso ti ādinā nayena anekavidho.
CST438
58
Itthibhāva-lakkhaṇaṃ itthindriyaṃ, itthī ti pakāsana-rasaṃ, itthiliṅga-nimitta-kuttâkappānaṃ kāraṇabhāva-paccupaṭṭhānaṃ. Purisabhāva-lakkhaṇaṃ purisindriyaṃ, puriso ti pakāsana-rasaṃ, purisaliṅga-nimitta-kuttâkappānaṃ kāraṇabhāva-paccupaṭṭhānaṃ. Tad ubhayam pi kāyappasādo viya sakalasarīraṃ byāpakam eva, na ca “kāyapasādena ṭhitokāse ṭhitan” ti vā “aṭṭhitokāse ṭhitan” ti vā ti vattabbataṃ āpajjati, rūpa-rasâdayo viya aññamaññaṃ saṅkaro natthi.
CST439
59
Sahajarūpânupālana-lakkhaṇaṃ jīvitindriyaṃ, tesaṃ pavattana-rasaṃ, tesañ ñeva ṭhapana-paccupaṭṭhānaṃ, yāpayitabba-bhūta-padaṭṭhānaṃ. Sante pi ca anupālana-lakkhaṇâdimhi vidhāne atthikkhaṇe yeva taṃ sahajarūpāni anupāleti, udakaṃ viya uppalâdīni. Yathāsakaṃ paccayuppanne pi ca dhamme pāleti, dhāti viya kumāraṃ, sayaṃ pavattita-dhamma-sambandhen’eva ca pavattati, niyāmako viya, na bhaṅgato uddhaṃ pavattati, attano ca pavattayitabbānañ ca abhāvā, na bhaṅgakkhaṇe ṭhapeti sayaṃ bhijjamānattā, khīyamāno viya vaṭṭisneho dīpasikhaṃ, na ca anupālana-pavattana-ṭṭhapanânubhāva-virahitaṃ, yathāvuttakkhaṇe tassa tassa sādhanato ti daṭṭhabbaṃ.
CST440
60
Manodhātu-manoviññāṇadhātūnaṃ nissaya-lakkhaṇaṃ hadayavatthu, tāsañ ñeva dhātūnaṃ ādhāraṇa-rasaṃ, ubbahana-paccupaṭṭhānaṃ, hadayassa anto kāyagatāsatikathāyaṃ vuttappakāraṃ (VIII.111) lohitaṃ nissāya sandhāraṇâdi-kiccehi bhūtehi katûpakāraṃ, utu-cittâhārehi upatthambhiyamānaṃ, āyunā anupāliyamānaṃ, manodhātu-manoviññāṇadhātūnañ c’eva taṃsampayutta-dhammānañ ca vatthubhāvaṃ sādhayamānaṃ tiṭṭhati.
CST441
61
Abhikkamâdi-pavattaka-cittasamuṭṭhāna-vāyodhātuyā sahaja-rūpakāya-thambhana-sandhāraṇa-calanassa paccayo ākāra-vikāro kāyaviññatti, adhippāya-pakāsana-rasā, kāyavipphandana-hetubhāva-paccupaṭṭhānā, cittasamuṭṭhāna-vāyodhātu-padaṭṭhānā. Sā pan’esā kāyavipphandanena adhippāya-viññāpana-hetuttā, sayañ ca tena kāyavipphandana-saṅkhātena kāyena viññeyyattā kāyaviññattī ti vuccati. Tāya ca pana calitehi cittajarūpehi abhisambandhānaṃ utujâdīnam pi calanato abhikkamâdayo pavattantī ti veditabbā.
62
Vacībheda-pavattaka-cittasamuṭṭhāna-pathavīdhātuyā upādiṇṇa-ghaṭṭanassa paccayo ākāra-vikāro vacīviññatti, adhippāya-ppakāsana-rasā, vacīghosa-hetubhāva-paccupaṭṭhānā, cittasamuṭṭhāna-pathavīdhātu-padaṭṭhānā. Sā pan’esā vacīghosena adhippāya-viññāpana-hetuttā, sayañ ca tāya vacīghosa-saṅkhātāya vācāya viññeyyattā vacīviññattī ti vuccati. Yathā hi araññe ussāpetvā bandha-gosīsâdi-udakanimittaṃ disvā “udakam ettha atthī” ti viññāyati, evaṃ kāyavipphandanañ c’eva vacīghosañ ca gahetvā kāya-vacī-viññattiyo pi viññāyanti.
CST442
63
Rūpapariccheda-lakkhaṇā ākāsadhātu, rūpapariyanta-ppakāsana-rasā, rūpamariyādā-paccupaṭṭhānā, asamphuṭṭhabhāva-cchiddavivarabhāva-paccupaṭṭhānā vā, paricchinnarūpa-padaṭṭhānā, yāya paricchinnesu rūpesu “idam ito uddham adho tiriyan” ti ca hoti.
CST443
64
Adandhatā-lakkhaṇā rūpassa lahutā, rūpānaṃ garubhāva-vinodana-rasā, lahuparivattitā-paccupaṭṭhānā, lahurūpa-padaṭṭhānā. Athaddhatā-lakkhaṇā rūpassa mudutā, rūpānaṃ thaddhabhāva-vinodana-rasā, sabbakiriyāsu avirodhitā-paccupaṭṭhānā, mudurūpa-padaṭṭhānā. Sarīrakiriyânukūla-kammaññabhāva-lakkhaṇā rūpassa kammaññatā, akammaññatā-vinodana-rasā, adubbalabhāva-paccupaṭṭhānā, kammaññarūpa-padaṭṭhānā.
65
Etā pana tisso na aññamaññaṃ vijahanti. Evaṃ sante pi yo arogino viya rūpānaṃ lahubhāvo adandhatā lahuparivatti-ppakāro rūpadandhattakara-dhātukkhobha-paṭipakkha-paccaya-samuṭṭhāno, so rūpavikāro rūpassa lahutā, yo pana suparimaddita-cammass’eva rūpānaṃ mudubhāvo sabbakiriyā-visesesu vasavattanabhāva-maddava-ppakāro rūpatthaddhattakara-dhātukkhobha-paṭipakkha-paccaya-samuṭṭhāno, so rūpavikāro rūpassa mudutā, yo pana sudanta-suvaṇṇass’eva rūpānaṃ kammaññabhāvo sarīrakiriyânukūlabhāva-ppakāro sarīrakiriyānaṃ ananukūlakara-dhātukkhobha-paṭipakkha-paccaya-samuṭṭhāno, so rūpavikāro rūpassa kammaññatā ti evam etāsaṃ viseso veditabbo.
CST444
66
Ācaya-lakkhaṇo rūpassa upacayo, pubbantato rūpānaṃ ummujjāpana-raso, niyyātana-paccupaṭṭhāno, paripuṇṇabhāva-paccupaṭṭhāno vā, upacitarūpa-padaṭṭhāno. Pavatti-lakkhaṇā rūpassa santati, anuppabandhana-rasā, anupaccheda-paccupaṭṭhānā, anuppabandhakarūpa-padaṭṭhānā. Ubhayam p’etaṃ jātirūpass’evâdhivacanaṃ. Ākāra-nānattato pana veneyyavasena ca,
“Upacayo, santatī” ti (dha. sa.)
uddesadesanā katā. Yasmā pan’ettha atthato nānattaṃ natthi, tasmā imesaṃ padānaṃ niddese,
“Yo āyatanānaṃ ācayo, so rūpassa upacayo… Yo rūpassa upacayo, sā rūpassa santatī” ti (dha. sa. 641-642)
vuttaṃ.
67
Aṭṭhakathāyam pi,
“Ācayo nāma nibbatti, upacayo nāma vaḍḍhi, santati nāma pavattī” ti (dha. sa. aṭṭha. 641)
vatvā,
“Nadītīre khata-kūpakamhi udakuggamanakālo viya ācayo nibbatti, paripuṇṇakālo viya upacayo vaḍḍhi, ajjhottharitvā gamanakālo viya santati pavattī” ti (dha. sa. aṭṭha. 641)
upamā katā, upamâvasāne ca,
“Evaṃ kiṃ kathitaṃ hoti? Āyatanena ācayo kathito, ācayena āyatanaṃ kathitan” ti
vuttaṃ. Tasmā yā rūpānaṃ paṭhamâbhinibbatti, sā ācayo, yā tesaṃ upari aññesam pi nibbattamānānaṃ nibbatti, sā vaḍḍhi-ākārena upaṭṭhānato upacayo, yā tesam pi upari punappunaṃ aññesaṃ nibbattamānānaṃ nibbatti, sā anupabandhâkārena upaṭṭhānato santatī ti ca pavuccatī ti veditabbā.
68
Rūpa-paripāka-lakkhaṇā jaratā, upanayana-rasā, sabhāvânapagame pi navabhāvâpagama-paccupaṭṭhānā vīhipurāṇabhāvo viya, paripaccamānarūpa-padaṭṭhānā. Khaṇḍiccâdi-bhāvena dantâdīsu vikāradassanato, idaṃ pākaṭajaraṃ sandhāya vuttaṃ. Arūpadhammānaṃ pana paṭicchannajarā nāma hoti, tassā esa vikāro natthi. Yā ca pathavī-udaka-pabbata-candima-sūriyâdīsu avīcijarā nāma.
69
Paribheda-lakkhaṇā rūpassa aniccatā, saṃsīdana-rasā, khayavaya-paccupaṭṭhānā, paribhijjamānarūpa-padaṭṭhānā.
CST445
70
Ojā-lakkhaṇo kabaḷīkāro āhāro, rūpâharaṇa-raso, upatthambhana-paccupaṭṭhāno, kabaḷaṃ katvā āharitabba-vatthu-padaṭṭhāno. Yāya ojāya sattā yāpenti, tassā etaṃ adhivacanaṃ.
CST446
71
Imāni tāva pāḷiyaṃ āgatarūpān’eva. Aṭṭhakathāyaṃ pana balarūpaṃ sambhavarūpaṃ jātirūpaṃ rogarūpaṃ ekaccānaṃ matena middharūpan ti evaṃ aññāni pi rūpāni āharitvā,
“Addhā munī’si sambuddho, natthi nīvaraṇā tavā” ti (su. ni. 547)
ādīni vatvā, middharūpaṃ tāva natthi yevā ti paṭikkhittaṃ, itaresu rogarūpaṃ jaratā-aniccatā-ggahaṇena gahitam eva, jātirūpaṃ upacaya-santati-ggahaṇena, sambhavarūpaṃ āpodhātu-ggahaṇena, balarūpaṃ vāyodhātu-ggahaṇena gahitam eva, tasmā tesu ekam pi visuṃ natthī ti sanniṭṭhānaṃ kataṃ.
Iti idaṃ catuvīsatividhaṃ upādārūpaṃ pubbe vuttaṃ catubbidhaṃ bhūtarūpañ cā ti aṭṭhavīsatividhaṃ rūpaṃ hoti anūnam anadhikaṃ.
CST447
72
Taṃ sabbam pi,
“Na hetu, ahetukaṃ, hetuvippayuttaṃ, sappaccayaṃ, lokiyaṃ, sâsavam evā” ti (dha. sa.)
ādinā nayena ekavidhaṃ. Ajjhattikaṃ bāhiraṃ, oḷārikaṃ sukhumaṃ, dūre santike, nipphannaṃ anipphannaṃ, pasādarūpaṃ napasādarūpaṃ, indriyaṃ anindriyaṃ, upādiṇṇaṃ anupādiṇṇan ti ādivasena duvidhaṃ.
73
Tattha,
- Cakkhâdi-pañcavidhaṃ attabhāvaṃ adhikicca pavattattā ajjhattikaṃ, sesaṃ tato bāhirattā bāhiraṃ.
- Cakkhâdīni nava, āpodhātu-vajjitā tisso dhātuyo cā ti dvādasavidhaṃ ghaṭṭanavasena gahetabbato oḷārikaṃ, sesaṃ tato viparītattā sukhumaṃ.
- Yaṃ sukhumaṃ tad eva duppaṭivijjha-sabhāvattā dūre, itaraṃ suppaṭivijjha-sabhāvattā santike.
- Catasso dhātuyo, cakkhâdīni terasa, kabaḷīkārâhāro cā ti aṭṭhārasavidhaṃ rūpaṃ pariccheda-vikāra-lakkhaṇa-bhāvaṃ atikkamitvā sabhāven’eva pariggahetabbato nipphannaṃ, sesaṃ tabbiparītatāya anipphannaṃ.
- Cakkhâdi-pañcavidhaṃ rūpâdīnaṃ gahaṇapaccayabhāvena ādāsatalaṃ viya vippasannattā pasādarūpaṃ, itaraṃ tato viparītattā napasādarūpaṃ.
- Pasādarūpam eva itthindriyâdi-ttayena saddhiṃ adhipatiyaṭṭhena indriyaṃ, sesaṃ tato viparītattā anindriyaṃ.
- Yaṃ kammajan ti parato vakkhāma, taṃ kammena upādiṇṇattā upādiṇṇaṃ, sesaṃ tato viparītattā anupādiṇṇaṃ.
CST448
74
Puna sabbam eva rūpaṃ sanidassana-kammajâdīnaṃ tikānaṃ vasena tividhaṃ hoti. Tattha oḷārike rūpaṃ sanidassana-sappaṭighaṃ, sesaṃ anidassana-sappaṭighaṃ, sabbam pi sukhumaṃ anidassana-appaṭighaṃ. Evaṃ tāva sanidassanattikavasena tividhaṃ.
75
Kammajâdi-ttikavasena pana kammato jātaṃ kammajaṃ, tadaññapaccaya-jātaṃ akammajaṃ, na kutoci jātaṃ n’eva kammajaṃ nâkammajaṃ.
Cittato jātaṃ cittajaṃ, tadaññapaccaya-jātaṃ acittajaṃ, na kutoci jātaṃ n’eva cittajaṃ nâcittajaṃ.
Āhārato jātaṃ āhārajaṃ, tadaññapaccaya-jātaṃ anāhārajaṃ, na kutoci jātaṃ n’eva āhārajaṃ na anâhārajaṃ.
Ututo jātaṃ utujaṃ, tadaññapaccaya-jātaṃ anutujaṃ, na kutoci jātaṃ n’eva utujaṃ na anutujan ti evaṃ kammajâdi-ttikavasena tividhaṃ.
CST449
76
Puna diṭṭhâdi-rūparūpâdi-vatthâdi-catukkavasena catubbidhaṃ. Tattha rūpâyatanaṃ diṭṭhaṃ nāma dassanavisayattā, saddâyatanaṃ sutaṃ nāma savanavisayattā, gandha-rasa-phoṭṭhabba-ttayaṃ mutaṃ nāma sampattagāhaka-indriyavisayattā, sesaṃ viññātaṃ nāma viññāṇass’eva visayattā ti evaṃ tāva diṭṭhâdi-catukkavasena catubbidhaṃ.
77
Nipphannarūpaṃ pan’ettha rūparūpaṃ nāma, ākāsadhātu paricchedarūpaṃ nāma, kāyaviññatti-ādi kammaññatā-pariyantaṃ vikārarūpaṃ nāma, jāti-jarā-bhaṅgaṃ lakkhaṇarūpaṃ nāmā ti evaṃ rūparūpâdi-catukkavasena catubbidhaṃ.
78
Yaṃ pan’ettha hadayarūpaṃ nāma, taṃ vatthu na dvāraṃ, viññattidvayaṃ dvāraṃ na vatthu, pasādarūpaṃ vatthu c’eva dvārañ ca, sesaṃ n’eva vatthu na dvāran ti evaṃ vatthâdi-catukkavasena catubbidhaṃ.
CST450
79
Puna ekajaṃ, dvijaṃ, tijaṃ, catujaṃ, na kutoci jātan ti imesaṃ vasena pañcavidhaṃ. Tattha kammajam eva cittajam eva ca ekajaṃ nāma, tesu saddhiṃ hadayavatthunā indriyarūpaṃ kammajam eva, viññatti-dvayaṃ cittajam eva. Yaṃ pana cittato ca ututo ca jātaṃ, taṃ dvijaṃ nāma, taṃ saddâyatanam eva. Yaṃ utu-cittâhārehi jātaṃ, taṃ tijaṃ nāma, taṃ pana lahutâdi-ttayam eva. Yaṃ catūhi pi kammâdīhi jātaṃ, taṃ catujaṃ nāma, taṃ lakkhaṇarūpa-vajjaṃ avasesaṃ hoti.
80
Lakkhaṇarūpaṃ pana na kutoci jātaṃ. Kasmā? Na hi uppādassa uppādo atthi, uppannassa ca paripāka-bheda-mattaṃ itara-dvayaṃ. Yam pi,
“Rūpâyatanaṃ, saddâyatanaṃ, gandhâyatanaṃ, rasâyatanaṃ, phoṭṭhabbâyatanaṃ, ākāsadhātu, āpodhātu, rūpassa lahutā, rūpassa mudutā, rūpassa kammaññatā, rūpassa upacayo, rūpassa santati, kabaḷīkāro āhāro, ime dhammā cittasamuṭṭhānā” ti (dha. sa. 1201)
ādīsu jātiyā kutoci jātattaṃ anuññātaṃ, taṃ pana rūpajanaka-paccayānaṃ kiccânubhāvakkhaṇe diṭṭhattā ti veditabbaṃ.
Idaṃ tāva rūpakkhandhe vitthārakathāmukhaṃ.
Viññāṇakkhandhakathā
CST451
81
Itaresu pana yaṃ kiñci vedayita-lakkhaṇaṃ sabbaṃ taṃ ekato katvā vedanākkhandho, yaṃ kiñci sañjānana-lakkhaṇaṃ sabbaṃ taṃ ekato katvā saññākkhandho, yaṃ kiñci abhisaṅkharaṇa-lakkhaṇaṃ sabbaṃ taṃ ekato katvā saṅkhārakkhandho, yaṃ kiñci vijānana-lakkhaṇaṃ sabbaṃ taṃ ekato katvā viññāṇakkhandho veditabbo. Tattha yasmā viññāṇakkhandhe viññāte itare suviññeyyā honti, tasmā viññāṇakkhandhaṃ ādiṃ katvā vaṇṇanaṃ karissāma.
82
Yaṃ kiñci vijānana-lakkhaṇaṃ sabbaṃ taṃ ekato katvā viññāṇakkhandho veditabbo ti hi vuttaṃ, kiñ ca vijānana-lakkhaṇaṃ viññāṇaṃ? Yath’āha:
“Vijānāti vijānātī ti kho āvuso, tasmā viññāṇan ti vuccatī” ti. (ma. ni. 1.449)
Viññāṇaṃ cittaṃ mano ti atthato ekaṃ. Tad etaṃ vijānana-lakkhaṇena sabhāvato ekavidham pi, jātivasena tividhaṃ: kusalaṃ, akusalaṃ, abyākatañ ca.
CST452
Tattha kusalaṃ bhūmibhedato catubbidhaṃ: kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañ ca.
83
Tattha kāmāvacaraṃ somanassupekkhā-ñāṇa-saṅkhāra-bhedato aṭṭhavidhaṃ. Seyyathidaṃ: somanassasahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ sasaṅkhārañ ca, tathā ñāṇavippayuttaṃ, upekkhāsahagataṃ ñāṇasampayuttaṃ asaṅkhāraṃ sasaṅkhārañ ca, tathā ñāṇavippayuttaṃ.
84
Yadā hi deyyadhamma-paṭiggāhakâdi-sampattiṃ, aññaṃ vā somanassahetuṃ āgamma haṭṭhapahaṭṭho “atthi dinnan” ti (ma. ni. 1.441) ādinayappavattaṃ sammādiṭṭhiṃ purakkhatvā asaṃsīdanto anussāhito parehi dānâdīni puññāni karoti, tadā’ssa somanassasahagataṃ ñāṇasampayuttaṃ cittaṃ asaṅkhāraṃ hoti.
Yadā pana vuttanayena haṭṭhatuṭṭho sammādiṭṭhiṃ purakkhatvā amuttacāgatâdi-vasena saṃsīdamāno vā parehi vā ussāhito karoti, tadā’ssa tad eva cittaṃ sasaṅkhāraṃ hoti. Imasmiñ hi atthe saṅkhāro ti etaṃ attano vā paresaṃ vā vasena pavattassa pubbapayogassâdhivacanaṃ.
85
Yadā pana ñātijanassa paṭipatti-dassanena jātaparicayā bāladārakā bhikkhū disvā somanassajātā sahasā kiñcid eva hatthagataṃ dadanti vā vandanti vā, tadā tatiyaṃ cittaṃ uppajjati. Yadā pana “detha vandathā” ti ñātīhi ussāhitā evaṃ paṭipajjanti, tadā catutthaṃ cittaṃ uppajjati.
Yadā pana deyyadhamma-paṭiggāhakâdīnaṃ asampattiṃ aññesaṃ vā somanassahetūnaṃ abhāvaṃ āgamma catūsu pi vikappesu somanassa-rahitā honti, tadā sesāni cattāri upekkhāsahagatāni uppajjantī ti. Evaṃ somanassupekkhā-ñāṇa-saṅkhāra-bhedato aṭṭhavidhaṃ kāmāvacara-kusalaṃ veditabbaṃ.
86
Rūpāvacaraṃ pana jhānaṅga-yoga-bhedato pañcavidhaṃ hoti. Seyyathidaṃ: vitakka-vicāra-pīti-sukha-samādhiyuttaṃ paṭhamaṃ, atikkanta-vitakkaṃ dutiyaṃ, tato atikkanta-vicāraṃ tatiyaṃ, tato viratta-pītikaṃ catutthaṃ, atthaṅgatasukhaṃ upekkhā-samādhiyuttaṃ pañcaman ti.
87
Arūpāvacaraṃ catunnaṃ āruppānaṃ yogavasena catubbidhaṃ. Vuttappakārena hi ākāsānañcâyatana-jjhānena sampayuttaṃ paṭhamaṃ, viññāṇañcâyatanâdīhi dutiya-tatiya-catutthāni.
88
Lokuttaraṃ catumagga-sampayogato catubbidhan ti. Evaṃ tāva kusalaviññāṇam eva ekavīsatividhaṃ hoti.
CST453
89
Akusalaṃ pana bhūmito ekavidhaṃ: kāmāvacaram eva, mūlato tividhaṃ: lobhamūlaṃ dosamūlaṃ mohamūlañ ca.
90
Tattha lobhamūlaṃ somanassupekkhā-diṭṭhigata-saṅkhāra-bhedato aṭṭhavidhaṃ. Seyyathidaṃ: somanassasahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ sasaṅkhārañ ca, tathā diṭṭhigatavippayuttaṃ, upekkhāsahagataṃ diṭṭhigatasampayuttaṃ asaṅkhāraṃ sasaṅkhārañ ca, tathā diṭṭhigatavippayuttaṃ.
91
Yadā hi “natthi kāmesu ādīnavo” ti (ma. ni. 1.469) ādinā nayena micchādiṭṭhiṃ purakkhatvā haṭṭhatuṭṭho kāme vā paribhuñjati, diṭṭha-maṅgalâdīni vā sārato pacceti sabhāva-tikkhen’eva anussāhitena cittena, tadā paṭhamaṃ akusalacittaṃ uppajjati. Yadā mandena samussāhitena cittena, tadā dutiyaṃ.
Yadā micchādiṭṭhiṃ apurakkhatvā kevalaṃ haṭṭhatuṭṭho methunaṃ vā sevati, parasampattiṃ vā abhijjhāyati, parabhaṇḍaṃ vā harati sabhāva-tikkhen’eva anussāhitena cittena, tadā tatiyaṃ. Yadā mandena samussāhitena cittena, tadā catutthaṃ.
Yadā pana kāmānaṃ vā asampattiṃ āgamma aññesaṃ vā somanassahetūnaṃ abhāvena catūsu pi vikappesu somanassa-rahitā honti, tadā sesāni cattāri upekkhāsahagatāni uppajjantī ti. Evaṃ somanassupekkhā-diṭṭhigata-saṅkhāra-bhedato aṭṭhavidhaṃ lobhamūlaṃ veditabbaṃ.
92
Dosamūlaṃ pana domanassasahagataṃ paṭighasampayuttaṃ asaṅkhāraṃ sasaṅkhāran ti duvidham eva hoti. Tassa pāṇâtipātâdīsu tikkha-manda-ppavattikāle pavatti veditabbā.
93
Mohamūlaṃ upekkhāsahagataṃ vicikicchāsampayuttaṃ uddhaccasampayuttañ cā ti duvidhaṃ. Tassa sanniṭṭhāna8-vikkhepakāle pavatti veditabbā ti. Evaṃ akusalaviññāṇaṃ dvādasavidhaṃ hoti.
CST454
94
Abyākataṃ jātibhedato duvidhaṃ: vipākaṃ kiriyañ ca. Tattha vipākaṃ bhūmito catubbidhaṃ: kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ lokuttarañ ca. Tattha kāmāvacaraṃ duvidhaṃ: kusalavipākaṃ akusalavipākañ ca. Kusalavipākam pi duvidhaṃ: ahetukaṃ sahetukañ ca.
95
Tattha alobhâdi-vipākahetu-virahitaṃ ahetukaṃ, taṃ cakkhuviññāṇaṃ, sota-ghāna-jivhā-kāyaviññāṇaṃ, sampaṭicchanakiccā manodhātu, santīraṇâdi-kiccā dve manoviññāṇadhātuyo cā ti aṭṭhavidhaṃ.
96
Tattha cakkhu-sannissita-rūpavijānana-lakkhaṇaṃ cakkhuviññāṇaṃ, rūpamattârammaṇa-rasaṃ, rūpâbhimukhabhāva-paccupaṭṭhānaṃ, rūpârammaṇāya kiriyamanodhātuyā apagama-padaṭṭhānaṃ. Sotâdi-sannissita-saddâdi-vijānana-lakkhaṇāni sota-ghāna-jivhā-kāyaviññāṇāni, saddâdi-mattârammaṇa-rasāni, saddâdi-abhimukhabhāva-paccupaṭṭhānāni, saddârammaṇâdīnaṃ kiriyamanodhātūnaṃ apagama-padaṭṭhānāni.
97
Cakkhuviññāṇâdīnaṃ anantaraṃ rūpâdi-vijānana-lakkhaṇā manodhātu, rūpâdi-sampaṭicchana-rasā, tathābhāva-paccupaṭṭhānā, cakkhuviññāṇâdi-apagama-padaṭṭhānā.
Ahetukavipākā saḷārammaṇa-vijānana-lakkhaṇā duvidhā pi santīraṇâdi-kiccā manoviññāṇadhātu, santīraṇâdi-rasā, tathābhāva-paccupaṭṭhānā, hadayavatthu-padaṭṭhānā.
98
Somanassupekkhā-yogato pana dvi-pañca-ṭṭhāna-bhedato ca tassā bhedo. Etāsu hi ekā ekantam iṭṭhârammaṇe pavatti-sabbhāvato somanassa-sampayuttā hutvā santīraṇa-tadārammaṇa-vasena pañcadvāre c’eva javanâvasāne ca pavattanato dviṭṭhānā hoti, ekā iṭṭhamajjhattârammaṇe pavatti-sabbhāvato upekkhā-sampayuttā hutvā santīraṇa-tadārammaṇa-paṭisandhi-bhavaṅga-cuti-vasena pavattanato pañcaṭṭhānā hoti.
99
Aṭṭhavidham pi c’etaṃ ahetukavipāka-viññāṇaṃ niyatâniyatârammaṇattā duvidhaṃ, upekkhā-sukha-somanassa-bhedato tividhaṃ. Viññāṇapañcakaṃ h’ettha niyatârammaṇaṃ yathākkamaṃ rūpâdīsu yeva pavattito, sesaṃ aniyatârammaṇaṃ. Tatra hi manodhātu pañcasu pi rūpâdīsu pavattati, manoviññāṇadhātu-dvayaṃ chasū ti. Kāyaviññāṇaṃ pan’ettha sukhayuttaṃ, dviṭṭhānā manoviññāṇadhātu somanassayuttā, sesaṃ upekkhāyuttan ti. Evaṃ tāva kusalavipākâhetukaṃ aṭṭhavidhaṃ veditabbaṃ.
100
Alobhâdi-vipākahetu-sampayuttaṃ pana sahetukaṃ, taṃ kāmāvacara-kusalaṃ viya somanassâdi-bhedato aṭṭhavidhaṃ. Yathā pana kusalaṃ dānâdi-vasena chasu ārammaṇesu pavattati, na idaṃ tathā. Idañ hi paṭisandhi-bhavaṅga-cuti-tadārammaṇa-vasena parittadhamma-pariyāpannesu yeva chasu ārammaṇesu pavattati. Saṅkhārâsaṅkhārabhāvo pan’ettha āgamanâdi-vasena veditabbo. Sampayuttadhammānañ ca visese asati pi, ādāsatalâdīsu mukhanimittaṃ viya nirussāhaṃ vipākaṃ, mukhaṃ viya sa-ussāhaṃ kusalan ti veditabbaṃ.
101
Kevalaṃ hi akusalavipākaṃ ahetukam eva, taṃ cakkhuviññāṇaṃ, sota-ghāna-jivhā-kāyaviññāṇaṃ, sampaṭicchana-kiccā manodhātu, santīraṇâdi-kiccā pañcaṭṭhānā manoviññāṇadhātū ti sattavidhaṃ. Taṃ lakkhaṇâdito kusalâhetukavipāke vuttanayen’eva veditabbaṃ.
102
Kevalañ hi kusalavipākāni iṭṭha-iṭṭhamajjhattârammaṇāni, imāni aniṭṭha-aniṭṭhamajjhattârammaṇāni. Tāni ca upekkhā-sukha-somanassa-bhedato tividhāni, imāni dukkha-upekkhā-vasena duvidhāni. Ettha hi kāyaviññāṇaṃ dukkhasahagatam eva, sesāni upekkhāsahagatāni. Sā ca tesu upekkhā hīnā, dukkhaṃ viya nâtitikhiṇā, itaresu upekkhā paṇītā, sukhaṃ viya nâtitikhiṇā.
Iti imesaṃ sattannaṃ akusalavipākānaṃ purimānañ ca soḷasannaṃ kusalavipākānaṃ vasena kāmāvacaraṃ vipākaviññāṇaṃ tevīsatividhaṃ.
103
Rūpāvacaraṃ pana kusalaṃ viya pañcavidhaṃ. Kusalaṃ pana samāpattivasena javanavīthiyaṃ pavattati, idaṃ upapattiyaṃ paṭisandhi-bhavaṅga-cuti-vasena.
104
Yathā ca rūpāvacaraṃ, evaṃ arūpāvacaram pi kusalaṃ viya catubbidhaṃ. Pavattibhedo pi’ssa rūpāvacare vuttanayo eva.
105
Lokuttaravipākaṃ catumaggayuttacitta-phalattā catubbidhaṃ. Taṃ maggavīthivasena c’eva samāpattivasena9 ca dvidhā pavattati. Evaṃ sabbam pi catūsu bhūmīsu chattiṃsavidhaṃ vipākaviññāṇaṃ hoti.
106
Kiriyaṃ pana bhūmibhedato tividhaṃ: kāmāvacaraṃ rūpāvacaraṃ arūpāvacarañ ca. Tattha kāmāvacaraṃ duvidhaṃ: ahetukaṃ sahetukañ ca. Tattha alobhâdi-kiriyahetu-virahitaṃ ahetukaṃ, taṃ manodhātu-manoviññāṇadhātu-bhedato duvidhaṃ.
107
Tattha cakkhuviññāṇâdi-purecara-rūpâdi-vijānana-lakkhaṇā manodhātu, āvajjana-rasā, rūpâdi-abhimukhabhāva-paccupaṭṭhānā, bhavaṅga-viccheda-padaṭṭhānā, sā upekkhāyuttā va hoti.
108
Manoviññāṇadhātu pana duvidhā: sādhāraṇā asādhāraṇā ca. Tattha sādhāraṇā upekkhāsahagatâhetukakiriyā saḷārammaṇa-vijānana-lakkhaṇā, kiccavasena pañcadvāra-manodvāresu voṭṭhabbanâvajjana10-rasā, tathābhāva-paccupaṭṭhānā, ahetukavipāka-manoviññāṇadhātu bhavaṅgānaṃ aññatarâpagama-padaṭṭhānā.
Asādhāraṇā somanassasahagatâhetukakiriyā saḷārammaṇa-vijānana-lakkhaṇā, kiccavasena arahataṃ anuḷāresu vatthūsu hasituppādana-rasā, tathābhāva-paccupaṭṭhānā, ekantato hadayavatthu-padaṭṭhānā ti. Iti kāmāvacarakiriyaṃ ahetukaṃ tividhaṃ.
109
Sahetukaṃ pana somanassâdi-bhedato kusalaṃ viya aṭṭhavidhaṃ. Kevalañ hi kusalaṃ sekkhaputhujjanānaṃ uppajjati, idaṃ arahataṃ yevā ti ayam ettha viseso. Evaṃ tāva kāmāvacaraṃ ekādasavidhaṃ.
Rūpāvacaraṃ pana arūpāvacarañ ca kusalaṃ viya pañcavidhaṃ catubbidhañ ca hoti. Arahataṃ uppattivasen’eva c’assa kusalato viseso veditabbo ti. Evaṃ sabbam pi tīsu bhūmīsu vīsatividhaṃ kiriyaviññāṇaṃ hoti.
CST455
110
Iti ekavīsati kusalāni, dvādasâkusalāni, chattiṃsa vipākāni, vīsati kiriyānī ti sabbāni pi ekūnanavuti viññāṇāni honti. Yāni paṭisandhi-bhavaṅgâvajjana-dassana-savana-ghāyana-sāyana-phusana-sampaṭicchana-santīraṇa-voṭṭhabbana-javana-tadārammaṇa-cuti-vasena cuddasahi ākārehi pavattanti.
111
Kathaṃ? Yadā hi aṭṭhannaṃ kāmāvacara-kusalānaṃ ānubhāvena devamanussesu sattā nibbattanti, tadā nesaṃ maraṇakāle paccupaṭṭhitaṃ kamma-kammanimitta-gatinimittānaṃ aññataraṃ ārammaṇaṃ katvā aṭṭha sahetuka-kāmāvacara-vipākāni, manussesu paṇḍakâdi-bhāvaṃ āpajjamānānaṃ dubbala-dvihetuka-kusalavipāka-upekkhāsahagatâhetuka-vipāka-manoviññāṇadhātu cā ti paṭisandhivasena nava vipākacittāni pavattanti.
112
Yadā rūpāvacarârūpāvacara-kusalânubhāvena rūpârūpabhavesu nibbattanti, tadā nesaṃ maraṇakāle paccupaṭṭhitaṃ kammanimittam eva ārammaṇaṃ katvā nava rūpârūpāvacara-vipākāni paṭisandhivasena pavattanti.
113
Yadā pana akusalânubhāvena apāye nibbattanti, tadā nesaṃ maraṇakāle paccupaṭṭhitaṃ kamma-kammanimitta-gatinimittānaṃ aññataraṃ ārammaṇaṃ katvā ekā akusalavipākâhetuka-manoviññāṇadhātu paṭisandhivasena pavattatī ti. Evaṃ tāv’ettha ekūnavīsatiyā vipākaviññāṇānaṃ paṭisandhivasena pavatti veditabbā.
114
Paṭisandhiviññāṇe pana niruddhe, taṃ taṃ paṭisandhiviññāṇam anubandhamānaṃ tassa tass’eva kammassa vipākabhūtaṃ tasmiñ ñeva ārammaṇe tādisam eva bhavaṅgaviññāṇaṃ nāma pavattati. Puna pi tādisan ti evaṃ, asati santāna-vinivattake aññasmiṃ cittuppāde, nadīsotaṃ viya, supinaṃ apassato niddokkamana-kālâdīsu aparimāṇa-saṅkhyam pi pavattati yevā ti. Evaṃ tesañ ñeva viññāṇānaṃ bhavaṅgavasenâpi pavatti veditabbā.
115
Evaṃ pavatte pana bhavaṅgasantāne, yadā sattānaṃ indriyāni ārammaṇa-gahaṇa-kkhamāni honti, tadā cakkhuss’āpāthagate rūpe rūpaṃ paṭicca cakkhupasādassa ghaṭṭanā hoti, tato ghaṭṭanânubhāvena bhavaṅgacalanaṃ hoti, atha niruddhe bhavaṅge tad eva rūpaṃ ārammaṇaṃ katvā bhavaṅgaṃ vicchindamānā viya āvajjanakiccaṃ sādhayamānā kiriyamanodhātu uppajjati. Sotadvārâdīsu pi es’eva nayo.
116
Manodvāre pana chabbidhe pi ārammaṇe āpāthagate, bhavaṅga-calanânantaraṃ bhavaṅgaṃ vicchindamānā viya āvajjanakiccaṃ sādhayamānā ahetuka-kiriyamanoviññāṇadhātu uppajjati upekkhāsahagatā ti. Evaṃ dvinnaṃ kiriyaviññāṇānaṃ āvajjanavasena pavatti veditabbā.
117
Āvajjanânantaraṃ pana cakkhudvāre tāva dassanakiccaṃ sādhayamānaṃ cakkhupasāda-vatthukaṃ cakkhuviññāṇaṃ, sotadvārâdīsu savanâdi-kiccaṃ sādhayamānāni sota-ghāna-jivhā-kāyaviññāṇāni pavattanti. Tāni iṭṭha-iṭṭhamajjhattesu visayesu kusalavipākāni, aniṭṭha-aniṭṭhamajjhattesu visayesu akusalavipākānī ti. Evaṃ dasannaṃ vipākaviññāṇānaṃ dassana-savana-ghāyana-sāyana-phusanavasena pavatti veditabbā.
118
“Cakkhuviññāṇadhātuyā uppajjitvā niruddha-samanantarā uppajjati cittaṃ mano mānasaṃ… tajjā manodhātū” ti (vibha. 184)
ādi vacanato pana cakkhuviññāṇâdīnaṃ anantarā tesañ ñeva visayaṃ sampaṭicchamānā kusalavipākânantaraṃ kusalavipākā, akusalavipākânantaraṃ akusalavipākā manodhātu uppajjati. Evaṃ dvinnaṃ vipākaviññāṇānaṃ sampaṭicchanavasena pavatti veditabbā.
119
“Manodhātuyā pi uppajjitvā niruddha-samanantarā uppajjati cittaṃ mano mānasaṃ… tajjā manoviññāṇadhātū” ti (vibha. 184)
vacanato pana manodhātuyā sampaṭicchitam eva visayaṃ santīrayamānā akusalavipākamanodhātuyā anantarā akusalavipākā, kusalavipākāya anantarā iṭṭhârammaṇe somanassasahagatā, iṭṭhamajjhatte upekkhāsahagatā uppajjati vipākâhetuka-manoviññāṇadhātū ti. Evaṃ tiṇṇaṃ vipākaviññāṇānaṃ santīraṇavasena pavatti veditabbā.
120
Santīraṇânantaraṃ pana tam eva visayaṃ vavatthāpayamānā uppajjati kiriyâhetuka-manoviññāṇadhātu upekkhāsahagatā ti. Evaṃ ekass’eva kiriyaviññāṇassa voṭṭhabbanavasena pavatti veditabbā.
121
Voṭṭhabbanânantaraṃ pana sace mahantaṃ hoti rūpâdi-ārammaṇaṃ, atha yathāvavatthāpite visaye aṭṭhannaṃ vā kāmāvacara-kusalānaṃ, dvādasannaṃ vā akusalānaṃ, navannaṃ vā avasesa-kāmāvacara-kiriyānaṃ aññataravasena, cha satta vā javanāni javanti. Eso tāva pañcadvāre nayo.
Manodvāre pana manodvārâvajjanânantaraṃ tāni yeva. Gotrabhuto uddhaṃ rūpāvacarato pañca kusalāni pañca kiriyāni, arūpāvacarato cattāri kusalāni cattāri kiriyāni, lokuttarato cattāri maggacittāni cattāri phalacittānī ti imesu yaṃ yaṃ laddhapaccayaṃ hoti taṃ taṃ javatī ti. Evaṃ pañcapaññāsāya kusalâkusala-kiriya-vipāka-viññāṇānaṃ javanavasena pavatti veditabbā.
122
Javanâvasāne pana sace pañcadvāre atimahantaṃ, manodvāre ca vibhūtam ārammaṇaṃ hoti, atha kāmāvacara-sattānaṃ kāmāvacara-javanâvasāne iṭṭhârammaṇâdīnaṃ purimakamma-javanacittâdīnañ ca vasena yo yo paccayo laddho hoti, tassa tassa vasena aṭṭhasu sahetuka-kāmāvacara-vipākesu tīsu vipākâhetuka-manoviññāṇadhātūsu ca aññataraṃ, paṭisotagataṃ nāvaṃ anubandhamānaṃ kiñci antaraṃ udakam iva, bhavaṅgass’ārammaṇato aññasmiṃ ārammaṇe javitaṃ javanam anubandhaṃ11 dvikkhattuṃ sakiṃ vā vipākaviññāṇaṃ uppajjati. Tad etaṃ javanâvasāne bhavaṅgassa ārammaṇe pavattanârahaṃ samānaṃ tassa javanassa ārammaṇaṃ ārammaṇaṃ katvā pavattattā tadārammaṇan ti vuccati. Evaṃ ekādasannaṃ vipākaviññāṇānaṃ tadārammaṇavasena pavatti veditabbā.
123
Tadārammaṇâvasāne pana puna bhavaṅgam eva pavattati. Bhavaṅge vicchinne puna āvajjanâdīnī ti evaṃ laddhapaccaya-cittasantānaṃ bhavaṅgânantaraṃ āvajjanaṃ, āvajjanânantaraṃ dassanâdīnī ti cittaniyama-vasen’eva punappunaṃ tāva pavattati, yāva ekasmiṃ bhave bhavaṅgassa parikkhayo. Ekasmiṃ hi bhave yaṃ sabbapacchimaṃ bhavaṅgacittaṃ, taṃ tato 12 cavanattā cutī ti vuccati. Tasmā tam pi ekūnavīsatividham eva hoti. Evaṃ ekūnavīsatiyā vipākaviññāṇānaṃ cutivasena pavatti veditabbā.
124
Cutito pana puna paṭisandhi, paṭisandhito puna bhavaṅgan ti evaṃ bhava-gati-ṭhiti-nivāsesu saṃsaramānānaṃ sattānaṃ avicchinnaṃ cittasantānaṃ pavattati yeva. Yo pan’ettha arahattaṃ pāpuṇāti, tassa cuticitte niruddhe niruddham eva hotī ti.
Idaṃ viññāṇakkhandhe vitthārakathāmukhaṃ.
Vedanākkhandhakathā
CST456
125
Idāni yaṃ vuttaṃ “yaṃ kiñci vedayita-lakkhaṇaṃ sabbaṃ taṃ ekato katvā vedanākkhandho veditabbo” ti, etthâpi vedayita-lakkhaṇaṃ nāma vedanā va. Yath’āha:
“Vedayati vedayatī ti kho āvuso, tasmā vedanā ti vuccatī” ti. (ma. ni. 1.450)
126
Sā pana vedayita-lakkhaṇena sabhāvato ekavidhā pi jātivasena tividhā hoti: kusalā, akusalā, abyākatā cā ti. Tattha kāmāvacaraṃ somanassupekkhā-ñāṇa-saṅkhāra-bhedato aṭṭhavidhan ti ādinā nayena vuttena kusalaviññāṇena sampayuttā kusalā, akusalena sampayuttā akusalā, abyākatena sampayuttā abyākatā ti veditabbā.
127
Sā sabhāvabhedato pañcavidhā hoti: sukhaṃ dukkhaṃ somanassaṃ domanassaṃ upekkhā ti. Tattha kusalavipākena kāyaviññāṇena sampayuttaṃ sukhaṃ. Akusalavipākena dukkhaṃ. Kāmāvacarato catūhi kusalehi, catūhi sahetuka-vipākehi, ekena ahetuka-vipākena, catūhi sahetuka-kiriyehi, ekena ahetuka-kiriyena, catūhi akusalehi, rūpāvacarato ṭhapetvā pañcamajjhāna-viññāṇaṃ catūhi kusalehi, catūhi vipākehi, catūhi kiriyehi, lokuttaraṃ pana — yasmā ajhānikaṃ nāma natthi, tasmā aṭṭha lokuttarāni pañcannaṃ jhānānaṃ vasena cattālīsaṃ honti — tesu ṭhapetvā aṭṭha pañcamajjhānikāni sesehi dvattiṃsāya kusala-vipākehī ti evaṃ somanassaṃ dvāsaṭṭhiyā viññāṇehi sampayuttaṃ. Domanassaṃ dvīhi akusalehi. Upekkhā avasesa-pañcapaññāsāya viññāṇehi sampayuttā.
128
Tattha iṭṭhaphoṭṭhabbânubhavana-lakkhaṇaṃ sukhaṃ, sampayuttānaṃ upabrūhana-rasaṃ, kāyika-assāda-paccupaṭṭhānaṃ, kāyindriya-padaṭṭhānaṃ.
Aniṭṭhaphoṭṭhabbânubhavana-lakkhaṇaṃ dukkhaṃ, sampayuttānaṃ milāpana-rasaṃ, kāyikâbādha-paccupaṭṭhānaṃ, kāyindriya-padaṭṭhānaṃ.
Iṭṭhârammaṇânubhavana-lakkhaṇaṃ somanassaṃ, yathā tathā vā iṭṭhâkāra-sambhoga-rasaṃ, cetasika-assāda-paccupaṭṭhānaṃ, passaddhi-padaṭṭhānaṃ.
Aniṭṭhârammaṇânubhavana-lakkhaṇaṃ domanassaṃ, yathā tathā vā aniṭṭhâkāra-sambhoga-rasaṃ, cetasikâbādha-paccupaṭṭhānaṃ, ekanten’eva hadayavatthu-padaṭṭhānaṃ.
Majjhatta-vedayita-lakkhaṇā upekkhā, sampayuttānaṃ nâti-upabrūhana-milāpana-rasā, santabhāva-paccupaṭṭhānā, nippītika-citta-padaṭṭhānā ti.
Idaṃ vedanākkhandhe vitthārakathāmukhaṃ.
Saññākkhandhakathā
CST457
129
Idāni yaṃ vuttaṃ “yaṃ kiñci sañjānana-lakkhaṇaṃ sabbaṃ taṃ ekato katvā saññākkhandho veditabbo” ti, etthâpi sañjānana-lakkhaṇaṃ nāma saññā va. Yath’āha:
“Sañjānāti sañjānātī ti kho āvuso, tasmā saññā ti vuccatī” ti. (ma. ni. 1.450)
Sā pan’esā sañjānana-lakkhaṇena sabhāvato ekavidhā pi jātivasena tividhā hoti: kusalā, akusalā, abyākatā ca. Tattha kusalaviññāṇa-sampayuttā kusalā, akusala-sampayuttā akusalā, abyākata-sampayuttā abyākatā. Na hi taṃ viññāṇaṃ atthi, yaṃ saññāya vippayuttaṃ, tasmā yattako viññāṇassa bhedo, tattako saññāyā ti.
130
Sā pan’esā evaṃ viññāṇena samappabhedā pi lakkhaṇâdito sabbā va sañjānana-lakkhaṇā, “tad ev’etan” ti puna sañjānana-paccaya-nimitta-karaṇa-rasā, dāru-ādīsu tacchakâdayo viya, yathāgahita-nimitta-vasena abhinivesa-karaṇa-paccupaṭṭhānā, hatthidassaka-andhā (udā. 54) viya, yathā-upaṭṭhita-visaya-padaṭṭhānā, tiṇapurisakesu migapotakānaṃ “purisā” ti uppannasaññā viyā ti.
Idaṃ saññākkhandhe vitthārakathāmukhaṃ.
Saṅkhārakkhandhakathā
CST458
131
Yaṃ pana vuttaṃ “yaṃ kiñci abhisaṅkharaṇa-lakkhaṇaṃ sabbaṃ taṃ ekato katvā saṅkhārakkhandho veditabbo” ti, ettha abhisaṅkharaṇa-lakkhaṇaṃ nāma rāsikaraṇa-lakkhaṇaṃ. Kiṃ pana tan ti? Saṅkhārā yeva. Yath’āha:
“Saṅkhatam abhisaṅkharontī ti kho bhikkhave, tasmā saṅkhārā ti vuccantī” ti. (saṃ. ni. 3.79)
132
Te abhisaṅkharaṇa-lakkhaṇā, āyūhana-rasā, vipphāra-paccupaṭṭhānā, sesakhandhattaya-padaṭṭhānā. Evaṃ lakkhaṇâdito ekavidhā pi ca jātivasena tividhā: kusalā, akusalā, abyākatā ti. Tesu kusalaviññāṇa-sampayuttā kusalā, akusala-sampayuttā akusalā, abyākata-sampayuttā abyākatā.
133
Tattha kāmāvacara-paṭhama-kusalaviññāṇa-sampayuttā tāva niyatā sarūpena āgatā sattavīsati, yevāpanakā cattāro, aniyatā pañcā ti chattiṃsa. Tattha,
- phasso, cetanā, vitakko, vicāro, pīti, vīriyaṃ, jīvitaṃ, samādhi, saddhā, sati, hirī, ottappaṃ, alobho, adoso, amoho, kāyapassaddhi, cittapassaddhi, kāyalahutā, cittalahutā, kāyamudutā, cittamudutā, kāyakammaññatā, cittakammaññatā, kāyapāguññatā, cittapāguññatā, kāyujukatā, cittujukatā ti ime sarūpena āgatā sattavīsati, (dha. sa. 1; dha. sa. aṭṭha. 1 yevāpanakavaṇṇanā)
- chando, adhimokkho, manasikāro, tatramajjhattatā ti ime yevāpanakā cattāro, (dha. sa. aṭṭha. 1 yevāpanakavaṇṇanā)
- karuṇā, muditā, kāyaduccarita-virati, vacīduccarita-virati, micchâjīva-viratī ti ime aniyatā pañca, — ete hi kadāci uppajjanti, uppajjamānā pi ca na ekato uppajjanti.
CST459
134
Tattha phusatī ti phasso. Svâyaṃ phusana-lakkhaṇo, saṅghaṭṭana-raso, sannipāta-paccupaṭṭhāno, āpāthagata-visaya-padaṭṭhāno. Ayañ hi arūpadhammo pi samāno ārammaṇe phusanâkāren’eva pavattati, ekadesena ca analliyamāno pi rūpaṃ viya cakkhu, saddo viya ca sotaṃ cittaṃ ārammaṇañ ca saṅghaṭṭeti, tika-sannipāta-saṅkhātassa attano kāraṇassa vasena paveditattā sannipāta-paccupaṭṭhāno, tajjā-samannāhārena c’eva indriyena ca parikkhate visaye anantarāyen’eva uppajjanato āpāthagata-visaya-padaṭṭhāno ti vuccati. Vedanâdhiṭṭhāna-bhāvato pana niccamma-gāvī (saṃ. ni. 2.63) viya daṭṭhabbo.
CST460
135
Cetayatī ti cetanā, abhisandahatī ti attho. Sā cetanābhāva-lakkhaṇā, āyūhana-rasā, saṃvidahana-paccupaṭṭhānā, sakicca-parakicca-sādhikā jeṭṭhasissa-mahāvaḍḍhakī-ādayo viya. Accāyika-kammânussaraṇâdīsu ca panâyaṃ sampayuttānaṃ ussahanabhāvena pavattamānā pākaṭā hoti.
136
Vitakka-vicāra-pītīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ Pathavīkasiṇaniddese paṭhamajjhāna-vaṇṇanāyaṃ (visuddhi. 1.71) vuttam eva.
CST461
137
Vīrabhāvo vīriyaṃ. Taṃ ussahana-lakkhaṇaṃ, sahajātānaṃ upatthambhana-rasaṃ, asaṃsīdanabhāva-paccupaṭṭhānaṃ,
“Saṃviggo yoniso padahatī” ti (a. ni. 4.113)
vacanato saṃvega-padaṭṭhānaṃ, vīriyârambha-vatthu-padaṭṭhānaṃ vā, sammā āraddhaṃ sabbasampattīnaṃ mūlaṃ hotī ti daṭṭhabbaṃ.
CST462
138
Jīvanti tena, sayaṃ vā jīvati, jīvanamattam eva vā tan ti jīvitaṃ. Lakkhaṇâdīni pan’assa rūpajīvite vuttanayen’eva veditabbāni (XIV.59). Tañ hi rūpadhammānaṃ jīvitaṃ, idaṃ arūpadhammānan ti idam ev’ettha nānākaraṇaṃ.
CST463
139
Ārammaṇe cittaṃ samaṃ ādhiyati, sammā vā ādhiyati, samā-dhāna-mattam eva vā etaṃ cittassā ti samādhi. So avisāra-lakkhaṇo, avikkhepa-lakkhaṇo vā, sahajātānaṃ sampiṇḍana-raso nhāniya-cuṇṇānaṃ udakaṃ viya, upasama-paccupaṭṭhāno, visesato sukha-padaṭṭhāno, nivāte dīpaccīnaṃ ṭhiti viya cetaso ṭhitī ti daṭṭhabbo.
CST464
140
Saddahanti etāya, sayaṃ vā saddahati, saddahana-mattam eva vā esā ti saddhā. Sā saddahana-lakkhaṇā, okappana-lakkhaṇā vā, pasādana-rasā udaka-ppasādaka-maṇi viya, pakkhandana-rasā vā oghuttaraṇo viya, akālussiya-paccupaṭṭhānā, adhimutti-paccupaṭṭhānā vā, saddheyya-vatthu-padaṭṭhānā, saddhamma-ssavanâdi-sotāpattiyaṅga-padaṭṭhānā (dī. ni. 3.311; saṃ. ni. 5.1001) vā, hattha-vitta-bījāni viya daṭṭhabbā.
CST465
141
Saranti tāya, sayaṃ vā sarati, saraṇa-mattam eva vā esā ti sati. Sā apilāpana-lakkhaṇā, asammosa-rasā, ārakkha-paccupaṭṭhānā, visayâbhimukhabhāva-paccupaṭṭhānā vā, thirasaññā-padaṭṭhānā, kāyâdi-satipaṭṭhāna-padaṭṭhānā vā, ārammaṇe daḷha-patiṭṭhitattā pana esikā viya, cakkhudvārâdi-rakkhaṇato dovāriko viya ca daṭṭhabbā.
CST466
142
Kāyaduccaritâdīhi hiriyatī ti hirī, lajjāy’etaṃ adhivacanaṃ, tehi yeva ottappatī ti ottappaṃ, pāpato ubbegass’etaṃ adhivacanaṃ. Tattha pāpato jigucchana-lakkhaṇā hirī, uttāsana-lakkhaṇaṃ ottappaṃ, lajjâkārena pāpānaṃ akaraṇa-rasā hirī, uttāsâkārena ottappaṃ, vuttappakāren’eva ca pāpato saṅkocana-paccupaṭṭhānā etā, attagārava-paragārava-padaṭṭhānā. Attānaṃ 13 garuṃ katvā hiriyā pāpaṃ jahāti kulavadhū viya, paraṃ garuṃ katvā ottappena pāpaṃ jahāti vesiyā viya. Ime ca pana dve dhammā lokapālakā ti (a. ni. 2.9) daṭṭhabbā.
CST467
143
Na lubbhanti tena, sayaṃ vā na lubbhati, alubbhana-mattam eva vā tan ti alobho, adosâmohesu pi es’eva nayo. Tesu alobho ārammaṇe cittassa agedha-lakkhaṇo, alaggabhāva-lakkhaṇo vā kamaladale jalabindu viya, apariggaha-raso muttabhikkhu viya, anallīnabhāva-paccupaṭṭhāno asucimhi patitapuriso viya.
CST468
Adoso acaṇḍikka-lakkhaṇo, avirodha-lakkhaṇo vā anukūlamitto viya, āghātavinaya-raso, pariḷāhavinaya-raso vā candanaṃ viya, sommabhāva-paccupaṭṭhāno puṇṇacando viya.
CST469
Amoho yathāsabhāva-paṭivedha-lakkhaṇo, akkhalita-paṭivedha-lakkhaṇo vā kusalissāsa-khitta-usu-paṭivedho viya, visayobhāsana-raso padīpo viya, asammoha-paccupaṭṭhāno araññagata-sudesako viya. Tayo pi c’ete sabbakusalānaṃ mūlabhūtā ti daṭṭhabbā.
CST470
144
Kāyassa passambhanaṃ kāyapassaddhi, cittassa passambhanaṃ cittapassaddhi. Kāyo ti c’ettha vedanâdayo tayo khandhā. Ubho pi pan’etā ekato katvā kāyacitta-daratha-vūpasama-lakkhaṇā kāyacitta-passaddhiyo, kāyacitta-daratha-nimaddana-rasā, kāyacittānaṃ aparipphandana-sītibhāva-paccupaṭṭhānā, kāyacitta-padaṭṭhānā, kāyacittānaṃ avūpasamakara-uddhaccâdi-kilesa-paṭipakkhabhūtā ti daṭṭhabbā.
145
Kāyassa lahubhāvo kāyalahutā, cittassa lahubhāvo cittalahutā. Tā kāyacitta-garubhāva-vūpasama-lakkhaṇā, kāyacitta-garubhāva-nimaddana-rasā, kāyacittānaṃ adandhatā-paccupaṭṭhānā, kāyacitta-padaṭṭhānā, kāyacittānaṃ garubhāvakara-thinamiddhâdi-kilesa-paṭipakkhabhūtā ti daṭṭhabbā.
146
Kāyassa mudubhāvo kāyamudutā, cittassa mudubhāvo cittamudutā. Tā kāyacitta-tthambha-vūpasama-lakkhaṇā, kāyacitta-thaddhabhāva-nimaddana-rasā, appaṭighāta-paccupaṭṭhānā, kāyacitta-padaṭṭhānā, kāyacittānaṃ thaddhabhāvakara-diṭṭhi-mānâdi-kilesa-paṭipakkhabhūtā ti daṭṭhabbā.
147
Kāyassa kammaññabhāvo kāyakammaññatā, cittassa kammaññabhāvo cittakammaññatā. Tā kāyacittâkammaññabhāva-vūpasama-lakkhaṇā, kāyacittâkammaññabhāva-nimaddana-rasā, kāyacittānaṃ ārammaṇakaraṇa-sampatti-paccupaṭṭhānā, kāyacitta-padaṭṭhānā, kāyacittānaṃ akammaññabhāvakarâvasesa-nīvaraṇâdi-paṭipakkhabhūtā, pasādanīya-vatthūsu pasādâvahā, hitakiriyāsu viniyoga-kkhama-bhāvâvahā suvaṇṇavisuddhi viyā ti daṭṭhabbā.
148
Kāyassa pāguññabhāvo kāyapāguññatā, cittassa pāguññabhāvo cittapāguññatā. Tā kāyacittānaṃ agelaññabhāva-lakkhaṇā, kāyacitta-gelañña-nimaddana-rasā, nirādīnava-paccupaṭṭhānā, kāyacitta-padaṭṭhānā, kāyacittānaṃ gelaññakara-asaddhiyâdi-paṭipakkhabhūtā ti daṭṭhabbā.
149
Kāyassa ujukabhāvo kāyujukatā, cittassa ujukabhāvo cittujukatā. Tā kāyacitta-ajjava-lakkhaṇā, kāyacitta-kuṭilabhāva-nimaddana-rasā, ajimhatā-paccupaṭṭhānā, kāyacitta-padaṭṭhānā, kāyacittānaṃ kuṭilabhāvakara-māyā-sāṭheyyâdi-paṭipakkhabhūtā ti daṭṭhabbā.
CST471
150
Chando ti kattukāmatāy’etaṃ adhivacanaṃ. Tasmā so kattukāmatā-lakkhaṇo chando, ārammaṇa-pariyesana-raso, ārammaṇena atthikatā-paccupaṭṭhāno, tad ev’assa padaṭṭhānaṃ, ārammaṇaggahaṇe ayaṃ cetaso hatthappasāraṇaṃ viya daṭṭhabbo.
CST472
151
Adhimuccanaṃ adhimokkho. So sanniṭṭhāna-lakkhaṇo, asaṃsappana-raso, nicchaya-paccupaṭṭhāno, sanniṭṭheyyadhamma-padaṭṭhāno, ārammaṇe niccalabhāvena indakhīlo viya daṭṭhabbo.
CST473
152
Kiriyā kāro, manamhi kāro manasikāro, purimamanato visadisa-manaṃ karotī ti pi manasikāro. Svâyaṃ ārammaṇapaṭipādako, vīthipaṭipādako, javanapaṭipādako ti tippakāro. Tattha ārammaṇapaṭipādako manamhi kāro ti manasikāro. So sāraṇa-lakkhaṇo, sampayuttānaṃ ārammaṇe saṃyojana-raso, ārammaṇâbhimukhabhāva-paccupaṭṭhāno, ārammaṇa-padaṭṭhāno, saṅkhārakkhandha-pariyāpanno, ārammaṇa-paṭipādakattena sampayuttānaṃ sārathi viya daṭṭhabbo. Vīthipaṭipādako ti pana pañcadvārâvajjanass’etaṃ adhivacanaṃ. Javanapaṭipādako ti manodvārâvajjanass’etaṃ adhivacanaṃ. Na te idha adhippetā.
CST474
153
Tesu dhammesu majjhattatā tatramajjhattatā. Sā cittacetasikānaṃ samavāhita-lakkhaṇā, ūnâdhikatā-nivāraṇa-rasā, pakkhapātupacchedana-rasā vā, majjhattabhāva-paccupaṭṭhānā, cittacetasikānaṃ ajjhupekkhanabhāvena samappavattānaṃ ājānīyānaṃ ajjhupekkhaka-sārathi viya daṭṭhabbā.
154
Karuṇā muditā ca Brahmavihāraniddese (visuddhi. 1.262) vuttanayen’eva veditabbā. Kevalañ hi tā appanāppattā rūpāvacarā, imā kāmāvacarā ti ayam eva viseso. Keci pana mettupekkhāyo pi aniyatesu icchanti, taṃ na gahetabbaṃ. Atthato hi adoso yeva mettā, tatramajjhattupekkhā yeva upekkhā ti.
CST475
155
Kāyaduccaritato virati kāyaduccaritavirati. Esa nayo sesāsu pi. Lakkhaṇâdito pan’etā tisso pi kāyaduccaritâdi-vatthūnaṃ avītikkama-lakkhaṇā, — amaddana-lakkhaṇā ti vuttaṃ hoti, — kāyaduccaritâdi-vatthuto saṅkocana-rasā, akiriya-paccupaṭṭhānā, saddhā-hirottappa-appicchatâdi-guṇa-padaṭṭhānā, pāpakiriyato cittassa vimukhabhāvabhūtā ti daṭṭhabbā.
CST476
156
Iti ime va chattiṃsa saṅkhārā paṭhamena kāmāvacara-kusalaviññāṇena sampayogaṃ gacchantī ti veditabbā. Yathā ca paṭhamena, evaṃ dutiyenâpi, sasaṅkhāra-bhāvamattam eva h’ettha viseso.
Tatiyena pana ṭhapetvā amohaṃ avasesā veditabbā. Tathā catutthena, sasaṅkhāra-bhāvamattam eva h’ettha viseso.
Paṭhame vuttesu pana ṭhapetvā pītiṃ avasesā pañcamena sampayogaṃ gacchanti. Yathā ca pañcamena, evaṃ chaṭṭhenâpi, sasaṅkhāra-bhāvamattam eva h’ettha viseso.
Sattamena ca pana ṭhapetvā amohaṃ avasesā veditabbā. Tathā aṭṭhamena, sasaṅkhāra-bhāvamattam eva h’ettha viseso.
157
Paṭhame vuttesu ṭhapetvā viratittayaṃ sesā rūpāvacara-kusalesu paṭhamena sampayogaṃ gacchanti. Dutiyena tato vitakka-vajjā. Tatiyena tato vicāra-vajjā. Catutthena tato pīti-vajjā. Pañcamena tato aniyatesu karuṇā-muditā-vajjā. Te yeva catūsu āruppakusalesu. Arūpāvacarabhāvo yeva hi ettha viseso.
158
Lokuttaresu paṭhamajjhānike tāva maggaviññāṇe paṭhama-rūpāvacaraviññāṇe vuttanayena, dutiyajjhānikâdi-bhede dutiya-rūpāvacaraviññāṇâdīsu vuttanayen’eva veditabbā. Karuṇā-muditānaṃ pana abhāvo, niyata-viratitā, lokuttaratā cā ti ayam ettha viseso. Evaṃ tāva kusalā yeva saṅkhārā veditabbā.
CST477
159
Akusalesu lobhamūle paṭhamâkusala-sampayuttā tāva niyatā sarūpena āgatā terasa, yevāpanakā cattāro ti sattarasa. Tattha,
- phasso, cetanā, vitakko, vicāro, pīti, vīriyaṃ, jīvitaṃ, samādhi, ahirikaṃ, anottappaṃ, lobho, moho, micchādiṭṭhī ti ime sarūpena āgatā terasa, (dha. sa. 365; dha. sa. aṭṭha. 365)
- chando, adhimokkho, uddhaccaṃ, manasikāro ti ime yevāpanakā cattāro. (dha. sa. aṭṭha. 365)
CST478
160
Tattha na hiriyatī ti ahiriko, ahirikassa bhāvo ahirikaṃ, na otappatī14 ti anottappaṃ. Tesu ahirikaṃ kāyaduccaritâdīhi ajigucchana-lakkhaṇaṃ, alajjā-lakkhaṇaṃ vā, anottappaṃ teh’eva asārajja-lakkhaṇaṃ, anuttāsa-lakkhaṇaṃ vā. Ayam ettha saṅkhepo. Vitthāro pana hirottappānaṃ vutta-paṭipakkha-vasena veditabbo (XIV.142).
CST479
161
Lubbhanti tena, sayaṃ vā lubbhati, lubbhana-mattam eva vā tan ti lobho. Muyhanti tena, sayaṃ vā muyhati, muyhana-mattam eva vā tan ti moho.
162
Tesu lobho ārammaṇaggahaṇa-lakkhaṇo makkaṭâlepo viya, abhisaṅga-raso tattakapāle khitta-maṃsapesi viya, apariccāga-paccupaṭṭhāno telañjanarāgo viya, saṃyojaniyadhammesu assādadassana-padaṭṭhāno, taṇhā-nadī-bhāvena vaḍḍhamāno, sīghasotā nadī iva mahāsamuddaṃ, apāyam eva gahetvā gacchatī ti daṭṭhabbo.
CST480
163
Moho cittassa andhabhāva-lakkhaṇo, aññāṇa-lakkhaṇo vā, asampaṭivedha-raso, ārammaṇa-sabhāva-cchādana-raso vā, asammāpaṭipatti-paccupaṭṭhāno, andhakāra-paccupaṭṭhāno vā, ayonisomanasikāra-padaṭṭhāno, sabbâkusalānaṃ mūlan ti daṭṭhabbo.
CST481
164
Micchā passanti tāya, sayaṃ vā micchā passati, micchādassana-mattaṃ vā esā ti micchādiṭṭhi. Sā ayoniso abhinivesa-lakkhaṇā, parāmāsa-rasā, micchâbhinivesa-paccupaṭṭhānā, ariyānaṃ adassanakāmatâdi-padaṭṭhānā, paramaṃ vajjan ti daṭṭhabbā.
CST482
165
Uddhatabhāvo uddhaccaṃ. Taṃ avūpasama-lakkhaṇaṃ vātâbhighāta-cala-jalaṃ viya, anavaṭṭhāna-rasaṃ vātâbhighāta-cala-dhaja-paṭākā viya, bhantatta-paccupaṭṭhānaṃ pāsāṇâbhighāta-samuddhata-bhasmaṃ viya, cetaso avūpasame ayonisomanasikāra-padaṭṭhānaṃ, cittavikkhepo ti daṭṭhabbaṃ.
166
Sesā kusale vuttanayen’eva veditabbā. Akusalabhāvo yeva hi akusalabhāvena ca lāmakattaṃ etesaṃ tehi viseso.
CST483
Iti ime sattarasa saṅkhārā paṭhamena akusalaviññāṇena sampayogaṃ gacchantī ti veditabbā. Yathā ca paṭhamena, evaṃ dutiyenâpi, sasaṅkhāratā pan’ettha thina-middhassa ca aniyatatā viseso.
167
Tattha thinanatā thinaṃ, middhanatā middhaṃ, anussāha-saṃhananatā asatti-vighāto cā ti attho, thinañ ca middhañ ca thinamiddhaṃ. Tattha thinaṃ anussāha-lakkhaṇaṃ, vīriyavinodana-rasaṃ, saṃsīdana-paccupaṭṭhānaṃ, middhaṃ akammaññatā-lakkhaṇaṃ, onahana-rasaṃ, līnatā-paccupaṭṭhānaṃ, pacalāyikā-niddā-paccupaṭṭhānaṃ vā, ubhayam pi arati-vijambhikâdīsu ayonisomanasikāra-padaṭṭhānaṃ.
168
Tatiyena paṭhame vuttesu ṭhapetvā micchādiṭṭhiṃ avasesā veditabbā, māno pan’ettha aniyato hoti, ayaṃ viseso. So uṇṇati-lakkhaṇo, sampaggaha-raso, ketukamyatā-paccupaṭṭhāno, diṭṭhivippayutta-lobha-padaṭṭhāno, ummādo viya daṭṭhabbo.
Catutthena dutiye vuttesu ṭhapetvā micchādiṭṭhiṃ avasesā veditabbā, etthâpi ca māno aniyatesu hoti yeva.
169
Paṭhame vuttesu pana ṭhapetvā pītiṃ avasesā pañcamena sampayogaṃ gacchanti. Yathā ca pañcamena, evaṃ chaṭṭhenâpi, sasaṅkhāratā pan’ettha thina-middhassa ca aniyatabhāvo viseso.
Sattamena pañcame vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā, māno pan’ettha aniyato hoti. Aṭṭhamena chaṭṭhe vuttesu ṭhapetvā diṭṭhiṃ avasesā veditabbā, etthâpi ca māno aniyatesu hoti yevā ti.
CST484
170
Dosamūlesu pana dvīsu paṭhamasampayuttā tāva niyatā sarūpena āgatā ekādasa, yevāpanakā cattāro, aniyatā tayo ti aṭṭhārasa. Tattha,
- phasso, cetanā, vitakko, vicāro, vīriyaṃ, jīvitaṃ, samādhi, ahirikaṃ, anoppattaṃ, doso, moho ti ime sarūpena āgatā ekādasa, (dha. sa. 413; dha. sa. aṭṭha. 413)
- chando, adhimokkho, uddhaccaṃ, manasikāro ti ime yevāpanakā cattāro, (dha. sa. aṭṭha. 413)
- issā, macchariyaṃ, kukkuccan ti ime aniyatā tayo. (dha. sa. aṭṭha. 413)
CST485
171
Tattha dussanti tena, sayaṃ vā dussati, dussana-mattam eva vā tan ti doso. So caṇḍikka-lakkhaṇo pahaṭâsīviso viya, visappana-raso visa-nipāto viya, attano nissaya-dahana-raso vā dāvaggi viya, dūsana-paccupaṭṭhāno laddhokāso viya sapatto, āghātavatthu-padaṭṭhāno, visasaṃsaṭṭha-pūtimuttaṃ viya daṭṭhabbo.
CST486
172
Issāyanā issā. Sā parasampattīnaṃ usūyana15-lakkhaṇā, tatth’eva anabhirati-rasā, tato vimukhabhāva-paccupaṭṭhānā, parasampatti-padaṭṭhānā, saṃyojanan ti daṭṭhabbā.
CST487
173
Maccharabhāvo macchariyaṃ. Taṃ laddhānaṃ vā labhitabbānaṃ vā attano sampattīnaṃ nigūhana-lakkhaṇaṃ, tāsaṃ yeva parehi sādhāraṇabhāva-akkhamana-rasaṃ, saṅkocana-paccupaṭṭhānaṃ, kaṭukañcukatā-paccupaṭṭhānaṃ vā, attasampatti-padaṭṭhānaṃ, cetaso virūpabhāvo ti daṭṭhabbaṃ.
CST488
174
Kucchitaṃ kataṃ kukataṃ, tassa bhāvo kukkuccaṃ. Taṃ pacchânutāpa-lakkhaṇaṃ, katâkatânusocana-rasaṃ, vippaṭisāra-paccupaṭṭhānaṃ, katâkata-padaṭṭhānaṃ, dāsabyam iva daṭṭhabbaṃ.
175
Sesā vuttappakārā yevā ti. Iti ime aṭṭhārasa saṅkhārā paṭhamena dosamūlena sampayogaṃ gacchantī ti veditabbā. Yathā ca paṭhamena, evaṃ dutiyenâpi, sasaṅkhāratā pana aniyatesu ca thina-middha-sambhavo va viseso.
CST489
176
Mohamūlesu dvīsu vicikicchā-sampayuttena tāva,
- phasso, cetanā, vitakko, vicāro, vīriyaṃ, jīvitaṃ, cittaṭṭhiti, ahirikaṃ, anottappaṃ, moho, vicikicchā ti sarūpena āgatā ekādasa, (dha. sa. 422; dha. sa. aṭṭha. 422)
- uddhaccaṃ, manasikāro ti yevāpanakā dve cā ti terasa.
CST490
177
Tattha cittaṭṭhitī ti pavatti-ṭṭhiti-matto dubbalo samādhi. Vigatā cikicchā ti vicikicchā. Sā saṃsaya-lakkhaṇā, kampana-rasā, anicchaya-paccupaṭṭhānā, anekaṃsa-gāha-paccupaṭṭhānā vā, vicikicchāyaṃ ayonisomanasikāra-padaṭṭhānā, paṭipatti-antarāyakarā ti daṭṭhabbā. Sesā vuttappakārā yeva.
178
Uddhacca-sampayuttena vicikicchā-sampayutte vuttesu ṭhapetvā vicikicchaṃ sesā dvādasa, vicikicchāya abhāvena pan’ettha adhimokkho uppajjati, tena saddhiṃ teras’eva. Adhimokkha-sabbhāvato ca balavataro samādhi hoti. Yañ c’ettha uddhaccaṃ, taṃ sarūpen’eva āgataṃ, adhimokkha-manasikārā yevāpanaka-vasenā ti. Evaṃ akusalasaṅkhārā veditabbā.
CST491
179
Abyākatesu vipākâbyākatā tāva ahetuka-sahetuka-bhedato duvidhā. Tesu ahetuka-vipākaviññāṇa-sampayuttā ahetukā. Tattha kusalâkusala-vipāka-cakkhuviññāṇa-sampayuttā tāva,
- phasso, cetanā, jīvitaṃ, cittaṭṭhitī ti sarūpena āgatā cattāro, (dha. sa. 431; dha. sa. aṭṭha. 431)
- yevāpanako manasikāro yevā ti pañca.
Sota-ghāna-jivhā-kāyaviññāṇa-sampayuttā pi ete yeva.
180
Ubhaya-vipāka-manodhātuyā ete c’eva vitakka-vicārâdhimokkhā cā ti aṭṭha, tathā tividhāya pi ahetuka-manoviññāṇadhātuyā. Yā pan’ettha somanassasahagatā, tāya saddhiṃ pīti adhikā hotī ti veditabbā.
181
Sahetukavipāka-viññāṇa-sampayuttā pana sahetukā. Tesu aṭṭha-kāmāvacara-vipāka-sampayuttā tāva aṭṭhahi kāmāvacarakusalehi sampayutta-saṅkhāra-sadisā yeva. Yā pana tā aniyatesu karuṇā muditā, tā sattârammaṇattā vipākesu na santi. Ekanta-parittârammaṇā hi kāmāvacara-vipākā, na kevalañ ca karuṇā muditā, viratiyo pi vipākesu na santi. Pañca sikkhāpadā “kusalā yevā” ti hi vuttaṃ.
182
Rūpāvacarârūpāvacara-lokuttara-vipākaviññāṇa-sampayuttā pana tesaṃ kusalaviññāṇa-sampayutta-saṅkhārehi sadisā eva.
CST492
183
Kiriyâbyākatā pi ahetuka-sahetuka-bhedato duvidhā. Tesu ahetuka-kiriyaviññāṇa-sampayuttā ahetukā. Te ca kusalavipākamanodhātu-ahetukamanoviññāṇadhātudvaya-yuttehi samānā. Manoviññāṇadhātudvaye pana vīriyaṃ adhikaṃ, vīriyasabbhāvato balappatto samādhi hoti. Ayam ettha viseso.
184
Sahetuka-kiriyaviññāṇa-sampayuttā pana sahetukā. Tesu aṭṭha-kāmāvacara-kiriyaviññāṇa-sampayuttā tāva ṭhapetvā viratiyo aṭṭhahi kāmāvacara-kusalehi sampayutta-saṅkhāra-sadisā. Rūpāvacarârūpāvacara-kiriya-sampayuttā pana sabbâkārena pi tesaṃ kusalaviññāṇa-sampayutta-sadisā yevā ti. Evaṃ abyākatā pi saṅkhārā veditabbā ti.
Idaṃ saṅkhārakkhandhe vitthārakathāmukhaṃ.
185
Idaṃ tāva Abhidhamme padabhājanīyanayena16 khandhesu vitthārakathāmukhaṃ.
Atītādivibhāgakathā
CST493
Bhagavatā pana,
“Yaṃ kiñci rūpaṃ atītânāgata-paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, tad ekajjhaṃ abhisaṃyūhitvā abhisaṅkhipitvā ayaṃ vuccati rūpakkhandho.
Yā kāci vedanā… Yā kāci saññā… Ye keci saṅkhārā… Yaṃ kiñci viññāṇaṃ atītânāgata-paccuppannaṃ…pe… abhisaṅkhipitvā ayaṃ vuccati viññāṇakkhandho” ti (vibha. 2,26)
evaṃ khandhā vitthāritā.
186
Tattha yaṃ kiñcī ti anavasesa-pariyādānaṃ. Rūpan ti atippasaṅga-niyamanaṃ. Evaṃ padadvayenâpi rūpassa anavasesa-pariggaho kato hoti. Ath’assa atītâdinā vibhāgaṃ ārabhati. Tañ hi kiñci atītaṃ, kiñci anāgatâdi-bhedan ti. Esa nayo vedanâdīsu.
CST494
Tattha rūpaṃ tāva addhā-santati-samaya-khaṇa-vasena catudhā atītaṃ nāma hoti, tathā anāgata-paccuppannaṃ.
187
Tattha addhāvasena tāva ekassa ekasmiṃ bhave paṭisandhito pubbe atītaṃ, cutito uddhaṃ anāgataṃ, ubhinnam antare paccuppannaṃ.
188
Santativasena sabhāga-eka-utusamuṭṭhānaṃ ekâhārasamuṭṭhānañ ca pubbâpariyavasena vattamānam pi paccuppannaṃ, tato pubbe visabhāga-utu-āhārasamuṭṭhānaṃ atītaṃ, pacchā anāgataṃ. Cittajaṃ ekavīthi-ekajavana-ekasamāpatti-samuṭṭhānaṃ paccuppannaṃ, tato pubbe atītaṃ, pacchā anāgataṃ. Kammasamuṭṭhānassa pāṭiyekkaṃ santativasena atītâdi-bhedo natthi, tesañ ñeva pana utu-āhāra-cittasamuṭṭhānānaṃ upatthambhakavasena tassa atītâdi-bhāvo veditabbo.
189
Samayavasena ekamuhutta-pubbaṇha-sāyanha-rattindivâdīsu samayesu santānavasena pavattamānaṃ taṃ-taṃ-samayaṃ paccuppannaṃ nāma, tato pubbe atītaṃ, pacchā anāgataṃ.
190
Khaṇavasena uppādâdi-khaṇattaya-pariyāpannaṃ paccuppannaṃ, tato pubbe anāgataṃ, pacchā atītaṃ.
191
Api ca atikkanta-hetupaccayakiccaṃ atītaṃ, niṭṭhita-hetukiccaṃ aniṭṭhita-paccayakiccaṃ paccuppannaṃ, ubhayakiccaṃ asampattaṃ anāgataṃ. Sakicca-kkhaṇe vā paccuppannaṃ, tato pubbe anāgataṃ, pacchā atītaṃ. Ettha ca khaṇâdi-kathā va nippariyāyā, sesā sapariyāyā.
CST495
192
Ajjhatta-bahiddhā-bhedo vuttanayo eva (XIV.73). Api ca idha niyakajjhattam pi ajjhattaṃ, parapuggalikam pi ca bahiddhā ti veditabbaṃ. Oḷārika-sukhuma-bhedo vuttanayo va (XIV.73).
CST496
193
Hīna-paṇīta-bhedo duvidho: pariyāyato nippariyāyato ca. Tattha Akaniṭṭhānaṃ rūpato Sudassīnaṃ rūpaṃ hīnaṃ, tad eva Sudassānaṃ rūpato paṇītaṃ, evaṃ yāva naraka-sattānaṃ rūpaṃ, tāva pariyāyato hīnapaṇītatā veditabbā. Nippariyāyato pana yattha akusalavipākaṃ uppajjati, taṃ hīnaṃ, yattha kusalavipākaṃ, taṃ paṇītaṃ.
194
Dūre santike ti idam pi vuttanayam eva (XIV.73). Api ca okāsato p’ettha upādāy’upādāya dūra-santikatā veditabbā.
CST497
195
Tad ekajjhaṃ abhisaṃyūhitvā abhisaṅkhipitvā ti taṃ atītâdīhi padehi visuṃ visuṃ niddiṭṭhaṃ rūpaṃ sabbaṃ ruppana-lakkhaṇa-saṅkhāte ekavidhabhāve paññāya rāsiṃ katvā rūpakkhandho ti vuccatī ti ayam ettha attho.
196
Etena sabbam pi rūpaṃ ruppana-lakkhaṇe rāsibhāvûpagamanena rūpakkhandho ti dassitaṃ hoti. Na hi rūpato añño rūpakkhandho nāma atthi.
CST498
Yathā ca rūpaṃ, evaṃ vedanâdayo pi vedayita-lakkhaṇâdīsu rāsibhāvûpagamanena. Na hi vedanâdīhi aññe vedanākkhandhâdayo nāma atthi.
197
Atītâdi-vibhāge pan’ettha santativasena khaṇâdivasena ca vedanāya atītânāgata-paccuppanna-bhāvo veditabbo. Tattha santativasena ekavīthi-ekajavana-ekasamāpatti-pariyāpannā ekavīthi17-visaya-samāyoga-ppavattā ca paccuppannā, tato pubbe atītā, pacchā anāgatā. Khaṇâdivasena khaṇattaya-pariyāpannā pubbantâparanta-majjhatta-gatā sakiccañ ca kurumānā vedanā paccuppannā, tato pubbe atītā, pacchā anāgatā.
198
Ajjhatta-bahiddhā-bhedo niyakajjhattavasena veditabbo.
CST499
Oḷārika-sukhuma-bhedo,
“Akusalā vedanā oḷārikā, kusalâbyākatā vedanā sukhumā” ti (vibha. 11)
ādinā nayena Vibhaṅge vuttena jāti-sabhāva-puggala-lokiya-lokuttara-vasena veditabbo.
199
Jātivasena tāva akusalā vedanā sâvajja-kiriya-hetuto kilesa-santāpa-bhāvato ca avūpasanta-vuttī ti kusalavedanāya oḷārikā, sabyāpārato sa-ussāhato savipākato kilesa-santāpa-bhāvato sâvajjato ca vipākâbyākatāya oḷārikā, savipākato kilesa-santāpa-bhāvato sabyābajjhato sâvajjato ca kiriyâbyākatāya oḷārikā. Kusalâbyākatā pana vuttavipariyāyato akusalāya sukhumā. Dve pi kusalâkusala-vedanā sabyāpārato sa-ussāhato savipākato ca yathāyogaṃ duvidhāya pi abyākatāya oḷārikā. Vuttavipariyāyena duvidhā pi abyākatā tāhi sukhumā. Evaṃ tāva jātivasena oḷārika-sukhumatā veditabbā.
CST500
200
Sabhāvavasena pana dukkhā vedanā nirassādato savipphārato khobhakaraṇato ubbejanīyato abhibhavanato ca itarāhi dvīhi oḷārikā. Itarā pana dve sātato santato paṇītato manāpato majjhattato ca yathāyogaṃ dukkhāya sukhumā. Ubho pana sukha-dukkhā savipphārato khobhakaraṇato pākaṭato ca adukkhamasukhāya oḷārikā. Sā vuttavipariyāyena tadubhayato sukhumā. Evaṃ sabhāvavasena oḷārika-sukhumatā veditabbā.
CST501
201
Puggalavasena pana asamāpannassa vedanā nānârammaṇe vikkhittabhāvato samāpannassa vedanāya oḷārikā, vipariyāyena itarā sukhumā. Evaṃ puggalavasena oḷārika-sukhumatā veditabbā.
202
Lokiya-lokuttaravasena pana sâsavā vedanā lokiyā, sā āsavuppatti-hetuto oghaniyato yoganiyato ganthaniyato nīvaraṇiyato upādāniyato saṃkilesikato puthujjana-sādhāraṇato ca anāsavāya oḷārikā. Sā vipariyāyena sâsavāya sukhumā. Evaṃ lokiya-lokuttaravasena oḷārika-sukhumatā veditabbā.
CST502
203
Tattha jāti-ādivasena sambhedo pariharitabbo. Akusalavipāka-kāyaviññāṇa-sampayuttā hi vedanā jātivasena abyākatattā sukhumā pi samānā sabhāvâdi-vasena oḷārikā hoti. Vuttañ h’etaṃ:
“Abyākatā vedanā sukhumā, dukkhā vedanā oḷārikā. Samāpannassa vedanā sukhumā, asamāpannassa vedanā oḷārikā. Sāsavā vedanā oḷārikā, anāsavā vedanā sukhumā” ti. (vibha. 11)
Yathā ca dukkhā vedanā, evaṃ sukhâdayo pi jātivasena oḷārikā sabhāvâdi-vasena sukhumā honti.
204
Tasmā yathā jāti-ādivasena sambhedo na hoti, tathā vedanānaṃ oḷārika-sukhumatā veditabbā. Seyyathidaṃ: abyākatā jātivasena kusalâkusalāhi sukhumā. Tattha “katamā abyākatā? kiṃ dukkhā? kiṃ sukhā? kiṃ samāpannassa? kiṃ asamāpannassa? kiṃ sâsavā? kiṃ anāsavā” ti evaṃ sabhāvâdi-bhedo na parāmasitabbo. Esa nayo sabbattha.
205
Api ca,
“Taṃ taṃ vā pana vedanaṃ upādāy’upādāya vedanā oḷārika-sukhumā daṭṭhabbā” ti
vacanato akusalâdīsu pi lobhasahagatāya dosasahagatā vedanā aggi viya attano nissaya-dahanato oḷārikā, lobhasahagatā sukhumā. Dosasahagatā pi niyatā oḷārikā, aniyatā sukhumā. Niyatā pi kappaṭṭhitikā oḷārikā, itarā sukhumā. Kappaṭṭhitikāsu pi asaṅkhārikā oḷārikā, itarā sukhumā. Lobhasahagatā pana diṭṭhisampayuttā oḷārikā, itarā sukhumā. Sā pi niyatā kappaṭṭhitikā asaṅkhārikā oḷārikā, itarā sukhumā. Avisesena ca akusalā bahuvipākā oḷārikā, appavipākā sukhumā. Kusalā pana appavipākā oḷārikā, bahuvipākā sukhumā.
206
Api ca kāmāvacara-kusalā oḷārikā, rūpāvacarā sukhumā, tato arūpāvacarā, tato lokuttarā. Kāmāvacarā dānamayā oḷārikā, sīlamayā sukhumā, tato bhāvanāmayā, bhāvanāmayā pi duhetukā oḷārikā, tihetukā sukhumā, tihetukā pi sasaṅkhārikā oḷārikā, asaṅkhārikā sukhumā. Rūpāvacarā ca paṭhamajjhānikā oḷārikā…pe… pañcamajjhānikā sukhumā. Arūpāvacarā ca ākāsānañcâyatana-sampayuttā oḷārikā…pe… nevasaññanâsaññâyatana-sampayuttā sukhumā va. Lokuttarā ca sotāpattimagga-sampayuttā oḷārikā…pe… arahattamagga-sampayuttā sukhumā va. Esa nayo taṃ-taṃ-bhūmi-vipāka-kiriya-vedanāsu ca dukkhâdi-asamāpannâdi-sâsavâdi-vasena vuttavedanāsu ca.
207
Okāsavasena câpi niraye dukkhā oḷārikā, tiracchānayoniyaṃ sukhumā…pe… Paranimmitavasavattīsu sukhumā va. Yathā ca dukkhā, evaṃ sukhā pi sabbattha yathânurūpaṃ yojetabbā.
208
Vatthuvasena câpi hīnavatthukā yā kāci vedanā oḷārikā, paṇītavatthukā sukhumā. Hīna-paṇīta-bhede yā oḷārikā sā hīnā, yā ca sukhumā sā paṇītā ti daṭṭhabbā.
CST503
209
Dūrapadaṃ pana,
“Akusalā vedanā kusalâbyākatāhi vedanāhi dūre”,
santikepadaṃ,
“Akusalā vedanā akusalāya vedanāya santike” ti
ādinā nayena Vibhaṅge vibhattaṃ. Tasmā akusalā vedanā visabhāgato asaṃsaṭṭhato asarikkhato ca kusalâbyākatāhi dūre, tathā kusalâbyākatā akusalāya. Esa nayo sabbavāresu. Akusalā pana vedanā sabhāgato sarikkhato ca akusalāya santike ti. Idaṃ vedanākkhandhassa atītâdi-vibhāge vitthārakathāmukhaṃ.
210
Taṃ-taṃ-vedanā-sampayuttānaṃ pana saññâdīnam pi evam eva veditabbaṃ.
Kamādivinicchayakathā
CST504
Evaṃ viditvā ca puna etesv eva,
Khandhesu ñāṇabhedatthaṃ, kamato’tha visesato,
anūnâdhikato c’eva, upamāto tath’eva ca,
Daṭṭhabbato dvidhā, evaṃ passantass’atthasiddhito,
vinicchayanayo sammā viññātabbo vibhāvinā.
211
Tattha kamato ti idha uppattikkamo, pahānakkamo, paṭipattikkamo, bhūmikkamo, desanākkamo ti bahuvidho kamo. Tattha,
“Paṭhamaṃ kalalaṃ hoti, kalalā hoti abbudan” ti (saṃ. ni. 1.235)
evamādi uppattikkamo.
“Dassanena pahātabbā dhammā, bhāvanāya pahātabbā dhammā” ti (dha. sa. tikamātikā 8)
evamādi pahānakkamo.
“Sīlavisuddhi, cittavisuddhī” ti (ma. ni. 1.259; paṭi. ma. 3.41)
evamādi paṭipattikkamo.
“Kāmāvacarā, rūpāvacarā” ti (dha. sa. 987)
evamādi bhūmikkamo.
“Cattāro satipaṭṭhānā, cattāro sammappadhānā” ti (dī. ni. 3.145) vā,
“Dānakathaṃ, sīlakathan” ti (dī. ni. 1.298) vā
evamādi desanākkamo.
212
Tesu idha uppattikkamo tāva na yujjati, kalalâdīnaṃ viya khandhānaṃ pubbâpariya-vavatthānena anuppattito, na pahānakkamo, kusalâbyākatānaṃ appahātabbato, na paṭipattikkamo, akusalānaṃ appaṭipajjanīyato, na bhūmikkamo, vedanâdīnaṃ catubhūmi-pariyāpannattā, desanākkamo pana yujjati.
213
Abhedena hi pañcasu khandhesu attagāha-patitaṃ veneyyajanaṃ samūhaghana-vinibbhoga-dassanena attagāhato mocetukāmo Bhagavā hitakāmo tassa tassa janassa sukhagahaṇatthaṃ cakkhu-ādīnam pi visayabhūtaṃ oḷārikaṃ paṭhamaṃ rūpakkhandhaṃ desesi, tato iṭṭhâniṭṭha-rūpa-saṃvedanikaṃ vedanaṃ,
“Yaṃ vedayati, taṃ sañjānātī” ti (ma. ni.)
evaṃ vedanā-visayassa ākāragāhikaṃ saññaṃ, saññāvasena abhisaṅkhārake saṅkhāre, tesaṃ vedanâdīnaṃ nissayaṃ adhipatibhūtañ ca nesaṃ viññāṇan ti. Evaṃ tāva kamato vinicchayanayo viññātabbo.
CST505
214
Visesato ti khandhānañ ca upādānakkhandhānañ ca visesato. Ko pana nesaṃ viseso? Khandhā tāva avisesato vuttā, upādānakkhandhā sâsava-upādāniyabhāvena visesetvā. Yath’āha:
“Pañca c’eva vo, bhikkhave, khandhe desessāmi pañcupādānakkhandhe ca, taṃ suṇātha. Katame ca, bhikkhave, pañcakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ atītânāgata-paccuppannaṃ…pe… santike vā, ayaṃ vuccati, bhikkhave, rūpakkhandho. Yā kāci vedanā…pe… Yaṃ kiñci viññāṇaṃ…pe… santike vā, ayaṃ vuccati, bhikkhave, viññāṇakkhandho. Ime vuccanti, bhikkhave, pañcakkhandhā.
Katame ca, bhikkhave, pañcupādānakkhandhā? Yaṃ kiñci, bhikkhave, rūpaṃ…pe… santike vā sâsavaṃ upādāniyaṃ, ayaṃ vuccati, bhikkhave, rūpupādānakkhandho. Yā kāci vedanā…pe… Yaṃ kiñci viññāṇaṃ…pe… santike vā sâsavaṃ upādāniyaṃ, ayaṃ vuccati, bhikkhave, viññāṇupādānakkhandho. Ime vuccanti, bhikkhave, pañcupādānakkhandhā” ti. (saṃ. ni. 3.48)
215
Ettha ca yathā vedanâdayo anāsavā pi atthi, na evaṃ rūpaṃ. Yasmā pan’assa rāsaṭṭhena khandhabhāvo yujjati, tasmā khandhesu vuttaṃ, yasmā rāsaṭṭhena ca sâsavaṭṭhena ca upādānakkhandhabhāvo yujjati, tasmā upādānakkhandhesu vuttaṃ. Vedanâdayo pana anāsavā va khandhesu vuttā, sâsavā upādānakkhandhesu. Upādānakkhandhā ti c’ettha upādānagocarā khandhā upādānakkhandhā ti evam attho daṭṭhabbo. Idha pana sabbe p’ete ekajjhaṃ katvā khandhā ti adhippetā.
CST506
216
Anūnâdhikato ti kasmā pana Bhagavatā pañc’eva khandhā vuttā anūnā anadhikā ti?
- Sabbasaṅkhata-sabhāgekasaṅgahato,
- attattaniyagāha-vatthussa etaparamato,
- aññesañ ca tadavarodhato.
217
Anekappabhedesu hi saṅkhatadhammesu sabhāgavasena saṅgayhamānesu rūpam pi rūpa-sabhāgekasaṅgaha-vasena eko khandho hoti, vedanā vedanā-sabhāgekasaṅgaha-vasena eko khandho hoti, esa nayo saññâdīsu. Tasmā sabbasaṅkhata-sabhāgekasaṅgahato pañc’eva vuttā.
218
Etaparamañ c’etaṃ attattaniyagāha-vatthu yad idaṃ rūpâdayo pañca. Vuttañ h’etaṃ:
“Rūpe kho, bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati ‘etaṃ mama, eso’ham asmi, eso me attā’ ti.
Vedanāya… Saññāya… Saṅkhāresu… Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati ‘etaṃ mama, eso’ham asmi, eso me attā’” ti. (saṃ. ni. 3.207)
Tasmā attattaniyagāha-vatthussa etaparamato pi pañc’eva vuttā.
219
Ye pi c’aññe sīlâdayo pañca dhammakkhandhā vuttā, te pi saṅkhārakkhandhe pariyāpannattā etth’eva avarodhaṃ gacchanti. Tasmā aññesaṃ tadavarodhato pi pañc’eva vuttā ti. Evaṃ anūnâdhikato vinicchayanayo viññātabbo.
CST507
220
Upamāto ti ettha hi gilānasālupamo rūpupādānakkhandho, gilānupamassa viññāṇupādānakkhandhassa vatthu-dvārârammaṇa-vasena nivāsaṭṭhānato. Gelaññupamo vedanupādānakkhandho, ābādhakattā. Gelañña-samuṭṭhānupamo saññupādānakkhandho, kāmasaññâdivasena rāgâdi-sampayutta-vedanā-sabbhāvā18. Asappāya-sevanupamo saṅkhārupādānakkhandho, vedanā-gelaññassa nidānattā,
“Vedanaṃ vedanatthāya abhisaṅkharontī” ti (saṃ. ni. 3.79)
hi vuttaṃ, tathā
“Akusalassa kammassa katattā upacitattā vipākaṃ kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagatan” ti. (dha. sa. 556)
Gilānupamo viññāṇupādānakkhandho, vedanā-gelaññena aparimuttattā.
221
Api ca cāraka-kāraṇa-aparādha-kāraṇakāraka-aparādhikupamā ete bhājana-bhojana-byañjana-parivesaka-bhuñjakūpamā cā ti. Evaṃ upamāto vinicchayanayo viññātabbo.
CST508
222
Daṭṭhabbato dvidhā ti saṅkhepato vitthārato cā ti evaṃ dvidhā daṭṭhabbato p’ettha vinicchayanayo viññātabbo.
223
Saṅkhepato hi pañcupādānakkhandhā Āsīvisûpame (saṃ. ni. 4.238) vuttanayena ukkhittâsika-paccatthikato, Bhārasuttavasena (saṃ. ni. 3.22) bhārato, Khajjanīya-pariyāya-vasena (saṃ. ni. 3.79) khādakato, Yamakasuttavasena (saṃ. ni. 3.85) anicca-dukkhânatta-saṅkhata-vadhakato daṭṭhabbā.
224
Vitthārato pan’ettha pheṇapiṇḍo viya rūpaṃ daṭṭhabbaṃ parimaddanâsahanato, udakapubbuḷaṃ viya vedanā muhutta-ramaṇīyato, marīcikā viya saññā vippalambhanato, kadalikkhandho viya saṅkhārā asārakato, māyā viya viññāṇaṃ vañcakato. Visesato ca suḷāram pi ajjhattikaṃ rūpaṃ asubhan ti daṭṭhabbaṃ, vedanā tīhi dukkhatāhi avinimuttato dukkhā ti, saññā-saṅkhārā avidheyyato anattā ti, viññāṇaṃ udayabbayadhammato aniccan ti daṭṭhabbaṃ.
CST509
225
Evaṃ passantass’atthasiddhito ti evañ ca saṅkhepa-vitthāra-vasena dvidhā passato yā atthasiddhi hoti, tato pi vinicchayanayo viññātabbo. Seyyathidaṃ: saṅkhepato tāva pañcupādānakkhandhe ukkhittâsika-paccatthikâdi-bhāvena passanto khandhehi na vihaññati, vitthārato pana rūpâdīni pheṇapiṇḍâdi-sadisa-bhāvena passanto na asāresu sāradassī hoti.
226
Visesato ca ajjhattikarūpaṃ asubhato passanto kabaḷīkārâhāraṃ parijānāti, asubhe subhan ti vipallāsaṃ pajahati, kāmoghaṃ uttarati, kāmayogena visaṃyujjati, kāmâsavena anāsavo hoti, abhijjhā-kāyaganthaṃ bhindati, kāmupādānaṃ na upādiyati.
227
Vedanaṃ dukkhato passanto phassâhāraṃ parijānāti, dukkhe sukhan ti vipallāsaṃ pajahati, bhavoghaṃ uttarati, bhavayogena visaṃyujjati, bhavâsavena anāsavo hoti, byāpāda-kāyaganthaṃ bhindati, sīlabbatupādānaṃ na upādiyati.
228
Saññaṃ saṅkhāre ca anattato passanto manosañcetanâhāraṃ parijānāti, anattani attā ti vipallāsaṃ pajahati, diṭṭhoghaṃ uttarati, diṭṭhiyogena visaṃyujjati, diṭṭhâsavena anāsavo hoti, idaṃsaccâbhinivesa-kāyaganthaṃ bhindati, attavādupādānaṃ na upādiyati.
229
Viññāṇaṃ aniccato passanto viññāṇâhāraṃ parijānāti, anicce niccan ti vipallāsaṃ pajahati, avijjoghaṃ uttarati, avijjāyogena visaṃyujjati, avijjâsavena anāsavo hoti, sīlabbata-parāmāsa-kāyaganthaṃ bhindati, diṭṭhupādānaṃ na upādiyati.
230
Evaṃ mahânisaṃsaṃ vadhakâdivasena dassanaṃ yasmā,
tasmā khandhe dhīro vadhakâdivasena passeyyā ti.
Iti sādhujanapāmojjatthāya kate Visuddhimagge
paññābhāvanâdhikāre Khandhaniddeso nāma cuddasamo paricchedo.
Kosambi evarūpaṃ. ↩︎
Kosambi Atthadhamma°, always. ↩︎
Kosambi saddhammasavanaṃ. ↩︎
Ṭīkā: Dhammapade Yamakavaggo Opammavaggo ti vadanti. ↩︎
Kosambi Upādāyarūpaṃ. ↩︎
Kosambi bhūtappasāda. ↩︎
Kosambi omits. ↩︎
Kosambi asanniṭṭhāna°. ↩︎
Kosambi phala-samāpattivasena. ↩︎
Kosambi voṭṭhapana°, always. ↩︎
Kosambi anubandhantaṃ. ↩︎
Kosambi adds bhavato. ↩︎
Kosambi adds hi. ↩︎
Kosambi uttappatī. ↩︎
Kosambi ussuyana°. ↩︎
Kosambi Abhidhamma-bhājanīya-nayena. ↩︎
Kosambi ekavidha°. ↩︎
Kosambi °sambhavā. ↩︎