说处界品


Āyatanadhātuniddeso

Āyatanavitthārakathā

CST510

1

Āyatanānī ti dvādas’āyatanāni: cakkhâyatanaṃ, rūpâyatanaṃ, sotâyatanaṃ, saddâyatanaṃ, ghānâyatanaṃ, gandhâyatanaṃ, jivhâyatanaṃ, rasâyatanaṃ, kāyâyatanaṃ, phoṭṭhabbâyatanaṃ, manâyatanaṃ, dhammâyatanan ti.

2

Tattha

Attha-lakkhaṇa-tāvatva-kama-saṅkhepa-vitthārā,
tathā daṭṭhabbato c’eva viññātabbo vinicchayo.

3

Tattha visesato tāva cakkhatī ti cakkhu, rūpaṃ assādeti vibhāveti cā ti attho. Rūpayatī ti rūpaṃ, vaṇṇavikāraṃ āpajjamānaṃ hadayaṅgatabhāvaṃ pakāsetī ti attho. Suṇātī ti sotaṃ. Sappatī ti saddo, udāhariyatī ti attho. Ghāyatī ti ghānaṃ. Gandhayatī ti gandho, attano vatthuṃ sūcayatī ti attho. Jīvitaṃ avhayatī ti jivhā. Rasanti taṃ sattā ti raso, assādentī ti attho. Kucchitānaṃ sâsavadhammānaṃ āyo ti kāyo, — āyo ti uppattideso. Phusiyatī ti phoṭṭhabbaṃ. Munātī ti mano. Attano lakkhaṇaṃ dhārentī ti dhammā.

CST511

4

Avisesato pana āyatanato, āyānaṃ tananato, āyatassa ca nayanato āyatanan ti veditabbaṃ. Cakkhu-rūpâdīsu hi taṃ-taṃ-dvārârammaṇā cittacetasikā dhammā sena sena anubhavanâdinā kiccena āyatanti, uṭṭhahanti ghaṭanti vāyamantī ti vuttaṃ hoti. Te ca āyabhūte dhamme etāni tanonti1, vitthārentī ti vuttaṃ hoti. Idañ ca anamatagge saṃsāre pavattaṃ atîva āyataṃ saṃsāradukkhaṃ yāva na nivattati, tāva nayant’eva, pavattayantī ti vuttaṃ hoti. Iti sabbe p’ime dhammā āyatanato, āyānaṃ tananato, āyatassa ca nayanato, āyatanaṃ āyatanan ti vuccanti.

CST512

5

Api ca nivāsaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ veditabbaṃ. Tathā hi loke “Issarâyatanaṃ Vāsudevâyatanan” ti ādīsu nivāsaṭṭhānaṃ āyatanan ti vuccati, “suvaṇṇâyatanaṃ rajatâyatanan2” ti ādīsu ākaro. Sāsane pana,

“Manoramme āyatane sevanti naṃ vihaṅgamā” ti (a. ni. 5.38)

ādīsu samosaraṇaṭṭhānaṃ,

“Dakkhiṇāpatho gunnaṃ āyatanan” ti

ādīsu sañjātideso,

“Tatra tatr’eva sakkhibhabbataṃ pāpuṇāti sati sati āyatane” ti (a. ni. 3.102)

ādīsu kāraṇaṃ.

6

Cakkhu-ādīsu câpi te te cittacetasikā dhammā nivasanti tad-āyatta-vuttitāyā ti cakkhâdayo ca nesaṃ nivāsaṭṭhānaṃ. Cakkhâdīsu ca te ākiṇṇā tannissitattā tadārammaṇattā cā ti cakkhâdayo nesaṃ ākaro. Cakkhâdayo ca nesaṃ samosaraṇaṭṭhānaṃ, tattha tattha vatthu-dvārârammaṇa-vasena samosaraṇato. Cakkhâdayo ca nesaṃ sañjātideso, tannissayârammaṇa-bhāvena tatth’eva uppattito. Cakkhâdayo ca nesaṃ kāraṇaṃ, tesaṃ abhāve abhāvato ti.

7

Iti nivāsaṭṭhānaṭṭhena, ākaraṭṭhena, samosaraṇaṭṭhānaṭṭhena, sañjātidesaṭṭhena, kāraṇaṭṭhena cā ti imehi pi kāraṇehi ete dhammā āyatanaṃ āyatanan ti vuccanti. Tasmā yathāvuttena atthena cakkhu ca taṃ āyatanañ cā ti cakkhâyatanaṃ…pe… dhammā ca te āyatanañ cā ti dhammāyatanan ti evaṃ tāv’ettha atthato viññātabbo vinicchayo.

CST513

8

Lakkhaṇā ti cakkhâdīnaṃ lakkhaṇato p’ettha viññātabbo vinicchayo. Tāni ca pana tesaṃ lakkhaṇāni Khandhaniddese (XIV.37-41,54-57) vuttanayen’eva veditabbāni.

9

Tāvatvato ti tāvabhāvato. Idaṃ vuttaṃ hoti: cakkhâdayo pi hi dhammā eva, evaṃ sati dhammâyatanam icc eva avatvā, kasmā dvādas’āyatanānī ti vuttānī ti ce, — cha-viññāṇakāyuppatti-dvārârammaṇa-vavatthānato. Idha channaṃ viññāṇakāyānaṃ dvārabhāvena ārammaṇabhāvena ca vavatthānato ayam etesaṃ bhedo hotī ti dvādasa vuttāni.

10

Cakkhuviññāṇa-vīthi-pariyāpannassa hi viññāṇakāyassa cakkhâyatanam eva uppattidvāraṃ, rūpâyatanam eva c’ārammaṇaṃ, tathā itarāni itaresaṃ. Chaṭṭhassa pana bhavaṅgamana-saṅkhāto manâyatanekadeso va uppattidvāraṃ, asādhāraṇam eva ca dhammâyatanaṃ ārammaṇan ti. Iti channaṃ viññāṇakāyānaṃ uppatti-dvārârammaṇa-vavatthānato dvādasa vuttānī ti. Evam ettha tāvatvato viññātabbo vinicchayo.

CST514

11

Kamato ti idhâpi pubbe vuttesu uppattikkamâdīsu (XIV.211) desanākkamo va yujjati. Ajjhattikesu hi āyatanesu sanidassana-sappaṭigha-visayattā cakkhâyatanaṃ pākaṭan ti paṭhamaṃ desitaṃ, tato anidassana-sappaṭigha-visayāni sotâyatanâdīni. Atha vā dassanânuttariya-savanânuttariya-hetubhāvena bahûpakārattā ajjhattikesu cakkhâyatana-sotâyatanāni paṭhamaṃ desitāni, tato ghānâyatanâdīni tīṇi, pañcannam pi gocaravisayattā ante manâyatanaṃ, cakkhâyatanâdīnaṃ pana gocarattā tassa tassa antarantarāni bāhiresu rūpâyatanâdīni.

12

Api ca viññāṇuppatti-kāraṇa-vavatthānato pi ayam etesaṃ kamo veditabbo. Vuttañ h’etaṃ:

“Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ…pe… manañ ca paṭicca dhamme ca uppajjati manoviññāṇan” ti. (ma. ni. 3.421; saṃ. ni. 2.43)

Evaṃ kamato p’ettha viññātabbo vinicchayo.

CST515

13

Saṅkhepavitthārā ti saṅkhepato hi manâyatanassa c’eva dhammâyatanekadesassa ca nāmena, tadavasesānañ ca āyatanānaṃ rūpena saṅgahitattā dvādasâpi āyatanāni nāmarūpamattam eva honti.

14

Vitthārato pana ajjhattikesu tāva cakkhâyatanaṃ jātivasena cakkhupasāda-mattam eva, paccaya-gati-nikāya-puggala-bhedato pana anantappabhedaṃ, tathā sotâyatanâdīni cattāri. Manâyatanaṃ kusalâkusala-vipāka-kiriya-viññāṇa-bhedena ekūnanavuti-ppabhedaṃ ekavīsuttarasata-ppabhedañ ca, vatthu-paṭipadâdi-bhedato pana anantappabhedaṃ. Rūpa-sadda-gandha-rasâyatanāni visabhāga-paccayâdi-bhedato anantappabhedāni. Phoṭṭhabbâyatanaṃ pathavīdhātu-tejodhātu-vāyodhātu-vasena tippabhedaṃ, paccayâdi-bhedato anekappabhedaṃ. Dhammâyatanaṃ vedanā-saññā-saṅkhārakkhandha-sukhumarūpa-nibbānānaṃ sabhāva-nānatta-bhedato anekappabhedan ti. Evaṃ saṅkhepavitthārā viññātabbo vinicchayo.

CST516

15

Daṭṭhabbato ti ettha pana sabbān’eva saṅkhatāni āyatanāni anāgamanato aniggamanato ca daṭṭhabbāni. Na hi tāni pubbe udayā kutoci āgacchanti, na pi uddhaṃ vayā kuhiñci gacchanti, atha kho pubbe udayā appaṭiladdha-sabhāvāni, uddhaṃ vayā paribhinna-sabhāvāni, pubbantâparanta-vemajjhe paccayâyatta-vuttitāya avasāni pavattanti, tasmā anāgamanato aniggamanato ca daṭṭhabbāni.

Tathā nirīhakato abyāpārato ca. Na hi cakkhu-rūpâdīnaṃ evaṃ hoti “aho vata amhākaṃ sāmaggiyaṃ viññāṇaṃ nāma uppajjeyyā” ti, na ca tāni viññāṇuppādanatthaṃ dvārabhāvena vatthubhāvena ārammaṇabhāvena vā īhanti, na byāpāram āpajjanti, atha kho dhammatā v’esā yaṃ cakkhu-rūpâdi-sāmaggiyaṃ cakkhuviññāṇâdīni sambhavantī ti, tasmā nirīhakato abyāpārato ca daṭṭhabbāni.

16

Api ca ajjhattikāni suññagāmo viya daṭṭhabbāni dhuva-subha-sukhatta-bhāva-virahitattā, bāhirāni gāmaghātakacorā viya ajjhattikānaṃ abhighātakattā. Vuttañ h’etaṃ:

“Cakkhu, bhikkhave, haññati manāpâmanāpehi rūpehī” ti

vitthāro. Api ca ajjhattikāni cha pāṇakā viya daṭṭhabbāni, bāhirāni tesaṃ gocarā viyā ti. Evam ettha daṭṭhabbato viññātabbo vinicchayo.

Idaṃ tāva āyatanānaṃ vitthārakathāmukhaṃ.

Dhātuvitthārakathā

CST517

17

Tadanantarā pana dhātuyo ti aṭṭhārasa dhātuyo: cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, ghānadhātu, gandhadhātu, ghānaviññāṇadhātu, jivhādhātu, rasadhātu, jivhāviññāṇadhātu, kāyadhātu, phoṭṭhabbadhātu, kāyaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātū ti.

18

Tattha,

Atthato lakkhaṇâdīhi kama-tāvatva-saṅkhato
paccayā atha daṭṭhabbā veditabbo vinicchayo.

19

Tattha atthato ti cakkhatī ti cakkhu, rūpayatī ti rūpaṃ, cakkhussa viññāṇaṃ cakkhuviññāṇan ti evamādinā tāva nayena cakkhâdīnaṃ visesatthato veditabbo vinicchayo.

Avisesena pana vidahati, dhīyate, vidhānaṃ, vidhīyate etāya, ettha vā dhīyatī ti dhātu.

20

Lokiyā hi dhātuyo kāraṇabhāvena vavatthitā hutvā suvaṇṇa-rajatâdi-dhātuyo viya suvaṇṇa-rajatâdiṃ, anekappakāraṃ saṃsāradukkhaṃ vidahanti. Bhārahārehi ca bhāro viya, sattehi dhīyante, dhāriyantī ti attho. Dukkha-vidhāna-mattam eva c’esā, avasavattanato. Etāhi ca karaṇabhūtāhi saṃsāradukkhaṃ sattehi anuvidhīyati. Tathā vihitañ ca taṃ etāsv eva dhīyati, ṭhapiyatī ti attho. Iti cakkhâdīsu ekeko dhammo yathāsambhavaṃ vidahati dhīyatī ti ādinā atthavasena dhātū ti vuccati.

CST518

21

Api ca yathā titthiyānaṃ attā nāma sabhāvato natthi, na evam etā, etā pana attano sabhāvaṃ dhārentī ti dhātuyo. Yathā loke vicittā haritāla-manosilâdayo selâvayavā dhātuyo ti vuccanti, evam etā pi dhātuyo viya dhātuyo, vicittā h’ete ñāṇañeyyâvayavā ti. Yathā vā sarīra-saṅkhātassa samudāyassa avayava-bhūtesu rasa-soṇitâdīsu aññamañña-visabhāga-lakkhaṇa-paricchinnesu dhātu-samaññā, evam etesu pi pañcakkhandha-saṅkhātassa attabhāvassa avayavesu dhātu-samaññā veditabbā, aññamañña-visabhāga-lakkhaṇa-paricchinnā h’ete cakkhâdayo ti.

22

Api ca dhātū ti nijjīvamattass’ev’etaṃ adhivacanaṃ. Tathā hi Bhagavā,

“Cha dhāturo ayaṃ bhikkhu puriso” ti (ma. ni. 3.344)

ādīsu jīvasaññā-samūhananatthaṃ dhātudesanaṃ akāsī ti. Tasmā yathāvuttena atthena cakkhu ca taṃ dhātu ca cakkhudhātu…pe… manoviññāṇañ ca taṃ dhātu ca manoviññāṇadhātū ti evaṃ tāv’ettha atthato veditabbo vinicchayo.

CST519

23

Lakkhaṇâdito ti cakkhâdīnaṃ lakkhaṇâdito p’ettha veditabbo vinicchayo. Tāni ca pana nesaṃ lakkhaṇâdīni Khandhaniddese (XIV.37-41,54-57) vuttanayen’eva veditabbāni.

24

Kamato ti idhâpi pubbe vuttesu uppattikkamâdīsu (XIV.211) desanākkamo va yujjati. So ca panâyaṃ hetu-phalânupubba-vavatthāna-vasena vutto. Cakkhudhātu rūpadhātū ti idañ hi dvayaṃ hetu, cakkhuviññāṇadhātū ti phalaṃ. Evaṃ sabbattha.

CST520

25

Tāvatvato ti tāvabhāvato. Idaṃ vuttaṃ hoti: tesu tesu hi suttâbhidhamma-ppadesesu,

“Ābhādhātu, subhadhātu, ākāsānañcâyatanadhātu, viññāṇañcâyatanadhātu, ākiñcaññâyatanadhātu, nevasaññanâsaññâyatanadhātu, saññāvedayita-nirodha-dhātu” (saṃ. ni. 2.95)

“Kāmadhātu, byāpādadhātu, vihiṃsādhātu, nekkhammadhātu, abyāpādadhātu, avihiṃsādhātu” (vibha. 182; dī. ni. 3.305; ma. ni. 3.125)

“Sukhadhātu, dukkhadhātu, somanassadhātu, domanassadhātu, upekkhādhātu, avijjādhātu” (vibha. 180; ma. ni. 3.125)

“Ārambhadhātu, nikkamadhātu, parakkamadhātu” (saṃ. ni. 5.183)

“Hīnadhātu, majjhimadhātu, paṇītadhātu” (dī. ni. 3.305)

“Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu” (ma. ni. 3.125; vibha. 172)

“Saṅkhatadhātu, asaṅkhatadhātu” (ma. ni. 3.125)

“Anekadhātu nānādhātu loko” ti (dī. ni. 2.366; ma. ni. 1.148)

evamādayo aññā pi dhātuyo dissanti, evaṃ sati sabbāsaṃ vasena paricchedaṃ akatvā kasmā aṭṭhārasā ti ayam eva paricchedo kato ti ce, — sabhāvato vijjamānānaṃ sabbadhātūnaṃ tadantogadhattā.

26

Rūpadhātu yeva hi ābhādhātu. Subhadhātu pana rūpâdi-paṭibaddhā. Kasmā? Subhanimittattā. Subhanimittañ hi subhadhātu, tañ ca rūpâdi-vinimuttaṃ na vijjati, kusala-vipākârammaṇā vā rūpâdayo eva subhadhātū ti rūpâdi-mattam ev’esā. Ākāsānañcâyatanadhātu-ādīsu cittaṃ manoviññāṇadhātu yeva, sesā dhammadhātu. Saññāvedayita-nirodha-dhātu pana sabhāvato natthi, dhātudvaya-nirodha-mattam eva hi sā.

27

Kāmadhātu dhammadhātu-mattaṃ vā hoti. Yath’āha:

“Tattha katamā kāmadhātu? Kāmapaṭisaṃyutto takko vitakko… micchāsaṅkappo” ti. (vibha. 182)

Aṭṭhārasâpi vā dhātuyo. Yath’āha:

“Heṭṭhato Avīci-nirayaṃ pariyantaṃ karitvā uparito Paranimmitavasavattī-deve anto karitvā yaṃ etasmiṃ antare, etthâvacarā, ettha pariyāpannā khandha-dhātu-āyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ vuccati kāmadhātū” ti. (vibha. 182)

28

Nekkhammadhātu dhammadhātu eva.

“Sabbe pi kusalā dhammā nekkhammadhātū” ti (vibha. 182)

vacanato manoviññāṇadhātu pi hoti yeva. Byāpāda-vihiṃsā-abyāpāda-avihiṃsā-sukha-dukkha-somanassa-domanassupekkhā-avijjā-ārambha-nikkama-parakkamadhātuyo dhammadhātu yeva.

29

Hīna-majjhima-paṇītadhātuyo aṭṭhārasa dhātu-mattam eva. Hīnā hi cakkhâdayo hīnā dhātu, majjhima-paṇītā majjhimā c’eva paṇītā ca. Nippariyāyena pana akusalā dhammadhātu-manoviññāṇadhātuyo hīnadhātu, lokiyā kusalâbyākatā ubho pi, cakkhudhātu-ādayo ca majjhimadhātu, lokuttarā pana dhammadhātu-manoviññāṇadhātuyo paṇītadhātu.

30

Pathavī-tejo-vāyodhātuyo phoṭṭhabbadhātu yeva. Āpodhātu ākāsadhātu ca dhammadhātu yeva. Viññāṇadhātu cakkhuviññāṇâdi-sattaviññāṇadhātu-saṅkhepo yeva.

31

Sattarasa dhātuyo dhammadhātu-ekadeso ca saṅkhatadhātu. Asaṅkhatā pana dhātu dhammadhātu-ekadeso va. Anekadhātu-nānādhātu-loko pana aṭṭhārasa dhātuppabheda-mattam evā ti. Iti sabhāvato vijjamānānaṃ sabbadhātūnaṃ tadantogadhattā aṭṭhāras’eva vuttā ti.

CST521

32

Api ca vijānana-sabhāve viññāṇe jīva-saññīnaṃ saññā-samūhananattham pi aṭṭhāras’eva vuttā. Santi hi sattā vijānana-sabhāve viññāṇe jīva-saññino, tesaṃ cakkhu-sota-ghāna-jivhā-kāya-manodhātu-manoviññāṇadhātu-bhedena tassa anekataṃ, cakkhu-rūpâdi-paccayâyatta-vuttitāya aniccatañ ca pakāsetvā dīgharattânusayitaṃ jīva-saññaṃ samūhanitukāmena Bhagavatā aṭṭhārasa dhātuyo pakāsitā.

33

Kiñca bhiyyo tathā-veneyyajjhāsaya-vasena ca. Ye ca imāya anati-saṅkhepa-vitthārāya desanāya veneyyasattā, tadajjhāsayavasena ca aṭṭhāras’eva pakāsitā.

Saṅkhepa-vitthāra-nayena tathā tathā hi
dhammaṃ pakāsayati esa yathā yathā’ssa,
saddhamma-teja-vihataṃ vilayaṃ khaṇena
veneyyasatta-hadayesu tamo payātī ti.

Evam ettha tāvatvato veditabbo vinicchayo.

CST522

34

Saṅkhato ti cakkhudhātu tāva jātito eko dhammo tv eva saṅkhaṃ gacchati cakkhupasāda-vasena3, tathā sota-ghāna-jivhā-kāya-rūpa-sadda-gandha-rasadhātuyo sotappasādâdivasena, phoṭṭhabbadhātu pana pathavī-tejo-vāyo-vasena tayo dhammā ti saṅkhaṃ gacchati. Cakkhuviññāṇadhātu kusalâkusalavipāka-vasena dve dhammā ti saṅkhaṃ gacchati, tathā sota-ghāna-jivhā-kāyaviññāṇadhātuyo. Manodhātu pana pañcadvārâvajjana-kusalâkusalavipāka-sampaṭicchana-vasena tayo dhammā ti saṅkhaṃ gacchati. Dhammadhātu tiṇṇaṃ arūpakkhandhānaṃ soḷasannaṃ sukhuma-rūpānaṃ asaṅkhatāya ca dhātuyā vasena vīsati dhammā ti saṅkhaṃ gacchati. Manoviññāṇadhātu sesa-kusalâkusalâbyākata-viññāṇa-vasena chasattati dhammā ti saṅkhaṃ gacchati. Evam ettha saṅkhato pi veditabbo vinicchayo.

CST523

35

Paccayā ti ettha ca cakkhudhātu tāva cakkhuviññāṇadhātuyā vippayutta-purejāta-atthi-avigata-nissayindriya-paccayānaṃ vasena chahi paccayehi paccayo hoti, rūpadhātu purejāta-atthi-avigatârammaṇa-paccayānaṃ vasena catūhi paccayehi paccayo hoti. Evaṃ sotaviññāṇadhātu-ādīnaṃ sotadhātu-saddadhātu-ādayo.

36

Pañcannaṃ pana nesaṃ āvajjanamanodhātu anantara-samanantara-natthi-vigatânantarûpanissaya-vasena pañcahi paccayehi paccayo hoti, tā ca pañca pi sampaṭicchana-manodhātuyā. Tathā sampaṭicchana-manodhātu santīraṇa-manoviññāṇadhātuyā, sā ca voṭṭhabbana-manoviññāṇadhātuyā, voṭṭhabbana-manoviññāṇadhātu ca javana-manoviññāṇadhātuyā. Javana-manoviññāṇadhātu pana anantarāya javana-manoviññāṇadhātuyā, tehi c’eva pañcahi āsevanapaccayena cā ti chahi paccayehi paccayo hoti. Esa tāva pañcadvāre nayo.

37

Manodvāre pana bhavaṅga-manoviññāṇadhātu āvajjana-manoviññāṇadhātuyā, āvajjana-manoviññāṇadhātu ca javana-manoviññāṇadhātuyā purimehi pañcahi paccayehi paccayo hoti.

38

Dhammadhātu pana sattannam pi viññāṇadhātūnaṃ sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatâdīhi bahudhā paccayo hoti. Cakkhudhātu-ādayo pana ekaccā ca dhammadhātu ekaccāya manoviññāṇadhātuyā ārammaṇa-paccayâdīhi pi paccayā honti.

39

Cakkhuviññāṇadhātu-ādīnañ ca na kevalaṃ cakkhurūpâdayo paccayā honti, atha kho ālokâdayo pi. Ten’āhu pubbâcariyā:

“Cakkhu-rūpâloka-manasikāre paṭicca uppajjati cakkhuviññāṇaṃ. Sota-sadda-vivara-manasikāre paṭicca uppajjati sotaviññāṇaṃ. Ghāna-gandha-vāyu-manasikāre paṭicca uppajjati ghānaviññāṇaṃ. Jivhā-rasa-āpa-manasikāre paṭicca uppajjati jivhāviññāṇaṃ. Kāya-phoṭṭhabba-pathavī-manasikāre paṭicca uppajjati kāyaviññāṇaṃ. Bhavaṅgamana-dhamma-manasikāre paṭicca uppajjati manoviññāṇan” ti.

Ayam ettha saṅkhepo. Vitthārato pana paccayappabhedo Paṭiccasamuppādaniddese (XVII.66-100) āvibhavissatī ti. Evam ettha paccayato pi veditabbo vinicchayo.

CST524

40

Daṭṭhabbato4 ti daṭṭhabbato p’ettha vinicchayo veditabbo ti attho. Sabbā eva hi saṅkhata-dhātuyo pubbantâparanta-vivittato dhuva-subha-sukhatta-bhāva-suññato paccayâyatta-vuttito ca daṭṭhabbā.

41

Visesato pan’ettha bheritalaṃ viya cakkhudhātu daṭṭhabbā, daṇḍo viya rūpadhātu, saddo viya cakkhuviññāṇadhātu. Tathā ādāsatalaṃ viya cakkhudhātu, mukhaṃ viya rūpadhātu, mukhanimittaṃ viya cakkhuviññāṇadhātu. Atha vā ucchu-tilā viya cakkhudhātu, yanta-cakkayaṭṭhi viya rūpadhātu, ucchurasa-telāni viya cakkhuviññāṇadhātu. Tathā adharâraṇī viya cakkhudhātu, uttarâraṇī viya rūpadhātu, aggi viya cakkhuviññāṇadhātu. Esa nayo sotadhātu-ādīsu.

42

Manodhātu pana yathāsambhavato cakkhuviññāṇadhātu-ādīnaṃ purecarânucarā viya daṭṭhabbā.

Dhammadhātuyā vedanākkhandho sallam iva sūlam iva ca daṭṭhabbo. Saññā-saṅkhāra-kkhandhā vedanā-salla-sūla-yogā āturā viya, puthujjanānaṃ vā saññā āsādukkha-jananato rittamuṭṭhi viya, ayathābhucca-nimitta-gāhakato vanamigo viya. Saṅkhārā paṭisandhiyaṃ pakkhipanato aṅgāra-kāsuyaṃ khipanaka-purisā viya, jāti-dukkhânubandhato rājapurisânubandha-corā viya, sabbânatthâvahassa khandha-santānassa hetuto visarukkha-bījāni viya. Rūpaṃ nānāvidhupaddava-nimittato khuracakkaṃ5 viya daṭṭhabbaṃ. Asaṅkhatā pana dhātu amatato santato khemato ca daṭṭhabbā. Kasmā? Sabbânatthâvahassa paṭipakkhabhūtattā.

43

Manoviññāṇadhātu ārammaṇesu vavatthānâbhāvato arañña-makkaṭo viya, duddamanato assa-khaḷuṅko viya, yatthakāma-nipātito vehāsa-kkhitta-daṇḍo viya, lobha-dosâdi-nānappakāra-kilesa-vesa-yogato raṅganaṭo viya daṭṭhabbā ti.

Iti sādhujanapāmojjatthāya kate Visuddhimagge
paññābhāvanâdhikāre Āyatanadhātuniddeso nāma pannarasamo paricchedo.


  1. Kosambi tananti↩︎

  2. Kosambi ratanâyatanan↩︎

  3. Kosambi omits vasena↩︎

  4. Kosambi Daṭṭhabbā↩︎

  5. Kosambi uracakkaṃ↩︎