说慧地品
Paññābhūminiddeso
Paṭiccasamuppādakathā
CST570
1
Idāni “khandhâyatana-dhātu-indriya-sacca-paṭiccasamuppādâdi-bhedā dhammā bhūmī” ti (XIV.32) evaṃ vuttesu imissā paññāya bhūmibhūtesu dhammesu, yasmā paṭiccasamuppādo c’eva ādi-saddena saṅgahitā paṭiccasamuppannā dhammā ca avasesā honti, tasmā tesaṃ vaṇṇanākkamo anuppatto.
2
Tattha avijjâdayo tāva dhammā “paṭiccasamuppādo” ti veditabbā. Vuttañ h’etaṃ Bhagavatā:
“Katamo ca, bhikkhave, paṭiccasamuppādo? Avijjāpaccayā, bhikkhave, saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka-parideva-dukkha-domanassupāyāsā sambhavanti, evam etassa kevalassa dukkhakkhandhassa samudayo hoti. Ayaṃ vuccati, bhikkhave, paṭiccasamuppādo” ti. (saṃ. ni. 2.1)
3
Jarāmaraṇâdayo pana “paṭiccasamuppannā dhammā” ti veditabbā. Vuttañ h’etaṃ Bhagavatā:
“Katame ca, bhikkhave, paṭiccasamuppannā dhammā? Jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ. Jāti, bhikkhave…pe… Bhavo… Upādānaṃ… Taṇhā… Vedanā… Phasso… Saḷāyatanaṃ… Nāmarūpaṃ… Viññāṇaṃ… Saṅkhārā… Avijjā, bhikkhave, aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Ime vuccanti, bhikkhave, paṭiccasamuppannā dhammā” ti. (saṃ. ni. 2.20)
CST571
4
Ayaṃ pan’ettha saṅkhepo. Paṭiccasamuppādo ti paccayadhammā veditabbā. Paṭiccasamuppannā dhammā ti tehi tehi paccayehi nibbattadhammā.
5
Katham idaṃ jānitabban ti ce, — Bhagavato vacanena. Bhagavatā hi Paṭiccasamuppāda-paṭiccasamuppanna-dhamma-desanā-sutte,
“Katamo ca, bhikkhave, paṭiccasamuppādo? Jātipaccayā, bhikkhave, jarāmaraṇaṃ, uppādā vā Tathāgatānaṃ anuppādā vā Tathāgatānaṃ ṭhitā va sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ Tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti, passathā ti c’āha — jātipaccayā, bhikkhave, jarāmaraṇaṃ.
Bhavapaccayā, bhikkhave, jāti…pe… Avijjāpaccayā, bhikkhave, saṅkhārā, uppādā vā Tathāgatānaṃ…pe… uttānīkaroti passathā ti c’āha — avijjāpaccayā, bhikkhave, saṅkhārā.
Iti kho, bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā, ayaṃ vuccati, bhikkhave, paṭiccasamuppādo” ti. (saṃ. ni. 2.20)
CST572
Evaṃ paṭiccasamuppādaṃ desentena tathatâdīhi vevacanehi paccayadhammā va paṭiccasamuppādo ti vuttā. Tasmā jarāmaraṇâdīnaṃ dhammānaṃ paccaya-lakkhaṇo paṭiccasamuppādo, dukkhânubandhana-raso, kummagga-paccupaṭṭhāno ti veditabbo.
6
So panâyaṃ tehi tehi paccayehi anūnâdhikeh’eva tassa tassa dhammassa sambhavato tathatā ti, sāmaggiṃ upagatesu paccayesu muhuttam pi tato nibbattadhammānaṃ asambhavâbhāvato avitathatā ti, aññadhamma-paccayehi aññadhammânuppattito anaññathatā ti, yathāvuttānaṃ etesaṃ jarāmaraṇâdīnaṃ paccayato vā paccayasamūhato vā idappaccayatā ti vutto.
CST573
7
Tatrâyaṃ vacanattho. Imesaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappaccayatā. Lakkhaṇaṃ pan’ettha saddasatthato pariyesitabbaṃ.
CST574
8
Keci pana paṭicca sammā ca titthiya-parikappita-pakati-purisâdi-kāraṇa-nirapekkho uppādo paṭiccasamuppādo ti evaṃ uppādamattaṃ paṭiccasamuppādo ti vadanti. Taṃ na yujjati. Kasmā? Suttâbhāvato, suttavirodhato, gambhīranayâsambhavato, saddabhedato ca.
9
Uppādamattaṃ paṭiccasamuppādo ti hi suttaṃ natthi. Taṃ paṭiccasamuppādo ti ca vadantassa Padesavihārasuttavirodho āpajjati. Kathaṃ? Bhagavato hi,
“Atha kho Bhagavā rattiyā paṭhamaṃ yāmaṃ paṭiccasamuppādaṃ anuloma-paṭilomaṃ manasâkāsī” ti (mahāva. 1)
ādivacanato paṭiccasamuppāda-manasikāro paṭhamâbhisambuddha-vihāro, padesa-vihāro ca tass’ekadesa-vihāro. Yath’āha:
“Yena svâhaṃ, bhikkhave, vihārena paṭhamâbhisambuddho viharāmi, tassa padesena vihāsin” ti. (saṃ. ni. 5.11)
Tatra ca paccayâkāra-dassanena vihāsi, na uppādamatta-dassanenā ti. Yath’āha:
“So evaṃ pajānāmi— micchādiṭṭhi-paccayā pi vedayitaṃ, sammādiṭṭhi-paccayā pi vedayitaṃ, micchāsaṅkappa-paccayā pi vedayitan” ti (saṃ. ni. 5.11)
sabbaṃ vitthāretabbaṃ. Evaṃ uppādamattaṃ paṭiccasamuppādo ti vadantassa Padesavihārasuttavirodho āpajjati.
10
Tathā Kaccānasuttavirodho. Kaccānasutte pi hi,
“Lokasamudayaṃ kho, Kaccāna, yathābhūtaṃ sammappaññāya passato yā loke natthitā sā na hotī” ti (saṃ. ni. 2.15)
anuloma-paṭiccasamuppādo lokapaccayato lokasamudayo ti ucchedadiṭṭhi-samugghātatthaṃ pakāsito, na uppādamattaṃ. Na hi uppādamatta-dassanena ucchedadiṭṭhiyā samugghāto hoti, paccayânuparama-dassanena pana hoti, paccayânuparame phalânuparamato ti. Evaṃ uppādamattaṃ paṭiccasamuppādo ti vadantassa Kaccānasuttavirodho pi āpajjati.
11
Gambhīranayâsambhavato ti vuttaṃ kho pan’etaṃ Bhagavatā:
“Gambhīro câyaṃ, Ānanda, paṭiccasamuppādo gambhīrâvabhāso cā” ti. (dī. ni. 2.95; saṃ. ni. 2.60)
Gambhīrattañ ca nāma catubbidhaṃ, taṃ parato vaṇṇayissāma (XVII.304-8). Taṃ uppādamatte natthi. Catubbidha-naya-paṭimaṇḍitañ c’etaṃ paṭiccasamuppādaṃ vaṇṇayanti, tam pi naya-catukkaṃ uppādamatte natthī ti1 gambhīranayâsambhavato pi na uppādamattaṃ paṭiccasamuppādo.
CST575
12
Saddabhedato ti paṭicca-saddo ca panâyaṃ samāne kattari pubbakāle2 payujjamāno atthasiddhikaro hoti. Seyyathidaṃ:
“Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhuviññāṇan” ti. (saṃ. ni. 2.43)
Idha pana bhāvasādhanena uppāda-saddena saddhiṃ payujjamāno samānassa kattu abhāvato saddabhedaṃ gacchati, na ca kiñci atthaṃ sādhetī ti saddabhedato pi na uppādamattaṃ paṭiccasamuppādo ti.
13
Tattha siyā: hoti-saddena saddhiṃ yojayissāma “paṭiccasamuppādo hotī” ti. Taṃ na yuttaṃ. Kasmā? Yogâbhāvato c’eva uppādassa ca uppāda-patti-dosato.
“Paṭiccasamuppādaṃ vo, bhikkhave, desessāmi… Katamo ca, bhikkhave, paṭiccasamuppādo…pe… Ayaṃ vuccati, bhikkhave, paṭiccasamuppādo” ti (saṃ. ni. 2.1)
imesu hi padesu ekena pi saddhiṃ hoti-saddo yogaṃ na gacchati. Na ca uppādo hoti, sace bhaveyya, uppādassâpi uppādo pāpuṇeyyā ti.
CST576
14
Ye pi maññanti “idappaccayānaṃ bhāvo idappaccayatā, — bhāvo ca nāma yo ākāro avijjâdīnaṃ saṅkhārâdi-pātubhāve hetu so — tasmiñ ca saṅkhāravikāre paṭiccasamuppāda-saññā” ti, tesaṃ taṃ na yujjati. Kasmā? Avijjâdīnaṃ hetuvacanato. Bhagavatā hi,
“Tasmāt iha, Ānanda, es’eva hetu, etaṃ nidānaṃ, esa samudayo, esa paccayo jarāmaraṇassa yad idaṃ jāti…pe… saṅkhārānaṃ, yad idaṃ avijjā” ti (dī. ni. 2.98 ādayo)
evaṃ avijjâdayo va hetū ti vuttā, na tesaṃ vikāro. Tasmā “paṭiccasamuppādo ti paccayadhammā veditabbā” ti (XVII.4) iti yaṃ taṃ vuttaṃ, taṃ sammā vuttan ti veditabbaṃ.
CST577
15
Yā pan’ettha paṭiccasamuppādo ti imāya byañjanacchāyāya, uppādo yevâyaṃ vutto ti saññā uppajjati, sā imassa padassa evam atthaṃ gahetvā vūpasametabbā. Bhagavatā hi,
Dvedhā tato pavatte dhammasamūhe yato idaṃ vacanaṃ,
tappaccayo tato’yaṃ phalopacārena iti vutto.
16
Yo hi ayaṃ paccayatāya pavatto dhammasamūho, tattha paṭiccasamuppādo ti idaṃ vacanaṃ dvidhā icchanti. So hi yasmā patīyamāno hitāya sukhāya ca saṃvattati, tasmā paccetum arahanti naṃ paṇḍitā ti paṭicco, uppajjamāno ca saha sammā ca uppajjati, na ekekato, nâpi ahetuto ti samuppādo, evaṃ paṭicco ca so samuppādo cā ti paṭiccasamuppādo. Api ca saha uppajjatī ti samuppādo, paccayasāmaggiṃ pana paṭicca apaccakkhāyā ti, evam pi 3 paṭiccasamuppādo. Tassa câyaṃ hetusamūho paccayo ti tappaccayattā ayam pi, yathā loke semhassa paccayo guḷo “semho guḷo” ti vuccati, yathā ca sāsane sukhappaccayo Buddhānaṃ uppādo
“Sukho Buddhānaṃ uppādo” ti (dha. pa. 194)
vuccati, tathā paṭiccasamuppādo icc eva phalavohārena vutto ti veditabbo.
CST578
17
Atha vā,
Paṭimukham ito ti vutto hetusamūho ayaṃ paṭicco ti,
sahite uppādeti ca, iti vutto so samuppādo.
18
Yo hi esa saṅkhārâdīnaṃ pātubhāvāya avijjâdi-ekeka-hetu-sīsena niddiṭṭho hetusamūho, so sādhāraṇa-phala-nipphādakaṭṭhena avekallaṭṭhena ca sāmaggi-aṅgānaṃ aññamaññena paṭimukhaṃ ito gato ti katvā paṭicco ti vuccati. Svâyaṃ sahite yeva aññamaññaṃ avinibbhoga-vutti-dhamme uppādetī ti samuppādo ti pi vutto. Evam pi paṭicco ca so samuppādo cā ti paṭiccasamuppādo.
CST579
19
Aparo nayo,
Paccayatā aññoññaṃ paṭicca yasmā samaṃ saha ca dhamme
ayam uppādeti, tato pi evam idha bhāsitā Muninā.
20
Avijjâdi-sīsena niddiṭṭhapaccayesu hi ye paccayā yaṃ saṅkhārâdikaṃ dhammaṃ uppādenti, na te aññamaññaṃ apaṭicca aññamañña-vekalle sati uppādetuṃ samatthā ti. Tasmā paṭicca samaṃ saha ca, na ekekadesaṃ, nâpi pubbâparabhāvena ayaṃ paccayatā dhamme uppādetī ti atthânusāra-vohāra-kusalena Muninā evam idha bhāsitā, paṭiccasamuppādo tv eva bhāsitā ti attho.
CST580
21
Evaṃ bhāsamānena ca,
Purimena sassatâdīnam abhāvo, pacchimena ca padena
ucchedâdi-vighāto, dvayena paridīpito ñāyo.
22
Purimenā ti paccaya-sāmaggi-paridīpakena paṭicca-padena pavatti-dhammānaṃ paccaya-sāmaggiyaṃ āyattavuttittā sassatâhetu-visamahetu-vasavattivāda-ppabhedānaṃ sassatâdīnaṃ abhāvo paridīpito hoti. Kiṃ hi sassatānaṃ ahetu-ādivasena vā pavattānaṃ paccaya-sāmaggiyā ti?
23
Pacchimena ca padenā ti dhammānaṃ uppāda-paridīpakena samuppādapadena, paccaya-sāmaggiyaṃ dhammānaṃ uppattito vihatā uccheda-natthika-akiriyavādā ti ucchedâdi-vighāto paridīpito hoti. Purima-purima-paccayavasena hi punappunaṃ uppajjamānesu dhammesu kuto ucchedo natthikâkiriyavādā cā ti?
24
Dvayenā ti sakalena paṭiccasamuppāda-vacanena tassā tassā paccayasāmaggiyā santatiṃ avicchinditvā tesaṃ tesaṃ dhammānaṃ sambhavato majjhimā paṭipadā,
“So karoti so paṭisaṃvedeti… Añño karoti añño paṭisaṃvedetī” ti (saṃ. ni.)
vādappahānaṃ, janapada-niruttiyā anabhiniveso, samaññāya anatidhāvanan ti ayaṃ ñāyo paridīpito hotī ti.
Ayaṃ tāva paṭiccasamuppādo ti vacanamattassa attho.
CST581
25
Yā panâyaṃ Bhagavatā paṭiccasamuppādaṃ desentena “avijjāpaccayā saṅkhārā” ti ādinā nayena nikkhittā tanti, tassā atthasaṃvaṇṇanaṃ karontena vibhajjavādi-maṇḍalaṃ otaritvā ācariye anabbhācikkhantena, sakasamayaṃ avokkamantena, parasamayaṃ anāyūhantena, suttaṃ appaṭibāhantena, vinayaṃ anulomentena, mahâpadese olokentena, dhammaṃ dīpentena, atthaṃ saṅgāhentena, tam ev’atthaṃ punar-āvattetvā aparehi pi pariyāyantarehi4 niddisantena ca, yasmā atthasaṃvaṇṇanā kātabbā hoti, — pakatiyā pi ca dukkarā va paṭiccasamuppādassa atthasaṃvaṇṇanā. Yath’āhu porāṇā:
“Saccaṃ satto paṭisandhi paccayâkāram eva ca,
duddasā caturo dhammā, desetuṃ ca sudukkarā” ti,
tasmā aññatra āgamâdhigama-ppattehi na sukarā paṭiccasamuppādass’atthavaṇṇanā ti paritulayitvā,
Vattukāmo ahaṃ ajja paccayâkāra-vaṇṇanaṃ
patiṭṭhaṃ nâdhigacchāmi ajjhogāḷho va sāgaraṃ,
Sāsanaṃ pan’idaṃ nānā-desanā-naya-maṇḍitaṃ,
pubbâcariyamaggo ca abbocchinno pavattati
Yasmā, tasmā tad ubhayaṃ sannissāy’atthavaṇṇanaṃ
ārabhissāmi etassa, taṃ suṇātha samāhitā.
26
Vuttañ h’etaṃ pubbâcariyehi:
“Yo koci maṃ5 aṭṭhikatvā suṇeyya
labhetha pubbâpariyaṃ visesaṃ,
laddhāna pubbâpariyaṃ visesaṃ
adassanaṃ maccurājassa gacche” ti.
CST582
27
Iti “avijjāpaccayā saṅkhārā” ti ādīsu hi ādito yeva tāva,
Desanābhedato attha-lakkhaṇekavidhâdito
aṅgānañ ca vavatthānā, viññātabbo vinicchayo.
28
Tattha desanābhedato ti Bhagavato hi vallihārakānaṃ catunnaṃ purisānaṃ valligahaṇaṃ viya ādito vā majjhato vā paṭṭhāya yāva pariyosānaṃ, tathā pariyosānato vā majjhato vā paṭṭhāya yāva ādī ti catubbidhā paṭiccasamuppāda-desanā.
29
Yathā hi vallihārakesu catūsu purisesu eko valliyā mūlam eva paṭhamaṃ passati, so taṃ mūle chetvā sabbaṃ ākaḍḍhitvā ādāya kamme upaneti, evaṃ Bhagavā,
“Iti kho, bhikkhave, avijjāpaccayā saṅkhārā…pe… jātipaccayā jarāmaraṇan” ti (ma. ni. 1.402; saṃ. ni. 2.2)
ādito paṭṭhāya yāva pariyosānā pi paṭiccasamuppādaṃ deseti.
30
Yathā pana tesu purisesu eko valliyā majjhaṃ paṭhamaṃ passati, so majjhe chinditvā uparibhāgañ ñeva ākaḍḍhitvā ādāya kamme upaneti, evaṃ Bhagavā,
“Tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī, yā vedanāsu nandī, tad upādānaṃ, tass’upādānapaccayā bhavo, bhavapaccayā jātī” ti (ma. ni. 1.409; saṃ. ni. 3.5)
majjhato paṭṭhāya yāva pariyosānā pi deseti.
31
Yathā ca tesu purisesu eko valliyā aggaṃ paṭhamaṃ passati, so agge gahetvā aggânusārena yāva mūlā sabbaṃ ādāya kamme upaneti, evaṃ Bhagavā,
“Jātipaccayā jarāmaraṇan ti iti kho pan’etaṃ vuttaṃ, jātipaccayā nu kho, bhikkhave, jarāmaraṇaṃ no vā, kathaṃ vo ettha hotī ti?
Jātipaccayā, bhante, jarāmaraṇaṃ, evaṃ no ettha hoti: jātipaccayā jarāmaraṇan ti.
Bhavapaccayā jāti…pe… Avijjāpaccayā saṅkhārā ti iti kho pan’etaṃ vuttaṃ, avijjāpaccayā nu kho, bhikkhave, saṅkhārā no vā, kathaṃ vo ettha hotī” ti (ma. ni. 1.403)
pariyosānato paṭṭhāya yāva ādito pi paṭiccasamuppādaṃ deseti.
32
Yathā panetesu purisesu eko valliyā majjham eva paṭhamaṃ passati, so majjhe chinditvā heṭṭhā otaranto yāva mūlā ādāya kamme upaneti, evaṃ Bhagavā,
“Ime ca, bhikkhave, cattāro āhārā kinnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavā? Ime cattāro āhārā taṇhānidānā, taṇhāsamudayā, taṇhājātikā, taṇhāpabhavā.
Taṇhā kinnidānā… Vedanā… Phasso… Saḷāyatanaṃ… Nāmarūpaṃ… Viññāṇaṃ… Saṅkhārā kinnidānā…pe… Saṅkhārā avijjānidānā…pe… avijjāpabhavā” ti (saṃ. ni. 2.11)
majjhato paṭṭhāya yāva ādito deseti.
CST583
33
Kasmā pan’evaṃ desetī ti? Paṭiccasamuppādassa samantabhaddakattā sayañ ca desanā-vilāsa-ppattattā. Samantabhaddako hi paṭiccasamuppādo tato tato ñāyapaṭivedhāya saṃvattati yeva, desanā-vilāsa-ppatto ca Bhagavā catuvesārajja-paṭisambhidā-yogena catubbidha-gambhīrabhāva-ppattiyā ca, so desanā-vilāsa-ppattattā nānānayeh’eva dhammaṃ deseti.
34
Visesato pan’assa yā ādito paṭṭhāya anulomadesanā, sā pavatti-kāraṇa-vibhāga-saṃmūḷhaṃ veneyyajanaṃ samanupassato yathāsakehi kāraṇehi pavatti-sandassanatthaṃ uppattikkama-sandassanatthañ ca pavattā ti viññātabbā6. Yā pariyosānato paṭṭhāya paṭilomadesanā, sā
“Kicchaṃ vatâyaṃ loko āpanno, jāyati ca jīyati ca mīyati ca cavati ca upapajjati cā” ti (dī. ni. 2.57; saṃ. ni. 2.4)
ādinā nayena kicchâpannaṃ lokaṃ anuvilokayato pubbabhāga-paṭivedhânusārena tassa tassa jarāmaraṇâdikassa dukkhassa attanā adhigata-kāraṇa-sandassanatthaṃ.
Yā majjhato paṭṭhāya yāva ādi pavattā7, sā āhāranidāna-vavatthāpanânusārena yāva atītaṃ addhānaṃ atiharitvā puna atītaddhato pabhuti hetuphala-paṭipāṭi-sandassanatthaṃ. Yā pana majjhato paṭṭhāya yāva pariyosānaṃ pavattā, sā paccuppanne addhāne anāgataddha-hetu-samuṭṭhānato pabhuti anāgataddha-sandassanatthaṃ.
35
Tāsu yā pavatti-kāraṇa-sammūḷhassa veneyyajanassa yathāsakehi kāraṇehi pavatti-sandassanatthaṃ uppattikkama-sandassanatthañ ca ādito paṭṭhāya anulomadesanā vuttā, sā idha nikkhittā ti veditabbā.
CST584
36
Kasmā pan’ettha avijjā ādito vuttā? Kiṃ pakativādīnaṃ pakati viya avijjā pi akāraṇaṃ mūlakāraṇaṃ lokassā ti? Na akāraṇaṃ.
“Āsavasamudayā avijjāsamudayo” ti (ma. ni. 1.103)
hi avijjāya kāraṇaṃ vuttaṃ. Atthi pana pariyāyo yena mūlakāraṇaṃ siyā, ko pana so ti? Vaṭṭakathāya sīsabhāvo.
37
Bhagavā hi vaṭṭakathaṃ kathento dve dhamme sīsaṃ katvā katheti, avijjaṃ vā. Yath’āha:
“Purimā, bhikkhave, koṭi na paññāyati avijjāya ‘ito pubbe avijjā nâhosi, atha pacchā samabhavī’ ti. Evañ c’etaṃ, bhikkhave, vuccati, atha ca pana paññāyati idappaccayā avijjā” ti. (a. ni. 10.61)
Bhavataṇhaṃ vā. Yath’āha:
“Purimā, bhikkhave, koṭi na paññāyati bhavataṇhāya ‘ito pubbe bhavataṇhā nâhosi, atha pacchā samabhavī’ ti. Evañ c’etaṃ, bhikkhave, vuccati, atha ca pana paññāyati idappaccayā bhavataṇhā” ti. (a. ni. 10.62)
CST585
38
Kasmā pana Bhagavā vaṭṭakathaṃ kathento ime dve dhamme sīsaṃ katvā kathetī ti? Sugati-duggati-gāmino kammassa visesahetu-bhūtattā.
39
Duggatigāmino hi kammassa visesahetu avijjā. Kasmā? Yasmā avijjâbhibhūto puthujjano, aggisantāpa-laguḷâbhighāta-parissamâbhibhūtā vajjhagāvī tāya parissamâturatāya nirassādam pi attano anatthâvaham pi ca uṇhodaka-pānaṃ viya, kilesa-santāpato nirassādam pi duggati-nipātanato ca attano anatthâvaham pi pāṇâtipātâdiṃ anekappakāraṃ duggatigāmi-kammaṃ ārabhati.
40
Sugatigāmino pana kammassa visesahetu bhavataṇhā. Kasmā? Yasmā bhavataṇhâbhibhūto puthujjano, sā vuttappakārā gāvī sītûdaka-taṇhāya sa-assādaṃ attano parissama-vinodanañ ca sītûdaka-pānaṃ viya, kilesa-santāpa-virahato sa-assādaṃ sugati-sampāpanena attano duggatidukkha-parissama-vinodanañ ca pāṇâtipātā-veramaṇi-ādiṃ anekappakāraṃ sugatigāmi-kammaṃ ārabhati.
CST586
41
Etesu pana vaṭṭakathāya sīsabhūtesu dhammesu katthaci Bhagavā ekadhamma-mūlikaṃ desanaṃ deseti. Seyyathidaṃ:
“Iti kho, bhikkhave, avijjûpanisā saṅkhārā, saṅkhārûpanisaṃ viññāṇan” ti (saṃ. ni. 2.23) ādi,
tathā,
“Upādāniyesu, bhikkhave, dhammesu assādânupassino viharato taṇhā pavaḍḍhati, taṇhāpaccayā upādānan” ti (saṃ. ni. 2.52) ādi.
Katthaci ubhaya-mūlikam pi. Seyyathidaṃ:
“Avijjā-nīvaraṇassa, bhikkhave, bālassa taṇhāya sampayuttassa evam ayaṃ kāyo samudāgato, iti ayañ c’eva kāyo bahiddhā ca nāmarūpaṃ itth’etaṃ dvayaṃ, dvayaṃ paṭicca phasso saḷ ev’āyatanāni, yehi phuṭṭho bālo sukhadukkhaṃ paṭisaṃvedetī” ti (saṃ. ni. 2.19) ādi.
42
Tāsu desanāsu “avijjāpaccayā saṅkhārā” ti ayam idha avijjāvasena ekadhamma-mūlikā desanā ti veditabbā. Evaṃ tāv’ettha desanābhedato viññātabbo vinicchayo.
CST587
43
Atthato ti avijjâdīnaṃ padānaṃ atthato. Seyyathidaṃ:
- Pūretuṃ ayuttaṭṭhena kāyaduccaritâdi avindiyaṃ nāma, aladdhabban ti attho, taṃ avindiyaṃ vindatī ti avijjā.
- Tabbiparītato kāyasucaritâdi vindiyaṃ nāma, taṃ vindiyaṃ na vindatī ti avijjā.
- Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ adhipatiyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ aviditaṃ karotī ti pi avijjā.
- Dukkhâdīnaṃ pīḷanâdivasena vuttaṃ (XVI.15) catubbidhaṃ atthaṃ aviditaṃ karotī ti pi avijjā.
- Antavirahite saṃsāre sabbayoni-gati-bhava-viññāṇaṭṭhiti-sattâvāsesu satte javāpetī ti avijjā.
- Paramatthato avijjamānesu itthipurisâdīsu javati, vijjamānesu pi khandhâdīsu na javatī ti avijjā.
- Api ca cakkhuviññāṇâdīnaṃ vatthârammaṇānaṃ, paṭiccasamuppāda-paṭiccasamuppannānañ ca dhammānaṃ chādanato pi avijjā.
44
Yaṃ paṭicca phalam eti, so paccayo. Paṭiccā ti na vinā, apaccakkhatvā ti attho, etī ti uppajjati c’eva pavattati cā ti attho. Api ca upakārakaṭṭho paccayaṭṭho. Avijjā ca sā paccayo cā ti avijjāpaccayo, tasmā avijjāpaccayā.
Saṅkhatam abhisaṅkharontī ti saṅkhārā. Api ca avijjāpaccayā saṅkhārā, saṅkhāra-saddena āgatasaṅkhārā ti duvidhā saṅkhārā. Tattha puññâpuññâneñjâbhisaṅkhārā tayo, kāya-vacī-citta-saṅkhārā tayo ti ime cha avijjāpaccayā saṅkhārā. Te sabbe pi lokiya-kusalâkusala-cetanā-mattam eva honti.
45
Saṅkhata-saṅkhāro, abhisaṅkhata-saṅkhāro, abhisaṅkharaṇaka-saṅkhāro, payogâbhisaṅkhāro ti ime pana cattāro saṅkhāra-saddena āgatasaṅkhārā.
46
Tattha,
“Aniccā vata saṅkhārā” ti (dī. ni. 2.221, 272; saṃ. ni. 1.186)
ādīsu vuttā sabbe pi sappaccayā dhammā saṅkhata-saṅkhārā nāma. Kammanibbattā tebhūmakā rūpârūpadhammā abhisaṅkhata-saṅkhārā ti Aṭṭhakathāsu vuttā, te pi
“Aniccā vata saṅkhārā” ti (dī. ni. 2.221, 272; saṃ. ni. 1.186)
etth’eva saṅgahaṃ gacchanti, visuṃ pana nesaṃ āgataṭṭhānaṃ na paññāyati. Tebhūmika-kusalâkusala-cetanā pana abhisaṅkharaṇaka-saṅkhāro ti vuccati, tassa
“Avijjāgato’yaṃ, bhikkhave, purisapuggalo puññañ c’eva saṅkhāraṃ abhisaṅkharotī” ti (saṃ. ni. 2.51)
ādīsu āgataṭṭhānaṃ paññāyati. Kāyika-cetasikaṃ pana vīriyaṃ payogâbhisaṅkhāro ti vuccati, so
“Yāvatikā abhisaṅkhārassa gati, tāvatikā gantvā akkhâhataṃ maññe aṭṭhāsī” ti (a. ni. 3.15)
ādīsu āgato.
47
Na kevalañ ca ete yeva, aññe pi,
“Saññāvedayita-nirodhaṃ samāpajjantassa kho, āvuso Visākha, bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro” ti (ma. ni. 1.464)
ādinā nayena saṅkhāra-saddena āgatā aneke saṅkhārā, tesu natthi so saṅkhāro, yo saṅkhata-saṅkhārehi saṅgahaṃ na gaccheyya.
48
Ito paraṃ “saṅkhārapaccayā viññāṇan” ti ādīsu vuttaṃ vuttanayen’eva veditabbaṃ. Avutte pana,
- vijānātī ti viññāṇaṃ.
- Namatī ti nāmaṃ, ruppatī ti rūpaṃ.
- Āye tanoti āyatañ ca nayatī ti āyatanaṃ.
- Phusatī ti phasso.
- Vedayatī ti vedanā.
- Paritassatī ti taṇhā.
- Upādiyatī ti upādānaṃ.
- Bhavati bhāvayati cā ti bhavo.
- Jananaṃ jāti.
- Jiraṇaṃ jarā, maranti etenā ti maraṇaṃ.
- Socanaṃ soko, paridevanaṃ paridevo, dukkhayatī ti dukkhaṃ, uppāda-ṭṭhiti-vasena vā dvidhā khaṇatī ti pi dukkhaṃ, dummanabhāvo domanassaṃ, bhuso āyāso upāyāso.
Sambhavantī ti abhinibbattanti.
49
Na kevalañ ca sokâdīh’eva, atha kho sabbapadehi sambhavanti-saddassa yojanā kātabbā. Itarathā hi “avijjāpaccayā saṅkhārā” ti vutte, kiṃ karontī ti na paññāyeyya. Sambhavantī ti pana yojanāya sati, avijjā ca sā paccayo cā ti avijjāpaccayo, tasmā “avijjāpaccayā saṅkhārā sambhavantī” ti paccaya-paccayuppanna-vavatthānaṃ kataṃ hoti. Esa nayo sabbattha.
50
Evan ti niddiṭṭha-naya-nidassanaṃ, tena avijjâdīh’eva kāraṇehi, na Issara-nimmānâdīhī ti dasseti. Etassā ti yathāvuttassa. Kevalassā ti asammissassa, sakalassa vā. Dukkhakkhandhassā ti dukkhasamūhassa, na sattassa, na sukha-subhâdīnaṃ. Samudayo ti nibbatti. Hotī ti sambhavati. Evam ettha atthato viññātabbo vinicchayo.
CST588
51
Lakkhaṇâdito ti avijjâdīnaṃ lakkhaṇâdito. Seyyathidaṃ:
- Aññāṇa-lakkhaṇā avijjā, sammohana-rasā, chādana-paccupaṭṭhānā, āsava-padaṭṭhānā.
- Abhisaṅkharaṇa-lakkhaṇā saṅkhārā, āyūhana-rasā, cetanā-paccupaṭṭhānā, avijjā-padaṭṭhānā.
- Vijānana-lakkhaṇaṃ viññāṇaṃ, pubbaṅgama-rasaṃ, paṭisandhi-paccupaṭṭhānaṃ, saṅkhāra-padaṭṭhānaṃ, vatthârammaṇa-padaṭṭhānaṃ vā.
- Namana-lakkhaṇaṃ nāmaṃ, sampayoga-rasaṃ, avinibbhoga-paccupaṭṭhānaṃ, viññāṇa-padaṭṭhānaṃ. Ruppana-lakkhaṇaṃ rūpaṃ, vikiraṇa-rasaṃ, abyākata-paccupaṭṭhānaṃ, viññāṇa-padaṭṭhānaṃ.
- Āyatana-lakkhaṇaṃ saḷāyatanaṃ, dassanâdi-rasaṃ, vatthu-dvāra-bhāva-paccupaṭṭhānaṃ, nāmarūpa-padaṭṭhānaṃ.
- Phusana-lakkhaṇo phasso, saṅghaṭṭana-raso, saṅgati-paccupaṭṭhāno, saḷāyatana-padaṭṭhāno.
- Anubhavana-lakkhaṇā vedanā, visaya-rasa-sambhoga-rasā, sukhadukkha-paccupaṭṭhānā, phassa-padaṭṭhānā.
- Hetu-lakkhaṇā taṇhā, abhinandana-rasā, atittabhāva-paccupaṭṭhānā, vedanā-padaṭṭhānā.
- Gahaṇa-lakkhaṇaṃ upādānaṃ, amuñcana-rasaṃ, taṇhā-daḷhatta-diṭṭhi-paccupaṭṭhānaṃ, taṇhā-padaṭṭhānaṃ.
- Kamma-kammaphala-lakkhaṇo bhavo, bhāvana-bhavana-raso, kusalâkusalâbyākata-paccupaṭṭhāno, upādāna-padaṭṭhāno.
Jāti-ādīnaṃ lakkhaṇâdīni Saccaniddese (XVI.34,44,47-52) vuttanayen’eva veditabbāni. Evam ettha lakkhaṇâdito pi viññātabbo vinicchayo.
CST589
52
Ekavidhâdito ti ettha avijjā aññāṇâdassana-mohâdi-bhāvato ekavidhā. Appaṭipatti-micchāpaṭipattito duvidhā, tathā sasaṅkhārâsaṅkhārato. Vedanattaya-sampayogato tividhā. Catusaccapaṭivedhato8 catubbidhā. Gatipañcakâdīnava-cchādanato pañcavidhā. Dvārârammaṇato pana sabbesu pi arūpadhammesu chabbidhatā veditabbā.
53
Saṅkhārā sâsava-vipākadhamma-dhammâdi-bhāvato ekavidhā. Kusalâkusalato duvidhā, tathā parittamahaggata-hīnamajjhima-micchattaniyatâniyatato. Tividhā puññâbhisaṅkhārâdi-bhāvato. Catubbidhā catuyoni-saṃvattanato. Pañcavidhā pañcagati-gāmito.
54
Viññāṇaṃ lokiya-vipākâdi-bhāvato ekavidhaṃ. Sahetukâhetukâdito duvidhaṃ. Bhavattaya-pariyāpannato, vedanattaya-sampayogato, ahetuka-dvihetuka-tihetukato ca tividhaṃ. Yoni-gati-vasena catubbidhaṃ pañcavidhañ ca.
55
Nāmarūpaṃ viññāṇa-sannissayato kamma-paccayato ca ekavidhaṃ. Sârammaṇanārammaṇato duvidhaṃ. Atītâdito tividhaṃ. Yoni-gati-vasena catubbidhaṃ pañcavidhañ ca.
56
Saḷāyatanaṃ sañjāti-samosaraṇa-ṭṭhānato ekavidhaṃ. Bhūtappasāda-viññāṇâdito duvidhaṃ. Sampattâsampatta-nobhayagocarato tividhaṃ. Yoni-gati-pariyāpannato catubbidhaṃ pañcavidhañ cā ti.
Iminā nayena phassâdīnam pi ekavidhâdibhāvo veditabbo ti. Evam ettha ekavidhâdito pi viññātabbo vinicchayo.
CST590
57
Aṅgānañ ca vavatthānā ti sokâdayo c’ettha bhavacakkassa aviccheda-dassanatthaṃ vuttā. Jarāmaraṇabbhāhatassa hi bālassa te sambhavanti. Yath’āha:
“Assutavā, bhikkhave, puthujjano sārīrikāya9 dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammoham āpajjatī” ti. (saṃ. ni. 4.252)
Yāva ca tesaṃ pavatti, tāva avijjāyā ti puna pi, avijjāpaccayā saṅkhārā ti sambandham eva hoti bhavacakkaṃ. Tasmā tesaṃ jarāmaraṇen’eva ekasaṅkhepaṃ katvā dvādas’eva paṭiccasamuppādaṅgānī ti veditabbāni. Evam ettha aṅgānaṃ vavatthānato pi viññātabbo vinicchayo.
Ayaṃ tāv’ettha saṅkhepakathā.
Avijjāpaccayāsaṅkhārapadakathā
CST561
58
Ayaṃ pana vitthāranayo. Avijjā ti Suttanta-pariyāyena dukkhâdīsu catūsu ṭhānesu aññāṇaṃ, Abhidhamma-pariyāyena pubbantâdīhi saddhiṃ aṭṭhasu. Vuttañ h’etaṃ:
“Tattha katamā avijjā? Dukkhe aññāṇaṃ…pe… dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante… pubbantâparante… idappaccayatā-paṭiccasamuppannesu dhammesu aññāṇan” ti. (dha. sa. 1106)
59
Tattha kiñcâpi ṭhapetvā lokuttaraṃ saccadvayaṃ sesaṭṭhānesu ārammaṇa-vasena avijjā uppajjati, evaṃ sante pi paṭicchādana-vasen’eva idha adhippetā. Sā hi uppannā dukkhasaccaṃ paṭicchādetvā tiṭṭhati, yāthāva-sarasa-lakkhaṇaṃ paṭivijjhituṃ na deti, tathā samudayaṃ, nirodhaṃ, maggaṃ, pubbanta-saṅkhātaṃ atītaṃ khandha-pañcakaṃ, aparanta-saṅkhātaṃ anāgataṃ khandha-pañcakaṃ, pubbantâparanta-saṅkhātaṃ tad ubhayaṃ, idappaccayatā-paṭiccasamuppannadhamma-saṅkhātaṃ idappaccayatañ c’eva paṭiccasamuppannadhamme ca paṭicchādetvā tiṭṭhati “ayaṃ avijjā, ime saṅkhārā” ti evaṃ yāthāva-sarasa-lakkhaṇam ettha paṭivijjhituṃ na deti, tasmā
“Dukkhe aññāṇaṃ…pe… idappaccayatā-paṭiccasamuppannesu dhammesu aññāṇan” ti vuccati.
CST592
60
Saṅkhārā ti puññâdayo tayo kāyasaṅkhārâdayo tayo ti evaṃ pubbe saṅkhepato vuttā cha. Vitthārato pan’ettha puññâbhisaṅkhāro dāna-sīlâdi-vasena pavattā aṭṭha kāmāvacara-kusalacetanā c’eva bhāvanā-vasena pavattā pañca rūpāvacara-kusalacetanā cā ti terasa cetanā honti. Apuññâbhisaṅkhāro pāṇâtipātâdi-vasena pavattā dvādasa akusalacetanā. Āneñjâbhisaṅkhāro bhāvanā-vasen’eva pavattā catasso arūpāvacara-kusalacetanā cā ti tayo pi saṅkhārā ekūnatiṃsa cetanā honti.
61
Itaresu pana tīsu kāyasañcetanā kāyasaṅkhāro, vacīsañcetanā vacīsaṅkhāro, manosañcetanā cittasaṅkhāro. Ayaṃ tiko kammâyūhana-kkhaṇe puññâbhisaṅkhārâdīnaṃ dvārato pavatti-dassanatthaṃ vutto. Kāyaviññattiṃ samuṭṭhāpetvā hi kāyadvārato pavattā aṭṭha kāmāvacara-kusalacetanā, dvādasa akusalacetanā ti samavīsati cetanā kāyasaṅkhāro nāma. Tā eva vacīviññattiṃ samuṭṭhāpetvā vacīdvārato pavattā vacīsaṅkhāro nāma. Abhiññācetanā pan’ettha parato viññāṇassa paccayo na hotī ti na gahitā. Yathā ca abhiññācetanā, evaṃ uddhaccacetanā pi na hoti, tasmā sā pi viññāṇassa paccayabhāve apanetabbā. Avijjāpaccayā pana sabbā p’etā honti. Ubho pi viññattiyo asamuṭṭhāpetvā manodvāre uppannā pana sabbā pi ekūnatiṃsati cetanā cittasaṅkhāro ti. Iti ayaṃ tiko purimattikam eva pavisatī ti atthato puññâbhisaṅkhārâdīnaṃ yeva vasena avijjāya paccayabhāvo veditabbo.
CST593
62
Tattha siyā: kathaṃ pan’etaṃ jānitabbaṃ “ime saṅkhārā avijjāpaccayā hontī” ti? Avijjābhāve bhāvato. Yassa hi dukkhâdīsu avijjā-saṅkhātaṃ aññāṇaṃ appahīnaṃ hoti, so dukkhe tāva pubbantâdīsu ca aññāṇena saṃsāra-dukkhaṃ sukhasaññāya gahetvā, tass’eva hetubhūte tividhe pi saṅkhāre ārabhati. Samudaye aññāṇena dukkhahetubhūte pi taṇhāparikkhāre saṅkhāre sukhahetuto maññamāno ārabhati. Nirodhe pana magge ca aññāṇena dukkhassa anirodhabhūte pi gativisese dukkhanirodhasaññī hutvā nirodhassa ca amaggabhūtesu pi yaññâmaratapâdīsu nirodhamaggasaññī hutvā dukkhanirodhaṃ patthayamāno yaññâmaratapâdi-mukhena tividhe pi saṅkhāre ārabhati.
63
Api ca so tāya catūsu saccesu appahīnâvijjatāya visesato jāti-jarā-roga-maraṇâdi-anekâdīnava-vokiṇṇam pi puññaphala-saṅkhātaṃ dukkhaṃ dukkhato ajānanto tassa adhigamāya kāya-vacī-citta-saṅkhāra-bhedaṃ puññâbhisaṅkhāraṃ ārabhati, devacchara-kāmako10 viya maruppapātaṃ. Sukhasammatassâpi ca tassa puññaphalassa ante mahāpariḷāha-janikaṃ vipariṇāma-dukkhataṃ appassādatañ ca apassanto pi tappaccayaṃ vuttappakāram eva puññâbhisaṅkhāraṃ ārabhati, salabho viya dīpasikhâbhinipātaṃ, madhubindu-giddho viya ca madhulitta-satthadhārālehanaṃ. Kāmupasevanâdīsu ca savipākesu ādīnavaṃ apassanto sukhasaññāya c’eva kilesâbhibhūtatāya ca dvārattaya-ppavattam pi apuññâbhisaṅkhāraṃ ārabhati, bālo viya gūthakīḷanaṃ, maritukāmo viya ca visakhādanaṃ. Āruppavipākesu câpi saṅkhāra-vipariṇāma-dukkhataṃ anavabujjhamāno sassatâdi-vipallāsena cittasaṅkhāra-bhūtaṃ āneñjâbhisaṅkhāraṃ ārabhati, disāmūḷho viya pisāca-nagarâbhimukha-magga-gamanaṃ.
64
Evaṃ yasmā avijjābhāvato va saṅkhārabhāvo, na abhāvato, tasmā jānitabbam etaṃ “ime saṅkhārā avijjāpaccayā hontī” ti. Vuttam pi c’etaṃ:
“Avidvā, bhikkhave, avijjāgato puññâbhisaṅkhāram pi abhisaṅkharoti, apuññâbhisaṅkhāram pi abhisaṅkharoti, āneñjâbhisaṅkhāram pi abhisaṅkharoti. Yato ca kho, bhikkhave, bhikkhuno avijjā pahīnā vijjā uppannā, so avijjāvirāgā vijjuppādā n’eva puññâbhisaṅkhāraṃ abhisaṅkharotī” ti.
Paṭṭhānapaccayakathā
CST594
65
Etth’āha “gaṇhāma tāva etaṃ ‘avijjā saṅkhārānaṃ paccayo’ ti, idaṃ pana vattabbaṃ: katamesaṃ saṅkhārānaṃ kathaṃ paccayo hotī” ti?
66
Tatr’idaṃ vuccati: Bhagavatā hi,
- Hetupaccayo,
- ārammaṇapaccayo,
- adhipatipaccayo,
- anantarapaccayo,
- samanantarapaccayo,
- sahajātapaccayo,
- aññamaññapaccayo,
- nissayapaccayo,
- upanissayapaccayo,
- purejātapaccayo,
- pacchājātapaccayo,
- āsevanapaccayo,
- kammapaccayo,
- vipākapaccayo,
- āhārapaccayo,
- indriyapaccayo,
- jhānapaccayo,
- maggapaccayo,
- sampayuttapaccayo,
- vippayuttapaccayo,
- atthipaccayo,
- natthipaccayo,
- vigatapaccayo,
- avigatapaccayo ti (paṭṭhā. 1.1.paccayuddesa)
catuvīsati paccayā vuttā.
67
Tattha hetu ca so paccayo cā ti hetupaccayo, hetu hutvā paccayo, hetubhāvena paccayo ti vuttaṃ hoti. Ārammaṇapaccayâdīsu pi es’eva nayo.
CST595
Tattha hetū ti vacanâvayava-kāraṇa-mūlānam etaṃ adhivacanaṃ. “Paṭiññā, hetū” ti11 ādīsu hi loke vacanâvayavo hetū ti vuccati. Sāsane pana,
“Ye dhammā hetuppabhavā” ti (mahāva. 60)
ādīsu kāraṇaṃ,
“Tayo kusalahetū, tayo akusalahetū” ti (dha. sa. 1059)
ādīsu mūlaṃ hetū ti vuccati, taṃ idha adhippetaṃ.
68
Paccayo ti ettha pana ayaṃ vacanattho. Paṭicca etasmā etī ti paccayo, apaccakkhāya naṃ vattatī ti attho. Yo hi dhammo yaṃ dhammaṃ apaccakkhāya tiṭṭhati vā uppajjati vā, so tassa paccayo ti vuttaṃ hoti. Lakkhaṇato pana upakāraka-lakkhaṇo paccayo. Yo hi dhammo yassa dhammassa ṭhitiyā vā uppattiyā vā upakārako hoti, so tassa paccayo ti vuccati. Paccayo, hetu, kāraṇaṃ, nidānaṃ, sambhavo, pabhavo ti ādi atthato ekaṃ, byañjanato nānaṃ. Iti mūlaṭṭhena hetu, upakārakaṭṭhena paccayo ti saṅkhepato mūlaṭṭhena upakārako dhammo hetupaccayo.
69
So sāli-ādīnaṃ sāli-bījâdīni viya, maṇipabhâdīnaṃ viya ca maṇivaṇṇâdayo, kusalâdīnaṃ kusalâdi-bhāva-sādhako ti ācariyānaṃ adhippāyo. Evaṃ sante pana taṃsamuṭṭhāna-rūpesu hetupaccayatā na sampajjati. Na hi so tesaṃ kusalâdi-bhāvaṃ sādheti, na ca paccayo na hoti. Vuttañ h’etaṃ:
“Hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañ ca rūpānaṃ hetupaccayena paccayo” ti. (paṭṭhā. 1.1.1)
Ahetukacittānañ ca vinā etena abyākatabhāvo siddho. Sahetukānam pi ca yoniso-manasikārâdi-paṭibaddho kusalâdi-bhāvo, na sampayutta-hetupaṭibaddho. Yadi ca sampayuttahetūsu sabhāvato va kusalâdi-bhāvo siyā, sampayuttesu hetupaṭibaddho alobho kusalo vā siyā abyākato vā. Yasmā pana ubhayathā pi hoti, tasmā yathā sampayuttesu, evaṃ hetūsu pi kusalâditā pariyesitabbā.
70
Kusalâdi-bhāva-sādhana-vasena pana hetūnaṃ mūlaṭṭhaṃ agahetvā suppatiṭṭhita-bhāva-sādhanavasena gayhamāne na kiñci virujjhati. Laddha-hetupaccayā hi dhammā virūḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, ahetukā tilabījakâdi-sevālā viya na suppatiṭṭhitā. Iti mūlaṭṭhena upakārako ti suppatiṭṭhita-bhāva-sādhanena upakārako dhammo hetupaccayo ti veditabbo.
CST596
71
Tato paresu ārammaṇabhāvena upakārako dhammo ārammaṇapaccayo. So
“Rūpâyatanaṃ cakkhuviññāṇadhātuyā” ti (paṭṭhā. 1.1.2)
ārabhitvā pi,
“Yaṃ yaṃ dhammaṃ ārabbha ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ ārammaṇapaccayena paccayo” ti (paṭṭhā. 1.1.2)
osāpitattā na koci dhammo na hoti. Yathā hi dubbalo puriso daṇḍaṃ vā rajjuṃ vā ālambitvā va uṭṭhahati c’eva tiṭṭhati ca, evaṃ cittacetasikā dhammā rūpâdi-ārammaṇaṃ ārabbh’eva uppajjanti c’eva tiṭṭhanti ca. Tasmā sabbe pi cittacetasikānaṃ ārammaṇabhūtā dhammā ārammaṇapaccayo ti veditabbā.
CST597
72
Jeṭṭhakaṭṭhena upakārako dhammo adhipatipaccayo. So sahajātârammaṇa-vasena duvidho. Tattha,
“Chandâdhipati chanda-sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañ ca rūpānaṃ adhipatipaccayena paccayo” ti (paṭṭhā. 1.3.3)
ādivacanato chanda-vīriya-citta-vīmaṃsā-saṅkhātā cattāro dhammā adhipatipaccayo ti veditabbā, no ca kho ekato. Yadā hi chandaṃ dhuraṃ, chandaṃ jeṭṭhakaṃ katvā cittaṃ pavattati, tadā chando va adhipati, na itare. Esa nayo sesesu pi. Yaṃ pana dhammaṃ garuṃ katvā arūpadhammā pavattanti, so nesaṃ ārammaṇâdhipati. Tena vuttaṃ:
“Yaṃ yaṃ dhammaṃ garuṃ katvā ye ye dhammā uppajjanti cittacetasikā dhammā, te te dhammā tesaṃ tesaṃ dhammānaṃ adhipatipaccayena paccayo” ti. (paṭṭhā. 1.1.3)
CST598
73
Anantarabhāvena upakārako dhammo anantarapaccayo, samanantarabhāvena upakārako dhammo samanantarapaccayo. Idañ ca paccayadvayaṃ bahudhā papañcayanti, ayaṃ pan’ettha sāro. Yo hi esa cakkhuviññāṇânantarā manodhātu, manodhātu-anantarā manoviññāṇadhātū ti ādi cittaniyamo, so yasmā purima-purima-cittavasen’eva ijjhati, na aññathā, tasmā attano attano anantaraṃ anurūpassa cittuppādassa uppādana-samattho dhammo anantarapaccayo. Ten’ev’āha:
“Anantarapaccayo ti cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañ ca dhammānaṃ anantarapaccayena paccayo” ti (paṭṭhā. 1.1.4) ādi.
74
Yo anantarapaccayo, sv eva samanantarapaccayo. Byañjanamattam eva h’ettha nānaṃ, upacaya-santatīsu viya, adhivacana-nirutti-dukâdīsu viya ca, atthato pana nānaṃ natthi.
75
Yam pi “atthânantaratāya anantarapaccayo, kālânantaratāya samanantarapaccayo” ti ācariyānaṃ mataṃ, taṃ
“Nirodhā vuṭṭhahantassa nevasaññanâsaññâyatana-kusalaṃ phalasamāpattiyā samanantarapaccayena paccayo” ti (paṭṭhā. 1.1.418)
ādīhi virujjhati.
76
Yam pi tattha vadanti “dhammānaṃ samuṭṭhāpana-samatthatā na parihāyati, bhāvanābalena pana vāritattā dhammā samanantarā n’uppajjantī” ti, tam pi kālânantaratāya abhāvam eva sādheti. Bhāvanābalena hi tattha kālânantaratā natthī ti mayam pi etad eva vadāma. Yasmā ca kālânantaratā natthi, tasmā samanantarapaccayatā na yujjati. Kālânantaratāya hi tesaṃ samanantarapaccayo hotī ti laddhi, tasmā abhinivesaṃ akatvā byañjanamattato v’ettha nānākaraṇaṃ paccetabbaṃ, na atthato. Kathaṃ? Natthi etesaṃ antaran ti hi anantarā, saṇṭhānâbhāvato suṭṭhu anantarā ti samanantarā.
CST599
77
Uppajjamāno va saha uppādanabhāvena upakārako dhammo sahajātapaccayo, pakāsassa padīpo viya. So arūpakkhandhâdi-vasena chabbidho hoti. Yath’āha:
“Cattāro khandhā arūpino aññamaññaṃ sahajātapaccayena paccayo. Cattāro mahābhūtā aññamaññaṃ… Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ… Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ… Mahābhūtā upādārūpānaṃ… Rūpino dhammā arūpīnaṃ dhammānaṃ kiñci-kāle sahajātapaccayena paccayo, kiñci-kāle na sahajātapaccayena paccayo” ti. (paṭṭhā. 1.1.6)
Idaṃ hadayavatthum eva sandhāya vuttaṃ.
CST600
78
Aññamaññaṃ uppādanupatthambhana-bhāvena upakārako dhammo aññamaññapaccayo, aññamaññûpatthambhakaṃ tidaṇḍakaṃ viya. So arūpakkhandhâdi-vasena tividho hoti. Yath’āha:
“Cattāro khandhā arūpino aññamaññapaccayena paccayo. Cattāro mahābhūtā… Okkantikkhaṇe nāmarūpaṃ aññamaññapaccayena paccayo” ti. (paṭṭhā. 1.1.7)
CST601
79
Adhiṭṭhānâkārena nissayâkārena ca upakārako dhammo nissayapaccayo, taru-cittakammâdīnaṃ pathavī-paṭâdayo viya. So
“Cattāro khandhā arūpino aññamaññaṃ nissayapaccayena paccayo” ti
evaṃ sahajāte vuttanayen’eva veditabbo. Chaṭṭho pan’ettha koṭṭhāso,
“Cakkhâyatanaṃ cakkhuviññāṇadhātuyā…pe… Sota… Ghāna… Jivhā… Kāyâyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañ ca dhammānaṃ nissayapaccayena paccayo. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañ ca dhammānaṃ nissayapaccayena paccayo” ti (paṭṭhā. 1.1.8)
evaṃ vibhatto.
CST602
80
Upanissayapaccayo ti ettha pana ayaṃ tāva vacanattho. Tadadhīnavuttitāya attano phalena nissito, na paṭikkhitto ti nissayo, yathā pana bhuso āyāso upāyāso, evaṃ bhuso nissayo upanissayo, balavakāraṇass’etaṃ adhivacanaṃ, tasmā balavakāraṇa-bhāvena upakārako dhammo upanissayapaccayo ti veditabbo. So ārammaṇûpanissayo anantarûpanissayo pakatûpanissayo ti tividho hoti.
81
Tattha,
“Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhantī” ti (paṭṭhā. 1.1.423)
evamādinā nayena ārammaṇûpanissayo tāva ārammaṇâdhipatinā saddhiṃ nānattaṃ akatvā va vibhatto. Tattha yaṃ ārammaṇaṃ garuṃ katvā cittacetasikā uppajjanti, taṃ niyamato tesu12 ārammaṇesu balavârammaṇaṃ hoti. Iti garukattabba13-mattaṭṭhena ārammaṇâdhipati, balavakāraṇaṭṭhena ārammaṇûpanissayo ti evam etesaṃ nānattaṃ veditabbaṃ.
82
Anantarûpanissayo pi,
“Purimā purimā kusalā khandhā pacchimānaṃ pacchimānaṃ kusalānaṃ khandhānaṃ upanissayapaccayena paccayo” ti (paṭṭhā. 1.1.9)
ādinā nayena anantarapaccayena saddhiṃ nānattaṃ akatvā va vibhatto. Mātikānikkhepe pana nesaṃ,
“Cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañ ca dhammānaṃ anantarapaccayena paccayo” ti (paṭṭhā. 1.1.4)
ādinā nayena anantarassa,
“Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ upanissayapaccayena paccayo” ti (paṭṭhā. 1.1.9)
ādinā nayena upanissayassa āgatattā nikkhepe viseso atthi, so pi atthato ekībhāvam eva gacchati. Evaṃ sante pi attano attano anantarā anurūpassa cittuppādassa pavattana-samatthatāya anantaratā, purimacittassa pacchimacittuppādane balavatāya anantarûpanissayatā veditabbā.
83
Yathā hi hetupaccayâdīsu kiñci dhammaṃ vinā pi cittaṃ uppajjati, na evaṃ anantaracittaṃ vinā cittassa uppatti nāma atthi, tasmā balavapaccayo hoti. Iti attano attano anantarā anurūpa-cittuppādana-vasena anantarapaccayo, balavakāraṇa-vasena anantarûpanissayo ti evam etesaṃ nānattaṃ veditabbaṃ.
84
Pakatûpanissayo pana pakato upanissayo pakatûpanissayo. Pakato nāma attano santāne nipphādito vā saddhā-sīlâdi, upasevito vā utubhojanâdi, pakatiyā eva vā upanissayo pakatûpanissayo, ārammaṇânantarehi asammisso ti attho. Tassa,
“Pakatûpanissayo: saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, vipassanaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti. Sīlaṃ… Sutaṃ… Cāgaṃ… Paññaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti. Saddhā, sīlaṃ, sutaṃ, cāgo, paññā, saddhāya, sīlassa, sutassa, cāgassa, paññāya upanissayapaccayena paccayo” ti (paṭṭhā. 1.1.423)
ādinā nayena anekappakārato pabhedo veditabbo. Iti ime saddhâdayo pakatā c’eva balavakāraṇaṭṭhena upanissayā cā ti pakatûpanissayo ti.
CST603
85
Paṭhamataraṃ uppajjitvā vattamāna-bhāvena upakārako dhammo purejātapaccayo. So pañcadvāre vatthârammaṇa-hadayavatthu-vasena ekādasavidho hoti. Yath’āha:
“Cakkhâyatanaṃ cakkhuviññāṇadhātuyā taṃsampayuttakānañ ca dhammānaṃ purejātapaccayena paccayo. Sota…pe… Ghāna… Jivhā… Kāyāyatanaṃ… Rūpa… Sadda… Gandha… Rasa… Phoṭṭhabbâyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañ ca dhammānaṃ purejātapaccayena paccayo. Rūpa… Sadda… Gandha… Rasa… Phoṭṭhabbāyatanaṃ manodhātuyā…
Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā taṃsampayuttakānañ ca dhammānaṃ purejātapaccayena paccayo, manoviññāṇadhātuyā taṃsampayuttakānañ ca dhammānaṃ kiñci-kāle purejātapaccayena paccayo, kiñci-kāle na purejātapaccayena paccayo” ti. (paṭṭhā. 1.1.10)
CST604
86
Purejātānaṃ rūpadhammānaṃ upatthambhakattena upakārako arūpadhammo pacchājātapaccayo, gijjha-potaka-sarīrānaṃ āhārâsācetanā viya. Tena vuttaṃ:
“Pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa pacchājātapaccayena paccayo” ti. (paṭṭhā. 1.1.11)
CST605
87
Āsevanaṭṭhena anantarānaṃ paguṇa-balava-bhāvāya upakārako dhammo āsevanapaccayo, ganthâdīsu purima-purimâbhiyogo viya. So kusalâkusala-kiriya-javanavasena tividho hoti. Yath’āha:
“Purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ āsevanapaccayena paccayo. Purimā purimā akusalā…pe… kiriyâbyākatā dhammā pacchimānaṃ pacchimānaṃ kiriyâbyākatānaṃ dhammānaṃ āsevanapaccayena paccayo” ti. (paṭṭhā. 1.1.12)
CST606
88
Cittapayoga-saṅkhātena kiriyabhāvena upakārako dhammo kammapaccayo. So nānakkhaṇikāya c’eva kusalâkusala-cetanāya sahajātāya ca sabbāya pi cetanāya vasena duvidho hoti. Yath’āha:
“Kusalâkusalaṃ kammaṃ vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. Cetanā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañ ca rūpānaṃ kammapaccayena paccayo” ti. (paṭṭhā. 1.1.13)
CST607
89
Nirussāha-santabhāvena nirussāha-santabhāvāya upakārako vipākadhammo vipākapaccayo. So pavatte taṃsamuṭṭhānānaṃ, paṭisandhiyaṃ kaṭattā ca rūpānaṃ, sabbattha ca sampayuttadhammānaṃ paccayo hoti. Yath’āha:
“Vipākâbyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañ ca rūpānaṃ vipākapaccayena paccayo…pe… paṭisandhikkhaṇe vipākâbyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ… tayo khandhā ekassa khandhassa… dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ vipākapaccayena paccayo. Khandhā vatthussa vipākapaccayena paccayo” ti.
CST608
90
Rūpârūpānaṃ upatthambhakaṭṭhena upakārakā cattāro āhārā āhārapaccayo. Yath’āha:
“Kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. Arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañ ca rūpānaṃ āhārapaccayena paccayo” ti. (paṭṭhā. 1.1.15)
Pañhāvāre pana,
“Paṭisandhikkhaṇe vipākâbyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo” ti (paṭṭhā. 1.1.429)
pi vuttaṃ.
CST609
91
Adhipatiyaṭṭhena upakārakā itthindriya-purisindriya-vajjā vīsatindriyā indriyapaccayo. Tattha cakkhundriyâdayo arūpadhammānaṃ yeva, sesā rūpârūpānaṃ paccayā honti. Yath’āha:
“Cakkhundriyaṃ cakkhuviññāṇadhātuyā…pe… sota… ghāna… jivhā… kāyindriyaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañ ca dhammānaṃ indriyapaccayena paccayo. Rūpajīvitindriyaṃ kaṭattā rūpānaṃ indriyapaccayena paccayo. Arūpino indriyā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañ ca rūpānaṃ indriyapaccayena paccayo” ti. (paṭṭhā. 1.1.16)
Pañhāvāre pana,
“Paṭisandhikkhaṇe vipākâbyākatā indriyā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ indriyapaccayena paccayo” ti (paṭṭhā. 1.1.430)
pi vuttaṃ.
CST610
92
Upanijjhāyanaṭṭhena upakārakāni ṭhapetvā dvipañca-viññāṇe14 sukhadukkha-vedanādvayaṃ, sabbāni pi kusalâdi-bhedāni satta jhānaṅgāni jhānapaccayo. Yath’āha:
“Jhānaṅgāni jhānasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañ ca rūpānaṃ jhānapaccayena paccayo” ti. (paṭṭhā. 1.1.17)
Pañhāvāre pana,
“Paṭisandhikkhaṇe vipākâbyākatāni jhānaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ jhānapaccayena paccayo” ti (paṭṭhā. 1.1.431)
pi vuttaṃ.
CST611
93
Yato tato vā niyyānaṭṭhena upakārakāni kusalâdi-bhedāni dvādasa maggaṅgāni maggapaccayo. Yath’āha:
“Maggaṅgāni maggasampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañ ca rūpānaṃ maggapaccayena paccayo” ti. (paṭṭhā. 1.1.18)
Pañhāvāre pana,
“Paṭisandhikkhaṇe vipākâbyākatāni maggaṅgāni sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ maggapaccayena paccayo” ti (paṭṭhā. 1.1.432)
pi vuttaṃ. Ete pana dve pi jhāna-maggapaccayā dvipañca-viññāṇâhetuka-cittesu na labbhantī ti veditabbā.
CST612
94
Ekavatthuka-ekârammaṇa-ekuppādeka-nirodha-saṅkhātena sampayuttabhāvena upakārakā arūpadhammā sampayuttapaccayo. Yath’āha:
“Cattāro khandhā arūpino aññamaññaṃ sampayuttapaccayena paccayo” ti. (paṭṭhā. 1.1.19)
CST613
95
Ekavatthukâdi-bhāvânupagamena upakārakā rūpino dhammā arūpīnaṃ dhammānaṃ, arūpino pi rūpīnaṃ vippayuttapaccayo. So sahajāta-pacchājāta-purejāta-vasena tividho hoti. Vuttañ h’etaṃ:
“Sahajātā kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo” ti. (paṭṭhā. 1.1.434)
Abyākatapadassa pana sahajātavibhaṅge,
“Paṭisandhikkhaṇe vipākâbyākatā khandhā kaṭattā rūpānaṃ vippayuttapaccayena paccayo. Khandhā vatthussa, vatthu khandhānaṃ vippayuttapaccayena paccayo” ti (paṭṭhā. 1.1.434)
pi vuttaṃ. Purejātaṃ pana cakkhundriyâdi-vatthuvasen’eva veditabbaṃ. Yath’āha:
“Purejātaṃ cakkhâyatanaṃ cakkhuviññāṇassa…pe… kāyâyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu vipākâbyākatānaṃ kiriyâbyākatānaṃ khandhānaṃ…pe… Vatthu kusalānaṃ khandhānaṃ…pe… Vatthu akusalānaṃ khandhānaṃ vippayuttapaccayena paccayo” ti. (paṭṭhā. 1.1.434)
CST614
96
Paccuppanna-lakkhaṇena atthibhāvena tādisass’eva dhammassa upatthambhakattena upakārako dhammo atthipaccayo. Tassa arūpakkhandha-mahābhūta-nāmarūpa-cittacetasika-mahābhūta-āyatana-vatthu-vasena sattadhā mātikā nikkhittā. Yath’āha:
“Cattāro khandhā arūpino aññamaññaṃ atthipaccayena paccayo.
Cattāro mahābhūtā…
Okkantikkhaṇe nāmarūpaṃ aññamaññaṃ…
Cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ…
Mahābhūtā upādārūpānaṃ…
Cakkhâyatanaṃ cakkhuviññāṇadhātuyā…pe… kāyâyatanaṃ…pe… Rūpâyatanaṃ…pe… phoṭṭhabbâyatanaṃ kāyaviññāṇadhātuyā taṃsampayuttakānañ ca dhammānaṃ atthipaccayena paccayo. Rūpâyatanaṃ…pe… phoṭṭhabbâyatanaṃ manodhātuyā taṃsampayuttakānañ ca dhammānaṃ…
Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattanti, taṃ rūpaṃ manodhātuyā ca manoviññāṇadhātuyā ca taṃsampayuttakānañ ca dhammānaṃ atthipaccayena paccayo” ti. (paṭṭhā. 1.1.21)
97
Pañhāvāre pana “sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyan” ti pi nikkhipitvā sahajāte tāva,
“Eko khandho tiṇṇannaṃ khandhānaṃ taṃsamuṭṭhānānañ ca rūpānaṃ atthipaccayena paccayo” ti (paṭṭhā. 1.1.435)
ādinā nayena niddeso kato. Purejāte purejātānaṃ cakkhâdīnaṃ vasena niddeso kato. Pacchājāte purejātassa imassa kāyassa pacchājātānaṃ cittacetasikānaṃ paccayavasena niddeso kato. Āhārindriyesu,
“Kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ kaṭattā rūpānaṃ atthipaccayena paccayo” ti (paṭṭhā. 1.1.435)
evaṃ niddeso kato ti.
CST615
98
Attano anantarā uppajjamānānaṃ arūpadhammānaṃ pavatti-okāsa-dānena upakārakā samanantara-niruddhā arūpadhammā natthipaccayo. Yath’āha:
“Samanantara-niruddhā cittacetasikā dhammā paṭuppannānaṃ15 cittacetasikānaṃ dhammānaṃ natthipaccayena paccayo” ti.
99
Te eva vigatabhāvena upakārakattā vigatapaccayo. Yath’āha:
“Samanantara-vigatā cittacetasikā dhammā paṭuppannānaṃ cittacetasikānaṃ dhammānaṃ vigatapaccayena paccayo” ti.
100
Atthi paccayadhammā eva ca avigatabhāvena upakārakattā avigatapaccayo ti veditabbā. Desanā-vilāsena pana tathāvinetabba-veneyya-vasena vā ayaṃ duko vutto, ahetuka-dukaṃ vatvā pi hetuvippayutta-duko viyā ti.
Avijjāpaccayāsaṅkhārapadavitthārakathā
CST616
101
Evam imesu catuvīsatiyā paccayesu ayaṃ avijjā
Paccayo hoti puññānaṃ duvidhā’nekadhā pana
paresaṃ, pacchimānaṃ sā ekadhā paccayo matā ti.
102
Tattha puññānaṃ duvidhā ti ārammaṇapaccayena ca upanissayapaccayena cā ti dvedhā paccayo hoti. Sā hi avijjaṃ khayato vayato sammasanakāle kāmāvacarānaṃ puññâbhisaṅkhārānaṃ ārammaṇapaccayena paccayo hoti, abhiññācittena samohacittaṃ jānanakāle rūpāvacarānaṃ. Avijjā-samatikkamatthāya pana dānâdīni c’eva kāmāvacara-puññakiriya-vatthūni pūrentassa, rūpāvacarajjhānāni ca uppādentassa, dvinnam pi tesaṃ upanissayapaccayena paccayo hoti, tathā avijjā-sammūḷhattā kāmabhava-rūpabhava-sampattiyo patthetvā tān’eva puññāni karontassa.
103
Anekadhā pana paresan ti apuññâbhisaṅkhārānaṃ anekadhā paccayo hoti. Kathaṃ? Esā hi avijjaṃ ārabbha rāgâdīnaṃ uppajjanakāle ārammaṇapaccayena, garuṃ katvā assādanakāle ārammaṇâdhipati-ārammaṇûpanissayehi, avijjā-sammūḷhassa anādīnava-dassāvino pāṇâtipātâdīni karontassa upanissayapaccayena, dutiyajavanâdīnaṃ anantara-samanantara-anantarûpanissayâsevana-natthi-vigatapaccayehi, yaṃ kiñci akusalaṃ karontassa hetu-sahajāta-aññamañña-nissaya-sampayutta-atthi-avigatapaccayehī ti anekadhā paccayo hoti.
104
Pacchimānaṃ sā ekadhā paccayo matā ti āneñjâbhisaṅkhārānaṃ upanissayapaccayen’eva ekadhā paccayo matā. So pan’assā upanissayabhāvo puññâbhisaṅkhāre vuttanayen’eva veditabbo ti.
CST617
105
Etth’āha “kiṃ panâyam ekā va avijjā saṅkhārānaṃ paccayo, udāhu aññe pi paccayā santī ti? Kiṃ pan’ettha? Yadi tāva ekā va, ekakāraṇa-vādo āpajjati, ath’aññe pi santi ‘avijjāpaccayā saṅkhārā’ ti ekakāraṇa-niddeso n’upapajjatī” ti? Na n’upapajjati. Kasmā? Yasmā
Ekaṃ na ekato idha nânekam, anekato pi no ekaṃ
phalam atthi, atthi pana ekahetuphala-dīpane attho.
106
Ekato hi kāraṇato na idha kiñci ekaṃ phalam atthi, na anekaṃ, nâpi anekehi kāraṇehi ekaṃ, anekehi pana kāraṇehi anekam eva hoti. Tathā hi anekehi utu-pathavī-bīja-salila-saṅkhātehi kāraṇehi anekam eva rūpa-gandha-rasâdikaṃ aṅkura-saṅkhātaṃ phalaṃ uppajjamānaṃ dissati. Yaṃ pan’etaṃ “avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇan” ti ekeka-hetuphala-dīpanaṃ kataṃ, tattha attho atthi, payojanaṃ vijjati.
107
Bhagavā hi katthaci padhānattā, katthaci pākaṭattā, katthaci asādhāraṇattā, desanā-vilāsassa ca veneyyānañ ca anurūpato ekam eva hetuṃ vā phalaṃ vā dīpeti. “Phassapaccayā vedanā” ti hi padhānattā ekam eva hetuphalam āha. Phasso hi vedanāya padhānahetu, yathāphassaṃ vedanā-vavatthānato, vedanā ca phassassa padhānaphalaṃ yathāvedanaṃ phassa-vavatthānato.
“Semha-samuṭṭhānā ābādhā” ti (a. ni. 10.60)
pākaṭattā ekaṃ hetum āha. Pākaṭo hi ettha semho, na kammâdayo.
“Ye keci, bhikkhave, akusalā dhammā, sabbe te ayoniso manasikāra-mūlakā” ti
asādhāraṇattā ekaṃ hetum āha. Asādhāraṇo hi ayoniso manasikāro akusalānaṃ, sādhāraṇāni vatthârammaṇâdīnī ti.
108
Tasmā ayam idha avijjā, vijjamānesu pi aññesu vatthârammaṇa-sahajāta-dhammâdīsu saṅkhārakāraṇesu,
“Assādânupassino taṇhā pavaḍḍhatī” ti (saṃ. ni. 2.52)
ca,
“Avijjāsamudayā āsavasamudayo” ti (ma. ni. 1.104)
ca vacanato aññesam pi taṇhâdīnaṃ saṅkhāra-hetūnaṃ hetū ti padhānattā,
“Avidvā, bhikkhave, avijjāgato puññâbhisaṅkhāram pi abhisaṅkharotī” ti (XVII.64)
pākaṭattā, asādhāraṇattā ca saṅkhārānaṃ hetubhāvena dīpitā ti veditabbā. Eten’eva ca ekeka-hetuphala-dīpana-parihāra-vacanena sabbattha ekeka-hetuphala-dīpane payojanaṃ veditabban ti.
CST618
109
Etth’āha “evaṃ sante pi ekantâniṭṭhaphalāya sâvajjāya avijjāya, kathaṃ puññâneñjâbhisaṅkhāra-paccayattaṃ yujjati? Na hi nimbabījato ucchu uppajjatī” ti. Kathaṃ na yujjissati? Lokasmiñ hi
Viruddho câviruddho ca, sadisâsadiso tathā,
dhammānaṃ paccayo siddho, vipākā eva te ca na.
110
Dhammānaṃ hi ṭhāna-sabhāva-kiccâdi-viruddho câviruddho ca paccayo loke siddho. Purimacittaṃ hi aparacittassa ṭhāna-viruddho paccayo, purimasippâdi-sikkhā ca pacchā pavattamānānaṃ sippâdi-kiriyānaṃ. Kammaṃ rūpassa sabhāva-viruddho paccayo, khīrâdīni ca dadhi-ādīnaṃ. Āloko cakkhuviññāṇassa kicca-viruddho, guḷâdayo ca āsavâdīnaṃ. Cakkhurūpâdayo pana cakkhuviññāṇâdīnaṃ ṭhānâviruddhā paccayā. Purima-javanâdayo pacchima-javanâdīnaṃ sabhāvâviruddhā kiccâviruddhā ca.
Yathā ca viruddhâviruddhā paccayā siddhā, evaṃ sadisâsadisā pi. Sadisam eva hi utu-āhāra-saṅkhātaṃ rūpaṃ rūpassa paccayo, sālibījâdīni ca sāliphalâdīnaṃ. Asadisam pi rūpaṃ arūpassa, arūpañ ca rūpassa paccayo hoti, golomâviloma-visāṇa-dadhi-tila-piṭṭhâdīni ca dubbā-sara-bhūtiṇakâdīnaṃ16. Yesañ ca dhammānaṃ te viruddhâviruddha-sadisâsadisa-paccayā, na te dhammā tesaṃ dhammānaṃ vipākā eva.
111
Iti ayaṃ avijjā vipākavasena ekantâniṭṭhaphalā sabhāva-vasena ca sâvajjā pi samānā sabbesam pi etesaṃ puññâbhisaṅkhārâdīnaṃ yathânurūpaṃ ṭhāna-kicca-sabhāva-viruddhâviruddha-paccaya-vasena, sadisâsadisa-paccaya-vasena ca paccayo hotī ti veditabbā. So c’assā paccayabhāvo,
“Yassa hi dukkhâdīsu avijjāsaṅkhātaṃ aññāṇaṃ appahīnaṃ hoti, so dukkhe tāva pubbantâdīsu ca aññāṇena saṃsāradukkhaṃ sukhasaññāya gahetvā, tassa hetubhūte tividhe pi saṅkhāre ārabhatī” ti (XVII.62)
ādinā nayena vutto eva.
CST619
112
Api ca ayaṃ añño pi pariyāyo:
Cutûpapāte saṃsāre saṅkhārānañ ca lakkhaṇe
yo paṭiccasamuppanna-dhammesu ca vimuyhati,
Abhisaṅkharoti so ete saṅkhāre tividhe yato,
avijjā paccayo tesaṃ tividhānam p’ayaṃ tato ti.
113
Kathaṃ pana yo etesu vimuyhati, so tividhe p’ete saṅkhāre karotī ti ce? Cutiyā tāva vimūḷho “sabbattha khandhānaṃ bhedo maraṇan” ti cutiṃ agaṇhanto “satto marati, sattassa dehantara-saṅkamanan” ti ādīni vikappeti.
114
Upapāte vimūḷho “sabbattha khandhānaṃ pātubhāvo jātī” ti upapātaṃ agaṇhanto “satto upapajjati, sattassa navasarīra-pātubhāvo” ti ādīni vikappeti.
115
Saṃsāre vimūḷho yo esa,
Khandhānañ ca paṭipāṭi dhātu-āyatanāna ca
abbocchinnaṃ vattamānā saṃsāro ti pavuccatī ti
evaṃ vaṇṇito saṃsāro, taṃ evaṃ agaṇhanto “ayaṃ satto asmā lokā paraṃ lokaṃ gacchati, parasmā lokā imaṃ lokaṃ āgacchatī” ti ādīni vikappeti.
116
Saṅkhārānaṃ lakkhaṇe vimūḷho saṅkhārānaṃ sabhāva-lakkhaṇaṃ sāmañña-lakkhaṇañ ca agaṇhanto saṅkhāre attato attaniyato dhuvato sukhato subhato vikappeti.
117
Paṭiccasamuppanna-dhammesu vimūḷho avijjâdīhi saṅkhārâdīnaṃ pavattiṃ agaṇhanto “attā jānāti vā na jānāti vā, so eva karoti ca kāreti ca, so paṭisandhiyaṃ upapajjati, tassa aṇu-Issarâdayo kalalâdi-bhāvena sarīraṃ saṇṭhapento indriyāni sampādenti, so indriyasampanno phusati, vediyati, taṇhīyati, upādiyati, ghaṭiyati, so puna bhavantare bhavatī” ti vā,
“Sabbe sattā… niyati-saṅgatibhāva-pariṇatā” ti (dī. ni. 1.168)
vā vikappeti.
118
So avijjāya andhīkato evaṃ vikappento, yathā nāma andho pathaviyaṃ vicaranto maggam pi amaggam pi thalam pi ninnam pi samam pi visamam pi paṭipajjati, evaṃ puññam pi apuññam pi āneñjâbhisaṅkhāram pi abhisaṅkharotī ti.
119
Ten’etaṃ vuccati:
Yathā pi nāma jaccandho naro apariṇāyako
ekadā yāti maggena ummaggenâpi17 ekadā,
Saṃsāre saṃsaraṃ bālo tathā apariṇāyako
karoti ekadā puññaṃ apuññam api ekadā,
Yadā ca ñatvā so dhammaṃ saccāni abhisamessati,
tadā avijjûpasamā upasanto carissatī ti.
Ayaṃ “avijjāpaccayā saṅkhārā” ti padasmiṃ vitthārakathā.
Saṅkhārapaccayāviññāṇapadavitthārakathā
CST620
120
Saṅkhārapaccayā viññāṇapade viññāṇan ti cakkhuviññāṇâdi chabbidhaṃ. Tattha cakkhuviññāṇaṃ kusalavipākaṃ akusalavipākan ti duvidhaṃ hoti, tathā sota-ghāna-jivhā-kāya-viññāṇāni. Manoviññāṇaṃ kusalâkusala-vipākā dve manodhātuyo, tisso ahetuka-manoviññāṇadhātuyo, aṭṭha sahetukāni kāmāvacara-vipākacittāni, pañca rūpāvacarāni, cattāri arūpāvacarānī ti bāvīsatividhaṃ hoti. Iti imehi chahi viññāṇehi sabbāni pi bāttiṃsa lokiya-vipākaviññāṇāni saṅgahitāni honti. Lokuttarāni pana vaṭṭakathāya na yujjantī ti na gahitāni.
121
Tattha siyā: kathaṃ pan’etaṃ jānitabbaṃ “idaṃ vuttappakāraṃ viññāṇaṃ saṅkhārapaccayā hotī” ti? Upacitakammâbhāve vipākâbhāvato. Vipākaṃ h’etaṃ, vipākañ ca na upacitakammâbhāve uppajjati, yadi uppajjeyya sabbesaṃ sabbavipākāni uppajjeyyuṃ, na ca uppajjantī ti jānitabbam etaṃ “saṅkhārapaccayā idaṃ viññāṇaṃ hotī” ti.
122
Katara-saṅkhārapaccayā kataraṃ viññāṇan ti ce, — kāmāvacara-puññâbhisaṅkhāra-paccayā tāva kusalavipākāni pañca cakkhuviññāṇâdīni, manoviññāṇe ekā manodhātu, dve manoviññāṇadhātuyo, aṭṭha kāmāvacara-mahāvipākānī ti soḷasa. Yath’āha:
“Kāmāvacarassa kusalassa kammassa kaṭattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti… sota… ghāna… jivhā… kāyaviññāṇaṃ… vipākā manodhātu uppannā hoti… somanassasahagatā manoviññāṇadhātu uppannā hoti… upekkhāsahagatā manoviññāṇadhātu uppannā hoti… somanassasahagatā ñāṇasampayuttā… somanassasahagatā ñāṇasampayuttā sasaṅkhārena… somanassasahagatā ñāṇavippayuttā… somanassasahagatā ñāṇavippayuttā sasaṅkhārena… upekkhāsahagatā ñāṇasampayuttā… upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena… upekkhāsahagatā ñāṇavippayuttā… upekkhāsahagatā ñāṇavippayuttā sasaṅkhārenā” ti. (dha. sa. 431, 498)
123
Rūpāvacara-puññâbhisaṅkhāra-paccayā pana pañca rūpāvacara-vipākāni. Yath’āha:
“Tass’eva rūpāvacarassa kusalassa kammassa kaṭattā upacitattā vipākaṃ vivicc’eva kāmehi paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharatī” ti. (dha. sa. 499)
Evaṃ puññâbhisaṅkhāra-paccayā ekavīsatividhaṃ viññāṇaṃ hoti.
124
Apuññâbhisaṅkhāra-paccayā pana akusalavipākāni pañca cakkhuviññāṇâdīni, ekā manodhātu, ekā manoviññāṇadhātū ti evaṃ sattavidhaṃ viññāṇaṃ hoti. Yath’āha:
“Akusalassa kammassa kaṭattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti… sota… ghāna… jivhā… kāyaviññāṇaṃ… vipākā manodhātu… vipākā manoviññāṇadhātu uppannā hotī” ti. (dha. sa. 556)
125
Āneñjâbhisaṅkhāra-paccayā pana cattāri arūpavipākānī ti evaṃ catubbidhaṃ viññāṇaṃ hoti. Yath’āha:
“Tass’eva arūpāvacarassa kusalassa kammassa kaṭattā upacitattā vipākaṃ sabbaso rūpasaññānaṃ samatikkamā… ākāsānañcâyatana-saññā-sahagataṃ…pe… viññāṇañcâ…pe… ākiñcaññâ…pe… nevasaññanâsaññâyatana-sahagataṃ sukhassa ca dukkhassa ca pahānā catutthaṃ jhānaṃ upasampajja viharatī” ti. (dha. sa. 501)
CST621
126
Evaṃ yaṃsaṅkhāra-paccayā yaṃ viññāṇaṃ hoti, taṃ ñatvā idāni’ssa evaṃ pavatti veditabbā. Sabbam eva hi idaṃ pavatti-paṭisandhi-vasena dvedhā pavattati. Tattha dve pañcaviññāṇāni, dve manodhātuyo, somanassasahagatā ahetuka-manoviññāṇadhātū ti imāni terasa pañcavokārabhave pavattiyañ ñeva pavattanti, sesāni ekūnavīsati tīsu bhavesu yathânurūpaṃ pavattiyam pi paṭisandhiyam pi pavattanti.
127
Kathaṃ? Kusalavipākāni tāva cakkhuviññāṇâdīni pañca kusalavipākena akusalavipākena vā nibbattassa yathākkamaṃ paripākaṃ upagatindriyassa cakkhâdīnaṃ āpāthagataṃ iṭṭhaṃ iṭṭhamajjhattaṃ vā rūpâdi-ārammaṇaṃ ārabbha cakkhâdi-pasādaṃ nissāya dassana-savana-ghāyana-sāyana-phusana-kiccaṃ sādhayamānāni pavattanti. Tathā akusalavipākāni pañca, kevalañ hi tesaṃ aniṭṭhaṃ aniṭṭhamajjhattaṃ vā ārammaṇaṃ hoti, ayam eva viseso. Dasa pi c’etāni niyata-dvārârammaṇa-vatthu-ṭṭhānāni niyatakiccān’eva ca bhavanti.
128
Tato kusalavipākānaṃ cakkhuviññāṇâdīnaṃ anantarā kusalavipākā manodhātu tesaṃ yeva ārammaṇaṃ ārabbha hadayavatthuṃ nissāya sampaṭicchana-kiccaṃ sādhayamānā pavattati. Tathā akusalavipākānaṃ anantarā akusalavipākā. Idañ ca pana dvayaṃ aniyata-dvārârammaṇaṃ niyata-vatthu-ṭṭhānaṃ niyatakiccañ ca hoti.
129
Somanassasahagatā pana ahetuka-manoviññāṇadhātu kusalavipāka-manodhātuyā anantarā tassā eva ārammaṇaṃ ārabbha hadayavatthuṃ nissāya santīraṇa-kiccaṃ sādhayamānā, chasu dvāresu balavârammaṇe kāmāvacara-sattānaṃ yebhuyyena lobhasampayutta-javanâvasāne bhavaṅgavīthiṃ pacchinditvā javanena gahitârammaṇe tadārammaṇavasena ca sakiṃ vā dvikkhattuṃ vā pavattatī ti Majjhimaṭṭhakathāyaṃ vuttaṃ, Abhidhammaṭṭhakathāyaṃ pana tadārammaṇe dve cittavārā āgatā, — idaṃ pana cittaṃ tadārammaṇan ti ca piṭṭhibhavaṅgan ti cā ti dve nāmāni labhati, — aniyata-dvārârammaṇaṃ niyatavatthukaṃ aniyata-ṭṭhāna-kiccañ ca hotī ti. Evaṃ tāva terasa pañcavokārabhave pavattiyañ ñeva pavattantī ti veditabbāni.
130
Sesesu ekūnavīsatiyā na kiñci attano anurūpāya paṭisandhiyā na pavattati. Pavattiyaṃ pana kusalâkusala-vipākā tāva dve ahetuka-manoviññāṇadhātuyo pañcadvāre kusalâkusala-vipāka-manodhātūnaṃ anantarā santīraṇa-kiccaṃ, chasu dvāresu pubbe vuttanayen’eva tadārammaṇa-kiccaṃ, attanā dinna-paṭisandhito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅga-kiccaṃ, ante cuti-kiccañ cā ti cattāri kiccāni sādhayamānā niyatavatthukā aniyata-dvārârammaṇa-ṭṭhāna-kiccā hutvā pavattanti.
131
Aṭṭha kāmāvacara-sahetukacittāni vuttanayen’eva chasu dvāresu tadārammaṇa-kiccaṃ, attanā dinna-paṭisandhito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅga-kiccaṃ, ante cuti-kiccañ cā ti tīṇi kiccāni sādhayamānāni niyatavatthukāni aniyata-dvārârammaṇa-ṭṭhāna-kiccāni hutvā pavattanti.
132
Pañca rūpāvacarāni cattāri ca āruppāni attanā dinna-paṭisandhito uddhaṃ asati bhavaṅgupacchedake cittuppāde bhavaṅga-kiccaṃ, ante cuti-kiccañ cā ti kiccadvayaṃ sādhayamānāni pavattanti. Tesu rūpāvacarāni niyata-vatthârammaṇāni aniyata-ṭṭhāna-kiccāni, itarāni niyatâvatthukāni niyatârammaṇāni aniyata-ṭṭhāna-kiccāni hutvā pavattantī ti.
Evaṃ tāva bāttiṃsavidham pi viññāṇaṃ pavattiyaṃ saṅkhārapaccayā pavattati. Tatrâssa te te saṅkhārā kammapaccayena ca upanissayapaccayena ca paccayā honti.
CST622
133
Yaṃ pana vuttaṃ “sesesu ekūnavīsatiyā na kiñci attano anurūpāya paṭisandhiyā na pavattatī” ti (XVII.130), taṃ atisaṃkhittattā dubbijānaṃ. Ten’assa vitthāranaya-dassanatthaṃ vuccati:
- kati paṭisandhiyo?
- kati paṭisandhicittāni?
- kena kattha paṭisandhi hoti?
- kiṃ paṭisandhiyā ārammaṇan ti?
134
Asaññapaṭisandhiyā saddhiṃ vīsati paṭisandhiyo. Vuttappakārān’eva ekūnavīsati paṭisandhicittāni. Tattha,
- akusalavipākāya ahetuka-manoviññāṇadhātuyā apāyesu paṭisandhi hoti,
- kusalavipākāya manussaloke jaccandha-jātibadhira-jāti-ummattaka-jāti-eḷamūga-napuṃsakâdīnaṃ,
- aṭṭhahi sahetuka-kāmāvacara-vipākehi kāmāvacara-devesu c’eva manussesu ca puññavantānaṃ paṭisandhi hoti,
- pañcahi rūpāvacaravipākehi rūpī-Brahmaloke,
- catūhi arūpāvacaravipākehi arūpaloke ti
yena ca yattha paṭisandhi hoti, sā eva tassa anurūpā paṭisandhi nāma. Saṅkhepato pana paṭisandhiyā tīṇi ārammaṇāni honti: atītaṃ paccuppannaṃ navattabbañ ca, asaññā paṭisandhi anārammaṇā ti.
135
Tattha viññāṇañcâyatana-nevasaññanâsaññâyatana-paṭisandhīnaṃ atītam eva ārammaṇaṃ, dasannaṃ kāmāvacarānaṃ atītaṃ vā paccuppannaṃ vā, sesānaṃ navattabbam eva. Evaṃ tīsu ārammaṇesu pavattamānā pana paṭisandhi, yasmā atītârammaṇassa vā navattabbârammaṇassa vā cuticittassa anantaram eva pavattati, — paccuppannârammaṇaṃ pana cuticittaṃ nāma natthi, — tasmā dvīsu ārammaṇesu aññatarârammaṇāya cutiyā anantarā tīsu ārammaṇesu aññatarârammaṇāya paṭisandhiyā sugati-duggati-vasena pavattanâkāro veditabbo.
CST623
136
Seyyathidaṃ: kāmāvacara-sugatiyaṃ tāva ṭhitassa pāpakammino puggalassa,
“Tāni’ssa tasmiṃ samaye olambantī” ti (ma. ni. 3.248)
ādivacanato maraṇamañce nipannassa yathûpacitaṃ pāpakammaṃ vā kammanimittaṃ vā manodvāre āpātham āgacchati. Taṃ ārabbha uppannāya tadārammaṇa-pariyosānāya javanavīthiyā anantaraṃ bhavaṅga-visayaṃ ārammaṇaṃ katvā cuticittaṃ uppajjati. Tasmiṃ niruddhe tad eva āpāthagataṃ kammaṃ vā kammanimittaṃ vā ārabbha anupacchinna-kilesabala-vināmitaṃ duggati-pariyāpannaṃ paṭisandhicittaṃ uppajjati. Ayaṃ atītârammaṇāya cutiyā anantarā atītârammaṇā paṭisandhi.
137
Aparassa maraṇasamaye vuttappakāra-kammavasena narakâdīsu aggijāla-vaṇṇâdikaṃ duggatinimittaṃ manodvāre āpātham āgacchati. Tassa dvikkhattuṃ bhavaṅge uppajjitvā niruddhe, taṃ ārammaṇaṃ ārabbha ekaṃ āvajjanaṃ, maraṇassa āsannabhāvena mandībhūta-vegattā pañca javanāni, dve tadārammaṇānī ti tīṇi vīthicittāni uppajjanti, tato bhavaṅga-visayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ. Ettāvatā ekādasa cittakkhaṇā atītā honti. Ath’assa avasesa-pañca-cittakkhaṇâyuke tasmiñ ñeva ārammaṇe paṭisandhicittaṃ uppajjati. Ayaṃ atītârammaṇāya cutiyā anantarā paccuppannârammaṇā paṭisandhi.
138
Aparassa maraṇasamaye pañcannaṃ dvārānaṃ aññatarasmiṃ rāgâdi-hetubhūtaṃ hīnam ārammaṇaṃ āpātham āgacchati. Tassa yathākkamena uppanne voṭṭhabbanâvasāne maraṇassa āsannabhāvena mandībhūta-vegattā pañca javanāni, dve tadārammaṇāni ca uppajjanti, tato bhavaṅga-visayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ. Ettāvatā ca dve bhavaṅgāni, āvajjanaṃ, dassanaṃ, sampaṭicchanaṃ, santīraṇaṃ, voṭṭhabbanaṃ, pañca javanāni, dve tadārammaṇāni, ekaṃ cuticittan ti pañcadasa cittakkhaṇā atītā honti. Athâvasesa-ekacittakkhaṇâyuke tasmiñ ñeva ārammaṇe paṭisandhicittaṃ uppajjati. Ayam pi atītârammaṇāya cutiyā anantarā paccuppannârammaṇā paṭisandhi.
Esa tāva atītârammaṇāya sugaticutiyā anantarā atīta-paccuppannârammaṇāya duggati-paṭisandhiyā pavattanâkāro.
CST624
139
Duggatiyaṃ ṭhitassa pana upacitânavajja-kammassa vuttanayen’eva taṃ anavajja-kammaṃ vā kammanimittaṃ vā manodvāre āpātham āgacchatī ti kaṇhapakkhe sukkapakkhaṃ ṭhapetvā sabbaṃ purimanayen’eva veditabbaṃ. Ayaṃ atītârammaṇāya duggaticutiyā anantarā atīta-paccuppannârammaṇāya sugati-paṭisandhiyā pavattanâkāro.
CST625
140
Sugatiyaṃ ṭhitassa pana upacitânavajja-kammassa,
“Tāni’ssa tasmiṃ samaye olambantī” ti
ādivacanato maraṇamañce nipannassa yathûpacitaṃ anavajja-kammaṃ vā kammanimittaṃ vā manodvāre āpātham āgacchati. Tañ ca kho upacita-kāmāvacarânavajja-kammass’eva, upacita-mahaggata-kammassa pana kammanimittam eva āpātham āgacchati. Taṃ ārabbha uppannāya tadārammaṇa-pariyosānāya, suddhāya vā javanavīthiyā anantaraṃ bhavaṅga-visayaṃ ārammaṇaṃ katvā cuticittaṃ uppajjati. Tasmiṃ niruddhe tam eva āpāthagataṃ kammaṃ vā kammanimittaṃ vā ārabbha anupacchinna-kilesabala-vināmitaṃ sugati-pariyāpannaṃ paṭisandhicittaṃ uppajjati. Ayaṃ atītârammaṇāya cutiyā anantarā atītārammaṇā vā navattabbârammaṇā vā paṭisandhi.
141
Aparassa maraṇasamaye kāmāvacara-anavajja-kamma-vasena manussaloke mātukucchi-vaṇṇa-saṅkhātaṃ vā devaloke uyyāna-vimāna-kapparukkhâdi-vaṇṇa-saṅkhātaṃ vā sugatinimittaṃ manodvāre āpātham āgacchati. Tassa duggatinimitte dassitânukkamen’eva cuticittânantaraṃ paṭisandhicittaṃ uppajjati. Ayaṃ atītârammaṇāya cutiyā anantarā paccuppannârammaṇā paṭisandhi.
142
Aparassa maraṇasamaye ñātakā
- “ayaṃ, tāta, tav’atthāya Buddhapūjā karīyati, cittaṃ pasādehī” ti vatvā pupphadāma-paṭākâdi-vasena rūpârammaṇaṃ vā,
- dhammassavana-tūriyapūjâdi-vasena saddârammaṇaṃ vā,
- dhūma18-vāsagandhâdi-vasena gandhârammaṇaṃ vā,
- “idaṃ, tāta, sāyassu tav’atthāya dātabba-deyyadhamman” ti vatvā madhu-phāṇitâdi-vasena rasârammaṇaṃ vā,
- “idaṃ, tāta, phusassu tav’atthāya dātabba-deyyadhamman” ti vatvā cīnapaṭṭa-somārapaṭṭâdi-vasena phoṭṭhabbârammaṇaṃ vā
pañcadvāre upasaṃharanti. Tassa tasmiṃ āpāthagate rūpâdi-ārammaṇe yathākkamena uppanna-voṭṭhabbanâvasāne maraṇassa āsannabhāvena mandībhūta-vegattā pañca javanāni, dve tadārammaṇāni ca uppajjanti, tato bhavaṅga-visayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ, tadavasāne tasmiñ ñeva ekacittakkhaṇa-ṭṭhitike ārammaṇe paṭisandhicittaṃ uppajjati. Ayam pi atītârammaṇāya cutiyā anantarā paccuppannârammaṇā paṭisandhi.
CST626
143
Aparassa pana pathavīkasiṇa-jjhānâdi-vasena paṭiladdha-mahaggatassa sugatiyaṃ ṭhitassa maraṇasamaye kāmāvacara-kusalakamma-kammanimitta-gatinimittānaṃ vā aññataraṃ, pathavīkasiṇâdikaṃ vā nimittaṃ, mahaggatacittaṃ vā manodvāre āpātham āgacchati, cakkhu-sotānaṃ vā aññatarasmiṃ kusaluppatti-hetubhūtaṃ paṇītam ārammaṇaṃ āpātham āgacchati. Tassa yathākkamena uppanna-voṭṭhabbanâvasāne maraṇassa āsannabhāvena mandībhūta-vegattā pañca javanāni uppajjanti, — mahaggatagatikānaṃ pana tadārammaṇaṃ natthi, — tasmā javanânantaraṃ yeva bhavaṅga-visayaṃ ārammaṇaṃ katvā ekaṃ cuticittaṃ uppajjati, tassâvasāne kāmāvacara-mahaggata-sugatīnaṃ aññatara-sugati-pariyāpannaṃ yathûpaṭṭhitesu ārammaṇesu aññatarârammaṇaṃ paṭisandhicittaṃ uppajjati. Ayaṃ navattabbârammaṇāya sugaticutiyā anantarā atīta-paccuppanna-navattabbârammaṇānaṃ aññatarârammaṇā paṭisandhi.
144
Etenânusārena āruppacutiyā pi anantarā paṭisandhi veditabbā. Ayaṃ atīta-navattabbârammaṇāya sugaticutiyā anantarā atīta-navattabba-paccuppannârammaṇāya paṭisandhiyā pavattanâkāro.
CST627
145
Duggatiyaṃ ṭhitassa pana pāpakammino vuttanayen’eva taṃ kammaṃ kammanimittaṃ gatinimittaṃ vā manodvāre, pañcadvāre vā pana akusaluppatti-hetubhūtaṃ ārammaṇaṃ āpātham āgacchati. Ath’assa yathākkamena cuticittâvasāne duggati-pariyāpannaṃ tesu ārammaṇesu aññatarârammaṇaṃ paṭisandhicittaṃ uppajjati. Ayaṃ atītârammaṇāya duggaticutiyā anantarā atīta-paccuppannârammaṇāya paṭisandhiyā pavattanâkāro ti.
Ettāvatā ekūnavīsati-vidhassâpi viññāṇassa paṭisandhivasena pavatti dīpitā hoti.
CST628
146
Tayidaṃ sabbam pi evaṃ
Pavattamānaṃ sandhimhi dvedhā kammena vattati,
missâdīhi ca bhedehi bhed’assa duvidhâdiko.
147
Idañ hi ekūnavīsati-vidham pi vipākaviññāṇaṃ paṭisandhimhi pavattamānā dvedhā kammena vattati. Yathāsakañ hi ekassa janaka-kammaṃ nānākkhaṇika-kammapaccayena c’eva upanissayapaccayena ca paccayo hoti. Vuttañ h’etaṃ:
“Kusalâkusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo” ti. (paṭṭhā. 1.1.423)
148
Evaṃ vattamānassa pan’assa missâdīhi bhedehi duvidhâdiko pi bhedo veditabbo. Seyyathidaṃ: idañ hi paṭisandhi-vasena ekadhā pavattamānam pi, rūpena saha missâmissa-bhedato duvidhaṃ, kāma-rūpârūpa-bhava-bhedato tividhaṃ, aṇḍaja-jalābuja-saṃsedaja-opapātika-yoni-vasena catubbidhaṃ, gati-vasena pañcavidhaṃ, viññāṇaṭṭhiti-vasena sattavidhaṃ, sattâvāsa-vasena aṭṭhavidhaṃ hoti.
CST629
149
Tattha,
Missaṃ dvidhā bhāvabhedā, sabhāvaṃ tattha ca dvidhā,
dve vā tayo vā dasakā omato ādinā saha.
150
Missaṃ dvidhā bhāvabhedā ti yaṃ h’etaṃ ettha aññatra arūpabhavā rūpamissaṃ paṭisandhiviññāṇaṃ uppajjati, taṃ rūpabhave itthindriya-purisindriya-saṅkhātena bhāvena vinā uppattito, kāmabhave aññatra jāti-paṇḍaka-paṭisandhiyā bhāvena saha uppattito, sa-bhāvaṃ a-bhāvan ti duvidhaṃ hoti. Sabhāvaṃ tattha ca dvidhā ti tatthâpi ca yaṃ sa-bhāvaṃ, taṃ itthi-purisa-bhāvānaṃ aññatarena saha uppattito duvidham eva hoti.
151
Dve vā tayo vā dasakā omato ādinā sahā ti yaṃ h’etam ettha “missaṃ amissan” ti duke ādibhūtaṃ rūpamissaṃ paṭisandhiviññāṇaṃ, tena saha vatthu-kāya-dasaka-vasena dve vā vatthu-kāya-bhāva-dasaka-vasena tayo vā dasakā omato uppajjanti, natthi ito paraṃ rūpaparihānī ti.
152
Taṃ pan’etaṃ evaṃ omaka-parimāṇaṃ uppajjamānaṃ aṇḍaja-jalābuja-nāmikāsu dvīsu yonīsu jāti-uṇṇāya ekena aṃsunā uddhaṭa-sappimaṇḍa-ppamāṇaṃ kalalan ti laddhasaṅkhaṃ hutvā uppajjati.
153
Tattha yonīnaṃ gativasena sambhavabhedo veditabbo.
CST630
Etāsu hi,
Niraye bhumma-vajjesu devesu ca na yoniyo
tisso purimikā honti, catasso pi gatittaye.
154
Tattha “devesu cā” ti ca-saddena yathā niraye ca bhumma-vajjesu ca devesu, evaṃ nijjhāma-taṇhika-petesu ca purimikā tisso yoniyo na santī ti veditabbā. Opapātikā eva hi te honti. Sese pana tiracchāna-pettivisaya19-manussa-saṅkhāte gatittaye pubbe vajjita-bhummadevesu ca catasso pi yoniyo honti.
155
Tattha,
Tiṃsa nava c’eva rūpīsu, sattati ukkaṃsato’tha rūpāni
saṃsedupapāta20-yonisu, atha vā avakaṃsato tiṃsa.
156
Rūpī-Brahmesu tāva opapātika-yonikesu cakkhu-sota-vatthu-dasakānaṃ jīvita-navakassa cā ti catunnaṃ kalāpānaṃ vasena tiṃsa ca nava ca paṭisandhiviññāṇena saha rūpāni uppajjanti. Rūpī-Brahme pana ṭhapetvā aññesu saṃsedaja-opapātika-yonikesu ukkaṃsato cakkhu-sota-ghāna-jivhā-kāya-vatthu-bhāva-dasakānaṃ vasena sattati, tāni ca niccaṃ devesu. Tattha vaṇṇo gandho raso ojā catasso câpi dhātuyo cakkhupasādo jīvitan ti ayaṃ dasa rūpaparimāṇo rūpapuñjo cakkhudasako nāma. Evaṃ sesā veditabbā.
157
Avakaṃsato pana jaccandha-badhira-aghānaka-napuṃsakassa jivhā-kāya-vatthu-dasakānaṃ vasena tiṃsa rūpāni uppajjanti. Ukkaṃsâvakaṃsānaṃ pana antare anurūpato vikappo veditabbo.
CST631
158
Evaṃ viditvā puna,
Khandhârammaṇa-gati-hetu-vedanā-pīti-vitakka-vicārehi
bhedâbheda-viseso cuti-sandhīnaṃ pariññeyyo.
159
Yā h’esā missâmissato duvidhā paṭisandhi, yā c’assā atītânantarā cuti, tāsaṃ imehi khandhâdīhi bhedâbheda-viseso ñātabbo ti attho.
160
Kathaṃ? Kadāci hi catukkhandhāya āruppacutiyā anantarā catukkhandhā va ārammaṇato pi abhinnā paṭisandhi hoti, kadāci amahaggata-bahiddhârammaṇāya mahaggata-ajjhattârammaṇā. Ayaṃ tāva arūpabhūmīsu yeva nayo.
Kadāci pana catukkhandhāya arūpacutiyā anantarā pañcakkhandhā kāmāvacara-paṭisandhi. Kadāci pañcakkhandhāya kāmāvacara-cutiyā rūpāvacara-cutiyā vā anantarā catukkhandhā arūpa-paṭisandhi. Evaṃ atītârammaṇāya cutiyā paccuppannârammaṇā paṭisandhi.
Ekacca-sugati-cutiyā ekacca-duggati-paṭisandhi, ahetuka-cutiyā sahetuka-paṭisandhi, duhetuka-cutiyā tihetuka-paṭisandhi, upekkhāsahagata-cutiyā somanassasahagata-paṭisandhi, appītika-cutiyā sappītika-paṭisandhi, avitakka-cutiyā savitakka-paṭisandhi, avicāra-cutiyā savicāra-paṭisandhi, avitakkâvicāra-cutiyā savitakka-savicāra-paṭisandhī ti tassa tassa viparītato ca yathāyogaṃ yojetabbaṃ.
CST632
161
Laddhapaccayam iti dhammamattam etaṃ bhavantaram upeti,
nâssa tato saṅkanti, na tato hetuṃ vinā hoti.
162
Iti h’etaṃ laddhapaccayaṃ rūpârūpa-dhammamattaṃ uppajjamānaṃ “bhavantaram upetī” ti vuccati, na satto, na jīvo. Tassa ca nâpi atītabhavato idha saṅkanti atthi, nâpi tato hetuṃ vinā idha pātubhāvo.
163
Tayidaṃ pākaṭena manussa-cuti-paṭisandhi-kkamena pakāsayissāma. Atītabhavasmiṃ hi sarasena upakkamena vā samāsanna21-maraṇassa asayhānaṃ sabbaṅga-paccaṅga-sandhi-bandhana-cchedakānaṃ māraṇantika-vedanā-satthānaṃ sannipātaṃ asahantassa, ātape pakkhitta-harita-tālapaṇṇam iva kamena upasussamāne sarīre, niruddhesu cakkhâdīsu indriyesu, hadayavatthumatte patiṭṭhitesu kāyindriya-manindriya-jīvitindriyesu, taṅkhaṇâvasesa-hadayavatthu-sannissitaṃ viññāṇaṃ garuka-samāsevitâsanna-pubbakatānaṃ aññataraṃ laddhâvasesa-paccaya-saṅkhāra-saṅkhātaṃ kammaṃ, tadupaṭṭhāpitaṃ vā kammanimitta-gatinimitta-saṅkhātaṃ visayaṃ ārabbha pavattati. Tad evaṃ pavattamānaṃ taṇhâvijjānaṃ appahīnattā avijjā-paṭicchāditâdīnave tasmiṃ visaye taṇhā nāmeti, sahajātasaṅkhārā khipanti. Taṃ santativasena taṇhāya nāmiyamānaṃ, saṅkhārehi khippamānaṃ, orimatīra-rukkha-vinibaddha-rajjum ālambitvā mātikâtikkamako viya, purimañ ca nissayaṃ jahati, aparañ ca kammasamuṭṭhāpitaṃ nissayaṃ assādayamānaṃ vā anassādayamānaṃ22 vā ārammaṇâdīhi yeva paccayehi pavattatī ti.
164
Ettha ca purimaṃ cavanato cuti, pacchimaṃ bhavantarâdi-paṭisandhānato paṭisandhī ti vuccati. Tad etaṃ nâpi purimabhavā idh’āgataṃ, nâpi tato kamma-saṅkhāra-nativisayâdi-hetuṃ vinā pātubhūtan ti veditabbaṃ.
CST633
165
Siyuṃ nidassanān’ettha paṭighosâdikā, atha
santāna-bandhato natthi ekatā nâpi nānatā.
166
Ettha c’etassa viññāṇassa purimabhavato idha anāgamane, atītabhava-pariyāpanna-hetū ti23 ca uppāde paṭighosa-padīpa-muddā-paṭibimba-ppakārā dhammā nidassanāni siyuṃ. Yathā hi paṭighosa-padīpa-muddā-chāyā saddâdi-hetukā honti, aññatra agantvā24, evam evaṃ25 idaṃ cittaṃ.
167
Ettha ca santāna-bandhato natthi ekatā nâpi nānatā. Yadi hi santāna-bandhe sati ekantam ekatā bhaveyya, na khīrato dadhi sambhūtaṃ siyā, athâpi ekanta-nānatā bhaveyya, na khīrassādhīno26 dadhi siyā. Esa nayo sabbahetu-hetusamuppannesu27. Evañ ca sati sabbaloka-vohāra-lopo siyā, so ca aniṭṭho, tasmā ettha na ekantam ekatā vā nānatā vā upagantabbā ti.
CST634
168
Etth’āha “na nu evaṃ asaṅkanti-pātubhāve sati ye imasmiṃ manussattabhāve khandhā, tesaṃ niruddhattā, phalapaccayassa ca kammassa tattha agamanato aññassa aññato ca28 taṃ phalaṃ siyā? Upabhuñjake ca asati kassa taṃ phalaṃ siyā? Tasmā na sundaram idaṃ vidhānan” ti.
169
Tatr’idaṃ vuccati:
Santāne yaṃ phalaṃ etaṃ nâññassa na ca aññato,
bījānaṃ abhisaṅkhāro etass’atthassa sādhako.
170
Eka-santānasmiṃ hi phalaṃ uppajjamānaṃ tattha ekanta-ekatta-nānattānaṃ paṭisiddhattā, aññassā ti vā aññato ti vā na hoti. Etassa ca pan’atthassa bījānaṃ abhisaṅkhāro sādhako. Ambabījâdīnaṃ hi abhisaṅkhāresu katesu tassa bījassa santāne laddhapaccayo kālantare phalaviseso uppajjamāno na aññabījānaṃ nâpi aññâbhisaṅkhāra-paccayā uppajjati, na ca tāni bījāni te29 abhisaṅkhārā vā phalaṭṭhānaṃ pāpuṇanti, evaṃsampadam idaṃ veditabbaṃ. Vijjā-sipposadhâdīhi câpi bālasarīre upayuttehi kālantare vuḍḍhasarīrâdīsu phaladehi ayam attho veditabbo.
171
Yam pi vuttaṃ “upabhuñjake ca asati kassa taṃ phalaṃ siyā” ti tattha,
Phalass’uppattiyā eva siddhā bhuñjaka-sammuti,
phaluppādena rukkhassa yathā phalati-sammuti.
172
Yathā hi rukkha-saṅkhātānaṃ dhammānaṃ ekadesa-bhūtassa rukkhaphalassa uppattiyā eva “rukkho phalatī” ti vā “phalito” ti vā vuccati, tathā devamanussa-saṅkhātānaṃ khandhānaṃ ekadesa-bhūtassa upabhoga-saṅkhātassa sukhadukkha-phalassa uppāden’eva “devo manusso vā upabhuñjatī” ti vā “sukhito dukkhito” ti vā vuccati. Tasmā na ettha aññena upabhuñjakena nāma koci attho atthī ti.
CST635
173
Yo pi vadeyya “evaṃ sante pi ete saṅkhārā vijjamānā vā phalassa paccayā siyuṃ, avijjamānā vā? Yadi ca vijjamānā, pavattikkhaṇe yeva nesaṃ vipākena bhavitabbaṃ, atha avijjamānā, pavattito pubbe pacchā ca niccaṃ phalâvahā siyun” ti, so evaṃ vattabbo:
Katattā paccayā, ete na ca niccaṃ phalâvahā,
pāṭibhogâdikaṃ tattha veditabbaṃ nidassanaṃ.
174
Katattā yeva hi saṅkhārā attano phalassa paccayā honti, na vijjamānattā avijjamānattā vā. Yath’āha:
“Kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hotī” ti (dha. sa. 431)
ādi. Yathârahassa ca attano phalassa paccayā hutvā na puna phalâvahā honti, vipākattā30. Etassa c’atthassa vibhāvane idaṃ pāṭibhogâdikaṃ nidassanaṃ veditabbaṃ. Yathā hi loke yo kassaci atthassa niyyātanatthaṃ pāṭibhogo hoti, bhaṇḍaṃ vā kiṇāti, iṇaṃ vā gaṇhāti, tassa taṃ kiriyā-karaṇa-mattam eva tadattha-niyyātanâdimhi paccayo hoti, na kiriyāya vijjamānattaṃ avijjamānattaṃ vā, na ca tadattha-niyyātanâdito param pi dhārako va hoti. Kasmā? Niyyātanâdīnaṃ katattā. Evaṃ katattā va saṅkhārā pi attano phalassa paccayā honti, na ca yathârahaṃ phaladānato param pi phalâvahā hontī ti.
Ettāvatā missâmissa-vasena dvedhā pi vattamānassa paṭisandhi-viññāṇassa saṅkhārapaccayā pavatti dīpitā hoti.
CST636
175
Idāni sabbesv eva tesu bāttiṃsa-vipākaviññāṇesu sammoha-vighātatthaṃ,
Paṭisandhi-pavattīnaṃ vasen’ete bhavâdisu
vijānitabbā saṅkhārā yathā yesañ ca paccayā.
176
Tattha tayo bhavā, catasso yoniyo, pañca gatiyo, satta viññāṇaṭṭhitiyo, nava sattâvāsā ti ete bhavâdayo nāma. Etesu bhavâdīsu paṭisandhiyaṃ pavatte ca ete yesaṃ vipākaviññāṇānaṃ paccayā, yathā ca paccayā honti, tathā vijānitabbā ti attho.
177
Tattha puññâbhisaṅkhāre tāva kāmāvacara-aṭṭhacetanā-bhedo puññâbhisaṅkhāro avisesena kāmabhave sugatiyaṃ navannaṃ vipākaviññāṇānaṃ paṭisandhiyaṃ, nānakkhaṇika-kammapaccayena c’eva upanissayapaccayena cā ti dvedhā paccayo, rūpāvacara-pañcakusalacetanā-bhedo puññâbhisaṅkhāro rūpabhave paṭisandhiyaṃ eva pañcannaṃ.
178
Vuttappabheda-kāmāvacaro pana kāmabhave sugatiyaṃ upekkhāsahagatâhetu-manoviññāṇadhātu-vajjānaṃ sattannaṃ paritta-vipākaviññāṇānaṃ vuttanayen’eva dvedhā paccayo pavatte, no paṭisandhiyaṃ. Sv eva rūpabhave pañcannaṃ vipākaviññāṇānaṃ tath’eva paccayo pavatte, no paṭisandhiyaṃ.
Kāmabhave pana duggatiyaṃ aṭṭhannam pi paritta-vipākaviññāṇānaṃ tath’eva paccayo pavatte, no paṭisandhiyaṃ. Tattha niraye Mahāmoggallānattherassa narakacārikâdīsu iṭṭhârammaṇa-samāyoge so paccayo hoti. Tiracchānesu pana peta-mahiddhikesu ca iṭṭhârammaṇaṃ labbhati yeva.
179
Sv eva kāmabhave sugatiyaṃ soḷasannam pi kusala-vipākaviññāṇānaṃ tath’eva paccayo pavatte ca paṭisandhiyañ ca. Avisesena pana puññâbhisaṅkhāro rūpabhave dasannaṃ vipākaviññāṇānaṃ tath’eva paccayo pavatte ca paṭisandhiyañ ca.
180
Dvādasâkusalacetanā-bhedo apuññâbhisaṅkhāro kāmabhave duggatiyaṃ ekassa viññāṇassa tath’eva paccayo paṭisandhiyaṃ, no pavatte, channaṃ pavatte, no paṭisandhiyaṃ, sattannam pi akusala-vipākaviññāṇānaṃ pavatte ca paṭisandhiyañ ca.
Kāmabhave pana sugatiyaṃ tesaṃ yeva sattannaṃ tath’eva paccayo pavatte, no paṭisandhiyaṃ. Rūpabhave catunnaṃ vipākaviññāṇānaṃ tath’eva paccayo pavatte, no paṭisandhiyaṃ. So ca kho kāmāvacare aniṭṭha-rūpadassana-saddasavana-vasena. Brahmaloke pana aniṭṭha-rūpâdayo nāma natthi, tathā kāmāvacara-devaloke pi.
181
Āneñjâbhisaṅkhāro arūpabhave catunnaṃ vipākaviññāṇānaṃ tath’eva paccayo pavatte ca paṭisandhiyañ ca.
Evaṃ tāva bhavesu paṭisandhi-pavattīnaṃ vasena ete saṅkhārā yesaṃ paccayā, yathā ca paccayā honti, tathā vijānitabbā31. Eten’eva nayena yoni-ādīsu pi veditabbā.
CST637
182
Tatr’idaṃ ādito paṭṭhāya mukhamatta-pakāsanaṃ. Imesu hi saṅkhāresu yasmā puññâbhisaṅkhāro tāva dvīsu bhavesu paṭisandhiṃ datvā sabbam attano vipākaṃ janeti, tathā aṇḍajâdīsu catūsu yonīsu, devamanussa-saṅkhātāsu dvīsu gatīsu, nānattakāya-nānattasaññī-nānattakāya-ekattasaññī-ekattakāya-nānattasaññī-ekattakāya-ekattasaññī-saṅkhātāsu catūsu viññāṇaṭṭhitīsu, asaññasattâvāse pan’esa rūpamattam evâbhisaṅkharotī ti catūsu yeva sattâvāsesu ca paṭisandhiṃ datvā sabbam attano vipākaṃ janeti, tasmā esa etesu dvīsu bhavesu, catūsu yonīsu, dvīsu gatīsu, catūsu viññāṇaṭṭhitīsu, catūsu sattâvāsesu ca ekavīsatiyā vipākaviññāṇānaṃ vuttanayen’eva paccayo hoti, yathāsambhavaṃ paṭisandhiyaṃ pavatte ca.
183
Apuññâbhisaṅkhāro pana yasmā ekasmiṃ yeva kāmabhave, catūsu yonīsu, avasesāsu tīsu gatīsu, nānattakāya-ekattasaññī-saṅkhātāya ekissā viññāṇaṭṭhitiyā, tādise yeva ca ekasmiṃ sattâvāse paṭisandhivasena vipaccati, tasmā esa ekasmiṃ bhave, catūsu yonīsu, tīsu gatīsu, ekissā viññāṇaṭṭhitiyā, ekamhi ca sattâvāse sattannaṃ vipākaviññāṇānaṃ vuttanayen’eva paccayo paṭisandhiyaṃ pavatte ca.
184
Āneñjâbhisaṅkhāro pana yasmā ekasmiṃ yeva arūpabhave, ekissā opapātika-yoniyā, ekissā devagatiyā, ākāsānañcâyatanâdikāsu tīsu viññāṇaṭṭhitīsu, ākāsānañcâyatanâdikesu ca catūsu sattâvāsesu paṭisandhivasena vipaccati, tasmā esa ekasmiṃ bhave, ekissā yoniyā, ekissā gatiyā, tīsu viññāṇaṭṭhitīsu, catūsu sattâvāsesu catunnaṃ viññāṇānaṃ vuttanayen’eva paccayo hoti paṭisandhiyaṃ pavatte cā ti.
185
Evaṃ
Paṭisandhi-pavattīnaṃ vasen’ete bhavâdisu
vijānitabbā saṅkhārā yathā yesañ ca paccayā ti.
Ayaṃ “saṅkhārapaccayā viññāṇan” ti padasmiṃ vitthārakathā.
Viññāṇapaccayānāmarūpapadavitthārakathā
CST638
186
Viññāṇapaccayā nāmarūpapade,
Vibhāgā nāmarūpānaṃ, bhavâdīsu pavattito,
saṅgahā, paccayanayā, viññātabbo vinicchayo.
187
Vibhāgā nāmarūpānan ti ettha hi nāman ti ārammaṇâbhimukhaṃ namanato vedanâdayo tayo khandhā, rūpan ti cattāri mahābhūtāni catunnañ ca mahābhūtānaṃ upādāya rūpaṃ, tesaṃ vibhāgo Khandhaniddese (XIV.125-184,34-80) vutto yevā ti. Evaṃ tāv’ettha vibhāgā nāmarūpānaṃ viññātabbo vinicchayo.
188
Bhavâdīsu pavattito ti ettha ca nāmaṃ ekaṃ sattâvāsaṃ ṭhapetvā sabbabhava-yoni-gati-viññāṇaṭṭhiti-sesasattâvāsesu pavattati, rūpaṃ dvīsu bhavesu, catūsu yonīsu, pañcasu gatīsu, purimāsu catūsu viññāṇaṭṭhitīsu, pañcasu sattâvāsesu pavattati.
189
Evaṃ pavattamāne ca etasmiṃ nāmarūpe yasmā abhāvaka-gabbhaseyyakānaṃ aṇḍajānañ ca paṭisandhikkhaṇe vatthu-kāya-dasaka-vasena rūpato dve santatisīsāni tayo ca arūpino khandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato vīsati dhammā tayo ca arūpino khandhā ti ete tevīsati dhammā, viññāṇapaccayā nāmarūpan ti veditabbā, aggahitaggahaṇena pana ekasantatisīsato nava rūpadhamme apanetvā cuddasa, sabhāvakānaṃ bhāvadasakaṃ pakkhipitvā tettiṃsa, tesam pi aggahitaggahaṇena santatisīsa-dvayato aṭṭhārasa rūpadhamme apanetvā pannarasa.
190
Yasmā ca opapātika-sattesu Brahmakāyikâdīnaṃ paṭisandhikkhaṇe cakkhu-sota-vatthu-dasakānaṃ jīvitindriya-navakassa ca vasena rūpato cattāri santatisīsāni tayo ca arūpino khandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato ekūnacattālīsa dhammā tayo ca arūpino khandhā ti ete bācattālīsa dhammā, viññāṇapaccayā nāmarūpan ti veditabbā, aggahitaggahaṇena pana santatisīsattayato sattavīsati dhamme apanetvā pannarasa.
191
Kāmabhave pana yasmā sesa-opapātikānaṃ saṃsedajānaṃ vā sabhāvaka-paripuṇṇâyatanānaṃ paṭisandhikkhaṇe rūpato satta santatisīsāni tayo ca arūpino khandhā pātubhavanti, tasmā tesaṃ vitthārena rūparūpato sattati dhammā tayo ca arūpino khandhā ti ete tesattati dhammā, viññāṇapaccayā nāmarūpan ti veditabbā, aggahitaggahaṇena pana rūpasantatisīsa-chakkato catupaññāsa dhamme apanetvā ekūnavīsati, esa ukkaṃso, avakaṃsena pana taṃ-taṃ-rūpasantatisīsa-vikalānaṃ tassa tassa vasena hāpetvā hāpetvā saṅkhepato vitthārato ca paṭisandhiyaṃ viññāṇapaccayā nāmarūpasaṅkhā veditabbā.
192
Arūpīnaṃ pana tayo va arūpino khandhā. Asaññīnaṃ rūpato jīvitindriya-navakam evā ti. Esa tāva paṭisandhiyaṃ nayo.
193
Pavatte pana sabbattha rūpappavattidese paṭisandhicittassa ṭhitikkhaṇe paṭisandhicittena saha pavatta-ututo utusamuṭṭhānaṃ suddhaṭṭhakaṃ pātubhavati. Paṭisandhicittaṃ pana rūpaṃ na samuṭṭhāpeti. Tañ hi yathā papāte patitapuriso parassa paccayo hotuṃ na sakkoti, evaṃ vatthu-dubbalatāya32 dubbalattā rūpaṃ samuṭṭhāpetuṃ na sakkoti. Paṭisandhicittato pana uddhaṃ paṭhama-bhavaṅgato pabhuti cittasamuṭṭhānaṃ suddhaṭṭhakaṃ. Saddapātubhāvakāle paṭisandhikkhaṇato 33 uddhaṃ pavatta-ututo c’eva cittato ca saddanavakaṃ.
194
Ye pana kabaḷīkārâhārûpajīvino gabbhaseyyakasattā, tesaṃ
“Yañ c’assa bhuñjati mātā annaṃ pānañ ca bhojanaṃ,
tena so tattha yāpeti mātukucchigato naro34” ti (saṃ. ni.)
vacanato mātarā ajjhoharitâhārena anugate sarīre, opapātikānaṃ sabbapaṭhamaṃ attano mukhagataṃ kheḷaṃ ajjhoharaṇakāle āhāra-samuṭṭhānaṃ suddhaṭṭhakan ti idaṃ āhāra-samuṭṭhānassa suddhaṭṭhakassa utu-citta-samuṭṭhānānañ ca ukkaṃsato dvinnaṃ navakānaṃ vasena chabbīsati-vidhaṃ, pubbe ekekacittakkhaṇe tikkhattuṃ uppajjamānaṃ vuttaṃ kamma-samuṭṭhānañ ca sattati-vidhan ti (XVII.191) channavuti-vidhaṃ rūpaṃ tayo ca arūpino khandhā ti samāsato navanavuti dhammā.
195
Yasmā vā saddo aniyato kadācid eva pātubhāvato, tasmā duvidham pi taṃ apanetvā ime sattanavuti dhammā yathāsambhavaṃ sabbasattānaṃ viññāṇapaccayā nāmarūpan ti veditabbaṃ. Tesaṃ hi suttānam pi pamattānam pi khādantānam pi pivantānam pi divā ca rattiñ ca ete viññāṇapaccayā pavattanti. Tañ ca nesaṃ viññāṇapaccayabhāvaṃ parato vaṇṇayissāma (XVII.200-2).
196
Yam pan’etam ettha kammajarūpaṃ, taṃ bhava-yoni-gati-ṭhiti-sattâvāsesu sabbapaṭhamaṃ patiṭṭhahantam pi ti-samuṭṭhānika-rūpena anupatthaddhaṃ na sakkoti saṇṭhātuṃ, nâpi ti-samuṭṭhānikaṃ tena anupatthaddhaṃ. Atha kho vātabbhāhatā pi catuddisā-vavatthāpitā naḷakalāpiyo viya, ūmivegabbhāhatā pi mahāsamudde katthaci laddhapatiṭṭhā bhinna-vāhanikā viya ca, aññamaññupatthaddhān’ev’etāni apatamānāni saṇṭhahitvā ekam pi vassaṃ dve pi vassāni…pe… vassasatam pi yāva tesaṃ sattānaṃ āyukkhayo vā puññakkhayo vā, tāva pavattantī ti. Evaṃ bhavâdīsu pavattito p’ettha viññātabbo vinicchayo.
CST639
197
Saṅgahā ti ettha ca, yaṃ āruppe pavatti-paṭisandhīsu, pañcavokārabhave ca pavattiyaṃ viññāṇapaccayā nāmam eva, yañ ca asaññesu sabbattha, pañcavokārabhave ca pavattiyaṃ viññāṇapaccayā rūpam eva, yañ ca pañcavokārabhave sabbattha viññāṇapaccayā nāmarūpaṃ, taṃ sabbaṃ nāmañ ca rūpañ ca nāmarūpañ ca nāmarūpan ti evaṃ ekadesa-sarūpekasesanayena35 saṅgahetvā, viññāṇapaccayā nāmarūpan ti veditabbaṃ.
198
Asaññesu viññāṇâbhāvā ayuttan ti ce, — nâyuttaṃ. Idam pi36,
Nāmarūpassa yaṃ hetu viññāṇaṃ taṃ dvidhā mataṃ,
vipākam avipākañ ca, yuttam eva yato idaṃ.
199
Yañ hi nāmarūpassa hetu viññāṇaṃ, taṃ vipākâvipāka-bhedato dvedhā mataṃ. Idañ ca asaññasattesu kamma-samuṭṭhānattā pañcavokārabhave pavatta-abhisaṅkhāra-viññāṇa-paccayā rūpaṃ, tathā pañcavokāre pavattiyaṃ kusalâdi-cittakkhaṇe kamma-samuṭṭhānan ti yuttam eva idaṃ. Evaṃ saṅgahato p’ettha viññātabbo vinicchayo.
CST640
200
Paccayanayā ti ettha hi,
Nāmassa pākaviññāṇaṃ navadhā hoti paccayo,
vatthurūpassa navadhā, sesarūpassa aṭṭhadhā.
Abhisaṅkhāraviññāṇaṃ hoti rūpassa ekadhā,
tadaññaṃ pana viññāṇaṃ tassa tassa yathârahaṃ.
201
Yañ h’etaṃ paṭisandhiyaṃ pavattiyaṃ vā vipāka-saṅkhātaṃ nāmaṃ, tassa rūpamissassa vā amissassa vā paṭisandhikaṃ vā aññaṃ vā vipākaviññāṇaṃ sahajāta-aññamañña-nissaya-sampayutta-vipākâhārindriya-atthi-avigata-paccayehi navadhā paccayo hoti.
Vatthurūpassa paṭisandhiyaṃ sahajāta-aññamañña-nissaya-vipākâhārindriya-vippayutta-atthi-avigata-paccayehi navadhā paccayo hoti. Ṭhapetvā pana vatthurūpaṃ sesarūpassa imesu navasu aññamaññapaccayaṃ apanetvā sesehi aṭṭhahi paccayehi paccayo hoti.
Abhisaṅkhāra-viññāṇaṃ pana asaññasatta-rūpassa vā pañcavokārabhave vā kammajassa rūpassa suttantika-pariyāyato upanissayavasena ekadhā va paccayo hoti. Avasesaṃ paṭhama-bhavaṅgato pabhuti sabbam pi viññāṇaṃ tassa tassa nāmarūpassa yathârahaṃ paccayo hotī ti veditabbaṃ. Vitthārato pana tassa paccayanaye dassiyamāne sabbā pi Paṭṭhānakathā vitthāretabbā hotī ti na naṃ ārabhāma.
202
Tattha siyā: kathaṃ pan’etaṃ jānitabbaṃ “paṭisandhi-nāmarūpaṃ viññāṇapaccayā hotī” ti? Suttato yuttito ca. Sutte hi,
“Cittânuparivattino dhammā” ti (dha. sa. dukamātikā 62)
ādinā nayena bahudhā vedanâdīnaṃ viññāṇapaccayatā siddhā. Yuttito pana,
Cittajena hi rūpena idha diṭṭhena sijjhati,
adiṭṭhassâpi rūpassa viññāṇaṃ paccayo iti.
Citte hi pasanne appasanne vā tadanurūpāni rūpāni uppajjamānāni diṭṭhāni, diṭṭhena ca adiṭṭhassa anumānaṃ hotī ti iminā idha diṭṭhena cittaja-rūpena adiṭṭhassâpi paṭisandhi-rūpassa viññāṇaṃ paccayo hotī ti jānitabbam etaṃ. Kamma-samuṭṭhānassâpi hi tassa citta-samuṭṭhānass’eva viññāṇapaccayatā Paṭṭhāne āgatā ti. Evaṃ paccayanayato p’ettha viññātabbo vinicchayo ti.
Ayaṃ “viññāṇapaccayā nāmarūpan” ti padasmiṃ vitthārakathā.
Nāmarūpapaccayāsaḷāyatanapadavitthārakathā
CST641
203
Nāmarūpapaccayā saḷāyatanapade,
Nāmaṃ khandhattayaṃ, rūpaṃ bhūta-vatthâdikaṃ mataṃ,
katekasesaṃ taṃ tassa tādisass’eva paccayo.
204
Yañ h’etaṃ saḷāyatanass’eva paccayabhūtaṃ nāmarūpaṃ, tattha nāman ti vedanâdi-kkhandhattayaṃ, rūpaṃ pana sa-santati-pariyāpannaṃ niyamato cattāri bhūtāni cha vatthūni jīvitindriyan ti evaṃ bhūta-vatthâdikaṃ matan ti veditabbaṃ. Taṃ pana nāmañ ca rūpañ ca nāmarūpañ ca nāmarūpan ti evaṃ katekasesaṃ chaṭṭhâyatanañ ca saḷāyatanañ ca saḷāyatanan ti evaṃ katekasesass’eva saḷāyatanassa paccayo ti veditabbaṃ. Kasmā? Yasmā āruppe nāmam eva paccayo, tañ ca chaṭṭhâyatanass’eva na aññassa.
“Nāmapaccayā chaṭṭhâyatanan” ti (vibha. 322)
hi Vibhaṅge vuttaṃ.
205
Tattha siyā: kathaṃ pan’etaṃ jānitabbaṃ “nāmarūpaṃ saḷāyatanassa paccayo” ti? Nāmarūpabhāve bhāvato. Tassa tassa hi nāmassa rūpassa ca bhāve taṃ taṃ āyatanaṃ hoti, na aññathā. Sā pan’assa tabbhāvabhāvitā paccayanayasmiṃ yeva āvibhavissati. Tasmā,
Paṭisandhiyā pavatte vā hoti yaṃ yassa paccayo
yathā ca paccayo hoti, tathā neyyaṃ vibhāvinā.
206
Tatrâyam atthadīpanā:
Nāmam eva hi āruppe paṭisandhi-pavattisu
paccayo sattadhā chadhā hoti taṃ avakaṃsato.
207
Kathaṃ? Paṭisandhiyaṃ tāva avakaṃsato sahajāta-aññamañña-nissaya-sampayutta-vipāka-atthi-avigata-paccayehi sattadhā nāmaṃ chaṭṭhâyatanassa paccayo hoti. Kiñci pan’ettha hetupaccayena, kiñci āhārapaccayenā ti evaṃ aññathā pi paccayo hoti. Tassa vasena ukkaṃsâvakaṃso veditabbo.
Pavatte pi vipākaṃ vuttanayen’eva paccayo hoti. Itaraṃ pana avakaṃsato vuttappakāresu paccayesu vipākapaccaya-vajjehi chahi paccayehi paccayo hoti. Kiñci pan’ettha hetupaccayena, kiñci āhārapaccayenā ti evaṃ aññathā pi paccayo hoti. Tassa vasena ukkaṃsâvakaṃso veditabbo.
208
Aññasmim pi bhave nāmaṃ tath’eva paṭisandhiyaṃ
chaṭṭhassa, itaresaṃ taṃ chah’ākārehi paccayo.
209
Āruppato hi aññasmim pi pañcavokārabhave taṃ vipākanāmaṃ hadayavatthuno sahāyaṃ hutvā chaṭṭhassa manâyatanassa yathā āruppe vuttaṃ, tath’eva avakaṃsato sattadhā paccayo hoti. Itaresaṃ pana taṃ pañcannaṃ cakkhâyatanâdīnaṃ catumahābhūta-sahāyaṃ hutvā sahajāta-nissaya-vipāka-vippayutta-atthi-avigatavasena chah’ākārehi paccayo hoti. Kiñci pan’ettha hetupaccayena, kiñci āhārapaccayenā ti evaṃ aññathā pi paccayo hoti. Tassa vasena ukkaṃsâvakaṃso veditabbo.
210
Pavatte pi tathā hoti pākaṃ pākassa paccayo,
apākaṃ avipākassa chadhā chaṭṭhassa paccayo.
211
Pavatte pi hi pañcavokārabhave yathā paṭisandhiyaṃ, tath’eva vipākanāmaṃ vipākassa chaṭṭhâyatanassa avakaṃsato sattadhā paccayo hoti. Avipākaṃ pana avipākassa chaṭṭhassa avakaṃsato va tato vipākapaccayaṃ apanetvā chadhā paccayo hoti. Vuttanayen’eva pan’ettha ukkaṃsâvakaṃso veditabbo.
212
Tatth’eva sesapañcannaṃ vipākaṃ paccayo bhave
catudhā, avipākam pi evam eva pakāsitaṃ.
213
Tatth’eva hi pavatte sesānaṃ cakkhâyatanâdīnaṃ pañcannaṃ cakkhupasādâdi-vatthukaṃ itaram pi vipākanāmaṃ pacchājāta-vippayutta-atthi-avigata-paccayehi catudhā paccayo hoti. Yathā ca vipākaṃ avipākam pi evam eva pakāsitaṃ. Tasmā kusalâdi-bhedam pi, tesaṃ catudhā paccayo hotī ti veditabbaṃ. Evaṃ tāva nāmam eva paṭisandhiyaṃ, pavatte vā yassa yassa āyatanassa paccayo hoti, yathā ca paccayo hoti, tathā veditabbaṃ.
214
Rūpaṃ pan’ettha āruppe bhave bhavati paccayo
na ekâyatanassâpi, pañcakkhandha-bhave pana
Rūpato sandhiyaṃ vatthu chadhā chaṭṭhassa paccayo,
bhūtāni catudhā honti pañcannaṃ avisesato.
215
Rūpato hi paṭisandhiyaṃ vatthurūpaṃ chaṭṭhassa manâyatanassa sahajāta-aññamañña-nissaya-vippayutta-atthi-avigata-paccayehi chadhā paccayo hoti. Cattāri pana bhūtāni avisesato paṭisandhiyaṃ pavatte ca yaṃ yaṃ āyatanaṃ uppajjati, tassa tassa vasena pañcannam pi cakkhâyatanâdīnaṃ sahajāta-nissaya-atthi-avigata-paccayehi catudhā paccayā honti.
216
Tidhā jīvitam etesaṃ āhāro ca pavattiyaṃ,
tān’eva chadhā chaṭṭhassa, vatthu tass’eva pañcadhā.
217
Etesaṃ pana cakkhâdīnaṃ pañcannaṃ paṭisandhiyaṃ pavatte ca atthi-avigata-indriya-vasena rūpajīvitaṃ tidhā paccayo hoti. Āhāro ca atthi-avigatâhāra-vasena tividhā paccayo hoti. So ca kho ye sattā āhārûpajīvino, tesaṃ āhārânugate kāye pavattiyaṃ yeva, no paṭisandhiyaṃ. Tāni pana pañca cakkhâyatanâdīni chaṭṭhassa cakkhu-sota-ghāna-jivhā-kāyaviññāṇa-saṅkhātassa manâyatanassa nissaya-purejāta-indriya-vippayutta-atthi-avigata-vasena chah’ākārehi paccayā honti pavatte, no paṭisandhiyaṃ. Ṭhapetvā pana pañca viññāṇāni tass’eva avasesa-manâyatanassa vatthurūpaṃ nissaya-purejāta-vippayutta-atthi-avigata-vasena pañcadhā paccayo hoti pavatte yeva, no paṭisandhiyaṃ. Evaṃ rūpam eva paṭisandhiyaṃ pavatte vā yassa yassa āyatanassa paccayo hoti, yathā ca paccayo hoti, tathā veditabbaṃ.
218
Nāmarūpaṃ pan’ubhayaṃ hoti yaṃ yassa paccayo
yathā ca, tam pi sabbattha viññātabbaṃ vibhāvinā.
219
Seyyathidaṃ: paṭisandhiyaṃ tāva pañcavokārabhave khandhattaya-vatthurūpa-saṅkhātaṃ nāmarūpaṃ chaṭṭhâyatanassa sahajāta-aññamañña-nissaya-vipāka-sampayutta-vippayutta-atthi-avigata-paccayâdīhi paccayo hotī ti. Idam ettha mukhamattaṃ, vuttanayânusārena pana sakkā sabbaṃ yojetun ti na ettha vitthāro dassito ti.
Ayaṃ “nāmarūpapaccayā saḷāyatanan” ti padasmiṃ vitthārakathā.
Saḷāyatanapaccayāphassapadavitthārakathā
CST642
220
Saḷāyatanapaccayā phassapade,
Saḷ eva phassā saṅkhepā cakkhusamphassa-ādayo,
viññāṇam iva bāttiṃsa vitthārena bhavanti te.
221
Saṅkhepena hi saḷāyatanapaccayā phasso ti cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso ti ime cakkhusamphassâdayo cha eva phassā bhavanti. Vitthārena pana cakkhusamphassâdayo pañca kusalavipākā, pañca akusalavipākā ti dasa, sesā bāvīsati-lokiya-vipākaviññāṇa-sampayuttā ca bāvīsatī ti evaṃ sabbe pi saṅkhārapaccayā vuttaviññāṇam iva bāttiṃsa honti.
222
Yaṃ pan’etassa bāttiṃsa-vidhassâpi phassassa paccayo saḷāyatanaṃ, tattha,
Chaṭṭhena saha ajjhattaṃ cakkhâdiṃ, bāhirehi pi
saḷāyatanam icchanti chahi saddhiṃ vicakkhaṇā.
223
Tattha ye tāva “upādiṇṇaka-pavattikathā ayan” ti saka-santati-pariyāpannam eva paccayaṃ paccayuppannañ ca dīpenti, te,
“Chaṭṭhâyatanapaccayā phasso” ti (vibha. 322)
pāḷi-anusārato āruppe chaṭṭhâyatanañ ca, aññattha sabbasaṅgahato saḷāyatanañ ca phassassa paccayo ti ekadesa-sarūpekasesaṃ katvā chaṭṭhena saha ajjhattaṃ cakkhâdiṃ saḷāyatanan ti icchanti. Tañ hi chaṭṭhâyatanañ ca saḷāyatanañ ca saḷāyatanan tv eva saṅkhaṃ gacchati.
Ye pana paccayuppannam eva ekasantati-pariyāpannaṃ dīpenti, paccayaṃ pana bhinna-santānam pi, te yaṃ yaṃ āyatanaṃ phassassa paccayo hoti, taṃ sabbam pi dīpentā bāhiram pi pariggahetvā tad eva chaṭṭhena saha ajjhattaṃ bāhirehi pi rūpâyatanâdīhi saddhiṃ saḷāyatanan ti icchanti. Tam pi hi chaṭṭhâyatanañ ca saḷāyatanañ ca saḷāyatanan 37 ti etesaṃ ekasese kate saḷāyatanan tv eva saṅkhaṃ gacchati.
224
Etth’āha: na sabbâyatanehi eko phasso sambhoti, nâpi ekamhā āyatanā sabbe phassā, ayañ ca saḷāyatanapaccayā phasso ti eko va vutto, so kasmā ti?
225
Tatr’idaṃ vissajjanaṃ. Saccam etaṃ, sabbehi eko, ekamhā vā sabbe na sambhonti, sambhoti pana anekehi eko. Yathā cakkhusamphasso cakkhâyatanā rūpāyatanā cakkhuviññāṇa-saṅkhātā manâyatanā avasesa-sampayutta-dhammâyatanā cā ti evaṃ sabbattha yathânurūpaṃ yojetabbaṃ. Tasmā eva hi,
Eko p’anekâyatana-ppabhavo iti dīpito
phasso’yaṃ ekavacana-niddesen’īdha Tādinā.
Ekavacana-niddesenā ti saḷāyatanapaccayā phasso ti iminā ekavacana-niddesena anekehi āyatanehi eko phasso hotī ti Tādinā dīpito ti attho.
226
Āyatanesu pana,
Chadhā pañca, tato ekaṃ navadhā, bāhirāni cha
yathāsambhavam etassa paccayatte vibhāvaye.
227
Tatrâyaṃ vibhāvanā. Cakkhâyatanâdīni tāva pañca cakkhusamphassâdi-bhedato pañcavidhassa phassassa nissaya-purejātindriya-vippayutta-atthi-avigata-vasena chadhā paccayā honti. Tato paraṃ ekaṃ vipāka-manâyatanaṃ anekabhedassa vipāka-manosamphassassa sahajāta-aññamañña-nissaya-vipākâhāra-indriya-sampayutta-atthi-avigata-vasena navadhā paccayo hoti. Bāhiresu pana rūpâyatanaṃ cakkhusamphassassa ārammaṇa-purejāta-atthi-avigata-vasena catudhā paccayo hoti, tathā saddâyatanâdīni sotasamphassâdīnaṃ. Manosamphassassa pana tāni ca dhammâyatanañ ca tathā ca ārammaṇapaccaya-matten’eva cā ti evaṃ “bāhirāni cha yathāsambhavam etassa paccayatte vibhāvaye” ti.
Ayaṃ “saḷāyatanapaccayā phasso” ti padasmiṃ vitthārakathā.
Phassapaccayāvedanāpadavitthārakathā
CST643
228
Phassapaccayā vedanāpade,
Dvārato vedanā vuttā cakkhusamphassajâdikā
saḷ eva, tā pabhedena ekūnanavutī matā.
229
Etassa pi padassa Vibhaṅge,
“Cakkhusamphassajā vedanā, sota… ghāna… jivhā… kāya… manosamphassajā vedanā” ti (vibha. 231)
evaṃ dvārato saḷ eva vedanā vuttā. Tā pana pabhedena ekūnanavutiyā cittehi sampayuttattā ekūnanavuti matā.
230
Vedanāsu pan’etāsu idha bāttiṃsa vedanā
vipākacittayuttā va adhippetā ti bhāsitā.
Aṭṭhadhā tattha pañcannaṃ pañcadvāramhi paccayo,
sesānaṃ ekadhā phasso, manodvāre pi so tathā.
231
Tattha hi pañcadvāre cakkhupasādâdi-vatthukānaṃ pañcannaṃ vedanānaṃ cakkhusamphassâdiko phasso sahajāta-aññamañña-nissaya-vipāka-āhāra-sampayutta-atthi-avigata-vasena aṭṭhadhā paccayo hoti. Sesānaṃ pana ekekasmiṃ dvāre sampaṭicchana-santīraṇa-tadārammaṇa-vasena pavattānaṃ kāmāvacara-vipāka-vedanānaṃ so cakkhusamphassâdiko phasso upanissayavasena ekadhā va paccayo hoti.
232
Manodvāre pi so tathā ti manodvāre pi hi tadārammaṇavasena pavattānaṃ kāmāvacara-vipāka-vedanānaṃ so sahajāta-manosamphassa-saṅkhāto phasso tath’eva aṭṭhadhā paccayo hoti, paṭisandhi-bhavaṅga-cuti-vasena pavattānaṃ tebhūmaka-vipāka-vedanānam pi. Yā pana tā manodvāre tadārammaṇavasena pavattā kāmāvacaravedanā, tāsaṃ manodvārâvajjana-sampayutto manosamphasso upanissayavasena ekadhāva paccayo hotī ti.
Ayaṃ “phassapaccayā vedanā” ti padasmiṃ vitthārakathā.
Vedanāpaccayātaṇhāpadavitthārakathā
CST644
233
Vedanāpaccayā taṇhāpade,
Rūpataṇhâdi-bhedena cha taṇhā idha dīpitā,
ekekā tividhā tattha pavattâkārato matā.
234
Imasmiṃ hi pade seṭṭhiputto brāhmaṇaputto ti pitito nāmavasena putto viya,
“Rūpataṇhā, sadda-gandha-rasa-phoṭṭhabba-dhammataṇhā” ti (vibha. 232)
ārammaṇato nāmavasena Vibhaṅge cha taṇhā dīpitā. Tāsu pana taṇhāsu ekekā taṇhā pavatti-ākārato kāmataṇhā bhavataṇhā vibhavataṇhā ti evaṃ tividhā matā.
235
Rūpataṇhā yeva hi yadā cakkhussa āpātham āgataṃ rūpârammaṇaṃ kāmassādavasena assādayamānā pavattati, tadā kāmataṇhā nāma hoti, yadā tad ev’ārammaṇaṃ “dhuvaṃ sassatan” ti pavattāya sassatadiṭṭhiyā saddhiṃ pavattati, tadā bhavataṇhā nāma hoti, — sassatadiṭṭhisahagato hi rāgo bhavataṇhā ti vuccati, — yadā pana tad ev’ārammaṇaṃ “ucchijjati vinassatī” ti pavattāya ucchedadiṭṭhiyā saddhiṃ pavattati, tadā vibhavataṇhā nāma hoti, — ucchedadiṭṭhisahagato hi rāgo vibhavataṇhā ti vuccati. Esa nayo saddataṇhâdīsu pī ti. Etā aṭṭhārasa taṇhā honti.
Tā ajjhattarūpâdīsu aṭṭhārasa, bahiddhā aṭṭhārasā ti chattiṃsa. Iti atītā chattiṃsa, anāgatā chattiṃsa, paccuppannā chattiṃsā ti aṭṭhasataṃ taṇhā honti. Tā puna saṅkheppamāṇā rūpâdi-ārammaṇavasena cha, kāmataṇhâdi-vasena vā tisso va taṇhā hontī ti veditabbā.
236
Yasmā pan’ime sattā puttaṃ assādetvā putte mamattena dhātiyā viya rūpâdi-ārammaṇavasena uppajjamānaṃ vedanaṃ assādetvā vedanāya mamattena rūpâdi-ārammaṇa-dāyakānaṃ cittakāra-gandhabba-gandhika-sūda-tantavāya-rasāyana38-vidhāyaka-vejjâdīnaṃ mahāsakkāraṃ karonti, tasmā sabbā p’esā vedanāpaccayā taṇhā hotī ti veditabbā.
237
Yasmā c’ettha adhippetā vipākasukhavedanā,
ekā va ekadhā v’esā tasmā taṇhāya paccayo.
Ekadhā ti upanissayapaccayen’eva paccayo hoti.
238
Yasmā vā,
Dukkhī sukhaṃ patthayati, sukhī bhiyyo pi icchati,
upekkhā pana santattā sukham icc eva bhāsitā,
Taṇhāya paccayā tasmā honti tisso pi vedanā,
vedanāpaccayā taṇhā iti vuttā Mahesinā.
Vedanāpaccayā câpi yasmā nânusayaṃ vinā
hoti, tasmā na sā hoti brāhmaṇassa vusīmato ti.
Ayaṃ “vedanāpaccayā taṇhā” ti padasmiṃ vitthārakathā.
Taṇhāpaccayāupādānapadavitthārakathā
CST645
239
Taṇhāpaccayā upādānapade,
Upādānāni cattāri, tāni atthavibhāgato,
dhamma-saṅkhepa-vitthārā, kamato ca vibhāvaye.
240
Tatrâyaṃ vibhāvanā. Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānan ti imāni tāv’ettha cattāri upādānāni.
241
Tesaṃ ayaṃ atthavibhāgo. Vatthusaṅkhātaṃ kāmaṃ upādiyatī ti kāmupādānaṃ, kāmo ca so upādānañ cā ti pi kāmupādānaṃ. Upādānan ti daḷhaggahaṇaṃ, daḷhattho h’ettha upa-saddo upāyāsa-upakaṭṭhâdīsu viya. Tathā diṭṭhi ca sā upādānañ cā ti diṭṭhupādānaṃ, diṭṭhiṃ upādiyatī ti vā diṭṭhupādānaṃ.
“Sassato attā ca loko cā” ti (dī. ni. 1.31)
ādīsu hi purimadiṭṭhiṃ uttaradiṭṭhi upādiyati. Tathā sīlabbataṃ upādiyatī ti sīlabbatupādānaṃ, sīlabbatañ ca taṃ upādānañ cā ti pi sīlabbatupādānaṃ. Gosīla-govatâdīni hi “evaṃ suddhī” ti abhinivesato sayam eva upādānāni. Tathā vadanti etenā ti vādo, upādiyanti etenā ti upādānaṃ, — kiṃ vadanti upādiyanti vā? attānaṃ, — attano vādupādānaṃ attavādupādānaṃ, attavādamattam eva vā attā ti upādiyanti etenā ti attavādupādānaṃ. Ayaṃ tāva tesaṃ atthavibhāgo.
242
Dhamma-saṅkhepa-vitthāre pana kāmupādānaṃ tāva,
“Tattha katamaṃ kāmupādānaṃ? Yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ, idaṃ vuccati kāmupādānan” ti (dha. sa. 1220; vibha. 938)
āgatattā saṅkhepato taṇhādaḷhattaṃ vuccati. Taṇhādaḷhattaṃ nāma purimataṇhā-upanissayapaccayena daḷhasambhūtā uttarataṇhā va. Keci pan’āhu:
“Appatta-visaya-patthanā taṇhā, andhakāre corassa hatthappasāraṇaṃ viya, sampatta-visaya-ggahaṇaṃ upādānaṃ, tass’eva bhaṇḍaggahaṇaṃ viya, appicchatā-santuṭṭhitā-paṭipakkhā ca te dhammā, tathā pariyesanârakkha-dukkhamūlā” ti.
Sesupādānattayaṃ pana saṅkhepato diṭṭhimattam eva.
243
Vitthārato pana pubbe rūpâdīsu vutta-aṭṭhasata-ppabhedāya pi taṇhāya daḷhabhāvo kāmupādānaṃ. Dasavatthukā micchādiṭṭhi diṭṭhupādānaṃ. Yath’āha:
“Tattha katamaṃ diṭṭhupādānaṃ? Natthi dinnaṃ, natthi yiṭṭhaṃ…pe… sacchikatvā pavedentī ti yā evarūpā diṭṭhi…pe… vipariyesaggāho, idaṃ vuccati diṭṭhupādānan” ti. (dha. sa. 1221; vibha. 938)
Sīlabbatehi suddhī ti parāmasanaṃ pana sīlabbatupādānaṃ. Yath’āha:
“Tattha katamaṃ sīlabbatupādānaṃ? Sīlena suddhi, vatena suddhi, sīlabbatena suddhī ti yā evarūpā diṭṭhi…pe… vipariyesaggāho, idaṃ vuccati sīlabbatupādānan” ti. (dha. sa. 1222; vibha. 938)
Vīsativatthukā sakkāyadiṭṭhi attavādupādānaṃ. Yath’āha:
“Tattha katamaṃ attavādupādānaṃ? Idha assutavā puthujjano…pe… sappurisadhamme avinīto rūpaṃ attato samanupassati…pe… vipariyesaggāho, idaṃ vuccati attavādupādānan” ti. (dha. sa. 1223; vibha. 938)
Ayam ettha dhamma-saṅkhepa-vitthāro.
244
Kamato ti ettha pana tividho kamo: uppattikkamo pahānakkamo desanākkamo ca. Tattha anamatagge saṃsāre imassa paṭhamaṃ uppattī ti abhāvato kilesānaṃ nippariyāyena uppattikkamo na vuccati, pariyāyena pana yebhuyyena ekasmiṃ bhave attaggāha-pubbaṅgamo sassatucchedâbhiniveso, tato “sassato ayaṃ attā” ti gaṇhato atta-visuddhatthaṃ sīlabbatupādānaṃ, “ucchijjatī” ti gaṇhato paraloka-nirapekkhassa kāmupādānan ti evaṃ paṭhamaṃ attavādupādānaṃ, tato diṭṭhi-sīlabbata-kāmupādānānī ti ayam etesaṃ ekasmiṃ bhave uppattikkamo.
245
Diṭṭhupādānādīni c’ettha paṭhamaṃ pahīyanti sotāpattimagga-vajjhattā, kāmupādānaṃ pacchā arahattamagga-vajjhattā ti ayam etesaṃ pahānakkamo.
246
Mahāvisayattā pana pākaṭattā ca etesu kāmupādānaṃ paṭhamaṃ desitaṃ. Mahāvisayaṃ hi taṃ aṭṭha-cittasampayogā, appavisayāni itarāni catu-cittasampayogā, yebhuyyena ca ālayarāmattā pajāya pākaṭaṃ kāmupādānaṃ, na itarāni. Kāmupādānavā39 kāmānaṃ samadhigamatthaṃ kotūhala-maṅgalâdi-bahulo hoti, sā’ssa diṭṭhī ti tadanantaraṃ diṭṭhupādānaṃ. Taṃ pabhijjamānaṃ sīlabbata-attavādupādāna-vasena duvidhaṃ hoti. Tasmiṃ dvaye, gokiriyaṃ kukkurakiriyaṃ vā disvā pi veditabbato oḷārikan ti sīlabbatupādānaṃ paṭhamaṃ desitaṃ, sukhumattā ante attavādupādānan ti ayam etesaṃ desanākkamo.
247
Taṇhā ca purimass’ettha ekadhā hoti paccayo,
sattadhā aṭṭhadhā vā pi hoti sesattayassa sā.
248
Ettha ca evaṃ desite upādānacatukke purimassa kāmupādānassa kāmataṇhā upanissayavasena ekadhā va paccayo hoti, taṇhâbhinanditesu visayesu uppattito. Sesattayassa pana sahajāta-aññamañña-nissaya-sampayutta-atthi-avigata-hetu-vasena sattadhā vā, upanissayena saha aṭṭhadhā vā pi paccayo hoti. Yadā ca sā upanissayavasena paccayo hoti, tadā asahajātā va hotī ti.
Ayaṃ “taṇhāpaccayā upādānan” ti padasmiṃ vitthārakathā.
Upādānapaccayābhavapadavitthārakathā
CST646
249
Upādānapaccayā bhavapade,
Atthato dhammato c’eva sâtthato bhedasaṅgahā,
yaṃ yassa paccayo c’eva viññātabbo vinicchayo.
250
Tattha bhavatī ti bhavo. So kammabhavo upapattibhavo cā ti duvidho hoti. Yath’āha:
“Bhavo duvidhena: atthi kammabhavo, atthi upapattibhavo” ti. (vibha. 234)
Tattha kammam eva bhavo kammabhavo, tathā upapatti yeva bhavo upapattibhavo. Ettha ca upapatti bhavatī ti bhavo, kammaṃ pana yathā sukhakāraṇattā,
“Sukho Buddhānaṃ uppādo” ti (dha. pa. 194)
vutto, evaṃ bhavakāraṇattā phalavohārena bhavo ti veditabban ti. Evaṃ tāv’ettha atthato viññātabbo vinicchayo.
CST647
251
Dhammato pana kammabhavo tāva saṅkhepato cetanā c’eva cetanāsampayuttā ca abhijjhâdayo kammasaṅkhātā dhammā. Yath’āha:
“Tattha katamo kammabhavo? Puññâbhisaṅkhāro apuññâbhisaṅkhāro āneñjâbhisaṅkhāro, parittabhūmako vā mahābhūmako vā, ayaṃ vuccati kammabhavo. Sabbam pi bhavagāmikammaṃ kammabhavo” ti. (vibha. 234)
252
Ettha hi puññâbhisaṅkhāro ti terasa cetanā, apuññâbhisaṅkhāro ti dvādasa, āneñjâbhisaṅkhāro ti catasso cetanā. Evaṃ parittabhūmako vā mahābhūmako vā ti etena tāsaṃ yeva cetanānaṃ manda-bahu-vipākatā vuttā. Sabbam pi bhavagāmikamman ti iminā pana cetanāsampayuttā abhijjhâdayo vuttā.
253
Upapattibhavo pana saṅkhepato kammâbhinibbattā khandhā, pabhedato navavidho hoti. Yath’āha:
“Tattha katamo upapattibhavo? Kāmabhavo rūpabhavo arūpabhavo, saññābhavo asaññābhavo nevasaññānâsaññābhavo, ekavokārabhavo catuvokārabhavo pañcavokārabhavo, ayaṃ vuccati upapattibhavo” ti. (vibha. 234)
254
Tattha kāmasaṅkhāto bhavo kāmabhavo, esa nayo rūpârūpabhavesu. Saññāvataṃ bhavo, saññā vā ettha bhave atthī ti saññābhavo, vipariyāyena asaññābhavo, oḷārikāya saññāya abhāvā sukhumāya ca bhāvā nevasaññā-nâsaññā asmiṃ bhave ti nevasaññānâsaññābhavo. Ekena rūpakkhandhena vokiṇṇo bhavo ekavokārabhavo, eko vā vokāro assa bhavassā ti ekavokārabhavo, esa nayo catuvokāra-pañcavokāra-bhavesu.
255
Tattha kāmabhavo pañca upādiṇṇakkhandhā, tathā rūpabhavo, arūpabhavo cattāro. Saññābhavo pañca, asaññābhavo eko upādiṇṇakkhandho, nevasaññānâsaññābhavo cattāro. Ekavokārabhavâdayo eka-catu-pañcakkhandhā upādiṇṇakkhandhehī ti. Evam ettha dhammato pi viññātabbo vinicchayo.
CST648
256
Sâtthato ti yathā ca Bhavaniddese, tath’eva kāmaṃ Saṅkhāraniddese pi puññâbhisaṅkhārâdayo va vuttā, evaṃ sante pi purime atīta-kammavasena idha paṭisandhiyā paccayattā 40, ime paccuppanna-kammavasena āyatiṃ paṭisandhiyā paccayattā ti puna vacanaṃ sâtthakam eva. Pubbe vā,
“Tattha katamo puññâbhisaṅkhāro? Kusalā cetanā kāmāvacarā” ti (vibha. 226)
evamādinā nayena cetanā va saṅkhārā ti vuttā, idha pana,
“Sabbam pi bhavagāmikamman” ti (vibha. 234)
vacanato cetanāsampayuttā pi. Pubbe ca viññāṇapaccayam eva kammaṃ saṅkhārā ti vuttaṃ, idāni asaññābhava-nibbattakam pi.
257
Kiṃ vā bahunā, “avijjāpaccayā saṅkhārā” ti ettha puññâbhisaṅkhārâdayo va kusalâkusalā dhammā vuttā, “upādānapaccayā bhavo” ti idha pana upapattibhavassâpi saṅgahitattā kusalâkusalâbyākatā dhammā vuttā. Tasmā sabbathā pi sâtthakam ev’idaṃ puna vacanan ti. Evam ettha sâtthato pi viññātabbo vinicchayo.
CST649
258
Bhedasaṅgahā ti upādānapaccayā bhavassa bhedato c’eva saṅgahato ca. Yañ hi kāmupādānapaccayā kāmabhava-nibbattakaṃ kammaṃ karīyati, so kammabhavo, tadabhinibbattā khandhā upapattibhavo. Esa nayo rūpârūpabhavesu. Evaṃ kāmupādānapaccayā dve kāmabhavā tadantogadhā ca saññābhava-pañcavokārabhavā, dve rūpabhavā tadantogadhā ca saññābhava-asaññābhava-ekavokārabhava-pañcavokārabhavā, dve arūpabhavā tadantogadhā ca saññābhava-nevasaññānâsaññābhava-catuvokārabhavā ti saddhiṃ antogadhehi cha bhavā. Yathā ca kāmupādānapaccayā saddhiṃ antogadhehi cha bhavā, tathā sesupādānapaccayā pī ti. Evaṃ upādānapaccayā bhedato saddhiṃ antogadhehi catuvīsati bhavā.
259
Saṅgahato pana kammabhavaṃ upapattibhavañ ca ekato katvā kāmupādānapaccayā saddhiṃ antogadhehi eko kāmabhavo, tathā rūpârūpabhavā ti tayo bhavā, tathā sesupādānapaccayā pī ti. Evaṃ upādānapaccayā saṅgahato saddhiṃ antogadhehi dvādasa bhavā.
260
Api ca avisesena upādānapaccayā kāmabhavûpagaṃ kammaṃ kammabhavo, tadabhinibbattā khandhā upapattibhavo. Esa nayo rūpârūpabhavesu. Evaṃ upādānapaccayā saddhiṃ antogadhehi dve kāmabhavā, dve rūpabhavā, dve arūpabhavā ti aparena pariyāyena saṅgahato cha bhavā. Kammabhava-upapattibhava-bhedaṃ vā anupagamma saddhiṃ antogadhehi kāmabhavâdi-vasena tayo bhavā honti. Kāmabhavâdi-bhedam pi anupagamma kammabhava-upapattibhava-vasena dve bhavā honti. Kammupapattibhedañ câpi anupagamma upādānapaccayā bhavo ti bhavavasena eko va bhavo hotī ti. Evam ettha upādānapaccayassa bhavassa bhedasaṅgahā pi viññātabbo vinicchayo.
CST650
261
Yaṃ yassa paccayo c’evā ti yañ c’ettha upādānaṃ yassa paccayo hoti, tato pi viññātabbo vinicchayo ti attho. Kiṃ pan’ettha kassa paccayo hoti? Yaṃ kiñci yassa kassaci paccayo hoti yeva. Ummattako viya hi puthujjano, so “idaṃ yuttaṃ idaṃ ayuttan” ti avicāretvā yassa kassaci upādānassa vasena yaṃ kiñci bhavaṃ patthetvā yaṃ kiñci kammaṃ karoti yeva. Tasmā yad ekacce “sīlabbatupādānena rūpârūpabhavā na hontī” ti vadanti, taṃ na gahetabbaṃ, sabbena pana sabbo hotī ti gahetabbaṃ.
262
Seyyathidaṃ: idh’ekacco anussavavasena vā diṭṭhânusārena vā “kāmā nām’ete manussaloke c’eva khattiya-mahāsālakulâdīsu, cha-kāmāvacara-devaloke ca samiddhā” ti cintetvā tesaṃ adhigamatthaṃ asaddhammassavanâdīhi vañcito “iminā kammena kāmā sampajjantī” ti maññamāno kāmupādāna-vasena kāyaduccaritâdīni pi karoti, so duccarita-pāripūriyā apāye upapajjati. Sandiṭṭhike vā pana kāme patthayamāno paṭiladdhe ca gopayamāno kāmupādāna-vasena kāyaduccaritâdīni karoti, so duccarita-pāripūriyā apāye upapajjati. Tatrâssa upapattihetu-bhūtaṃ kammaṃ kammabhavo, kammâbhinibbattā khandhā upapattibhavo, saññābhava-pañcavokārabhavā pana tadantogadhā eva.
263
Aparo pana saddhammassavanâdīhi upabrūhitañāṇo “iminā kammena kāmā sampajjantī” ti maññamāno kāmupādāna-vasena kāyasucaritâdīni karoti, so sucarita-pāripūriyā devesu vā manussesu vā upapajjati. Tatrâssa upapattihetu-bhūtaṃ kammaṃ kammabhavo, kammâbhinibbattā khandhā upapattibhavo, saññābhava-pañcavokārabhavā pana tadantogadhā eva. Iti kāmupādānaṃ sappabhedassa sântogadhassa kāmabhavassa paccayo hoti.
264
Aparo “rūpârūpabhavesu tato samiddhatarā kāmā” ti sutvā 41 parikappetvā vā kāmupādānavasen’eva rūpârūpa-samāpattiyo nibbattetvā samāpattibalena rūpârūpa-Brahmaloke upapajjati. Tatrâssa upapattihetu-bhūtaṃ kammaṃ kammabhavo, kammâbhinibbattā khandhā upapattibhavo, saññā-asaññā-nevasaññānâsaññā-eka-catu-pañca-vokārabhavā pana tadantogadhā eva. Iti kāmupādānaṃ sappabhedānaṃ sântogadhānaṃ rūpârūpabhavānam pi paccayo hoti.
265
Aparo “ayaṃ attā nāma kāmāvacara-sampattibhave vā rūpârūpabhavānaṃ vā aññatarasmiṃ ucchinne su-ucchinno hotī” ti ucchedadiṭṭhiṃ upādāya tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, kammâbhinibbattā khandhā upapattibhavo, saññābhavâdayo pana tadantogadhā eva. Iti diṭṭhupādānaṃ sappabhedānaṃ sântogadhānaṃ tiṇṇam pi kāma-rūpârūpabhavānaṃ paccayo hoti.
266
Aparo “ayaṃ attā nāma kāmāvacara-sampattibhave vā rūpârūpabhavānaṃ vā aññatarasmiṃ sukhī hoti vigatapariḷāho” ti attavādupādānena tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, tadabhinibbattā khandhā upapattibhavo, saññābhavâdayo pana tadantogadhā eva. Iti attavādupādānaṃ sappabhedānaṃ sântogadhānaṃ tiṇṇaṃ bhavānaṃ paccayo hoti.
267
Aparo “idaṃ sīlabbataṃ nāma kāmāvacara-sampattibhave vā rūpârūpabhavānaṃ vā aññatarasmiṃ paripūrentassa sukhaṃ pāripūriṃ gacchatī” ti sīlabbatupādānavasena tadupagaṃ kammaṃ karoti. Tassa taṃ kammaṃ kammabhavo, tadabhinibbattā khandhā upapattibhavo, saññābhavâdayo pana tadantogadhā eva. Iti sīlabbatupādānaṃ sappabhedānaṃ sântogadhānaṃ tiṇṇaṃ bhavānaṃ paccayo hoti. Evam ettha yaṃ yassa paccayo hoti, tato pi viññātabbo vinicchayo.
268
Kiṃ pan’ettha kassa bhavassa kathaṃ paccayo hotī ti ce, —
Rūpârūpabhavānaṃ upanissayapaccayo upādānaṃ,
Sahajātâdīhi pi taṃ kāmabhavassā ti viññeyyaṃ.
269
Rūpârūpabhavānaṃ hi, kāmabhava-pariyāpannassa ca kammabhave kusalakammass’eva, upapattibhavassa c’etaṃ catubbidham pi upādānaṃ upanissayapaccaya-vasena ekadhā va paccayo hoti. Kāmabhave attanā sampayuttâkusala-kammabhavassa sahajāta-aññamañña-nissaya-sampayutta-atthi-avigata-hetupaccaya-ppabhedehi sahajātâdīhi paccayo hoti, vippayuttassa pana upanissayapaccayen’evā ti.
Ayaṃ “upādānapaccayā bhavo” ti padasmiṃ vitthārakathā.
Bhavapaccayājātiādivitthārakathā
CST651
270
Bhavapaccayā jātī ti ādīsu jāti-ādīnaṃ vinicchayo Saccaniddese (XVI.31-52) vuttanayen’eva veditabbo. Bhavo ti pan’ettha kammabhavo va adhippeto. So hi jātiyā paccayo, na upapattibhavo. So ca pana kammapaccaya-upanissayapaccaya-vasena dvedhā paccayo hotī ti.
271
Tattha siyā: kathaṃ pan’etaṃ jānitabbaṃ “bhavo jātiyā paccayo” ti ce? Bāhirapaccaya-samatte pi hīna-paṇītatâdi42-visesa-dassanato. Bāhirānaṃ hi janaka-jananī-sukka-soṇitâhārâdīnaṃ paccayānaṃ samatte pi, sattānaṃ yamakānam pi sataṃ hīna-paṇītatâdi-viseso dissati. So ca na ahetuko, sabbadā ca sabbesañ ca abhāvato, na kammabhavato aññahetuko, tadabhinibbattaka-sattānaṃ ajjhatta-santāne aññassa kāraṇassa abhāvato ti kammabhavahetuko va. Kammaṃ hi sattānaṃ hīna-paṇītatâdi-visesassa hetu. Ten’āha Bhagavā:
“Kammaṃ satte vibhajati, yad idaṃ hīna-ppaṇītatāyā” ti. (ma. ni. 3.289)
Tasmā jānitabbam etaṃ “bhavo jātiyā paccayo” ti.
272
Yasmā ca asati jātiyā jarāmaraṇaṃ nāma sokâdayo vā dhammā na honti, jātiyā pana sati jarāmaraṇañ c’eva jarāmaraṇa-saṅkhāta-dukkhadhamma-phuṭṭhassa ca bālajanassa jarāmaraṇâbhisambandhā vā tena tena dukkhadhammena phuṭṭhassa anabhisambandhā vā sokâdayo ca dhammā honti, tasmā ayam pi jāti jarāmaraṇassa c’eva sokâdīnañ ca paccayo hotī ti veditabbā. Sā pana upanissayakoṭiyā ekadhā va paccayo hotī ti.
Ayaṃ “bhavapaccayā jātī” ti ādīsu vitthārakathā.
Bhavacakkakathā
CST652
273
Yasmā pan’ettha sokâdayo avasāne vuttā, tasmā yā sā “avijjāpaccayā saṅkhārā” ti evam etassa bhavacakkassa ādimhi vuttā, sā
Sokâdīhi avijjā siddhā, bhavacakkam aviditâdim idaṃ,
kāraka-vedaka-rahitaṃ, dvādasavidha-suññatā-suññaṃ
satataṃ samitaṃ pavattatī ti43 veditabbaṃ.
274
Kathaṃ pan’ettha sokâdīhi avijjā siddhā, katham idaṃ bhavacakkaṃ aviditâdi, kathaṃ kāraka-vedaka-rahitaṃ, kathaṃ dvādasavidha-suññatā-suññan ti ce?
275
Ettha hi soka-domanassupāyāsā avijjāya aviyogino, paridevo ca nāma mūḷhassā ti tesu tāva siddhesu siddhā hoti avijjā. Api ca.
“Āsavasamudayā avijjāsamudayo” ti (ma. ni. 1.103)
vuttaṃ, āsavasamudayā c’ete sokâdayo honti.
276
Kathaṃ? Vatthukāma-viyoge tāva soko kāmâsava-samudayā hoti. Yath’āha:
“Tassa ce kāmayānassa, chandajātassa jantuno,
te kāmā parihāyanti, sallaviddho va ruppatī” ti. (su. ni. 774)
Yathā c’āha:
“Kāmato jāyati soko” ti. (dha. pa. 215)
277
Sabbe pi c’ete diṭṭhâsava-samudayā honti. Yath’āha:
“Tassa ‘ahaṃ rūpaṃ, mama rūpan’ ti pariyuṭṭha-ṭṭhāyino rūpa-vipariṇāmaññathā-bhāvā uppajjanti soka-parideva-dukkha-domanassupāyāsā” ti. (saṃ. ni. 3.1)
278
Yathā ca diṭṭhâsava-samudayā, evaṃ bhavâsava-samudayā pi. Yath’āha:
“Ye pi te devā dīghâyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā44, te pi Tathāgatassa dhammadesanaṃ sutvā bhayaṃ santāsaṃ saṃvegam āpajjantī” ti. (saṃ. ni. 3.78)
Pañca pubbanimittāni disvā maraṇabhayena santajjitānaṃ devānaṃ viya.
279
Yathā ca bhavâsava-samudayā, evaṃ avijjâsava-samudayā pi. Yath’āha:
“Sa kho so, bhikkhave, bālo tividhaṃ diṭṭhe va dhamme dukkhaṃ domanassaṃ paṭisaṃvedetī” ti. (ma. ni. 3.246)
Iti yasmā āsava-samudayā ete dhammā honti, tasmā ete sijjhamānā avijjāya hetubhūte āsave sādhenti. Āsavesu ca siddhesu paccayabhāve bhāvato avijjā pi siddhā va hotī ti. Evaṃ tāv’ettha sokâdīhi avijjā siddhā hotī ti veditabbā.
280
Yasmā pana evaṃ paccayabhāve bhāvato avijjāya siddhāya puna “avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇan” ti evaṃ hetuphala-paramparāya pariyosānaṃ natthi, tasmā taṃ hetuphala-sambandha-vasena pavattaṃ dvādasaṅgaṃ bhavacakkaṃ aviditâdī ti siddhaṃ hoti.
281
Evaṃ sati “avijjāpaccayā saṅkhārā” ti idaṃ ādimatta-kathanaṃ virujjhatī ti ce, — nayidaṃ ādimatta-kathanaṃ, padhānadhamma-kathanaṃ pan’etaṃ. Tiṇṇannaṃ hi vaṭṭānaṃ avijjā padhānā. Avijjā-ggahaṇena hi avasesa-kilesavaṭṭañ ca kammâdīni ca bālaṃ palibodhenti, sappasira-ggahaṇena sesa-sappasarīraṃ viya bāhaṃ. Avijjāsamucchede pana kate tehi vimokkho hoti, sappasira-cchede kate palibodhita-bāhā-vimokkho viya. Yath’āha:
“Avijjāya tv eva asesavirāga-nirodhā saṅkhāra-nirodho” ti (saṃ. ni. 2.1; mahāva. 1)
ādi. Iti yaṃ gaṇhato bandho, muccato45 ca mokkho hoti, tassa padhānadhammassa kathanam idaṃ, na ādimatta-kathanan ti. Evam idaṃ bhavacakkaṃ aviditâdī ti veditabbaṃ.
282
Tayidaṃ yasmā avijjâdīhi kāraṇehi saṅkhārâdīnaṃ pavatti, tasmā tato aññena,
“Brahmā Mahābrahmā… seṭṭho sajitā” ti (dī. ni. 1.42)
evaṃ parikappitena Brahmâdinā vā saṃsārassa kārakena,
“So kho pana me ayaṃ attā vado vedeyyo” ti
evaṃ parikappitena attanā vā sukhadukkhānaṃ vedakena rahitaṃ. Iti kāraka-vedaka-rahitan ti veditabbaṃ.
283
Yasmā pan’ettha avijjā udayabbaya-dhammakattā dhuva-bhāvena, saṃkiliṭṭhattā saṃkilesikattā ca subha-bhāvena, udayabbaya-paṭipīḷitattā sukha-bhāvena, paccayâyatta-vuttittā vasavattana-bhūtena atta-bhāvena ca suññā, tathā saṅkhārâdīni pi aṅgāni, yasmā vā avijjā na attā, na attano, na attani, na attavatī, tathā saṅkhārâdīni pi aṅgāni, tasmā dvādasavidha-suññatā-suññam etaṃ bhavacakkan ti veditabbaṃ.
CST653
284
Evañ ca viditvā puna,
Tassâvijjā taṇhā mūlam, atītâdayo tayo kālā,
dve aṭṭha dve eva ca sarūpato tesu aṅgāni.
285
Tassa kho pan’etassa bhavacakkassa avijjā taṇhā cā ti dve dhammā mūlan ti veditabbā. Tad etaṃ pubbantâharaṇato avijjāmūlaṃ vedanâvasānaṃ, aparanta-santānato taṇhāmūlaṃ jarāmaraṇâvasānan ti duvidhaṃ hoti.
286
Tattha purimaṃ diṭṭhi-caritavasena vuttaṃ, pacchimaṃ taṇhā-caritavasena. Diṭṭhi-caritānaṃ hi avijjā, taṇhā-caritānañ ca taṇhā saṃsāranāyikā. Ucchedadiṭṭhi-samugghātāya vā paṭhamaṃ, phaluppattiyā hetūnaṃ anupacchedappakāsanato, sassatadiṭṭhi-samugghātāya dutiyaṃ, uppannānaṃ jarāmaraṇa-ppakāsanato. Gabbhaseyyakavasena vā purimaṃ, anupubbapavatti-dīpanato, opapātikavasena pacchimaṃ, sahuppatti-dīpanato.
287
Atīta-paccuppannânāgatā c’assa tayo kālā. Tesu pāḷiyaṃ sarūpato āgatavasena “avijjā saṅkhārā cā” ti dve aṅgāni atītakālāni, viññāṇâdīni bhavâvasānāni aṭṭha paccuppannakālāni, jāti c’eva jarāmaraṇañ ca dve anāgatakālānī ti veditabbāni.
CST654
288
Puna,
Hetu-phala-hetupubbaka-tisandhi catubhedasaṅgahañ c’etaṃ,
vīsati-ākārâraṃ tivaṭṭam anavaṭṭhitaṃ bhamati
iti pi veditabbaṃ.
289
Tattha saṅkhārānañ ca paṭisandhi-viññāṇassa ca antarā eko hetuphalasandhi nāma, vedanāya ca taṇhāya ca antarā eko phalahetusandhi nāma, bhavassa ca jātiyā ca antarā eko hetuphalasandhī ti evam idaṃ hetu-phala-hetupubbaka-tisandhī ti veditabbaṃ.
290
Sandhīnaṃ ādi-pariyosāna-vavatthitā pan’assa cattāro saṅgahā honti. Seyyathidaṃ: avijjā-saṅkhārā eko saṅgaho, viññāṇa-nāmarūpa-saḷāyatana-phassa-vedanā dutiyo, taṇhupādāna-bhavā tatiyo, jāti-jarāmaraṇaṃ catuttho ti evam idaṃ catubhedasaṅgahan ti veditabbaṃ.
291
Atīte hetavo46 pañca, idāni phalapañcakaṃ,
idāni hetavo pañca, āyatiṃ phalapañcakan ti
etehi pana vīsatiyā ākāra-saṅkhātehi arehi vīsati-ākārâran ti veditabbaṃ.
292
Tattha atīte hetavo pañcā ti avijjā saṅkhārā cā ti ime tāva dve vuttā eva. Yasmā pana avidvā paritassati, paritassito upādiyati, tass’upādānapaccayā bhavo, tasmā taṇhupādāna-bhavā pi gahitā honti. Ten’āha:
“Purima-kammabhavasmiṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo ti ime pañca dhammā purima-kammabhavasmiṃ idha paṭisandhiyā paccayā” ti. (paṭi. ma. 1.47)
293
Tattha purima-kammabhavasmin ti purime kammabhave, atīta-jātiyaṃ kammabhave kariyamāne ti attho. Moho avijjā ti yo tadā dukkhâdīsu moho, yena mūḷho kammaṃ karoti, sā avijjā. Āyūhanā saṅkhārā ti taṃ kammaṃ karoto yā purima-cetanāyo, yathā “dānaṃ dassāmī” ti cittaṃ uppādetvā māsam pi saṃvaccharam pi dānupakaraṇāni sajjentassa uppannā purima-cetanāyo, paṭiggāhakānaṃ pana hatthe dakkhiṇaṃ patiṭṭhāpayato cetanā bhavo ti vuccati. Ekâvajjanesu vā chasu javanesu cetanā āyūhanā saṅkhārā nāma, sattame bhavo. Yā kāci vā pana cetanā bhavo, sampayuttā āyūhanā saṅkhārā nāma. Nikanti taṇhā ti yā kammaṃ karontassa 47 phale upapattibhave nikāmanā patthanā, sā taṇhā nāma. Upagamanaṃ upādānan ti yaṃ kammabhavassa paccayabhūtaṃ “idaṃ katvā asukasmiṃ nāma ṭhāne kāme sevissāmi ucchijjissāmī” ti ādinā nayena pavattaṃ upagamanaṃ gahaṇaṃ parāmasanaṃ, idaṃ upādānaṃ nāma. Cetanā bhavo ti āyūhanâvasāne vuttā cetanā bhavo ti. Evam attho veditabbo.
294
Idāni phalapañcakan ti viññāṇâdi vedanâvasānaṃ pāḷiyaṃ āgatam eva. Yath’āha:
“Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā, ime pañca dhammā idhûpapattibhavasmiṃ purekatassa kammassa paccayā” ti. (paṭi. 1.47)
295
Tattha paṭisandhi viññāṇan ti yaṃ bhavantara-paṭisandhāna-vasena uppannattā paṭisandhī ti vuccati, taṃ viññāṇaṃ. Okkanti nāmarūpan ti yā gabbhe rūpârūpa-dhammānaṃ okkanti, āgantvā pavisanaṃ viya, idaṃ nāmarūpaṃ. Pasādo āyatanan ti idaṃ cakkhâdi-pañcâyatana-vasena vuttaṃ. Phuṭṭho phasso ti yo ārammaṇaṃ phuṭṭho phusanto uppanno, ayaṃ phasso. Vedayitaṃ vedanā ti yaṃ paṭisandhi-viññāṇena vā saḷāyatana-paccayena vā phassena saha uppannaṃ vipāka-vedayitaṃ, sā vedanā ti. Evam attho veditabbo.
296
Idāni hetavo pañcā ti taṇhâdayo pāḷiyaṃ āgatā taṇhupādāna-bhavā, bhave pana gahite tassa pubbabhāgā taṃsampayuttā vā saṅkhārā gahitāva honti, taṇhupādāna-ggahaṇena ca taṃsampayuttā, yāya vā mūḷho kammaṃ karoti, sā avijjā gahitā va hotī ti evaṃ pañca. Ten’āha:
“Idha paripakkattā āyatanānaṃ moho avijjā, āyūhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo ti ime pañca dhammā idha kammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā” ti. (paṭi. ma. 1.47)
Tattha idha paripakkattā āyatanānan ti paripakkâyatanassa kammakaraṇakāle sammoho dassito. Sesaṃ uttānattham eva.
297
Āyatiṃ phalapañcakan ti viññāṇâdīni pañca. Tāni jāti-ggahaṇena vuttāni. Jarāmaraṇaṃ pana tesaṃ yeva jarāmaraṇaṃ. Ten’āha:
“Āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā, ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā” ti. (paṭi. ma. 1.47)
Evam idaṃ vīsati-ākārâraṃ hoti.
298
Tivaṭṭam anavaṭṭhitaṃ bhamatī ti ettha pana saṅkhāra-bhavā kammavaṭṭaṃ, avijjā-taṇhupādānāni kilesavaṭṭaṃ, viññāṇa-nāmarūpa-saḷāyatana-phassa-vedanā vipākavaṭṭan ti imehi tīhi vaṭṭehi tivaṭṭam idaṃ bhavacakkaṃ, yāva kilesavaṭṭaṃ na upacchijjati, tāva anupacchinna-paccayattā anavaṭṭhitaṃ, punappunaṃ parivattanato bhamati yevā ti veditabbaṃ.
CST655
299
Tayidam evaṃ bhamamānaṃ,
Saccappabhavato kiccā vāraṇā upamāhi ca,
gambhīra-nayabhedā ca viññātabbaṃ yathârahaṃ.
300
Tattha yasmā kusalâkusalaṃ kammaṃ avisesena samudaya-saccan ti Saccavibhaṅge vuttaṃ, tasmā
- avijjāpaccayā saṅkhārā ti avijjāya saṅkhārā dutiyasacca-ppabhavaṃ dutiyasaccaṃ,
- saṅkhārehi viññāṇaṃ dutiyasacca-ppabhavaṃ paṭhamasaccaṃ,
- viññāṇâdīhi nāmarūpâdīni vipāka-vedanā-pariyosānāni paṭhamasacca-ppabhavaṃ paṭhamasaccaṃ,
- vedanāya taṇhā paṭhamasacca-ppabhavaṃ dutiyasaccaṃ,
- taṇhāya upādānaṃ dutiyasacca-ppabhavaṃ dutiyasaccaṃ,
- upādānato bhavo dutiyasacca-ppabhavaṃ paṭhama-dutiya-saccadvayaṃ,
- bhavato jāti dutiyasacca-ppabhavaṃ paṭhamasaccaṃ,
- jātiyā jarāmaraṇaṃ paṭhamasacca-ppabhavaṃ paṭhamasaccan ti
evaṃ tāv’idaṃ saccappabhavato viññātabbaṃ yathârahaṃ.
CST656
301
Yasmā pan’ettha
- avijjā vatthūsu ca satte sammoheti, paccayo ca hoti saṅkhārānaṃ pātubhāvāya, tathā
- saṅkhārā saṅkhatañ ca abhisaṅkharonti, paccayā ca honti viññāṇassa,
- viññāṇam pi vatthuñ ca paṭivijānāti48, paccayo ca hoti nāmarūpassa,
- nāmarūpam pi aññamaññañ ca upatthambheti, paccayo ca hoti saḷāyatanassa,
- saḷāyatanam pi savisaye ca pavattati, paccayo ca hoti phassassa,
- phasso pi ārammaṇañ ca phusati, paccayo ca hoti vedanāya,
- vedanā pi ārammaṇarasañ ca anubhavati, paccayo ca hoti taṇhāya,
- taṇhā pi rajjanīye ca dhamme rajjati, paccayo ca hoti upādānassa,
- upādānam pi upādāniye ca dhamme upādiyati, paccayo ca hoti bhavassa,
- bhavo pi nānāgatīsu ca vikkhipati, paccayo ca hoti jātiyā,
- jāti pi khandhe ca janeti tesaṃ abhinibbatti-bhāvena pavattattā, paccayo ca hoti jarāmaraṇassa,
- jarāmaraṇam pi khandhānaṃ pākabheda-bhāvañ ca adhitiṭṭhati, paccayo ca hoti bhavantara-pātubhāvāya sokâdīnaṃ adhiṭṭhānattā,
tasmā sabbapadesu dvedhā pavatti kiccato pi idaṃ viññātabbaṃ yathârahaṃ.
CST657
302
Yasmā c’ettha
- avijjāpaccayā saṅkhārā ti idaṃ kāraka-dassana-nivāraṇaṃ,
- saṅkhārapaccayā viññāṇan ti atta-saṅkanti-dassana-nivāraṇaṃ,
- viññāṇapaccayā nāmarūpan ti attā ti parikappita-vatthu-bheda-dassanato ghanasaññā-nivāraṇaṃ,
- nāmarūpapaccayā saḷāyatanan ti ādi attā passati…pe… vijānāti, phusati, vedayati, taṇhiyati, upādiyati, bhavati, jāyati, jīyati, mīyatī ti evamādi-dassana-nivāraṇaṃ,
tasmā micchādassana-nivāraṇato p’etaṃ bhavacakkaṃ viññātabbaṃ yathârahaṃ.
CST658
303
Yasmā pan’ettha
- salakkhaṇa-sāmaññalakkhaṇa-vasena dhammānaṃ adassanato andho viya avijjā,
- andhassa upakkhalanaṃ viya avijjāpaccayā saṅkhārā,
- upakkhalitassa patanaṃ viya saṅkhārapaccayā viññāṇaṃ,
- patitassa gaṇḍa-pātubhāvo viya viññāṇapaccayā nāmarūpaṃ,
- gaṇḍa-bhedapīḷakā viya nāmarūpapaccayā saḷāyatanaṃ,
- gaṇḍa-pīḷakā-ghaṭṭanaṃ viya saḷāyatanapaccayā phasso,
- ghaṭṭana-dukkhaṃ viya phassapaccayā vedanā,
- dukkhassa paṭikārâbhilāso viya vedanāpaccayā taṇhā,
- paṭikārâbhilāsena asappāya-ggahaṇaṃ viya taṇhāpaccayā upādānaṃ,
- upādiṇṇa-asappāyâlepanaṃ viya upādānapaccayā bhavo,
- asappāyâlepanena gaṇḍa-vikāra-pātubhāvo viya bhavapaccayā jāti,
- gaṇḍa-vikārato gaṇḍa-bhedo viya jātipaccayā jarāmaraṇaṃ.
Yasmā vā pan’ettha
- avijjā appaṭipatti-micchāpaṭipatti-bhāvena satte abhibhavati, paṭalaṃ viya akkhīni,
- tadabhibhūto ca bālo punabbhavikehi saṅkhārehi attānaṃ veṭheti, kosakārakimi viya kosappadesehi,
- saṅkhāra-pariggahitaṃ viññāṇaṃ gatīsu patiṭṭhaṃ labhati, pariṇāyaka-pariggahito viya rājakumāro rajje,
- upapattinimitta-parikappanato viññāṇaṃ paṭisandhiyaṃ anekappakāraṃ nāmarūpaṃ abhinibbatteti, māyākāro viya māyaṃ,
- nāmarūpe patiṭṭhitaṃ saḷāyatanaṃ vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti, subhūmiyaṃ patiṭṭhito vanappagumbo viya,
- āyatana-ghaṭṭanato phasso jāyati, araṇisahitâbhimanthanato aggi viya,
- phassena phuṭṭhassa vedanā pātubhavati, agginā phuṭṭhassa dāho viya,
- vedayamānassa taṇhā pavaḍḍhati, loṇûdakaṃ pivato pipāsā viya,
- tasito bhavesu abhilāsaṃ karoti, pipāsito viya pānīye,
- tad ass’upādānaṃ, upādānena bhavaṃ upādiyati, āmisalobhena maccho baḷisaṃ viya,
- bhave sati jāti hoti, bīje sati aṅkuro viya,
- jātassa avassaṃ jarāmaraṇaṃ, uppannassa rukkhassa patanaṃ viya.
Tasmā evaṃ upamāhi p’etaṃ bhavacakkaṃ viññātabbaṃ yathârahaṃ.
CST659
304
Yasmā ca Bhagavatā atthato pi dhammato pi desanato pi paṭivedhato pi gambhīrabhāvaṃ sandhāya,
“Gambhīro câyaṃ, Ānanda, paṭiccasamuppādo gambhīrâvabhāso cā” ti (dī. ni. 2.95; saṃ. ni. 2.60)
vuttaṃ, tasmā gambhīrabhedato p’etaṃ bhavacakkaṃ viññātabbaṃ yathârahaṃ.
305
Tattha yasmā na jātito jarāmaraṇaṃ na hoti, na ca jātiṃ vinā aññato hoti, itthañ ca jātito samudāgacchatī ti evaṃ jātipaccaya-samudāgataṭṭhassa49 duravabodhanīyato jarāmaraṇassa jātipaccaya-sambhūta-samudāgataṭṭho gambhīro, tathā jātiyā bhavapaccaya…pe… saṅkhārānaṃ avijjāpaccaya-sambhūta-samudāgataṭṭho gambhīro, tasmā idaṃ bhavacakkaṃ atthagambhīran ti ayaṃ tāv’ettha atthagambhīratā. Hetuphalañ hi attho ti vuccati. Yath’āha:
“Hetuphale ñāṇaṃ atthapaṭisambhidā” ti. (vibha. 720)
306
Yasmā pana yen’ākārena yadavatthā ca avijjā tesaṃ tesaṃ saṅkhārānaṃ paccayo hoti, tassa duravabodhanīyato avijjāya saṅkhārānaṃ paccayaṭṭho gambhīro, tathā saṅkhārānaṃ…pe… jātiyā jarāmaraṇassa paccayaṭṭho gambhīro, tasmā idaṃ bhavacakkaṃ dhammagambhīran ti ayam ettha dhammagambhīratā. Hetuno hi dhammo ti nāmaṃ. Yath’āha:
“Hetumhi ñāṇaṃ dhammapaṭisambhidā” ti. (vibha. 720)
307
Yasmā c’assa tena tena kāraṇena tathā tathā pavattetabbattā desanā pi gambhīrā, na tattha sabbaññutaññāṇato aññaṃ ñāṇaṃ patiṭṭhaṃ labhati, — tathā h’etaṃ katthaci sutte anulomato, katthaci paṭilomato, katthaci anuloma-paṭilomato, katthaci vemajjhato paṭṭhāya anulomato vā paṭilomato vā, katthaci tisandhi-catusaṅkhepaṃ, katthaci dvisandhi-tisaṅkhepaṃ, katthaci ekasandhi-dvisaṅkhepaṃ desitaṃ, — tasmā idaṃ bhavacakkaṃ desanāgambhīran ti ayaṃ desanāgambhīratā.
308
Yasmā c’ettha yo so avijjâdīnaṃ sabhāvo yena paṭividdhena avijjâdayo sammā salakkhaṇato paṭividdhā honti, so duppariyogāhattā gambhīro, tasmā idaṃ bhavacakkaṃ paṭivedhagambhīraṃ. Tathā h’ettha
- avijjāya aññāṇâdassana-saccâsampaṭivedhaṭṭho50 gambhīro,
- saṅkhārānaṃ abhisaṅkharaṇâyūhana-sarāga-virāgaṭṭho,
- viññāṇassa suññata-abyāpāra-asaṅkanti-paṭisandhipātubhāvaṭṭho,
- nāmarūpassa ekuppāda-vinibbhogâvinibbhoga-namana-ruppanaṭṭho,
- saḷāyatanassa adhipati-loka-dvāra-khetta-visayibhāvaṭṭho,
- phassassa phusana-saṅghaṭṭana-saṅgati-sannipātaṭṭho,
- vedanāya ārammaṇa-rasânubhavana-sukha-dukkha-majjhatta-bhāva-nijjīva-vedayitaṭṭho,
- taṇhāya abhinanditajjhosāna-saritā-latā-nadī-taṇhāsamudda-duppūraṭṭho,
- upādānassa ādāna-ggahaṇâbhinivesa-parāmāsa-duratikkamaṭṭho,
- bhavassa āyūhanâbhisaṅkharaṇa-yoni-gati-ṭhiti-nivāsesu-khipanaṭṭho,
- jātiyā jāti-sañjāti-okkanti-nibbatti-pātubhāvaṭṭho,
- jarāmaraṇassa khaya-vaya-bheda-vipariṇāmaṭṭho gambhīro ti
ayam ettha paṭivedhagambhīratā.
CST660
309
Yasmā pan’ettha ekattanayo nānattanayo abyāpāranayo evaṃdhammatānayo ti cattāro atthanayā honti, tasmā nayabhedato p’etaṃ bhavacakkaṃ viññātabbaṃ yathârahaṃ.
310
Tattha “avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇan” ti evaṃ bījassa aṅkurâdi-bhāvena rukkhabhāvappatti viya santānânupacchedo ekattanayo nāma. Yaṃ sammā passanto hetuphala-sambandhena santānassa anupacchedâvabodhato ucchedadiṭṭhiṃ pajahati, micchā passanto hetuphala-sambandhena pavattamānassa santānânupacchedassa ekattagahaṇato sassatadiṭṭhiṃ upādiyati.
311
Avijjâdīnaṃ pana yathāsakaṃ lakkhaṇa-vavatthānaṃ nānattanayo nāma. Yaṃ sammā passanto navanavānaṃ uppādadassanato sassatadiṭṭhiṃ pajahati, micchā passanto ekasantāna-patitassa bhinna-santānass’eva nānattaggahaṇato ucchedadiṭṭhiṃ upādiyati.
312
Avijjāya “saṅkhārā mayā uppādetabbā”, saṅkhārānaṃ vā “viññāṇaṃ amhehī” ti evamādi-byāpārâbhāvo abyāpāranayo nāma. Yaṃ sammā passanto kārakassa abhāvâvabodhato attadiṭṭhiṃ pajahati, micchā passanto yo asati pi byāpāre avijjâdīnaṃ sabhāva-niyama-siddho hetubhāvo, tassa aggahaṇato akiriyadiṭṭhiṃ upādiyati.
313
Avijjâdīhi pana kāraṇehi saṅkhārâdīnaṃ yeva sambhavo, khīrâdīhi dadhi-ādīnaṃ viya, na aññesan ti ayaṃ evaṃdhammatānayo nāma. Yaṃ sammā passanto paccayânurūpato phalâvabodhā ahetukadiṭṭhiṃ akiriyadiṭṭhiñ ca pajahati, micchā passanto paccayânurūpaṃ phalappavattiṃ aggahetvā yato kutoci yassa kassaci asambhavaggahaṇato ahetukadiṭṭhiñ c’eva niyatavādañ ca upādiyatī ti. Evam idaṃ bhavacakkaṃ
Saccappabhavato kiccā vāraṇā upamāhi ca,
gambhīra-nayabhedā ca viññātabbaṃ yathârahaṃ. (XVII.299)
CST661
314
Idañ hi atigambhīrato agādhaṃ, nānānayagahanato duratiyānaṃ, ñāṇâsinā samādhi-pavara-silāyaṃ sunisitena bhavacakkam apadāletvā asani-vicakkam iva nicca-nimmathanaṃ saṃsārabhayam atīto na koci supinantare py atthi51. Vuttam pi h’etaṃ Bhagavatā:
“Gambhīro câyaṃ, Ānanda, paṭiccasamuppādo gambhīrâvabhāso ca. Etassa c’Ānanda, dhammassa ananubodhā appaṭivedhā52 evam ayaṃ pajā tantâkulaka-jātā kulā-gaṇṭhika-jātā53 muñja-pabbaja-bhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nâtivattatī” ti. (mahāva. 95; saṃ. ni. 2.60)
Tasmā attano vā paresaṃ vā hitāya ca sukhāya ca paṭipanno avasesa-kiccāni pahāya
Gambhīre paccayâkāra-ppabhede idha paṇḍito,
yathā gādhaṃ labheth’evam anuyuñje sadā sato ti.
Iti sādhujanapāmojjatthāya kate Visuddhimagge
paññābhāvanâdhikāre Paññābhūminiddeso nāma sattarasamo paricchedo.
Kosambi iti. ↩︎
Kosambi note: see Pāṇini. 3.4.21. ↩︎
Kosambi adds paṭicca so samuppādo cā ti. ↩︎
Kosambi pariyāyehi. ↩︎
Kosambi koc’imaṃ. ↩︎
Kosambi ñātabbā. ↩︎
Kosambi omits. ↩︎
Kosambi °âpaṭivedhato. ↩︎
Kosambi kāyikāya. ↩︎
Kosambi °kāmuko. ↩︎
Kosambi note: see Nyāyasūtra 1.1.32. ↩︎
Kosambi tesaṃ. ↩︎
Kosambi garukātabba°. ↩︎
Kosambi °viññāṇesu. ↩︎
Ṭīkā: paṭuppannānan ti paccuppannānaṃ. ↩︎
Kosambi °bhūtanakâdīnaṃ. ↩︎
Kosambi kummaggenâpi. ↩︎
Kosambi dhūpa°. ↩︎
Kosambi °pittivisaya°. ↩︎
Kosambi sedûpapāta°. ↩︎
Kosambi samāpanna°. ↩︎
Kosambi āsādayamānaṃ vā anāsādayamānaṃ, B2 āhāramānaṃ vā anāharayamānaṃ. ↩︎
hetū ti, Kosambi hetūhi. ↩︎
Kosambi adds honti. ↩︎
Kosambi eva. ↩︎
Kosambi khīrassāmino, B1 °sāvino. ↩︎
Kosambi sabbahetu-samuppannesu. ↩︎
Kosambi va. ↩︎
Kosambi omits. ↩︎
Kosambi vipakka-vipākattā. ↩︎
Kosambi jānitabbā. ↩︎
Kosambi dubbala-vatthutāya. ↩︎
Kosambi adds ca. ↩︎
Kosambi tiro with note: B2, C and S. text naro, but Ṭīkā: tiro ti tena mātukucchigatabhāvena tirokkho. ↩︎
Kosambi note: see Pāṇini 1.2.64. ↩︎
Kosambi hi. ↩︎
Kosambi adds cā. ↩︎
Kosambi B1 °rasâyatana°. ↩︎
Kosambi B2, C1 dānaṃ vā. ↩︎
Kosambi adds vuttā. ↩︎
Kosambi adds vā. ↩︎
Kosambi °paṇītâdi°, so as next. ↩︎
Kosambi takes bhavacakkam… pavattatī ti as verse. ↩︎
Kosambi ciraṃ dīghaṃ addhānaṃ tiṭṭhanti. ↩︎
Kosambi muñcato. ↩︎
Kosambi hetuyo, always. ↩︎
Kosambi adds tassa. ↩︎
Kosambi paṭijānāti. ↩︎
Kosambi samudāgatattassa. ↩︎
Kosambi °saccâsappaṭivedhaṭṭho. ↩︎
CST takes bhavacakkam… supinantare py atthi as verse. ↩︎
ananubodhā appaṭivedhā, Kosambi aññāṇā ananubodhā. ↩︎
Kosambi gulā-guṇḍika°, B1 kula-kuṇḍika°. ↩︎