说见清净品


Diṭṭhivisuddhiniddeso

Nāmarūpapariggahakathā

CST662

1

Idāni yā “imesu bhūmibhūtesu dhammesu uggaha-paripucchā-vasena ñāṇaparicayaṃ katvā sīlavisuddhi c’eva cittavisuddhi cā ti dve mūlabhūtā visuddhiyo sampādetabbā” ti vuttā (XIV.32), tattha sīlavisuddhi nāma suparisuddhaṃ pātimokkhasaṃvarâdi-catubbidhaṃ sīlaṃ, tañ ca Sīlaniddese vitthāritam eva, cittavisuddhi nāma sa-upacārā aṭṭha samāpattiyo, tā pi cittasīsena vutta-Samādhiniddese sabbâkārena vitthāritā eva. Tasmā tā tattha vitthāritanayen’eva veditabbā.

2

Yaṃ pana vuttaṃ “diṭṭhi-visuddhi, kaṅkhāvitaraṇa-visuddhi, maggâmagga-ñāṇadassana-visuddhi, paṭipadā-ñāṇadassana-visuddhi, ñāṇadassana-visuddhī ti imā pana pañca visuddhiyo sarīran” ti (XIV.32), tattha nāmarūpānaṃ yāthāvadassanaṃ diṭṭhivisuddhi nāma.

CST663

3

Taṃ sampādetukāmena samathayānikena tāva ṭhapetvā nevasaññanâsaññâyatanaṃ avasesa-rūpârūpāvacara-jjhānānaṃ aññatarato vuṭṭhāya vitakkâdīni jhānaṅgāni taṃsampayuttā ca dhammā lakkhaṇa-rasâdi-vasena pariggahetabbā, pariggahetvā sabbam p’etaṃ ārammaṇâbhimukhaṃ namanato namanaṭṭhena nāman ti vavatthapetabbaṃ.

4

Tato yathā nāma puriso antogehe sappaṃ disvā taṃ anubandhamāno tassa āsayaṃ passati, evam eva ayam pi yogâvacaro taṃ nāmaṃ upaparikkhanto “idaṃ nāmaṃ kiṃ nissāya pavattatī” ti pariyesamāno tassa nissayaṃ hadayarūpaṃ passati, tato hadayarūpassa nissayabhūtāni bhūtanissitāni ca sesupādāyarūpānī ti rūpaṃ pariggaṇhāti. So sabbam p’etaṃ ruppanato rūpan ti vavatthapeti, tato “namana-lakkhaṇaṃ nāmaṃ, ruppana-lakkhaṇaṃ rūpan” ti saṅkhepato nāmarūpaṃ vavatthapeti.

CST664

5

Suddhavipassanāyāniko pana, ayam eva vā samathayāniko catudhātuvavatthāne vuttānaṃ (XI.39-44, 45-116) tesaṃ tesaṃ dhātu-pariggaha-mukhānaṃ aññatara-mukhavasena saṅkhepato vā vitthārato vā catasso dhātuyo pariggaṇhāti.

Ath’assa yāthāva-sarasa-lakkhaṇato āvibhūtāsu dhātūsu kammasamuṭṭhānamhi tāva kese “catasso dhātuyo, vaṇṇo, gandho, raso, ojā, jīvitaṃ, kāyappasādo” ti evaṃ kāyadasaka-vasena dasa rūpāni, tatth’eva bhāvassa atthitāya bhāvadasaka-vasena dasa, tatth’eva āhārasamuṭṭhānaṃ ojaṭṭhamakaṃ, utusamuṭṭhānaṃ cittasamuṭṭhānan ti aparāni pi catuvīsatī ti evaṃ catusamuṭṭhānesu catuvīsati-koṭṭhāsesu catucattālīsa catucattālīsa rūpāni. Sedo, assu, kheḷo, siṅghāṇikā ti imesu pana catūsu utu-citta-samuṭṭhānesu dvinnaṃ ojaṭṭhamakānaṃ vasena soḷasa soḷasa rūpāni. Udariyaṃ, karīsaṃ, pubbo, muttan ti imesu catūsu utusamuṭṭhānesu utusamuṭṭhānass’eva ojaṭṭhamakassa vasena aṭṭha aṭṭha rūpāni pākaṭāni hontī ti. Esa tāva dvattiṃsâkāre nayo.

6

Ye pana imasmiṃ dvattiṃsâkāre āvibhūte apare dasa ākārā āvibhavanti. Tattha asitâdi-paripācake tāva kammaje tejo-koṭṭhāsamhi ojaṭṭhamakañ c’eva jīvitañ cā ti nava rūpāni, tathā cittaje assāsapassāsa-koṭṭhāse pi ojaṭṭhamakañ c’eva saddo cā ti nava, sesesu catusamuṭṭhānesu aṭṭhasu jīvitanavakañ c’eva tīṇi ca ojaṭṭhamakānī ti tettiṃsa rūpāni pākaṭāni honti.

7

Tass’evaṃ vitthārato dvācattālīsâkāravasena imesu bhūtupādāya-rūpesu pākaṭesu jātesu, vatthu-dvāra-vasena pañca cakkhu-dasakâdayo hadayavatthu-dasakañ cā ti aparāni pi saṭṭhi rūpāni pākaṭāni honti. So sabbāni pi tāni ruppana-lakkhaṇena ekato katvā “etaṃ rūpan” ti passati.

8

Tass’evaṃ pariggahita-rūpassa dvāravasena arūpadhammā pākaṭā honti. Seyyathidaṃ: dve pañca-viññāṇāni, tisso manodhātuyo, aṭṭhasaṭṭhi manoviññāṇadhātuyo ti ekâsīti lokiyacittāni, avisesena ca tehi cittehi sahajāto phasso, vedanā, saññā, cetanā, jīvitaṃ, cittaṭṭhiti, manasikāro ti ime satta satta cetasikā ti. Lokuttaracittāni pana n’eva suddhavipassakassa, na samathayānikassa pariggahaṃ gacchanti anadhigatattā ti. So sabbe pi te arūpadhamme namana-lakkhaṇena ekato katvā “etaṃ nāman” ti passati. Evam eko catudhātu-vavatthāna-mukhena vitthārato nāmarūpaṃ vavatthapeti.

CST665

9

Aparo aṭṭhārasadhātu-vasena. Kathaṃ? Idha bhikkhu “atthi imasmiṃ attabhāve cakkhudhātu…pe… manoviññāṇadhātū” ti dhātuyo āvajjitvā, yaṃ loko seta-kaṇha-maṇḍala-vicittaṃ āyata-vitthataṃ akkhikūpake nhārusuttakena ābaddhaṃ maṃsapiṇḍaṃ cakkhū ti sañjānāti, taṃ aggahetvā Khandhaniddese upādārūpesu vuttappakāraṃ (XIV.47) cakkhupasādaṃ cakkhudhātū ti vavatthapeti.

10

Yāni pan’assa nissayabhūtā catasso dhātuyo, parivārakāni cattāri vaṇṇa-gandha-rasa-ojā-rūpāni, anupālakaṃ jīvitindriyan ti nava sahajātarūpāni, tatth’eva ṭhitāni kāyadasaka-bhāvadasaka-vasena vīsati kammajarūpāni, āhārasamuṭṭhānâdīnaṃ tiṇṇaṃ ojaṭṭhamakānaṃ vasena catuvīsati anupādinnarūpānī ti evaṃ sesāni tepaṇṇāsa rūpāni honti, na tāni ca cakkhudhātū ti vavatthapeti. Esa nayo sotadhātu-ādīsu pi. Kāyadhātuyaṃ pana avasesāni tecattālīsa rūpāni honti. Keci pana utu-citta-samuṭṭhānāni saddena saha nava nava katvā pañcacattālīsā ti vadanti.

11

Iti ime pañca pasādā, tesañ ca visayā rūpa-sadda-gandha-rasa-phoṭṭhabbā pañcā ti dasa rūpāni dasa dhātuyo honti. Avasesarūpāni dhammadhātu yeva honti.

Cakkhuṃ pana nissāya rūpaṃ ārabbha pavattaṃ cittaṃ cakkhuviññāṇadhātu nāmā ti evaṃ dve pañca-viññāṇāni pañca viññāṇadhātuyo honti, tīṇi manodhātu-cittāni ekā manodhātu, aṭṭhasaṭṭhi manoviññāṇadhātu-cittāni manoviññāṇadhātū ti sabbāni pi ekâsīti lokiyacittāni satta viññāṇadhātuyo, taṃsampayuttā phassâdayo dhammadhātū ti evam ettha “aḍḍhekādasa dhātuyo rūpaṃ, aḍḍhaṭṭhamā dhātuyo nāman” ti evam eko aṭṭhārasadhātu-vasena nāmarūpaṃ vavatthapeti.

CST666

12

Aparo dvādasâyatana-vasena. Kathaṃ? Cakkhudhātuyaṃ vuttanayen’eva, ṭhapetvā tepaṇṇāsa rūpāni cakkhupasādamattaṃ cakkhâyatanan ti vavatthapeti, tattha vuttanayen’eva ca sota-ghāna-jivhā-kāyadhātuyo sota-ghāna-jivhā-kāyâyatanānī ti, tesaṃ visayabhūte pañcadhamme rūpa-sadda-gandha-rasa-phoṭṭhabbâyatanānī ti, lokiya-sattaviññāṇadhātuyo manâyatanan ti, taṃsampayuttā phassâdayo sesarūpañ ca dhammâyatanan ti evam ettha “aḍḍhekādasa āyatanāni rūpaṃ, diyaḍḍha āyatanāni nāman” ti evam eko dvādasâyatana-vasena nāmarūpaṃ vavatthapeti.

CST667

13

Aparo tato saṃkhittataraṃ khandhavasena vavatthapeti. Kathaṃ? Idha bhikkhu imasmiṃ sarīre catusamuṭṭhānā catasso dhātuyo, taṃnissito vaṇṇo, gandho, raso, ojā, cakkhupasādâdayo pañca pasādā, vatthurūpaṃ, bhāvo, jīvitindriyaṃ, dvisamuṭṭhāno saddo ti imāni sattarasa rūpāni sammasanupagāni nipphannāni rūparūpāni. Kāyaviññatti, vacīviññatti, ākāsadhātu, rūpassa lahutā, mudutā, kammaññatā, upacayo, santati, jaratā, aniccatā ti imāni pana dasa rūpāni na sammasanupagāni, ākāra-vikāra-antarapariccheda-mattakāni, na nipphannarūpāni, na rūparūpāni, api ca kho rūpānaṃ ākāra-vikāra-antarapariccheda-mattato rūpan ti saṅkhaṃ gatāni. Iti sabbāni p’etāni sattavīsati rūpāni rūpakkhandho, ekâsītiyā lokiyacittehi saddhiṃ uppannā vedanā vedanākkhandho, taṃsampayuttā saññā saññākkhandho, saṅkhārā saṅkhārakkhandho, viññāṇaṃ viññāṇakkhandho ti “iti rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāman” ti evam eko pañcakkhandha-vasena nāmarūpaṃ vavatthapeti.

CST668

14

Aparo,

“Yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañ ca mahābhūtānaṃ upādāya rūpan” ti (ma. ni. 1.347; a. ni. 11.17)

evaṃ saṃkhitten’eva imasmiṃ attabhāve rūpaṃ pariggahetvā, tathā manâyatanañ c’eva dhammâyatanekadesañ ca nāman ti pariggahetvā “iti idañ ca nāmaṃ idañ ca rūpaṃ, idaṃ vuccati nāmarūpan” ti saṅkhepato nāmarūpaṃ vavatthapeti.

CST669

15

Sace pan’assa tena tena mukhena rūpaṃ pariggahetvā arūpaṃ pariggaṇhato sukhumattā arūpaṃ na upaṭṭhāti, tena dhuranikkhepaṃ akatvā rūpam eva punappunaṃ sammasitabbaṃ manasikātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ. Yathā yathā hi’ssa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tadārammaṇā arūpadhammā sayam eva pākaṭā honti.

16

Yathā hi cakkhumato purisassa aparisuddhe ādāse mukhanimittaṃ olokentassa nimittaṃ na paññāyati, so “nimittaṃ na paññāyatī” ti na ādāsaṃ chaḍḍeti, atha kho naṃ punappunaṃ parimajjati, tassa parisuddhe ādāse nimittaṃ sayam eva pākaṭaṃ hoti.

Yathā ca telatthiko tilapiṭṭhaṃ doṇiyaṃ ākiritvā udakena paripphosetvā ekavāraṃ dvevāraṃ pīḷanamattena tele anikkhamante na tilapiṭṭhaṃ chaḍḍeti, atha kho naṃ punappunaṃ uṇhodakena paripphosetvā madditvā pīḷeti, tass’evaṃ karoto vippasannaṃ tilatelaṃ nikkhamati.

Yathā vā pana udakaṃ pasādetukāmo katakaṭṭhiṃ gahetvā antoghaṭe hatthaṃ otāretvā eka-dve-vāre ghaṃsanamattena udake avippasīdante na katakaṭṭhiṃ chaḍḍeti, atha kho naṃ punappunaṃ ghaṃsati, tass’evaṃ karontassa kalala-kaddamaṃ sannisīdati, udakaṃ acchaṃ hoti vippasannaṃ, evam evaṃ tena bhikkhunā dhuranikkhepaṃ akatvā rūpam eva punappunaṃ sammasitabbaṃ manasikātabbaṃ pariggahetabbaṃ vavatthapetabbaṃ.

17

Yathā yathā hi’ssa rūpaṃ suvikkhālitaṃ hoti nijjaṭaṃ suparisuddhaṃ, tathā tathā tappaccanīkakilesā sannisīdanti, kaddamupari-udakaṃ viya cittaṃ pasannaṃ hoti, tadārammaṇā arūpadhammā sayam eva pākaṭā honti. Evaṃ aññāhi pi ucchu-cora-goṇa-dadhi-macchâdīhi upamāhi ayam attho pakāsetabbo.

Arūpadhammānaṃ upaṭṭhānākārakathā

CST670

18

Evaṃ suvisuddha-rūpa-pariggahassa pan’assa arūpadhammā tīhi ākārehi upaṭṭhahanti, phassavasena vā vedanāvasena vā viññāṇavasena vā.

19

Kathaṃ? Ekassa tāva “pathavīdhātu kakkhaḷa-lakkhaṇā” ti ādinā nayena dhātuyo pariggaṇhantassa paṭhamâbhinipāto phasso, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, saddhiṃ phassena cetanā saṅkhārakkhandho, cittaṃ viññāṇakkhandho ti upaṭṭhāti. Tathā,

“Kese pathavīdhātu kakkhaḷa-lakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷa-lakkhaṇā” ti (XI.31)

paṭhamâbhinipāto phasso, taṃsampayuttā vedanā vedanākkhandho…pe… cittaṃ viññāṇakkhandho ti upaṭṭhāti. Evaṃ arūpadhammā phassavasena upaṭṭhahanti.

20

Ekassa “pathavīdhātu kakkhaḷa-lakkhaṇā” ti tadārammaṇa-rasânubhavanaka-vedanā vedanākkhandho, taṃsampayuttā saññā saññākkhandho, taṃsampayutto phasso ca cetanā ca saṅkhārakkhandho, taṃsampayuttaṃ cittaṃ viññāṇakkhandho ti upaṭṭhāti. Tathā,

“Kese pathavīdhātu kakkhaḷa-lakkhaṇā …pe… assāsapassāse pathavīdhātu kakkhaḷa-lakkhaṇā” ti

tadārammaṇa-rasânubhavanaka-vedanā vedanākkhandho…pe… taṃsampayuttaṃ cittaṃ viññāṇakkhandho ti upaṭṭhāti. Evaṃ vedanāvasena arūpadhammā upaṭṭhahanti.

21

Aparassa “pathavīdhātu kakkhaḷa-lakkhaṇā” ti ārammaṇa-paṭivijānanaṃ viññāṇaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandho ti upaṭṭhāti. Tathā,

“Kese pathavīdhātu kakkhaḷa-lakkhaṇā…pe… assāsapassāse pathavīdhātu kakkhaḷa-lakkhaṇā” ti

ārammaṇa-paṭivijānanaṃ viññāṇaṃ viññāṇakkhandho, taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandho ti upaṭṭhāti. Evaṃ viññāṇavasena arūpadhammā upaṭṭhahanti.

22

Eten’eva upāyena “kammasamuṭṭhāne kese pathavīdhātu kakkhaḷa-lakkhaṇā” ti ādinā nayena dvācattālīsāya dhātukoṭṭhāsesu catunnaṃ catunnaṃ dhātūnaṃ vasena, sesesu ca cakkhudhātu-ādīsu rūpapariggahamukhesu sabbaṃ nayabhedaṃ anugantvā yojanā kātabbā.

CST671

23

Yasmā ca evaṃ suvisuddha-rūpa-pariggahass’eva tassa arūpadhammā tīh’ākārehi pākaṭā honti, tasmā suvisuddha-rūpa-pariggahen’eva arūpapariggahāya yogo kātabbo, na itarena. Sace hi ekasmiṃ vā rūpadhamme upaṭṭhite, dvīsu vā, rūpaṃ pahāya arūpapariggahaṃ ārabhati, kammaṭṭhānato parihāyati, pathavīkasiṇa-bhāvanāya vuttappakārā pabbateyyā gāvī viya (IV.130). Suvisuddha-rūpa-pariggahassa pana arūpapariggahāya yogaṃ karoto kammaṭṭhānaṃ vuddhiṃ virūḷhiṃ vepullaṃ pāpuṇāti.

24

So evaṃ phassâdīnaṃ vasena upaṭṭhite cattāro arūpino khandhe nāman ti, tesaṃ ārammaṇabhūtāni cattāri mahābhūtāni, catunnañ ca mahābhūtānaṃ upādāya rūpaṃ rūpan ti vavatthapeti. Iti aṭṭhārasa dhātuyo dvādasâyatanāni pañcakkhandhā ti sabbe pi tebhūmake dhamme, khaggena samuggaṃ vivaramāno viya yamaka-tālakandaṃ phālayamāno viya ca, nāmañ ca rūpañ cā ti dvedhā vavatthapeti, “nāmarūpamattato uddhaṃ añño satto vā puggalo vā devo vā Brahmā vā natthī” ti niṭṭhaṃ gacchati.

Sambahulasuttantasaṃsandanā

CST672

25

So evaṃ yāthāva-sarasato nāmarūpaṃ vavatthapetvā suṭṭhutaraṃ “satto puggalo” ti imissā lokasamaññāya pahānatthāya sattasammohassa samatikkamatthāya asammohabhūmiyaṃ cittaṃ ṭhapanatthāya sambahulasuttanta-vasena “nāmarūpamattam ev’idaṃ, na satto, na puggalo atthī” ti etam atthaṃ saṃsandetvā vavatthapeti. Vuttañ h’etaṃ:

“Yathā pi aṅgasambhārā hoti saddo ratho iti,
evaṃ khandhesu santesu hoti satto ti sammutī” ti. (saṃ. ni. 1.171)

26

Aparam pi vuttaṃ:

“Seyyathā pi, āvuso, kaṭṭhañ ca paṭicca valliñ ca paṭicca mattikañ ca paṭicca tiṇañ ca paṭicca ākāso parivārito agāran tv eva saṅkhaṃ gacchati, evam eva kho, āvuso, aṭṭhiñ ca paṭicca nhāruñ ca paṭicca maṃsañ ca paṭicca cammañ ca paṭicca ākāso parivārito rūpan tv eva saṅkhaṃ gacchatī” ti. (ma. ni. 1.306)

27

Aparam pi vuttaṃ:

“Dukkham eva hi sambhoti, dukkhaṃ tiṭṭhati veti ca,
nâññatra dukkhā sambhoti, nâññaṃ dukkhā nirujjhatī” ti. (saṃ. ni. 1.171)

Upamāhi nāmarūpavibhāvanā

CST673

28

Evaṃ anekasatehi suttantehi nāmarūpam eva dīpitaṃ “na satto na puggalo”. Tasmā yathā akkha-cakka-pañjara-īsâdīsu aṅgasambhāresu eken’ākārena saṇṭhitesu ratho ti vohāramattaṃ hoti, paramatthato ekekasmiṃ aṅge upaparikkhiyamāne ratho nāma natthi.

Yathā ca kaṭṭhâdīsu gehasambhāresu eken’ākārena ākāsaṃ parivāretvā ṭhitesu gehan ti vohāramattaṃ hoti, paramatthato gehaṃ nāma natthi.

Yathā ca aṅguli-aṅguṭṭhâdīsu eken’ākārena ṭhitesu muṭṭhī ti vohāramattaṃ hoti, doṇi-tanti-ādīsu vīṇā ti, hatthi-assâdīsu senā ti, pākāra-geha-gopurâdīsu nagaran ti, khandha-sākhā-palāsâdīsu eken’ākārena ṭhitesu rukkho ti vohāramattaṃ hoti, paramatthato ekekasmiṃ avayave upaparikkhiyamāne rukkho nāma natthi.

Evam evaṃ pañcasu upādānakkhandhesu sati “satto puggalo” ti vohāramattaṃ hoti, paramatthato ekekasmiṃ dhamme upaparikkhiyamāne “asmī ti vā ahan ti vā” ti gāhassa vatthubhūto satto nāma natthi, paramatthato pana nāmarūpamattam eva atthī ti. Evaṃ passato hi dassanaṃ yathābhūtadassanaṃ nāma hoti.

CST674

29

Yo pan’etaṃ yathābhūtadassanaṃ pahāya “satto atthī” ti gaṇhāti, so tassa vināsaṃ anujāneyya avināsaṃ vā, avināsaṃ anujānanto sassate patati, vināsaṃ anujānanto ucchede patati. Kasmā? Khīranvayassa dadhino viya tadanvayassa aññassa abhāvato. So “sassato satto” ti gaṇhanto olīyati nāma, “ucchijjatī” ti gaṇhanto atidhāvati nāma.

30

Ten’āha Bhagavā:

“Dvīhi, bhikkhave, diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke, cakkhumanto ca passanti.

Kathañ ca, bhikkhave, olīyanti eke? Bhavârāmā, bhikkhave, devamanussā bhavaratā bhavasamuditā, tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati nâdhimuccati. Evaṃ kho, bhikkhave, olīyanti eke.

Kathañ ca, bhikkhave, atidhāvanti eke? Bhaven’eva kho pan’eke aṭṭīyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti, yato kira bho ayaṃ attā kāyassa bhedā ucchijjati vinassati, na hoti paraṃ maraṇā, etaṃ santaṃ, etaṃ paṇītaṃ, etaṃ yāthāvan ti. Evaṃ kho, bhikkhave, atidhāvanti eke.

Kathañ ca, bhikkhave, cakkhumanto passanti? Idha, bhikkhave, bhikkhu bhūtaṃ bhūtato passati, bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho, bhikkhave, cakkhumanto passantī” ti. (itivu. 49)

CST675

31

Tasmā yathā dāruyantaṃ suññaṃ nijjīvaṃ nirīhakaṃ, atha ca pana dāru-rajjuka-samāyoga-vasena gacchati pi tiṭṭhati pi, sa-īhakaṃ sabyāpāraṃ viya khāyati, evam idaṃ nāmarūpam pi suññaṃ nijjīvaṃ nirīhakaṃ, atha ca pana aññamañña-samāyoga-vasena gacchati pi tiṭṭhati pi, sa-īhakaṃ sabyāpāraṃ viya khāyatī ti daṭṭhabbaṃ. Ten’āhu porāṇā:

“Nāmañ ca rūpañ ca idh’atthi saccato
na h’ettha satto manujo ca vijjati,
suññaṃ idaṃ yantam ivâbhisaṅkhataṃ,
dukkhassa puñjo tiṇa-kaṭṭha-sādiso” ti.

32

Na kevalañ c’etaṃ dāruyantupamāya, aññāhi pi naḷakalāpī-ādīhi upamāhi vibhāvetabbaṃ. Yathā hi dvīsu naḷakalāpīsu aññamaññaṃ nissāya ṭhapitāsu ekā ekissā upatthambho hoti, ekissā patamānāya itarā pi patati, evam evaṃ pañcavokārabhave nāmarūpaṃ aññamaññaṃ nissāya pavattati, ekaṃ ekassa upatthambho hoti, maraṇavasena ekasmiṃ patamāne itaram pi patati. Ten’āhu porāṇā:

“Yamakaṃ nāmarūpañ ca ubho aññoññanissitā,
ekasmiṃ bhijjamānasmiṃ ubho bhijjanti paccayā” ti.

CST676

33

Yathā ca daṇḍâbhihataṃ bheriṃ nissāya sadde pavattamāne aññā bherī añño saddo, bherisaddā asammissā, bherī saddena suññā, saddo bheriyā suñño, evam evaṃ vatthu-dvārârammaṇa-saṅkhātaṃ rūpaṃ nissāya nāme pavattamāne aññaṃ rūpaṃ, aññaṃ nāmaṃ, nāmarūpā asammissā, nāmaṃ rūpena suññaṃ, rūpaṃ nāmena suññaṃ, api ca kho bheriṃ paṭicca saddo viya rūpaṃ paṭicca nāmaṃ pavattati. Ten’āhu porāṇā:

“Na cakkhuto jāyare phassapañcamā,
na rūpato no ca ubhinnam antarā,
hetuṃ paṭicca ppabhavanti saṅkhatā,
yathā pi saddo pahaṭāya bheriyā.

Na sotato jāyare phassapañcamā,
na saddato no ca ubhinnam antarā…pe….

Na ghānato jāyare phassapañcamā,
na gandhato no ca ubhinnam antarā…pe….

Na jivhāto jāyare phassapañcamā,
na rasato no ca ubhinnam antarā…pe….

Na kāyato jāyare phassapañcamā,
na phassato no ca ubhinnam antarā…pe….

Na vatthurūpā pabhavanti saṅkhatā,
na câpi dhammâyatanehi niggatā,
hetuṃ paṭicca ppabhavanti saṅkhatā,
yathā pi saddo pahaṭāya bheriyā” ti.

CST677

34

Api c’ettha nāmaṃ nittejaṃ na sakena tejena pavattituṃ sakkoti, na khādati, na pivati, na byāharati, na iriyāpathaṃ kappeti. Rūpam pi nittejaṃ na sakena tejena pavattituṃ sakkoti, na hi1 tassā khāditukāmatā, nâpi pivitukāmatā, na byāharitukāmatā, na iriyāpathaṃ kappetukāmatā. Atha kho nāmaṃ nissāya rūpaṃ pavattati, rūpaṃ nissāya nāmaṃ pavattati, nāmassa khāditukāmatāya pivitukāmatāya byāharitukāmatāya iriyāpathaṃ kappetukāmatāya sati rūpaṃ khādati, pivati, byāharati, iriyāpathaṃ kappeti.

35

Imassa pan’atthassa vibhāvanatthāya imaṃ upamaṃ udāharanti. Yathā jaccandho ca pīṭhasappī ca disā pakkamitukāmā assu. Jaccandho pīṭhasappiṃ evam āha “ahaṃ kho bhaṇe, sakkomi pādehi pādakaraṇīyaṃ kātuṃ, natthi ca me cakkhūni yehi samavisamaṃ passeyyan” ti. Pīṭhasappī pi jaccandhaṃ evam āha “ahaṃ kho bhaṇe, sakkomi cakkhunā cakkhukaraṇīyaṃ kātuṃ, natthi ca me pādāni yehi abhikkameyyaṃ vā paṭikkameyyaṃ vā” ti. So tuṭṭhahaṭṭho jaccandho pīṭhasappiṃ aṃsakūṭaṃ āropesi. Pīṭhasappī jaccandhassa aṃsakūṭe nisīditvā evam āha “vāmaṃ muñca dakkhiṇaṃ gaṇha, dakkhiṇaṃ muñca vāmaṃ gaṇhā” ti. Tattha jaccandho pi nittejo dubbalo na sakena tejena sakena balena gacchati, pīṭhasappī pi nittejo dubbalo na sakena tejena sakena balena gacchati, na ca tesaṃ aññamaññaṃ nissāya gamanaṃ nappavattati. Evam evaṃ nāmam pi nittejaṃ na sakena tejena uppajjati, na tāsu tāsu kiriyāsu pavattati, rūpam pi nittejaṃ na sakena tejena uppajjati, na tāsu tāsu kiriyāsu pavattati, na ca tesaṃ aññamaññaṃ nissāya uppatti vā pavatti vā na hoti.

36

Ten’etaṃ vuccati:

“Na sakena balena jāyare, no pi sakena balena tiṭṭhare,
paradhammavasânuvattino jāyare saṅkhatā attadubbalā.

Parapaccayato ca jāyare, para-ārammaṇato samuṭṭhitā,
ārammaṇapaccayehi ca paradhammehi c’ime pabhāvitā.

Yathā pi nāvaṃ nissāya manussā yanti aṇṇave,
evam eva rūpaṃ nissāya nāmakāyo pavattati.

Yathā ca manusse nissāya nāvā gacchati aṇṇave,
evam eva nāmaṃ nissāya rūpakāyo pavattati.

Ubho nissāya gacchanti manussā nāvā ca aṇṇave,
evaṃ nāmañ ca rūpañ ca ubho aññoññanissitā” ti.

37

Evaṃ nānānayehi nāmarūpaṃ vavatthāpayato sattasaññaṃ abhibhavitvā asammoha-bhūmiyaṃ ṭhitaṃ nāmarūpānaṃ yāthāva-dassanaṃ diṭṭhivisuddhī ti veditabbaṃ. Nāmarūpa-vavatthānan ti pi saṅkhāra-paricchedo ti pi etass’eva adhivacanaṃ.

Iti sādhujanapāmojjatthāya kate Visuddhimagge
paññābhāvanâdhikāre Diṭṭhivisuddhiniddeso nāma aṭṭhārasamo paricchedo.


  1. Kosambi atthi↩︎