大源经
1. Paṭiccasamuppāda
95
Evaṃ me sutaṃ—ekaṃ samayaṃ Bhagavā Kurūsu viharati Kammāsadhammaṃ nāma Kurūnaṃ nigamo.
Atha kho āyasmā Ānando yena Bhagavā ten’upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekam antaṃ nisīdi. Ekam antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca: “acchariyaṃ, bhante, abbhutaṃ, bhante. Yāva gambhīro cāyaṃ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī” ti.
“Mā h’evaṃ, Ānanda, avaca, mā h’evaṃ, Ānanda, avaca. Gambhīro cāyaṃ, Ānanda, paṭiccasamuppādo gambhīrāvabhāso ca. Etassa, Ānanda, dhammassa ananubodhā appaṭivedhā evam ayaṃ pajā tantākulakajātā kulagaṇṭhikajātā muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
96
‘Atthi idappaccayā jarāmaraṇan’ ti iti puṭṭhena satā, Ānanda, atthī ti’ssa vacanīyaṃ. ‘Kiṃpaccayā jarāmaraṇan’ ti iti ce vadeyya, ‘jātipaccayā jarāmaraṇan’ ti icc assa vacanīyaṃ.
‘Atthi idappaccayā jātī’ ti iti puṭṭhena satā, Ānanda, atthī ti’ssa vacanīyaṃ. ‘Kiṃpaccayā jātī’ ti iti ce vadeyya, ‘bhavapaccayā jātī’ ti icc assa vacanīyaṃ.
‘Atthi idappaccayā bhavo’ ti iti puṭṭhena satā, Ānanda, atthī ti’ssa vacanīyaṃ. ‘Kiṃpaccayā bhavo’ ti iti ce vadeyya, ‘upādānapaccayā bhavo’ ti icc assa vacanīyaṃ.
‘Atthi idappaccayā upādānan’ ti iti puṭṭhena satā, Ānanda, atthī ti’ssa vacanīyaṃ. ‘Kiṃpaccayā upādānan’ ti iti ce vadeyya, ‘taṇhāpaccayā upādānan’ ti icc assa vacanīyaṃ.
‘Atthi idappaccayā taṇhā’ ti iti puṭṭhena satā, Ānanda, atthī ti’ssa vacanīyaṃ. ‘Kiṃpaccayā taṇhā’ ti iti ce vadeyya, ‘vedanāpaccayā taṇhā’ ti icc assa vacanīyaṃ.
‘Atthi idappaccayā vedanā’ ti iti puṭṭhena satā, Ānanda, atthī ti’ssa vacanīyaṃ. ‘Kiṃpaccayā vedanā’ ti iti ce vadeyya, ‘phassapaccayā vedanā’ ti icc assa vacanīyaṃ.
‘Atthi idappaccayā phasso’ ti iti puṭṭhena satā, Ānanda, atthī ti’ssa vacanīyaṃ. ‘Kiṃpaccayā phasso’ ti iti ce vadeyya, ‘nāmarūpapaccayā phasso’ ti icc assa vacanīyaṃ.
‘Atthi idappaccayā nāmarūpan’ ti iti puṭṭhena satā, Ānanda, atthī ti’ssa vacanīyaṃ. ‘Kiṃpaccayā nāmarūpan’ ti iti ce vadeyya, ‘viññāṇapaccayā nāmarūpan’ ti icc assa vacanīyaṃ.
‘Atthi idappaccayā viññāṇan’ ti iti puṭṭhena satā, Ānanda, atthī ti’ssa vacanīyaṃ. ‘Kiṃpaccayā viññāṇan’ ti iti ce vadeyya, ‘nāmarūpapaccayā viññāṇan’ ti icc assa vacanīyaṃ.
97
Iti kho, Ānanda, nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka-parideva-dukkha-domanassupāyāsā sambhavanti. Evam etassa kevalassa dukkhakkhandhassa samudayo hoti.
98
‘Jātipaccayā jarāmaraṇan’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā jātipaccayā jarāmaraṇaṃ. Jāti ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ—devānaṃ vā devattāya, gandhabbānaṃ vā gandhabbattāya, yakkhānaṃ vā yakkhattāya, bhūtānaṃ vā bhūtattāya, manussānaṃ vā manussattāya, catuppadānaṃ vā catuppadattāya, pakkhīnaṃ vā pakkhittāya, sarīsapānaṃ vā sarīsapattāya, tesaṃ tesañ ca hi, Ānanda, sattānaṃ tad attāya jāti nābhavissa. Sabbaso jātiyā asati jātinirodhā api nu kho jarāmaraṇaṃ paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo jarāmaraṇassa, yad idaṃ jāti.
99
‘Bhavapaccayā jātī’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā bhavapaccayā jāti. Bhavo ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ—kāmabhavo vā rūpabhavo vā arūpabhavo vā, sabbaso bhave asati bhavanirodhā api nu kho jāti paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo jātiyā, yad idaṃ bhavo.
100
‘Upādānapaccayā bhavo’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā upādānapaccayā bhavo. Upādānañ ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ—kāmupādānaṃ vā diṭṭhupādānaṃ vā sīlabbatupādānaṃ vā attavādupādānaṃ vā, sabbaso upādāne asati upādānanirodhā api nu kho bhavo paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo bhavassa, yad idaṃ upādānaṃ.
101
‘Taṇhāpaccayā upādānan’ ti iti kho pan’etaṃ vuttaṃ tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā taṇhāpaccayā upādānaṃ. Taṇhā ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ—rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaṃ paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo upādānassa, yad idaṃ taṇhā.
102
‘Vedanāpaccayā taṇhā’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā vedanāpaccayā taṇhā. Vedanā ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ—cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo taṇhāya, yad idaṃ vedanā.
103
Iti kho pan’etaṃ, Ānanda, vedanaṃ paṭicca taṇhā, taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho. Ārakkhādhikaraṇaṃ daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādā aneke pāpakā akusalā dhammā sambhavanti.
104
‘Ārakkhādhikaraṇaṃ daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādā aneke pāpakā akusalā dhammā sambhavantī’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā ārakkhādhikaraṇaṃ daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādā aneke pāpakā akusalā dhammā sambhavanti. Ārakkho ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso ārakkhe asati ārakkhanirodhā api nu kho daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādā aneke pāpakā akusalā dhammā sambhaveyyun” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvaṃ-pesuñña-musāvādānaṃ anekesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ sambhavāya, yad idaṃ ārakkho.
105
‘Macchariyaṃ paṭicca ārakkho’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā macchariyaṃ paṭicca ārakkho. Macchariyañ ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso macchariye asati macchariyanirodhā api nu kho ārakkho paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo ārakkhassa, yad idaṃ macchariyaṃ.
106
‘Pariggahaṃ paṭicca macchariyan’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā pariggahaṃ paṭicca macchariyaṃ. Pariggaho ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariggahe asati pariggahanirodhā api nu kho macchariyaṃ paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo macchariyassa, yad idaṃ pariggaho.
107
‘Ajjhosānaṃ paṭicca pariggaho’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā ajjhosānaṃ paṭicca pariggaho. Ajjhosānañ ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso ajjhosāne asati ajjhosānanirodhā api nu kho pariggaho paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariggahassa, yad idaṃ ajjhosānaṃ.
108
‘Chandarāgaṃ paṭicca ajjhosānan’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā chandarāgaṃ paṭicca ajjhosānaṃ. Chandarāgo ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso chandarāge asati chandarāganirodhā api nu kho ajjhosānaṃ paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo ajjhosānassa, yad idaṃ chandarāgo.
109
‘Vinicchayaṃ paṭicca chandarāgo’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā vinicchayaṃ paṭicca chandarāgo. Vinicchayo ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodhā api nu kho chandarāgo paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo chandarāgassa, yad idaṃ vinicchayo.
110
‘Lābhaṃ paṭicca vinicchayo’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā lābhaṃ paṭicca vinicchayo. Lābho ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso lābhe asati lābhanirodhā api nu kho vinicchayo paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo vinicchayassa, yad idaṃ lābho.
111
‘Pariyesanaṃ paṭicca lābho’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā pariyesanaṃ paṭicca lābho. Pariyesanā ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo lābhassa, yad idaṃ pariyesanā.
112
‘Taṇhaṃ paṭicca pariyesanā’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā taṇhaṃ paṭicca pariyesanā. Taṇhā ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ—kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho pariyesanā paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariyesanāya, yad idaṃ taṇhā.
Iti kho, Ānanda, ime dve dhammā dvayena vedanāya ekasamosaraṇā bhavanti.
113
‘Phassapaccayā vedanā’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā phassapaccayā vedanā. Phasso ca hi, Ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ—cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, sabbaso phasse asati phassanirodhā api nu kho vedanā paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo vedanāya, yad idaṃ phasso.
114
‘Nāmarūpapaccayā phasso’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā nāmarūpapaccayā phasso. Yehi, Ānanda, ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethā” ti?
“No h’etaṃ, bhante”.
“Yehi, Ānanda, ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi rūpakāyassa paññatti hoti, tesu ākāresu …pe… tesu uddesesu asati api nu kho nāmakāye paṭighasamphasso paññāyethā” ti?
“No h’etaṃ, bhante”.
“Yehi, Ānanda, ākārehi …pe… yehi uddesehi nāmakāyassa ca rūpakāyassa ca paññatti hoti, tesu ākāresu …pe… tesu uddesesu asati api nu kho adhivacanasamphasso vā paṭighasamphasso vā paññāyethā” ti?
“No h’etaṃ, bhante”.
“Yehi, Ānanda, ākārehi …pe… yehi uddesehi nāmarūpassa paññatti hoti, tesu ākāresu …pe… tesu uddesesu asati api nu kho phasso paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo phassassa, yad idaṃ nāmarūpaṃ.
115
‘Viññāṇapaccayā nāmarūpan’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā viññāṇapaccayā nāmarūpaṃ. Viññāṇañ ca hi, Ānanda, mātukucchismiṃ na okkamissatha, api nu kho nāmarūpaṃ mātukucchismiṃ samuccissathā” ti?
“No h’etaṃ, bhante”.
“Viññāṇañ ca hi, Ānanda, mātukucchismiṃ okkamitvā vokkamissatha, api nu kho nāmarūpaṃ itthattāya abhinibbattissathā” ti?
“No h’etaṃ, bhante”.
“Viññāṇañ ca hi, Ānanda, daharass’eva sato vocchijjissatha kumārakassa vā kumārikāya vā, api nu kho nāmarūpaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjissathā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo nāmarūpassa, yad idaṃ viññāṇaṃ.
116
‘Nāmarūpapaccayā viññāṇan’ ti iti kho pan’etaṃ vuttaṃ, tad Ānanda, iminā p’etaṃ pariyāyena veditabbaṃ, yathā nāmarūpapaccayā viññāṇaṃ. Viññāṇañ ca hi, Ānanda, nāmarūpe patiṭṭhaṃ na labhissatha, api nu kho āyatiṃ jātijarāmaraṇaṃ dukkhasamudayasambhavo paññāyethā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, es’eva hetu etaṃ nidānaṃ esa samudayo esa paccayo viññāṇassa, yad idaṃ nāmarūpaṃ.
Ettāvatā kho, Ānanda, jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā.
Ettāvatā adhivacanapatho, ettāvatā niruttipatho, ettāvatā paññattipatho, ettāvatā paññāvacaraṃ, ettāvatā vaṭṭaṃ vattati itthattaṃ paññāpanāya, yad idaṃ nāmarūpaṃ saha viññāṇena aññamaññapaccayatā pavattati.
2. Attapaññatti
117
Kittāvatā ca, Ānanda, attānaṃ paññapento paññapeti?
Rūpiṃ vā hi, Ānanda, parittaṃ attānaṃ paññapento paññapeti: ‘rūpī me paritto attā’ ti.
Rūpiṃ vā hi, Ānanda, anantaṃ attānaṃ paññapento paññapeti: ‘rūpī me ananto attā’ ti.
Arūpiṃ vā hi, Ānanda, parittaṃ attānaṃ paññapento paññapeti: ‘arūpī me paritto attā’ ti.
Arūpiṃ vā hi, Ānanda, anantaṃ attānaṃ paññapento paññapeti: ‘arūpī me ananto attā’ ti.
118
Tatrānanda, yo so rūpiṃ parittaṃ attānaṃ paññapento paññapeti. Etarahi vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ ti iti vā pan’assa hoti. Evaṃ santaṃ kho, Ānanda, rūpiṃ parittattānudiṭṭhi anusetī ti iccālaṃ vacanāya.
Tatrānanda, yo so rūpiṃ anantaṃ attānaṃ paññapento paññapeti. Etarahi vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ ti iti vā pan’assa hoti. Evaṃ santaṃ kho, Ānanda, rūpiṃ anantattānudiṭṭhi anusetī ti iccālaṃ vacanāya.
Tatrānanda, yo so arūpiṃ parittaṃ attānaṃ paññapento paññapeti. Etarahi vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ ti iti vā pan’assa hoti. Evaṃ santaṃ kho, Ānanda, arūpiṃ parittattānudiṭṭhi anusetī ti iccālaṃ vacanāya.
Tatrānanda, yo so arūpiṃ anantaṃ attānaṃ paññapento paññapeti. Etarahi vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ ti iti vā pan’assa hoti. Evaṃ santaṃ kho, Ānanda, arūpiṃ anantattānudiṭṭhi anusetī ti iccālaṃ vacanāya.
Ettāvatā kho, Ānanda, attānaṃ paññapento paññapeti.
3. Naattapaññatti
119
Kittāvatā ca, Ānanda, attānaṃ na paññapento na paññapeti?
Rūpiṃ vā hi, Ānanda, parittaṃ attānaṃ na paññapento na paññapeti: ‘rūpī me paritto attā’ ti.
Rūpiṃ vā hi, Ānanda, anantaṃ attānaṃ na paññapento na paññapeti: ‘rūpī me ananto attā’ ti.
Arūpiṃ vā hi, Ānanda, parittaṃ attānaṃ na paññapento na paññapeti: ‘arūpī me paritto attā’ ti.
Arūpiṃ vā hi, Ānanda, anantaṃ attānaṃ na paññapento na paññapeti: ‘arūpī me ananto attā’ ti.
120
Tatrānanda, yo so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ ti iti vā pan’assa na hoti. Evaṃ santaṃ kho, Ānanda, rūpiṃ parittattānudiṭṭhi nānusetī ti iccālaṃ vacanāya.
Tatrānanda, yo so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ ti iti vā pan’assa na hoti. Evaṃ santaṃ kho, Ānanda, rūpiṃ anantattānudiṭṭhi nānusetī ti iccālaṃ vacanāya.
Tatrānanda, yo so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ ti iti vā pan’assa na hoti. Evaṃ santaṃ kho, Ānanda, arūpiṃ parittattānudiṭṭhi nānusetī ti iccālaṃ vacanāya.
Tatrānanda, yo so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, ‘atathaṃ vā pana santaṃ tathattāya upakappessāmī’ ti iti vā pan’assa na hoti. Evaṃ santaṃ kho, Ānanda, arūpiṃ anantattānudiṭṭhi nānusetī ti iccālaṃ vacanāya.
Ettāvatā kho, Ānanda, attānaṃ na paññapento na paññapeti.
4. Attasamanupassanā
121
Kittāvatā ca, Ānanda, attānaṃ samanupassamāno samanupassati?
Vedanaṃ vā hi, Ānanda, attānaṃ samanupassamāno samanupassati: ‘vedanā me attā’ ti.
‘Na h’eva kho me vedanā attā, appaṭisaṃvedano me attā’ ti iti vā hi, Ānanda, attānaṃ samanupassamāno samanupassati.
‘Na h’eva kho me vedanā attā, no pi appaṭisaṃvedano me attā, attā me vediyati, vedanādhammo hi me attā’ ti iti vā hi, Ānanda, attānaṃ samanupassamāno samanupassati.
122
Tatrānanda, yo so evam āha: ‘vedanā me attā’ ti, so evam assa vacanīyo: ‘tisso kho imā, āvuso, vedanā—sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imāsaṃ kho tvaṃ tissannaṃ vedanānaṃ katamaṃ attato samanupassasī’ ti?
Yasmiṃ, Ānanda, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.
Yasmiṃ, Ānanda, samaye dukkhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.
Yasmiṃ, Ānanda, samaye adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti; adukkhamasukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.
123
Sukhā pi kho, Ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Dukkhā pi kho, Ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Adukkhamasukhā pi kho, Ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Tassa sukhaṃ vedanaṃ vediyamānassa ‘eso me attā’ ti hoti. Tassā yeva sukhāya vedanāya nirodhā ‘byagā me attā’ ti hoti.
Dukkhaṃ vedanaṃ vediyamānassa ‘eso me attā’ ti hoti. Tassā yeva dukkhāya vedanāya nirodhā ‘byagā me attā’ ti hoti.
Adukkhamasukhaṃ vedanaṃ vediyamānassa ‘eso me attā’ ti hoti. Tassā yeva adukkhamasukhāya vedanāya nirodhā ‘byagā me attā’ ti hoti.
Iti so diṭṭh’eva dhamme anicca-sukha-dukkha-vokiṇṇaṃ uppādavayadhammaṃ attānaṃ samanupassamāno samanupassati, yo so evam āha: ‘vedanā me attā’ ti.
Tasmāt ihānanda, etena p’etaṃ nakkhamati: ‘vedanā me attā’ ti samanupassituṃ.
124
Tatrānanda, yo so evam āha: ‘na h’eva kho me vedanā attā, appaṭisaṃvedano me attā’ ti, so evam assa vacanīyo: ‘yattha pan’āvuso, sabbaso vedayitaṃ natthi api nu kho, tattha “ayam aham asmī” ti siyā’” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, etena p’etaṃ nakkhamati: ‘na h’eva kho me vedanā attā, appaṭisaṃvedano me attā’ ti samanupassituṃ.
125
Tatrānanda, yo so evam āha: ‘na h’eva kho me vedanā attā, no pi appaṭisaṃvedano me attā, attā me vediyati, vedanādhammo hi me attā’ ti. So evam assa vacanīyo—vedanā ca hi, āvuso, sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyyuṃ. Sabbaso vedanāya asati vedanānirodhā api nu kho tattha ‘ayam aham asmī’ ti siyā” ti?
“No h’etaṃ, bhante”.
“Tasmāt ihānanda, etena p’etaṃ nakkhamati: ‘na h’eva kho me vedanā attā, no pi appaṭisaṃvedano me attā, attā me vediyati, vedanādhammo hi me attā’ ti samanupassituṃ.
126
Yato kho, Ānanda, bhikkhu neva vedanaṃ attānaṃ samanupassati, no pi appaṭisaṃvedanaṃ attānaṃ samanupassati, no pi ‘attā me vediyati, vedanādhammo hi me attā’ ti samanupassati. So evaṃ na samanupassanto na ca kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattañ ñeva parinibbāyati, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ ti pajānāti.
Evaṃ vimuttacittaṃ kho, Ānanda, bhikkhuṃ yo evaṃ vadeyya: ‘Hoti Tathāgato paraṃ maraṇā iti’ssa diṭṭhī’ ti, tad akallaṃ. ‘Na hoti Tathāgato paraṃ maraṇā iti’ssa diṭṭhī’ ti, tad akallaṃ. ‘Hoti ca na ca hoti Tathāgato paraṃ maraṇā iti’ssa diṭṭhī’ ti, tad akallaṃ. ‘Neva hoti na na hoti Tathāgato paraṃ maraṇā iti’ssa diṭṭhī’ ti, tad akallaṃ.
Taṃ kissa hetu? Yāvatā, Ānanda, adhivacanaṃ yāvatā adhivacanapatho, yāvatā nirutti yāvatā niruttipatho, yāvatā paññatti yāvatā paññattipatho, yāvatā paññā yāvatā paññāvacaraṃ, yāvatā vaṭṭaṃ, yāvatā vaṭṭati, tad abhiññāvimutto bhikkhu, tad abhiññāvimuttaṃ bhikkhuṃ ‘na jānāti na passati iti’ssa diṭṭhī’ ti, tad akallaṃ.
5. Sattaviññāṇaṭṭhiti
127
Satta kho, Ānanda, viññāṇaṭṭhitiyo, dve āyatanāni.
Katamā satta?
Santānanda, sattā nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.
Santānanda, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.
Santānanda, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti.
Santānanda, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catutthī viññāṇaṭṭhiti.
Santānanda, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ ti ākāsānañcāyatanūpagā. Ayaṃ pañcamī viññāṇaṭṭhiti.
Santānanda, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ ti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhī viññāṇaṭṭhiti.
Santānanda, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ ti ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti.
Asaññasattāyatanaṃ nevasaññānāsaññāyatanam eva dutiyaṃ.
128
Tatrānanda, yāyaṃ paṭhamā viññāṇaṭṭhiti nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. Yo nu kho, Ānanda, tañ ca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tad abhinanditun” ti?
“No h’etaṃ, bhante” …pe…
“Tatrānanda, yam idaṃ asaññasattāyatanaṃ. Yo nu kho, Ānanda, tañ ca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthaṅgamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti, tassa ca nissaraṇaṃ pajānāti, kallaṃ nu tena tad abhinanditun” ti?
“No h’etaṃ, bhante”.
“Tatrānanda, yam idaṃ nevasaññānāsaññāyatanaṃ. Yo nu kho, Ānanda, tañ ca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthaṅgamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti, tassa ca nissaraṇaṃ pajānāti, kallaṃ nu tena tad abhinanditun” ti?
“No h’etaṃ, bhante”.
“Yato kho, Ānanda, bhikkhu imāsañ ca sattannaṃ viññāṇaṭṭhitīnaṃ imesañ ca dvinnaṃ āyatanānaṃ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ viditvā anupādā vimutto hoti, ayaṃ vuccat’ Ānanda, bhikkhu paññāvimutto.
6. Aṭṭhavimokkha
129
Aṭṭha kho ime, Ānanda, vimokkhā.
Katame aṭṭha?
Rūpī rūpāni passati, ayaṃ paṭhamo vimokkho.
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho.
Subhan t’eva adhimutto hoti, ayaṃ tatiyo vimokkho.
Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ catuttho vimokkho.
Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ ti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ pañcamo vimokkho.
Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ ti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ chaṭṭho vimokkho.
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, ayaṃ sattamo vimokkho.
Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamo vimokkho.
Ime kho, Ānanda, aṭṭha vimokkhā.
130
Yato kho, Ānanda, bhikkhu ime aṭṭha vimokkhe anulomam pi samāpajjati, paṭilomam pi samāpajjati, anulomapaṭilomam pi samāpajjati, yatth’icchakaṃ yad icchakaṃ yāvat’icchakaṃ samāpajjati pi vuṭṭhāti pi. Āsavānañ ca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭh’eva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccat’ Ānanda, bhikkhu ubhatobhāgavimutto. Imāya ca, Ānanda, ubhatobhāgavimuttiyā aññā ubhatobhāgavimutti uttaritarā vā paṇītatarā vā natthī” ti.
Idam avoca Bhagavā. Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.
Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ.