老经义释


Jarāsutta niddesa

Atha Jarāsuttaniddesaṃ vakkhati—

39

Appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati;
Yo ce pi aticca jīvati, atha kho so jarasāpi miyyati.

Appaṃ vata jīvitaṃ idan ti. Jīvitan ti āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ. Api ca dvīhi kāraṇehi appakaṃ jīvitaṃ thokaṃ jīvitaṃ— ṭhitiparittatāya vā appakaṃ jīvitaṃ, sarasaparittatāya vā appakaṃ jīvitaṃ. Kathaṃ ṭhitiparittatāya vā appakaṃ jīvitaṃ? Atīte cittakkhaṇe jīvittha, na jīvati na jīvissati; anāgate cittakkhaṇe jīvissati, na jīvati na jīvittha; paccuppanne cittakkhaṇe jīvati, na jīvittha na jīvissati.

“Jīvitaṃ attabhāvo ca, sukhadukkhā ca kevalā;
Ekacittasamāyuttā, lahuso vattate khaṇo

Cullāsītisahassāni, kappā tiṭṭhanti ye marū;
Na tveva tepi jīvanti, dvīhi cittehi saṃyutā

Ye niruddhā marantassa, tiṭṭhamānassa vā idha;
Sabbe pi sadisā khandhā, gatā appaṭisandhikā

Anantarā ca ye bhaggā, ye ca bhaggā anāgatā;
Tadantare niruddhānaṃ, vesamaṃ natthi lakkhaṇe

Anibbattena na jāto, paccuppannena jīvati;
Cittabhaggā mato loko, paññatti paramatthiyā

Yathā ninnā pavattanti, chandena pariṇāmitā;
Acchinnadhārā vattanti, saḷāyatanapaccayā

Anidhānagatā bhaggā, puñjo natthi anāgate;
Nibbattā ye ca tiṭṭhanti, āragge sāsapūpamā

Nibbattānañca dhammānaṃ, bhaṅgo nesaṃ purakkhato;
Palokadhammā tiṭṭhanti, purāṇehi amissitā

Adassanato āyanti, bhaṅgā gacchantyadassanaṃ;
Vijjuppādo va ākāse, uppajjanti vayanti cā” ti

Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.

Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ? Assāsūpanibaddhaṃ jīvitaṃ, passāsūpanibaddhaṃ jīvitaṃ, assāsapassāsūpanibaddhaṃ jīvitaṃ, mahābhūtūpanibaddhaṃ jīvitaṃ, kabaḷīkārāhārūpanibaddhaṃ jīvitaṃ, usmūpanibaddhaṃ jīvitaṃ, viññāṇūpanibaddhaṃ jīvitaṃ. Mūlampi imesaṃ dubbalaṃ, pubbahetūpi imesaṃ dubbalā, ye paccayā tepi dubbalā, yepi pabhāvikā tepi dubbalā, sahabhūpi imesaṃ dubbalā, sampayogāpi imesaṃ dubbalā, sahajāpi imesaṃ dubbalā, yāpi payojikā sāpi dubbalā. Aññamaññaṃ ime niccadubbalā, aññamaññaṃ anavaṭṭhitā ime. Aññamaññaṃ paripātayanti ime, aññamaññassa hi natthi tāyitā, na cāpi ṭhapenti aññamaññaṃ ime. Yo pi nibbattako so na vijjati.

“Na ca kenaci koci hāyati, gandhabbā ca ime hi sabbaso;
Purimehi pabhāvikā ime, yepi pabhāvikā te pure matā;
Purimāpi ca pacchimāpi ca, aññamaññaṃ na kadāci maddasaṃsū” ti

Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.

Api ca cātumahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ naciraṭṭhitikaṃ jīvitaṃ. Tāvatiṃsānaṃ devānaṃ …pe… yāmānaṃ devānaṃ … tusitānaṃ devānaṃ … nimmānaratīnaṃ devānaṃ … paranimmitavasavattīnaṃ devānaṃ … brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ naciraṭṭhitikaṃ jīvitaṃ. Vuttañ h’etaṃ Bhagavatā— “appamidaṃ, bhikkhave, manussānaṃ āyu, gamaniyo samparāyo, mantāya boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇaṃ. Yo, bhikkhave, ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo.

Appamāyu manussānaṃ, hīḷeyya naṃ suporiso;
Careyyādittasīsova, natthi maccussanāgamo

Accayanti ahorattā, jīvitaṃ uparujjhati;
Āyu khiyyati maccānaṃ, kunnadīnaṃva odakan” ti

Appaṃ vata jīvitaṃ idaṃ.

Oraṃ vassasatāpi miyyatī ti. Kalalakālepi cavati marati antaradhāyati vippalujjati, abbudakālepi cavati marati antaradhāyati vippalujjati, pesikālepi cavati marati antaradhāyati vippalujjati, ghanakālepi cavati marati antaradhāyati vippalujjati, pasākhakālepi cavati marati antaradhāyati vippalujjati, jātamatto pi cavati marati antaradhāyati vippalujjati, sūtigharepi cavati marati antaradhāyati vippalujjati, addhamāsiko pi cavati marati antaradhāyati vippalujjati, māsiko pi cavati marati antaradhāyati vippalujjati, dvemāsiko pi … temāsiko pi … catumāsiko pi … pañcamāsiko pi cavati marati antaradhāyati vippalujjati, chamāsiko pi … sattamāsiko pi … aṭṭhamāsiko pi … navamāsiko pi … dasamāsiko pi … saṃvacchariko pi cavati marati antaradhāyati vippalujjati, dvevassiko pi … tivassiko pi … catuvassiko pi … pañcavassiko pi … chavassiko pi … sattavassiko pi … aṭṭhavassiko pi … navavassiko pi … dasavassiko pi … vīsativassiko pi … tiṃsavassiko pi … cattārīsavassiko pi … paññāsavassiko pi … saṭṭhivassiko pi … sattativassiko pi … asītivassiko pi … navutivassiko pi cavati marati antaradhāyati vippalujjatī ti oraṃ vassasatāpi miyyati.

Yo ce pi aticca jīvatī ti. Yo vassasataṃ atikkamitvā jīvati so ekaṃ vā vassaṃ jīvati, dve vā vassāni jīvati, tīṇi vā vassāni jīvati, cattāri vā vassāni jīvati, pañca vā vassāni jīvati …pe… dasa vā vassāni jīvati, vīsati vā vassāni jīvati, tiṃsaṃ vā vassāni jīvati, cattārīsaṃ vā vassāni jīvatī ti yo ce pi aticca jīvati. Atha kho so jarasāpi miyyatī ti. Yadā jiṇṇo hoti vuddho mahallako addhagato vayoanuppatto khaṇḍadanto palitakeso vilūnaṃ khalitasiro valinaṃ tilakāhatagatto vaṅko bhoggo daṇḍaparāyano, so jarāyapi cavati marati antaradhāyati vippalujjati, natthi maraṇamhā mokkho.

“Phalānamiva pakkānaṃ, pāto patanato bhayaṃ;
Evaṃ jātāna maccānaṃ, niccaṃ maraṇato bhayaṃ

Yathā pi kumbhakārassa, kataṃ mattikabhājanaṃ;
Sabbaṃ bhedanapariyantaṃ, evaṃ maccāna jīvitaṃ

Daharā ca mahantā ca, ye bālā ye ca paṇḍitā;
Sabbe maccuvasaṃ yanti, sabbe maccuparāyanā

Tesaṃ maccuparetānaṃ, gacchataṃ paralokato;
Na pitā tāyate puttaṃ, ñātī vā pana ñātake

Pekkhataññeva ñātīnaṃ, passa lālappataṃ puthu;
Ekameko va maccānaṃ, govajjho viya niyyati;
Evamabbhāhato loko, maccunā ca jarāya cā” ti

Atha kho so jarasāpi miyyati.

Tenāha Bhagavā—

“Appaṃ vata jīvitaṃ idaṃ, oraṃ vassasatāpi miyyati;
Yo ce pi aticca jīvati, atha kho so jarasāpi miyyatī” ti

40

Socanti janā mamāyite, na hi santi niccā pariggahā;
Vinābhāvaṃ santamevidaṃ, iti disvā nāgāramāvase.

Socanti janā mamāyite ti. Janā ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Mamattā ti dve mamattā— taṇhāmamattañ ca diṭṭhimamattañ ca …pe… idaṃ taṇhāmamattaṃ …pe… idaṃ diṭṭhimamattaṃ. Mamāyitaṃ vatthuṃ acchedasaṅkino pi socanti, acchijjante pi socanti, acchinnepi socanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkino pi socanti, vipariṇāmante pi socanti, vipariṇatepi socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantī ti socanti janā mamāyite.

Na hi santi niccā pariggahā ti. Dve pariggahā— taṇhāpariggaho ca diṭṭhipariggaho ca …pe… ayaṃ taṇhāpariggaho …pe… ayaṃ diṭṭhipariggaho. Taṇhāpariggaho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo. Diṭṭhipariggaho pi anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo. Vuttañ h’etaṃ Bhagavatā— “passatha no tumhe, bhikkhave, taṃ pariggahaṃ yvāyaṃ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tath’eva tiṭṭheyyā” ti? “No hetaṃ, bhante”. “Sādhu, bhikkhave. Aham pi kho taṃ, bhikkhave, pariggahaṃ na samanupassāmi, yvāyaṃ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tath’eva tiṭṭheyyā” ti. Pariggahā niccā dhuvā sassatā avipariṇāmadhammā natthi na santi na saṃvijjanti na labbhantī ti na hi santi niccā pariggahā.

Vinābhāvaṃ santamevidan ti. Nānābhāve vinābhāve aññathābhāve sante saṃvijjamāne upalabbhiyamāne. Vuttañ h’etaṃ Bhagavatā— “alaṃ, ānanda. Mā soci mā paridevi. Nanu etaṃ, ānanda, mayā paṭikacceva akkhātaṃ— ‘sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo. Taṃ kutettha, ānanda, labbhā— yaṃ taṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjī’ti. Netaṃ ṭhānaṃ vijjati. Purimānaṃ purimānaṃ khandhānaṃ dhātūnaṃ āyatanānaṃ vipariṇāmaññathābhāvā pacchimā pacchimā khandhā ca dhātuyo ca āyatanāni ca pavattantī” ti vinābhāvaṃ santamevidaṃ.

Iti disvā nāgāramāvase ti. Itī ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā metaṃ. Itī ti iti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti iti disvā. Nāgāramāvase ti sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti iti disvā nāgāramāvase.

Tenāha Bhagavā—

“Socanti janā mamāyite, na hi santi niccā pariggahā;
Vinābhāvaṃ santamevidaṃ, iti disvā nāgāramāvase” ti

41

Maraṇenapi taṃ pahīyati, yaṃ puriso mamidanti maññati;
Etam pi viditvāna paṇḍito, na mamattāya nametha māmako.

Maraṇenapi taṃ pahīyatī ti. Maraṇan ti yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālaṅkiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo. Tan ti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Pahīyatī ti pahīyati jahīyati vijahīyati antaradhāyati vippalujjati. Bhāsitam pi hetaṃ—

“Pubbeva maccaṃ vijahanti bhogā, macco va ne pubbataraṃ jahāti;
Asassatā bhogino kāmakāmī, tasmā na socāmahaṃ sokakāle

Udeti āpūrati veti cando, atthaṃ tapetvāna paleti sūriyo;
Viditā mayā sattuka lokadhammā, tasmā na socāmahaṃ sokakāle” ti

Maraṇenapi taṃ pahīyati. Yaṃ puriso mamidanti maññatī ti. Yan ti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Puriso ti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Mamidanti maññatī ti taṇhāmaññanāya maññati, diṭṭhimaññanāya maññati, mānamaññanāya maññati, kilesamaññanāya maññati, duccaritamaññanāya maññati, payogamaññanāya maññati, vipākamaññanāya maññatī ti yaṃ puriso mamidanti maññati.

Etam pi viditvāna paṇḍito ti. Etaṃ ādīnavaṃ ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti, etam pi viditvā paṇḍito dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti etam pi viditvāna paṇḍito.

Na mamattāya nametha māmako ti. Mamattā ti dve mamattā— taṇhāmamattañ ca diṭṭhimamattañ ca …pe… idaṃ taṇhāmamattaṃ …pe… idaṃ diṭṭhimamattaṃ. Māmako ti buddhamāmako dhammamāmako saṅghamāmako. So Bhagavantaṃ mamāyati, Bhagavā taṃ puggalaṃ pariggaṇhāti. Vuttañ h’etaṃ Bhagavatā— “ye te, bhikkhave, bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā, na me te, bhikkhave, bhikkhū māmakā; apagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā. Na ca te imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Ye ca kho te, bhikkhave, bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā, te kho me, bhikkhave, bhikkhū māmakā; anapagatā ca te, bhikkhave, bhikkhū imasmā dhammavinayā. Te ca imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti.

Kuhā thaddhā lapā siṅgī, unnaḷā asamāhitā;
Na te dhamme virūhanti, sammāsambuddhadesite

Nikkuhā nillapā dhīrā, atthaddhā susamāhitā;
Te ve dhamme virūhanti, sammāsambuddhadesite”

Na mamattāya nametha māmako ti. Māmako taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā mamattāya na nameyya na onameyya, na tanninno assa na tappoṇo na tappabbhāro na tadadhimutto na tadadhipateyyo ti na mamattāya nametha māmako.

Tenāha Bhagavā—

“Maraṇenapi taṃ pahīyati, yaṃ puriso mamidanti maññati;
Etam pi viditvāna paṇḍito, na mamattāya nametha māmako” ti

42

Supinena yathā pi saṅgataṃ, paṭibuddho puriso na passati;
Evam pi piyāyitaṃ janaṃ, petaṃ kālaṅkataṃ na passati.

Supinena yathā pi saṅgatan ti. Saṅgataṃ samāgataṃ samāhitaṃ sannipatitanti supinena yathā pi saṅgataṃ. Paṭibuddho puriso na passatī ti yathā puriso supinagato candaṃ passati, sūriyaṃ passati, mahāsamuddaṃ passati, sineruṃ pabbatarājānaṃ passati, hatthiṃ passati, assaṃ passati, rathaṃ passati, pattiṃ passati, senābyūhaṃ passati, ārāmarāmaṇeyyakaṃ passati, vanarāmaṇeyyakaṃ … bhūmirāmaṇeyyakaṃ … pokkharaṇīrāmaṇeyyakaṃ passati; paṭibuddho na kiñci passatī ti paṭibuddho puriso na passati.

Evam pi piyāyitaṃ janan ti. Evan ti opammasampaṭipādanaṃ. Piyāyitaṃ janan ti mamāyitaṃ janaṃ mātaraṃ vā pitaraṃ vā bhātaraṃ vā bhaginiṃ vā puttaṃ vā dhītaraṃ vā mittaṃ vā amaccaṃ vā ñātiṃ vā sālohitaṃ vāti evampi piyāyitaṃ janaṃ.

Petaṃ kālaṅkataṃ na passatī ti. Peto vuccati mato. Kālaṅkataṃ na passati na dakkhati nādhigacchati na vindati na paṭilabhatī ti petaṃ kālaṅkataṃ na passati.

Tenāha Bhagavā—

“Supinena yathā pi saṅgataṃ, paṭibuddho puriso na passati;
Evam pi piyāyitaṃ janaṃ, petaṃ kālaṅkataṃ na passatī” ti

43

Diṭṭhāpi sutāpi te janā, yesaṃ nāmamidaṃ pavuccati;
Nāmaṃyevāvasissati, akkheyyaṃ petassa jantuno.

Diṭṭhāpi sutāpi te janā ti. Diṭṭhā ti ye cakkhuviññāṇābhisambhūtā. Sutā ti ye sotaviññāṇābhisambhūtā. Te janā ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā cāti diṭṭhāpi sutāpi te janā.

Yesaṃ nāmamidaṃ pavuccatī ti. Yesan ti yesaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ. Nāman ti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Pavuccatī ti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatī ti yesaṃ nāmamidaṃ pavuccati.

Nāmaṃyevāvasissati akkheyyan ti. Rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ pahīyati jahīyati vijahīyati antaradhāyati vippalujjati, nāmaṃyevāvasissati. Akkheyyan ti. Akkhātuṃ kathetuṃ bhaṇituṃ dīpayituṃ voharitunti nāmaṃ evāvasissati akkheyyaṃ. Petassa jantuno ti. Petassā ti matassa kālaṅkatassa. Jantuno ti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassāti petassa jantuno.

Tenāha Bhagavā—

“Diṭṭhāpi sutāpi te janā, yesaṃ nāmamidaṃ pavuccati;
Nāmaṃyevāvasissati, akkheyyaṃ petassa jantuno” ti

44

Sokapparidevamaccharaṃ, na pajahanti giddhā mamāyite;
Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino.

Sokapparidevamaccharaṃ na pajahanti giddhā mamāyite ti. Soko ti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antodāho antoparidāho cetaso parijjhāyanā domanassaṃ sokasallaṃ. Paridevo ti ñātibyasanena vā phuṭṭhassa …pe… diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. Macchariyan ti pañca macchariyāni— āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa— idaṃ vuccati macchariyaṃ. Api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho— idaṃ vuccati macchariyaṃ. Gedho vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Mamattā ti dve mamattā— taṇhāmamattañ ca diṭṭhimamattañ ca …pe… idaṃ taṇhāmamattaṃ …pe… idaṃ diṭṭhimamattaṃ. Mamāyitaṃ vatthuṃ acchedasaṅkino pi socanti, acchijjante pi socanti, acchinnepi socanti, mamāyitaṃ vatthuṃ vipariṇāmasaṅkino pi socanti, vipariṇāmante pi socanti, vipariṇatepi socanti, mamāyitaṃ vatthuṃ acchedasaṅkino pi paridevanti, acchijjante pi paridevanti, acchinnepi paridevanti. Mamāyitaṃ vatthuṃ vipariṇāmasaṅkino pi paridevanti, vipariṇāmante pi paridevanti, vipariṇatepi paridevanti. Mamāyitaṃ vatthuṃ rakkhanti gopenti pariggaṇhanti mamāyanti maccharāyanti; mamāyitasmiṃ vatthusmiṃ sokaṃ na jahanti, paridevaṃ na jahanti, macchariyaṃ na jahanti, gedhaṃ na jahanti na pajahanti na vinodenti na byantiṃ karonti na anabhāvaṃ gamentī ti sokapparidevamaccharaṃ na pajahanti giddhā mamāyite.

Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino ti. Tasmā ti tasmā taṅkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamānā mamattesūti tasmā. Munayo ti monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi. Tena ñāṇena samannāgatā munayo monappattā. Tīṇi moneyyāni— kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ …pe… saṅgajālamaticca so muni. Pariggaho ti dve pariggahā— taṇhāpariggaho ca diṭṭhipariggaho ca …pe… ayaṃ taṇhāpariggaho …pe… ayaṃ diṭṭhipariggaho. Munayo taṇhāpariggahaṃ pariccajitvā diṭṭhipariggahaṃ paṭinissajjitvā cajitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā acariṃsu vihariṃsu iriyiṃsu vattiṃsu pāliṃsu yapiṃsu yāpiṃsu. Khemadassino ti khemaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Khemadassino ti khemadassino tāṇadassino leṇadassino saraṇadassino abhayadassino accutadassino amatadassino nibbānadassino ti tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino.

Tenāha Bhagavā—

“Sokapparidevamaccharaṃ, na jahanti giddhā mamāyite;
Tasmā munayo pariggahaṃ, hitvā acariṃsu khemadassino” ti

45

Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;
Sāmaggiyam āhu tassa taṃ, yo attānaṃ bhavane na dassaye.

Patilīnacarassa bhikkhuno ti. Patilīnacarā vuccanti satta sekkhā. Arahā patilīno. Kiṅkāraṇā patilīnacarā vuccanti satta sekkhā? Te tato tato cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti, cakkhudvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti, sotadvāre cittaṃ …pe… ghānadvāre cittaṃ … jivhādvāre cittaṃ … kāyadvāre cittaṃ … manodvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Yathā kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasāriyati; evam evaṃ tato tato cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti, cakkhudvāre cittaṃ … sotadvāre cittaṃ … ghānadvāre cittaṃ … jivhādvāre cittaṃ … kāyadvāre cittaṃ … manodvāre cittaṃ patilīnentā patikuṭentā pativaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Taṅkāraṇā patilīnacarā vuccanti satta sekkhā. Bhikkhuno ti puthujjanakalyāṇakassa vā bhikkhuno sekkhassa vā bhikkhuno ti patilīnacarassa bhikkhuno.

Bhajamānassa vivittamāsanan ti āsanaṃ vuccati yattha nisīdanti mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro. Taṃ āsanaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ, asappāyasaddassavanena rittaṃ vivittaṃ pavivittaṃ, asappāyagandhaghāyanena … asappāyarasasāyanena … asappāyaphoṭṭhabbaphusanena … asappāyehi pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ. Taṃ vivittaṃ āsanaṃ bhajato sambhajato sevato nisevato saṃsevato paṭisevato ti bhajamānassa vivittamāsanaṃ.

Sāmaggiyam āhu tassa taṃ, yo attānaṃ bhavane na dassaye ti. Sāmaggiyo ti tisso sāmaggiyo— gaṇasāmaggī, dhammasāmaggī, anabhinibbattisāmaggī. Katamā gaṇasāmaggī? Bahū ce pi bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti ayaṃ gaṇasāmaggī. Katamā dhammasāmaggī? Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. Te ekato pakkhandanti pasīdanti sampatiṭṭhanti vimuccanti; na tesaṃ dhammānaṃ vivādo pavivādo atthi— ayaṃ dhammasāmaggī. Katamā anabhinibbattisāmaggī? Bahū ce pi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti; na tesaṃ nibbānadhātuyā ūnattaṃ vā puṇṇattaṃ vā paññāyati ayaṃ anabhinibbattisāmaggī. Bhavane ti nerayikānaṃ nirayo bhavanaṃ, tiracchānayonikānaṃ tiracchānayoni bhavanaṃ, pettivisayikānaṃ pettivisayo bhavanaṃ, manussānaṃ manussaloko bhavanaṃ, devānaṃ devaloko bhavananti. Sāmaggiyam āhu tassa taṃ, yo attānaṃ bhavane na dassaye ti. Tassesā sāmaggī etaṃ channaṃ etaṃ patirūpaṃ etaṃ anucchavikaṃ etaṃ anulomaṃ, yo evaṃ paṭicchanne niraye attānaṃ na dasseyya, tiracchānayoniyaṃ attānaṃ na dasseyya, pettivisaye attānaṃ na dasseyya, manussaloke attānaṃ na dasseyya, devaloke attānaṃ na dasseyyāti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti sāmaggiyam āhu tassa taṃ, yo attānaṃ bhavane na dassaye.

Tenāha Bhagavā—

“Patilīnacarassa bhikkhuno, bhajamānassa vivittamāsanaṃ;
Sāmaggiyam āhu tassa taṃ, yo attānaṃ bhavane na dassaye” ti

46

Sabbattha munī anissito, na piyaṃ kubbati no pi appiyaṃ;
Tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpati.

Sabbattha munī anissito ti. Sabbaṃ vuccati dvādasāyatanāni— cakkhuñceva rūpā ca, sotañ ca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca. Munī ti. Monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so muni. Anissito ti. Dve nissayā— taṇhānissayo ca diṭṭhinissayo ca …pe… ayaṃ taṇhānissayo …pe… ayaṃ diṭṭhinissayo. Muni taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhaṃ anissito kāyaṃ anissito manaṃ anissito rūpe … sadde … gandhe … rase … phoṭṭhabbe … dhamme … kulaṃ … gaṇaṃ … āvāsaṃ … lābhaṃ … yasaṃ … pasaṃsaṃ … sukhaṃ … cīvaraṃ … piṇḍapātaṃ … senāsanaṃ … gilānapaccayabhesajjaparikkhāraṃ … kāmadhātuṃ … rūpadhātuṃ … arūpadhātuṃ … kāmabhavaṃ … rūpabhavaṃ … arūpabhavaṃ … saññābhavaṃ … asaññābhavaṃ … nevasaññānāsaññābhavaṃ … ekavokārabhavaṃ … catuvokārabhavaṃ … pañcavokārabhavaṃ … atītaṃ … anāgataṃ … paccuppannaṃ … diṭṭhaṃ … sutaṃ … mutaṃ … viññātaṃ … sabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti sabbattha muni anissito.

Na piyaṃ kubbati no pi appiyan ti. Piyā ti dve piyā— sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā puttā vā dhītarā vā mittā vā amaccā vā ñātī vā sālohitā vā— ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā— ime saṅkhārā piyā. Appiyā ti dve appiyā— sattā vā saṅkhārā vā. Katame sattā appiyā? Idha yassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jīvitā voropetukāmā— ime sattā appiyā. Katame saṅkhārā appiyā? Amanāpikā rūpā amanāpikā saddā amanāpikā gandhā amanāpikā rasā amanāpikā phoṭṭhabbā— ime saṅkhārā appiyā. Na piyaṃ kubbati no pi appiyan ti. “Ayaṃ me satto piyo, ime ca saṅkhārā manāpā” ti rāgavasena piyaṃ na karoti; “ayaṃ me satto appiyo, ime ca saṅkhārā amanāpā” ti paṭighavasena appiyaṃ na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetī ti na piyaṃ kubbati no pi appiyaṃ.

Tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpatī ti. Tasmin ti tasmiṃ puggale arahante khīṇāsave. Paridevo ti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. Macchariyan ti pañca macchariyāni— āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa— idaṃ vuccati macchariyaṃ. Api ca khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho— idaṃ vuccati macchariyaṃ.

Paṇṇe vāri yathā na limpatī ti. Paṇṇaṃ vuccati padumapattaṃ. Vāri vuccati udakaṃ. Yathā vāri padumapattaṃ na limpati na palimpati na upalimpati alittaṃ apalittaṃ anupalittaṃ, evam evaṃ tasmiṃ puggale arahante khīṇāsave paridevo macchariyañca na limpati na palimpati na upalimpati alittā apalittā anupalittā. So ca puggalo arahanto tehi kilesehi na limpati na palimpati na upalimpati alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpati.

Tenāha Bhagavā—

“Sabbattha munī anissito, na piyaṃ kubbati no pi appiyaṃ;
Tasmiṃ paridevamaccharaṃ, paṇṇe vāri yathā na limpatī” ti

47

Udabindu yathā pi pokkhare, padume vāri yathā na limpati;
Evaṃ muni nopalimpati, yad idaṃ diṭṭhasutaṃ mutesu vā.

Udabindu yathā pi pokkhare ti. Udabindu vuccati udakathevo. Pokkharaṃ vuccati padumapattaṃ. Yathā udabindu padumapatte na limpati na palimpati na upalimpati alittaṃ apalittaṃ anupalittanti udabindu yathā pi pokkhare. Padume vāri yathā na limpatī ti. Padumaṃ vuccati padumapupphaṃ. Vāri vuccati udakaṃ. Yathā vāri padumapupphaṃ na limpati na palimpati na upalimpati alittaṃ apalittaṃ anupalittanti padume vāri yathā na limpati.

Evaṃ muni nopalimpati, yad idaṃ diṭṭhasutaṃ mutesu vā ti. Evan ti opammasampaṭipādanaṃ. Munī ti. Monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so muni. Lepā ti dve lepā— taṇhālepo ca diṭṭhilepo ca …pe… ayaṃ taṇhālepo …pe… ayaṃ diṭṭhilepo. Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā diṭṭhe na limpati, sute na limpati, mute na limpati, viññāte na limpati na palimpati na upalimpati alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti evaṃ muni nopalimpati, yad idaṃ diṭṭhasutaṃ mutesu vā.

Tenāha Bhagavā—

“Udabindu yathā pi pokkhare, padume vāri yathā na limpati;
Evaṃ muni nopalimpati, yad idaṃ diṭṭhasutaṃ mutesu vā” ti

48

Dhono na hi tena maññati, yad idaṃ diṭṭhasutaṃ mutesu vā;
Nāññena visuddhimicchati, na hi so rajjati no virajjati.

Dhono na hi tena maññati, yad idaṃ diṭṭhasutaṃ mutesu vā ti. Dhono ti dhonā vuccati paññā. Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi. Kiṅkāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañ ca dhotañ ca sandhotañ ca niddhotañca, vacīduccaritaṃ … manoduccaritaṃ dhutañ ca dhotañ ca sandhotañ ca niddhotañca, rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca, doso … moho … kodho … upanāho … makkho … paḷāso … issā … macchariyaṃ … māyā … sāṭheyyaṃ … thambho … sārambho … māno … atimāno … mado … pamādo … sabbe kilesā … sabbe duccaritā … sabbe darathā … sabbe pariḷāhā … sabbe santāpā … sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taṅkāraṇā dhonā vuccati paññā.

Atha vā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca, sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca, sammāvācāya micchāvācā dhutā ca … sammākammantena micchākammanto dhuto ca … sammāājīvena micchāājīvo dhuto ca … sammāvāyāmena micchāvāyāmo dhuto ca … sammāsatiyā micchāsati dhutā ca … sammāsamādhinā micchāsamādhi dhuto ca … sammāñāṇena micchāñāṇaṃ dhutañ ca … sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.

Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā … sabbe duccaritā … sabbe darathā … sabbe pariḷāhā … sabbe santāpā … sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhonehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato. Tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāho ti dhono.

Dhono na hi tena maññati, yad idaṃ diṭṭhasutaṃ mutesu vā ti. Dhono diṭṭhaṃ na maññati, diṭṭhasmiṃ na maññati, diṭṭhato na maññati, diṭṭhā meti na maññati; sutaṃ na maññati, sutasmiṃ na maññati, sutato na maññati, sutaṃ meti na maññati; mutaṃ na maññati, mutasmiṃ na maññati, mutato na maññati, mutaṃ meti na maññati; viññātaṃ na maññati, viññātasmiṃ na maññati, viññātato na maññati, viññātaṃ meti na maññati. Vuttam pi hetaṃ Bhagavatā— “asmīti, bhikkhave, maññitametaṃ, ayama’ham asmī ti maññitametaṃ, bhavissanti maññitametaṃ, na bhavissanti maññitametaṃ, rūpī bhavissanti maññitametaṃ, arūpī bhavissanti maññitametaṃ, saññī bhavissanti maññitametaṃ, asaññī bhavissanti maññitametaṃ, nevasaññīnāsaññī bhavissanti maññitametaṃ. Maññitaṃ, bhikkhave, rogo, maññitaṃ gaṇḍo, maññitaṃ sallaṃ, maññitaṃ upaddavo. Tasmātiha, bhikkhave, amaññamānena cetasā viharissāmāti, evañhi vo, bhikkhave, sikkhitabban” ti dhono na hi tena maññati yad idaṃ diṭṭhasutaṃ mutesu vā.

Nāññena visuddhimicchatī ti. Dhono aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhipādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na icchati na sādiyati na pattheti na piheti nābhijappatī ti nāññena visuddhimicchati.

Na hi so rajjati no virajjatī ti. Sabbe bālaputhujjanā rajjanti, puthujjanakalyāṇakaṃ upādāya satta sekkhā virajjanti; arahā neva rajjati no virajjati. Viratto so khayā rāgassa vītarāgattā, khayā dosassa vītadosattā, khayā mohassa vītamohattā. So vuṭṭhavāso ciṇṇacaraṇo …pe… jātijarāmaraṇasaṃsāro, natthi tassa punabbhavo ti na hi so rajjati no virajjati.

Tenāha Bhagavā—

“Dhono na hi tena maññati, yad idaṃ diṭṭhasutaṃ mutesu vā;
Nāññena visuddhimicchati, na hi so rajjati no virajjatī” ti

Jarāsuttaniddeso chaṭṭho.