般修罗经义释
Atha Pasūrasuttaniddesaṃ vakkhati—
59
Idh’eva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;
Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā.
Idh’eva suddhiṃ iti vādayantī ti. Idh’eva suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. “Sassato loko, idam eva saccaṃ moghamaññan” ti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. “Asassato loko … antavā loko … anantavā loko … taṃ jīvaṃ taṃ sarīraṃ … aññaṃ jīvaṃ aññaṃ sarīraṃ … hoti Tathāgato paraṃ maraṇā … na hoti Tathāgato paraṃ maraṇā … hoti ca na ca hoti Tathāgato paraṃ maraṇā … neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantī ti idh’eva suddhiṃ iti vādayanti.
Nāññesu dhammesu visuddhimāhū ti. Attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti. “So satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā, na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittā” ti evamāhaṃsu evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti nāññesu dhammesu visuddhimāhu.
Yaṃ nissitā tattha subhaṃ vadānā ti. Yaṃ nissitā ti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā sannissitā allīnā upagatā ajjhositā adhimuttā. Tatthā ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Subhaṃ vadānā ti subhavādā sobhanavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti yaṃ nissitā tattha subhaṃ vadānā.
Paccekasaccesu puthū niviṭṭhā ti. Puthū samaṇabrāhmaṇā puthū paccekasaccesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā. “Sassato loko, idam eva saccaṃ moghamaññan” ti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā. “Asassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā ti paccekasaccesu puthū niviṭṭhā.
Tenāha Bhagavā—
“Idh’eva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;
Yaṃ nissitā tattha subhaṃ vadānā, paccekasaccesu puthū niviṭṭhā” ti
60
Te vādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;
Vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalāvadānā.
Te vādakāmā parisaṃ vigayhā ti. Te vādakāmā ti te vādakāmā vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaṃ carantā. Parisaṃ vigayhā ti khattiyaparisaṃ brāhmaṇaparisaṃ gahapatiparisaṃ samaṇaparisaṃ vigayha ogayha ajjhogāhetvā pavisitvā ti te vādakāmā parisaṃ vigayha.
Bālaṃ dahantī mithu aññamaññan ti. Mithū ti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā; te aññamaññaṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantī ti bālaṃ dahantī mithu aññamaññaṃ.
Vadanti te aññasitā kathojjan ti. Aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā sannissitā allīnā upagatā ajjhositā adhimuttā. Kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ. Atha vā kathojjan ti anojavantī sā kathā kathojjaṃ vadanti, kalahaṃ vadanti, bhaṇḍanaṃ vadanti, viggahaṃ vadanti, vivādaṃ vadanti, medhagaṃ vadanti kathenti bhaṇanti dīpayanti voharantī ti vadanti te aññasitā kathojjaṃ.
Pasaṃsakāmā kusalāvadānā ti. Pasaṃsakāmā ti pasaṃsakāmā pasaṃsatthikā pasaṃsādhippāyā pasaṃsapurekkhārā pasaṃsapariyesanaṃ carantā. Kusalāvadānā ti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti pasaṃsakāmā kusalāvadānā.
Tenāha Bhagavā—
“Te vādakāmā parisaṃ vigayha, bālaṃ dahantī mithu aññamaññaṃ;
Vadanti te aññasitā kathojjaṃ, pasaṃsakāmā kusalāvadānā” ti
61
Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;
Apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī.
Yutto kathāyaṃ parisāya majjhe ti. Khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano kathāyaṃ yutto payutto āyutto samāyutto sampayutto kathetunti yutto kathāyaṃ parisāya majjhe.
Pasaṃsamicchaṃ vinighāti hotī ti. Pasaṃsamicchan ti pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahāriyaṃ icchanto sādiyanto patthayanto pihayanto abhijappanto. Vinighāti hotī ti pubbeva sallāpā kathaṅkathī vinighātī hoti. “Jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi, kathaṃ paṭikammaṃ karissāmi, kathaṃ visesaṃ karissāmi, kathaṃ paṭivisesaṃ karissāmi, kathaṃ āveṭhiyaṃ karissāmi, kathaṃ nibbeṭhiyaṃ karissāmi, kathaṃ chedaṃ karissāmi, kathaṃ maṇḍalaṃ karissāmī” ti, evaṃ pubbeva sallāpā kathaṅkathī vinighāti hotī ti pasaṃsamicchaṃ vinighāti hoti.
Apāhatasmiṃ pana maṅku hotī ti. Ye te pañhavīmaṃsakā parisā pārisajjā pāsārikā, te apaharanti. “Atthāpagataṃ bhaṇitan” ti atthato apaharanti, “byañjanāpagataṃ bhaṇitan” ti byañjanato apaharanti, “atthabyañjanāpagataṃ bhaṇitan” ti atthabyañjanato apaharanti, “attho te dunnīto, byañjanaṃ te duropitaṃ, atthabyañjanaṃ te dunnītaṃ duropitaṃ, niggaho te akato, paṭikammaṃ te dukkaṭaṃ, viseso te akato, paṭiviseso te dukkaṭo, āveṭhiyā te akatā, nibbeṭhiyā te dukkaṭā, chedo te akato, maṇḍalaṃ te dukkaṭaṃ visamakathaṃ dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitan” ti apaharanti. Apāhatasmiṃ pana maṅku hotī ti. Apāhatasmiṃ maṅku hoti pīḷito ghaṭṭito byādhito domanassito hotī ti apāhatasmiṃ pana maṅku hoti.
Nindāya so kuppati randhamesī ti. Nindāya garahāya akittiyā avaṇṇahārikāya kuppati byāpajjati patiṭṭhīyati, kopañca dosañ ca appaccayañca pātukarotī ti nindāya so kuppati. Randhamesī ti virandhamesī aparaddhamesī khalitamesī gaḷitamesī vivaramesīti nindāya so kuppati randhamesī.
Tenāha Bhagavā—
“Yutto kathāyaṃ parisāya majjhe, pasaṃsamicchaṃ vinighāti hoti;
Apāhatasmiṃ pana maṅku hoti, nindāya so kuppati randhamesī” ti
62
Yamassa vādaṃ parihīnam āhu, apāhataṃ pañhavimaṃsakāse;
Paridevati socati hīnavādo, upaccagā manti anutthunāti.
Yamassa vādaṃ parihīnamāhū ti yaṃ tassa vādaṃ hīnaṃ nihīnaṃ parihīnaṃ parihāpitaṃ na paripūritaṃ, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti yamassa vādaṃ parihīnam āhu.
Apāhataṃ pañhavimaṃsakāse ti. Ye te pañhavīmaṃsakā parisā pārisajjā pāsārikā, te apaharanti. “Atthāpagataṃ bhaṇitan” ti atthato apaharanti, “byañjanāpagataṃ bhaṇitan” ti byañjanato apaharanti, “atthabyañjanāpagataṃ bhaṇitan” ti atthabyañjanato apaharanti, “attho te dunnīto, byañjanaṃ te duropitaṃ, atthabyañjanaṃ te dunnītaṃ duropitaṃ, niggaho te akato, paṭikammaṃ te dukkaṭaṃ, viseso te akato, paṭiviseso te dukkaṭo, āveṭhiyā te akatā, nibbeṭhiyā te dukkaṭā, chedo te akato, maṇḍalaṃ te dukkaṭaṃ visamakathaṃ dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitan” ti, apaharantī ti apāhataṃ pañhavimaṃsakāse.
Paridevati socati hīnavādo ti. Paridevatī ti “aññaṃ mayā āvajjitaṃ aññaṃ cintitaṃ aññaṃ upadhāritaṃ, aññaṃ upalakkhitaṃ so mahāpakkho mahāpariso mahāparivāro; parisā cāyaṃ vaggā, na samaggā; samaggāya parisāya hetu kathāsallāpo puna bhañjissāmī” ti, yā evarūpā vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattanti paridevati. Socatī ti “tassa jayo” ti socati, “mayhaṃ parājayo” ti socati, “tassa lābho” ti socati, “mayhaṃ alābho” ti socati, “tassa yaso” ti socati, “mayhaṃ ayaso” ti socati, “tassa pasaṃsā” ti socati, “mayhaṃ nindā” ti socati, “tassa sukhan” ti socati, “mayhaṃ dukkhan” ti socati, “so sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, aham asmi asakkato agarukato amānito apūjito anapacito na lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan” ti socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatī ti paridevati socati. Hīnavādo ti hīnavādo nihīnavādo parihīnavādo parihāpitavādo na paripūravādo ti paridevati socati hīnavādo.
Upaccagā manti anutthunātī ti. So maṃ vādena vādaṃ accagā upaccagā atikkanto samatikkanto vītivattoti. Evam pi upaccagā manti. Atha vā maṃ vādena vādaṃ abhibhavitvā ajjhottharitvā pariyādiyitvā maddayitvā carati viharati iriyati vattati pāleti yapeti yāpetīti. Evam pi upaccagā manti. Anutthunā vuccati vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattanti upaccagā manti anutthunāti.
Tenāha Bhagavā—
“Yamassa vādaṃ parihīnam āhu, apāhataṃ pañhavimaṃsakāse;
Paridevati socati hīnavādo, upaccagā manti anutthunātī” ti
63
Ete vivādā samaṇesu jātā, etesu ugghātinighāti hoti;
Etam pi disvā virame kathojjaṃ, na haññadatthatthi pasaṃsalābhā.
Ete vivādā samaṇesu jātā ti. Samaṇā ti ye keci ito bahiddhā paribbajūpagatā paribbajasamāpannā. Ete diṭṭhikalahā diṭṭhibhaṇḍanā diṭṭhiviggahā diṭṭhivivādā diṭṭhimedhagā samaṇesu jātā sañjātā nibbattā abhinibbattā pātubhūtāti ete vivādā samaṇesu jātā.
Etesu ugghātinighāti hotī ti. Jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaṃsā hoti, sukhadukkhaṃ hoti, somanassadomanassaṃ hoti, iṭṭhāniṭṭhaṃ hoti, anunayapaṭighaṃ hoti, ugghātitanigghātitaṃ hoti, anurodhavirodho hoti, jayena cittaṃ ugghātitaṃ hoti parājayena cittaṃ nigghātitaṃ hoti, lābhena cittaṃ ugghātitaṃ hoti alābhena cittaṃ nigghātitaṃ hoti, yasena cittaṃ ugghātitaṃ hoti ayasena cittaṃ nigghātitaṃ hoti, pasaṃsāya cittaṃ ugghātitaṃ hoti nindāya cittaṃ nigghātitaṃ hoti, sukhena cittaṃ ugghātitaṃ hoti dukkhena cittaṃ nigghātitaṃ hoti, somanassena cittaṃ ugghātitaṃ hoti domanassena cittaṃ nigghātitaṃ hoti, unnatiyā cittaṃ ugghātitaṃ hoti, onatiyā cittaṃ nigghātitaṃ hotī ti etesu ugghātinighāti hoti.
Etam pi disvā virame kathojjan ti. Etam pi disvā ti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti etam pi disvā virame kathojjan ti. Kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ. Atha vā kathojjan ti anojavantī sā kathā kathojjaṃ na kareyya, kalahaṃ na kareyya, bhaṇḍanaṃ na kareyya, viggahaṃ na kareyya, vivādaṃ na kareyya, medhagaṃ na kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto visaññutto vimariyādikatena cetasā vihareyyā ti etam pi disvā virame kathojjaṃ.
Na haññadatthatthi pasaṃsalābhā ti. Pasaṃsalābhā añño attho natthi attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho natthi na santi na saṃvijjanti nupalabbhantī ti na haññadatthatthi pasaṃsalābhā.
Tenāha Bhagavā—
“Ete vivādā samaṇesu jātā, etesu ugghātinighāti hoti;
Etam pi disvā virame kathojjaṃ, na haññadatthatthi pasaṃsalābhā” ti
64
Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;
So hassatī unnamatī ca tena, pappuyya tam atthaṃ yathā mano ahu.
Pasaṃsito vā pana tattha hotī ti. Tatthā ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsito thomito kittito vaṇṇito hotī ti pasaṃsito vā pana tattha hoti.
Akkhāya vādaṃ parisāya majjhe ti. Khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano vādaṃ akkhāya ācikkhitvā anuvādaṃ akkhāya ācikkhitvā thambhayitvā brūhayitvā dīpayitvā jotayitvā voharitvā pariggaṇhitvā ti akkhāya vādaṃ parisāya majjhe.
So hassatī unnamatī ca tenā ti. So tena jayatthena tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo. Atha vā dantavidaṃsakaṃ hasamāno. So hassatī unnamatī ca tenā ti so tena jayatthena unnato hoti unnamo dhajo sampaggāho ketukamyatā cittassāti so hassatī unnamatī ca tena.
Pappuyya tam atthaṃ yathā mano ahū ti. Taṃ jayatthaṃ pappuyya pāpuṇitvā adhigantvā vinditvā paṭilabhitvā. Yathā mano ahū ti yathā mano ahu, yathā citto ahu, yathā saṅkappo ahu, yathā viññāṇo ahūti pappuyya tam atthaṃ yathā mano ahu.
Tenāha Bhagavā—
“Pasaṃsito vā pana tattha hoti, akkhāya vādaṃ parisāya majjhe;
So hassatī unnamatī ca tena, pappuyya tam atthaṃ yathā mano ahū” ti
65
Yā unnatī sāssa vighātabhūmi, mānātimānaṃ vadate paneso;
Etam pi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadanti.
Yā unnatī sāssa vighātabhūmī ti. Yā unnati unnamo dhajo sampaggāho ketukamyatā cittassāti yā unnati. Sāssa vighātabhūmī ti sā tassa vighātabhūmi upaghātabhūmi pīḷanabhūmi ghaṭṭanabhūmi upaddavabhūmi upasaggabhūmī ti yā unnatī sāssa vighātabhūmi.
Mānātimānaṃ vadate paneso ti. So puggalo mānañca vadati atimānañca vadatī ti mānātimānaṃ vadate paneso.
Etam pi disvā na vivādayethā ti. Etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti etam pi disvā. Na vivādayethā ti na kalahaṃ kareyya na bhaṇḍanaṃ kareyya na viggahaṃ kareyya na vivādaṃ kareyya, na medhagaṃ kareyya, kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippayutto visaññutto vimariyādikatena cetasā vihareyyā ti etam pi disvā na vivādayetha.
Na hi tena suddhiṃ kusalā vadantī ti. Kusalā ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā diṭṭhikalahena diṭṭhibhaṇḍanena diṭṭhiviggahena diṭṭhivivādena diṭṭhimedhagena suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantī ti na hi tena suddhiṃ kusalā vadanti.
Tenāha Bhagavā—
“Yā unnatī sāssa vighātabhūmi, mānātimānaṃ vadate paneso;
Etam pi disvā na vivādayetha, na hi tena suddhiṃ kusalā vadantī” ti
66
Sūro yathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;
Yen’eva so tena palehi sūra, pubbeva natthi yad idaṃ yudhāya.
Sūro yathā rājakhādāya puṭṭho ti. Sūro ti sūro vīro vikkanto abhīrū achambhī anutrāsī apalāyī. Rājakhādāya puṭṭho ti rājakhādanīyena rājabhojanīyena puṭṭho posito āpādito vaḍḍhito ti sūro yathā rājakhādāya puṭṭho.
Abhigajjameti paṭisūramicchan ti. So gajjanto uggajjanto abhigajjanto eti upeti upagacchati paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallaṃ icchanto sādiyanto patthayanto pihayanto abhijappanto ti abhigajjameti paṭisūramicchaṃ.
Yen’eva so tena palehi sūrā ti. Yen’eva so diṭṭhigatiko tena palehi, tena vaja, tena gaccha, tena atikkama, so tuyhaṃ paṭisūro paṭipuriso paṭisattu paṭimallo ti yen’eva so tena palehi sūra.
Pubbeva natthi yad idaṃ yudhāyā ti. Pubbeva bodhiyā mūle ye paṭisenikarā kilesā paṭilomakarā paṭikaṇḍakakarā paṭipakkhakarā te natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Yadidaṃ yudhāyā ti yad idaṃ yuddhatthāya kalahatthāya bhaṇḍanatthāya viggahatthāya vivādatthāya medhagatthāyāti pubbeva natthi yad idaṃ yudhāya.
Tenāha Bhagavā—
“Sūro yathā rājakhādāya puṭṭho, abhigajjameti paṭisūramicchaṃ;
Yen’eva so tena palehi sūra, pubbeva natthi yad idaṃ yudhāyā” ti
67
Ye diṭṭhimuggayha vivādayanti, idam eva saccanti ca vādayanti;
Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā.
Ye diṭṭhimuggayha vivādayantī ti ye dvāsaṭṭhidiṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā gaṇhitvā uggaṇhitvā parāmasitvā abhinivisitvā vivādayanti kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti “na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, aham asmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī” ti ye diṭṭhimuggayha vivādayanti.
Idameva saccanti ca vādayantī ti. “Sassato loko, idam eva saccaṃ moghamaññan” ti vādayanti kathenti bhaṇanti dīpayanti voharanti. “Asassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti vādayanti kathenti bhaṇanti dīpayanti voharantī ti idam eva saccanti ca vādayanti.
Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā ti. Te tvaṃ diṭṭhigatike vadassu vādena vādaṃ, niggahena niggahaṃ, paṭikammena paṭikammaṃ, visesena visesaṃ, paṭivisesena paṭivisesaṃ, āveṭhiyāya āveṭhiyaṃ, nibbeṭhiyāya nibbeṭhiyaṃ, chedena chedaṃ, maṇḍalena maṇḍalaṃ, te tuyhaṃ paṭisūrā paṭipurisā paṭisattū paṭimallāti te tvaṃ vadassū na hi tedha atthi. Vādamhi jāte paṭisenikattā ti. Vāde jāte sañjāte nibbatte abhinibbatte pātubhūteyeva paṭisenikattā paṭilomakattā paṭikaṇḍakakattā paṭipakkhakattā kalahaṃ kareyyuṃ bhaṇḍanaṃ kareyyuṃ viggahaṃ kareyyuṃ vivādaṃ kareyyuṃ medhagaṃ kareyyuṃ, te natthi na santi na saṃvijjanti nupalabbhanti, pahīnā …pe… ñāṇagginā daḍḍhāti te tvaṃ vadassū na hi tedha atthi vādamhi jāte paṭisenikattā.
Tenāha Bhagavā—
“Ye diṭṭhimuggayha vivādayanti, idam eva saccanti ca vādayanti;
Te tvaṃ vadassū na hi tedha atthi, vādamhi jāte paṭisenikattā” ti
68
Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;
Tesu tvaṃ kiṃ labhetho pasūra, yesīdha natthi paramuggahītaṃ.
Visenikatvā pana ye carantī ti. Senā vuccati mārasenā. Kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, lobho mārasenā, doso mārasenā, moho mārasenā, kodho … upanāho … makkho … paḷāso … issā … macchariyaṃ … māyā … sāṭheyyaṃ … thambho … sārambho … māno … atimāno … mado … pamādo … sabbe kilesā … sabbe duccaritā … sabbe darathā … sabbe pariḷāhā … sabbe santāpā … sabbākusalābhisaṅkhārā mārasenā.
Vuttañ h’etaṃ Bhagavatā—
“Kāmā te paṭhamā senā, dutiyā arati vuccati;
…pe…
Na naṃ asuro jināti, jetvāva labhate sukhan” ti
Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā, tena vuccati visenikatvāti. Ye ti arahanto khīṇāsavā. Carantī ti caranti viharanti iriyanti vattenti pālenti yapenti yāpentī ti visenikatvā pana ye caranti.
Diṭṭhīhi diṭṭhiṃ avirujjhamānā ti. Yesaṃ dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, te diṭṭhīhi diṭṭhiṃ avirujjhamānā appaṭivirujjhamānā appahīyamānā appaṭihaññamānā appaṭihatamānāti diṭṭhīhi diṭṭhiṃ avirujjhamānā.
Tesu tvaṃ kiṃ labhetho pasūrā ti. Tesu arahantesu khīṇāsavesu kiṃ labhetho paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallanti tesu tvaṃ kiṃ labhetho pasūra.
Yesīdha natthi paramuggahītan ti. Yesaṃ arahantānaṃ khīṇāsavānaṃ “idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaran” ti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, natthi na santi na saṃvijjanti nupalabbhanti, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti yesīdha natthi paramuggahītaṃ.
Tenāha Bhagavā—
“Visenikatvā pana ye caranti, diṭṭhīhi diṭṭhiṃ avirujjhamānā;
Tesu tvaṃ kiṃ labhetho pasūra, yesīdha natthi paramuggahītan” ti
69
Atha tvaṃ pavitakkamāgamā, manasā diṭṭhigatāni cintayanto;
Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave.
Atha tvaṃ pavitakkamāgamā ti. Athā ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatā petaṃ— athāti. Pavitakkamāgamā ti takkento vitakkento saṅkappento “jayo nu kho me bhavissati, parājayo nu kho me bhavissati, kathaṃ niggahaṃ karissāmi, kathaṃ paṭikammaṃ karissāmi, kathaṃ visesaṃ karissāmi, kathaṃ paṭivisesaṃ karissāmi, kathaṃ āveṭhiyaṃ karissāmi, kathaṃ nibbeṭhiyaṃ karissāmi, kathaṃ chedaṃ karissāmi, kathaṃ maṇḍalaṃ karissāmi” evaṃ takkento vitakkento saṅkappento āgatosi upagatosi sampatto’si mayā saddhiṃ samāgatosīti atha tvaṃ pavitakkamāgamā.
Manasā diṭṭhigatāni cintayanto ti. Mano ti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ, mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Cittena diṭṭhiṃ cintento vicintento “sassato loko” ti vā, “asassato loko” ti vā …pe… “neva hoti na na hoti Tathāgato paraṃ maraṇā” ti vāti manasā diṭṭhigatāni cintayanto.
Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave ti. Dhonā vuccati paññā. Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi. Kiṅkāraṇā dhonā vuccati paññā? Tāya paññāya kāyaduccaritaṃ dhutañ ca dhotañ ca sandhotañ ca niddhotañca, vacīduccaritaṃ …pe… sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Atha vā sammādiṭṭhiyā micchādiṭṭhi … sammāsaṅkappena micchāsaṅkappo …pe… sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. Atha vā ariyena aṭṭhaṅgikena maggena sabbe kilesā … sabbe duccaritā … sabbe darathā … sabbe pariḷāhā … sabbe santāpā … sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Bhagavā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato, tasmā Bhagavā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāho ti dhonoti.
Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave ti. Pasūro paribbājako na paṭibalo dhonena buddhena Bhagavatā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīno nihīno omako lāmako chatukko paritto. So hi Bhagavā aggo ca seṭṭho ca visiṭṭho ca pāmokkho ca uttamo ca pavaro ca. Yathā saso na paṭibalo mattena mātaṅgena saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā kotthuko na paṭibalo sīhena migaraññā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā vacchako taruṇako dhenupako na paṭibalo usabhena calakakunā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā dhaṅko na paṭibalo garuḷena venateyyena saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā caṇḍālo na paṭibalo raññā cakkavattinā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; yathā paṃsupisācako na paṭibalo indena devaraññā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhituṃ; evam evaṃ pasūro paribbājako na paṭibalo dhonena buddhena Bhagavatā saddhiṃ yugaṃ samāgamaṃ samāgantvā yugaggāhaṃ gaṇhitvā sākacchetuṃ sallapituṃ sākacchaṃ samāpajjituṃ. Taṃ kissa hetu? Pasūro paribbājako hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapañño. So hi Bhagavā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño, paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido, catuvesārajjappatto dasabaladhārī, purisāsabho purisasīho purisanāgo purisājañño purisadhorayho, anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā, netā vinetā anunetā, paññāpetā nijjhāpetā pekkhetā pasādetā. So hi Bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca panassa etarahi sāvakā viharanti pacchā samannāgatā.
So hi Bhagavā jānaṃ jānāti passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto, vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato; natthi tassa Bhagavato aññātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya. Atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa Bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci neyyaṃ nāma atthi dhammaṃ jānitabbaṃ. Attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho, samparāyiko vā attho, uttāno vā attho, gambhīro vā attho, gūḷho vā attho, paṭicchanno vā attho, neyyo vā attho, nīto vā attho, anavajjo vā attho, nikkileso vā attho, vodāno vā attho, paramattho vā attho, sabbaṃ taṃ antobuddhañāṇe parivattati.
Sabbaṃ kāyakammaṃ buddhassa Bhagavato ñāṇānuparivatti, sabbaṃ vacīkammaṃ ñāṇānuparivatti, sabbaṃ manokammaṃ ñāṇānuparivatti. Atīte buddhassa Bhagavato appaṭihataṃ ñāṇaṃ, anāgate appaṭihataṃ ñāṇaṃ, paccuppanne appaṭihataṃ ñāṇaṃ, yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ samuggapaṭalānaṃ sammā phusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ nātivattati aññamaññapariyantaṭṭhāyino; evam evaṃ buddhassa Bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino; yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ, neyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ neyyaṃ, neyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā neyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā sabbadhammesu buddhassa Bhagavato ñāṇaṃ pavattati.
Sabbe dhammā buddhassa Bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā. Sabbasattesu buddhassa Bhagavato ñāṇaṃ pavattati, sabbesañ ca sattānaṃ Bhagavā āsayaṃ jānāti anusayaṃ jānāti caritaṃ jānāti adhimuttiṃ jānāti. Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti. Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.
Yathā ye keci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti; evam evaṃ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti; evam evaṃ yepi te Sāriputtasamā paññāya tepi buddhañāṇassa padese parivattanti. Buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati.
Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā Vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhe abhisaṅkharitvā abhisaṅkharitvā Tathāgate upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca. Kathitā visajjitāva te pañhā Bhagavatā honti niddiṭṭhakāraṇā. Upakkhittakā ca te Bhagavato sampajjanti. Atha kho Bhagavāva tattha atirocati yad idaṃ paññāyāti dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave.
Tenāha Bhagavā—
“Atha tvaṃ pavitakkamāgamā, manasā diṭṭhigatāni cintayanto;
Dhonena yugaṃ samāgamā, na hi tvaṃ sakkhasi sampayātave” ti
Pasūrasuttaniddeso aṭṭhamo.