摩根提耶经义释
Atha Māgaṇḍiyasuttaniddesaṃ vakkhati—
70
Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;
Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche.
Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmin ti. Taṇhañca aratiñca ragañca māradhītaro disvā passitvā methunadhamme chando vā rāgo vā pemaṃ vā nāhosīti disvāna taṇhaṃ aratiṃ ragañca nāhosi chando api methunasmiṃ.
Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche ti. Kimevidaṃ sarīraṃ muttapuṇṇaṃ karīsapuṇṇaṃ semhapuṇṇaṃ ruhirapuṇṇaṃ aṭṭhisaṅghātanhārusambandhaṃ rudhiramaṃsāvalepanaṃ cammavinaddhaṃ chaviyā paṭicchannaṃ chiddāvachiddaṃ uggharantaṃ paggharantaṃ kimisaṅghanisevitaṃ nānākalimalaparipūraṃ pādena akkamituṃ na iccheyya, kuto pana saṃvāso vā samāgamo vāti kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche. Anacchariyañcetaṃ manusso dibbe kāme patthayanto mānusake kāme na iccheyya, mānusake vā kāme patthayanto dibbe kāme na iccheyya. Yaṃ tvaṃ ubho pi na icchasi na sādiyasi na patthesi na pihesi nābhijappasi, kiṃ te dassanaṃ, katamāya tvaṃ diṭṭhiyā samannāgato ti pucchatīti.
Tenāha Bhagavā—
“Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;
Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche” ti
71
Etādisañce ratanaṃ na icchasi, nāriṃ narindehi bahūhi patthitaṃ;
Diṭṭhigataṃ sīlavataṃ nu jīvitaṃ, bhavūpapattiñca vadesi kīdisaṃ.
72
Idaṃ vadāmīti na tassa hoti, (māgaṇḍiyāti Bhagavā) dhammesu niccheyya samuggahītaṃ;
Passañ ca diṭṭhīsu anuggahāya, ajjhattasantiṃ pacinaṃ adassaṃ.
Idaṃ vadāmīti na tassa hotī ti. Idaṃ vadāmī ti idaṃ vadāmi, etaṃ vadāmi, ettakaṃ vadāmi, ettāvatā vadāmi, idaṃ diṭṭhigataṃ vadāmi— “sassato loko” ti vā …pe… “neva hoti na na hoti Tathāgato paraṃ maraṇā” ti vā. Na tassa hotī ti na mayhaṃ hoti, “ettāvatā vadāmī” ti na tassa hotī ti idaṃ vadāmīti na tassa hoti.
Māgaṇḍiyā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanaṃ …pe… sacchikā paññatti yad idaṃ Bhagavā ti māgaṇḍiyāti Bhagavā.
Dhammesu niccheyya samuggahītan ti. Dhammesū ti dvāsaṭṭhiyā diṭṭhigatesu. Niccheyyā ti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Samuggahītan ti odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, “idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītan” ti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti dhammesu niccheyya samuggahītaṃ.
Passañ ca diṭṭhīsu anuggahāyā ti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evam pi passañ ca diṭṭhīsu anuggahāya.
Atha vā “sassato loko, idam eva saccaṃ moghamaññan” ti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evam pi passañ ca diṭṭhīsu anuggahāya.
Atha vā “asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti Tathāgato paraṃ maraṇā, na hoti Tathāgato paraṃ maraṇā, hoti ca na ca hoti Tathāgato paraṃ maraṇā, neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evam pi passañ ca diṭṭhīsu anuggahāya.
Atha vā imā diṭṭhiyo evaṅgahitā evaṃparāmaṭṭhā evaṅgatikā bhavissanti evaṃabhisamparāyāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evam pi passañ ca diṭṭhīsu anuggahāya.
Atha vā imā diṭṭhiyo nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evam pi passañ ca diṭṭhīsu anuggahāya.
Atha vā imā diṭṭhiyo aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evam pi passañ ca diṭṭhīsu anuggahāya.
Ajjhattasantiṃ pacinaṃ adassan ti. Ajjhattasantiṃ ajjhattaṃ rāgassa santiṃ, dosassa santiṃ, mohassa santiṃ, kodhassa … upanāhassa … makkhassa … paḷāsassa … issāya … macchariyassa … māyāya … sāṭheyyassa … thambhassa … sārambhassa … mānassa … atimānassa … madassa … pamādassa … sabbakilesānaṃ … sabbaduccaritānaṃ … sabbadarathānaṃ … sabbapariḷāhānaṃ … sabbasantāpānaṃ … sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭipassaddhiṃ santiṃ. Pacinan ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto, “sabbe saṅkhārā aniccā” ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto, “sabbe saṅkhārā dukkhā” ti … “sabbe dhammā anattā” ti pacinanto vicinanto pavicinanto … “yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman” ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto. Adassan ti adassaṃ adakkhiṃ apassiṃ paṭivijjhinti ajjhattasantiṃ pacinaṃ adassaṃ.
Tenāha Bhagavā—
“Idaṃ vadāmīti na tassa hoti, (māgaṇḍiyāti Bhagavā) dhammesu niccheyya samuggahītaṃ;
Passañ ca diṭṭhīsu anuggahāya, ajjhattasantiṃ pacinaṃ adassan” ti
73
Vinicchayā yāni pakappitāni, (iti māgaṇḍiyo) te ve munī brūsi anuggahāya;
Ajjhattasantī ti yam etam atthaṃ, kathaṃ nu dhīrehi paveditaṃ taṃ.
Vinicchayā yāni pakappitānī ti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhivinicchayā. Pakappitānī ti kappitā pakappitā abhisaṅkhatā saṇṭhapitātipi pakappitā. Atha vā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammātipi pakappitāti vinicchayā yāni pakappitāni.
Iti māgaṇḍiyo ti. Itī ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ— itīti. Māgaṇḍiyo ti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro— iti māgaṇḍiyoti.
Te ve munī brūsi anuggahāya, ajjhattasantī ti yam etam atthan ti. Te ve ti dvāsaṭṭhi diṭṭhigatāni. Munī ti. Monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so munīti. Anuggahāyā ti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmīti ca bhaṇasi, ajjhattasantī ti ca bhaṇasi. Yametamatthan ti yaṃ paramatthanti te ve munī brūsi anuggahāya, ajjhattasantī ti yam etam atthaṃ.
Kathaṃ nu dhīrehi paveditaṃ tan ti. Kathaṃ nū ti padaṃ saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā, evaṃ nu kho nanu kho kiṃ nu kho kathaṃ nu kho ti kathaṃ nu. Dhīrehī ti dhīrehi paṇḍitehi paññavantehi buddhimantehi ñāṇīhi vibhāvīhi medhāvīhi. Paveditan ti veditaṃ paveditaṃ ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti kathaṃ nu dhīrehi paveditaṃ taṃ.
Tenāha so brāhmaṇo—
“Vinicchayā yāni pakappitāni, (iti māgaṇḍiyo) te ve munī brūsi anuggahāya;
Ajjhattasantī ti yam etam atthaṃ, kathaṃ nu dhīrehi paveditaṃ tan” ti
74
Na diṭṭhiyā na sutiyā na ñāṇena, (māgaṇḍiyāti Bhagavā) sīlabbatenāpi na suddhimāha;
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā no pi tena;
Ete ca nissajja anuggahāya, santo anissāya bhavaṃ na jappe.
Na diṭṭhiyā na sutiyā na ñāṇenā ti. Diṭṭhenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; diṭṭhasutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; ñāṇenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti na diṭṭhiyā na sutiyā na ñāṇena.
Māgaṇḍiyā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanaṃ …pe… sacchikā paññatti yad idaṃ Bhagavā ti māgaṇḍiyāti Bhagavā.
Sīlabbatenāpi na suddhimāhā ti. Sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; vatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti sīlabbatenāpi na suddhimāha.
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā no pi tenā ti. Diṭṭhipi icchitabbā. Dasavatthukā sammādiṭṭhi— atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti; savanampi icchitabbaṃ— parato ghoso, suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ; ñāṇampi icchitabbaṃ— kammassakatañāṇaṃ, saccānulomikañāṇaṃ, abhiññāñāṇaṃ, samāpattiñāṇaṃ; sīlampi icchitabbaṃ— pātimokkhasaṃvaro; vatam pi icchitabbaṃ— aṭṭha dhutaṅgāni— āraññikaṅgaṃ, piṇḍapātikaṅgaṃ, paṃsukūlikaṅgaṃ, tecīvarikaṅgaṃ, sapadānacārikaṅgaṃ, khalupacchābhattikaṅgaṃ, nesajjikaṅgaṃ, yathāsanthatikaṅganti.
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā no pi tenā ti. Nāpi sammādiṭṭhimattena, nāpi savanamattena, nāpi ñāṇamattena, nāpi sīlamattena, nāpi vatamattena ajjhattasantiṃ patto hoti, nāpi vinā etehi dhammehi ajjhattasantiṃ pāpuṇāti. Api ca sambhārā ime dhammā honti ajjhattasantiṃ pāpuṇituṃ adhigantuṃ phassituṃ sacchikātunti adiṭṭhiyā assutiyā añāṇā asīlatā abbatā no pi tena.
Ete ca nissajja anuggahāyā ti. Ete ti kaṇhapakkhikānaṃ dhammānaṃ samugghātato pahānaṃ icchitabbaṃ, tedhātukesu kusalesu dhammesu atammayatā icchitabbā, yato kaṇhapakkhiyā dhammā samugghātapahānena pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, tedhātukesu ca kusalesu dhammesu atammayatā hoti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisati. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evam pi ete ca nissajja anuggahāya. Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammāti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti. Evam pi ete ca nissajja anuggahāya.
Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammāti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti. Evam pi ete ca nissajja anuggahāya.
Santo anissāya bhavaṃ na jappe ti. Santo ti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo, kodhassa … upanāhassa … makkhassa … paḷāsassa … issāya … macchariyassa … māyāya … sāṭheyyassa … thambhassa … sārambhassa … mānassa … atimānassa … madassa … pamādassa … sabbakilesānaṃ … sabbaduccaritānaṃ … sabbadarathānaṃ … sabbapariḷāhānaṃ … sabbasantāpānaṃ … sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddho ti santo.
Anissāyā ti dve nissayā— taṇhānissayo ca diṭṭhinissayo ca …pe… ayaṃ taṇhānissayo …pe… ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissāya, sotaṃ anissāya, ghānaṃ anissāya, jivhaṃ anissāya, kāyaṃ anissāya, manaṃ anissāya, rūpe … sadde … gandhe … rase … phoṭṭhabbe … kulaṃ … gaṇaṃ … āvāsaṃ … lābhaṃ … yasaṃ … pasaṃsaṃ … sukhaṃ … cīvaraṃ … piṇḍapātaṃ … senāsanaṃ … gilānapaccayabhesajjaparikkhāraṃ … kāmadhātuṃ … rūpadhātuṃ … arūpadhātuṃ … kāmabhavaṃ … rūpabhavaṃ … arūpabhavaṃ … saññābhavaṃ … asaññābhavaṃ … nevasaññānāsaññābhavaṃ … ekavokārabhavaṃ … catuvokārabhavaṃ … pañcavokārabhavaṃ … atītaṃ … anāgataṃ … paccuppannaṃ … diṭṭhasutamutaviññātabbe dhamme anissāya aggaṇhitvā aparāmasitvā anabhinivisitvā ti santo anissāya. Bhavaṃ na jappe ti kāmabhavaṃ na jappeyya, rūpabhavaṃ na jappeyya, arūpabhavaṃ na jappeyya nappajappeyya na abhijappeyyā ti santo anissāya bhavaṃ na jappe.
Tenāha Bhagavā—
“Na diṭṭhiyā na sutiyā na ñāṇena, (māgaṇḍiyāti Bhagavā) sīlabbatenāpi na suddhimāha;
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā no pi tena;
Ete ca nissajja anuggahāya, santo anissāya bhavaṃ na jappe” ti
75
No ce kira diṭṭhiyā na sutiyā na ñāṇena, (iti māgaṇḍiyo) sīlabbatenāpi na suddhimāha;
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā no pi tena;
Maññāmahaṃ momuhameva dhammaṃ, diṭṭhiyā eke paccenti suddhiṃ.
No ce kira diṭṭhiyā na sutiyā na ñāṇenā ti. Diṭṭhiyāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ … diṭṭhasutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ … ñāṇenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti no ce kira diṭṭhiyā na sutiyā na ñāṇena.
Iti māgaṇḍiyo ti itī ti padasandhi …pe…. Māgaṇḍiyo ti tassa brāhmaṇassa nāmaṃ …pe… iti māgaṇḍiyo.
Sīlabbatenāpi na suddhimāhā ti. Sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ …pe… vatenāpi suddhiṃ visuddhiṃ parisuddhiṃ …pe… sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti sīlabbatenāpi na suddhimāha.
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā no pi tenā ti. Diṭṭhipi icchitabbāti evaṃ bhaṇasi, savanampi icchitabbanti evaṃ bhaṇasi, ñāṇampi icchitabbanti evaṃ bhaṇasi, na sakkosi ekaṃsena anujānituṃ, napi sakkosi ekaṃsena paṭikkhipitunti adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā no pi tena.
Maññāmahaṃ momuhameva dhamman ti. Momūhadhammo ayaṃ tuyhaṃ bāladhammo mūḷhadhammo aññāṇadhammo amarāvikkhepadhammoti evaṃ maññāmi evaṃ jānāmi evaṃ ājānāmi evaṃ vijānāmi evaṃ paṭivijānāmi evaṃ paṭivijjhāmī ti maññāmahaṃ momuhameva dhammaṃ.
Diṭṭhiyā eke paccenti suddhin ti. Suddhidiṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti; “sassato loko, idam eva saccaṃ moghamaññan” ti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti; “asassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccentī ti diṭṭhiyā eke paccenti suddhiṃ.
Tenāha so brāhmaṇo—
“No ce kira diṭṭhiyā na sutiyā na ñāṇena, (iti māgaṇḍiyo) sīlabbatenāpi na suddhimāha;
Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā no pi tena;
Maññāmahaṃ momuhameva dhammaṃ, diṭṭhiyā eke paccenti suddhin” ti
76
Diṭṭhiñca nissāyanupucchamāno, (māgaṇḍiyāti Bhagavā) samuggahītesu pamohamāgā;
Ito ca nāddakkhi aṇumpi saññaṃ, tasmā tuvaṃ momuhato dahāsi.
Diṭṭhiñca nissāyanupucchamāno ti. Māgaṇḍiyo brāhmaṇo diṭṭhiṃ nissāya diṭṭhiṃ pucchati, lagganaṃ nissāya lagganaṃ pucchati, bandhanaṃ nissāya bandhanaṃ pucchati, palibodhaṃ nissāya palibodhaṃ pucchati. Anupucchamāno ti punappunaṃ pucchatī ti diṭṭhiñca nissāyanupucchamāno.
Māgaṇḍiyā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanaṃ …pe… sacchikā paññatti yad idaṃ Bhagavā ti māgaṇḍiyāti Bhagavā.
Samuggahītesu pamohamāgā ti. Yā sā diṭṭhi tayā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttā, tāyeva tvaṃ diṭṭhiyā mūḷhosi pamūḷhosi sammūḷhosi mohaṃ āgatosi pamohaṃ āgatosi sammohaṃ āgatosi andhakāraṃ pakkhandosīti samuggahītesu pamohamāgā.
Ito ca nāddakkhi aṇumpi saññan ti. Ito ajjhattasantito vā paṭipadāto vā dhammadesanāto vā, yuttasaññaṃ pattasaññaṃ lakkhaṇasaññaṃ kāraṇasaññaṃ ṭhānasaññaṃ na paṭilabhati, kuto ñāṇanti. Evam pi ito ca nāddakkhi aṇumpi saññaṃ. Atha vā aniccaṃ vā aniccasaññānulomaṃ vā, dukkhaṃ vā dukkhasaññānulomaṃ vā, anattaṃ vā anattasaññānulomaṃ vā, saññuppādamattaṃ vā sañjānitamattaṃ vā na paṭilabhati, kuto ñāṇanti. Evam pi ito ca nāddakkhi aṇumpi saññaṃ.
Tasmā tuvaṃ momuhato dahāsī ti. Tasmā ti tasmā taṅkāraṇā taṃhetu tappaccayā taṃnidānā momūhadhammato bāladhammato mūḷhadhammato aññāṇadhammato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasīti tasmā tuvaṃ momuhato dahāsi.
Tenāha Bhagavā—
“Diṭṭhiñca nissāyanupucchamāno, (māgaṇḍiyāti Bhagavā) samuggahītesu pamohamāgā;
Ito ca nāddakkhi aṇumpi saññaṃ, tasmā tuvaṃ momuhato dahāsī” ti
77
Samo visesī uda vā nihīno, yo maññati so vivadetha tena;
Tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti.
Samo visesī uda vā nihīno, yo maññati so vivadetha tenā ti. Sadiso’ham asmī ti vā seyyo’ham asmī ti vā hīno’ham asmī ti vā yo maññati, so tena mānena tāya diṭṭhiyā tena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya— “na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, aham asmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī” ti samo visesī uda vā nihīno yo maññati so vivadetha tena.
Tīsu vidhāsu avikampamāno, samo visesīti na tassa hotī ti. Yassetā tisso vidhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so tīsu vidhāsu na kampati na vikampati, avikampamānassa puggalassa sadiso’ham asmī ti vā seyyo’ham asmī ti vā hīno’ham asmī ti vā. Na tassa hotī ti. Tīsu vidhāsu avikampamāno, samo visesī ti na tassa hoti.
Tenāha Bhagavā—
“Samo visesī uda vā nihīno, yo maññati so vivadetha tena;
Tīsu vidhāsu avikampamāno, samo visesīti na tassa hotī” ti
78
Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;
Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyya.
Saccanti so brāhmaṇo kiṃ vadeyyā ti. Brāhmaṇo ti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo …pe… asito tādi pavuccate sa brahmā. Saccanti so brāhmaṇo kiṃ vadeyyā ti. “Sassato loko, idam eva saccaṃ moghamaññan” ti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyya; “asassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyyā ti saccan ti so brāhmaṇo kiṃ vadeyya.
Musāti vā so vivadetha kenā ti. Brāhmaṇo mayhaṃ va saccaṃ, tuyhaṃ musāti kena mānena, kāya diṭṭhiyā, kena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya— “na tvaṃ imaṃ dhammavinayaṃ ājānāsi …pe… nibbeṭhehi vā sace pahosī” ti musāti vā so vivadetha kena.
Yasmiṃ samaṃ visamaṃ vāpi natthī ti. Yasmin ti yasmiṃ puggale arahante khīṇāsave sadiso’ham asmī ti māno natthi, seyyo’ham asmī ti māno natthi, hīno’ham asmī ti omāno natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti yasmiṃ samaṃ visamaṃ vāpi natthi.
Sa kena vādaṃ paṭisaṃyujeyyā ti. So kena mānena, kāya diṭṭhiyā, kena vā puggalena vādaṃ paṭisaṃyojeyya paṭibaleyya kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya— “na tvaṃ imaṃ dhammavinayaṃ ājānāsi …pe… nibbeṭhehi vā sace pahosī” ti sa kena vādaṃ paṭisaṃyujeyya.
Tenāha Bhagavā—
“Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;
Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyyā” ti
79
Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;
Kāmehi ritto apurakkharāno, kathaṃ na viggayha janena kayirā.
Atha kho hāliddakāni gahapati yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hāliddakāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca— “vuttamidaṃ, bhante kaccāna, Bhagavatā aṭṭhakavaggiye māgaṇḍiyapañhe—
‘Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;
Kāmehi ritto apurakkharāno, kathaṃ na viggayha janena kayirā’ti
Imassa nu kho, bhante kaccāna, Bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo” ti?
“Rūpadhātu kho, gahapati, viññāṇassa oko rūpadhāturāgavinibaddhañca pana viññāṇaṃ okasārīti vuccati. Vedanādhātu kho, gahapati … saññādhātu kho, gahapati … saṅkhāradhātu kho, gahapati, viññāṇassa oko saṅkhāradhāturāgavinibandhañca pana viññāṇaṃ okasārīti vuccati. Evaṃ kho, gahapati, okasārī hoti.
Kathañca, gahapati, anokasārī hoti? Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā; tasmā Tathāgato anokasārīti vuccati. Vedanādhātuyā kho, gahapati … saññādhātuyā kho, gahapati … saṅkhāradhātuyā kho, gahapati … viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā; tasmā Tathāgato anokasārīti vuccati. Evaṃ kho, gahapati, anokasārī hoti.
Kathañca, gahapati, niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, niketasārīti vuccati. Saddanimitta … gandhanimitta … rasanimitta … phoṭṭhabbanimitta … dhammanimittaniketavisāravinibandhā kho, gahapati, niketasārīti vuccati. Evaṃ kho, gahapati, niketasārī hoti.
Kathañca, gahapati, aniketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā; tasmā Tathāgato aniketasārīti vuccati. Saddanimitta … gandhanimitta … rasanimitta … phoṭṭhabbanimitta … dhammanimittaniketavisāravinibandhā kho, gahapati, Tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā; tasmā Tathāgato aniketasārīti vuccati. Evaṃ kho, gahapati, aniketasārī hoti.
Kathañca, gahapati, gāme santhavajāto hoti? Idha, gahapati, ekacco bhikkhu gihīhi saṃsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evaṃ kho, gahapati, gāme santhavajāto hoti.
Kathañca, gahapati, gāme na santhavajāto hoti? Idha, gahapati, ekacco bhikkhu gihīhi asaṃsaṭṭho viharati na sahanandī na sahasokī, na sukhitesu sukhito, na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā voyogaṃ āpajjati. Evaṃ kho, gahapati, gāme na santhavajāto hoti.
Kathañca, gahapati, kāmehi aritto hoti? Idha, gahapati, ekacco bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho, gahapati, kāmehi aritto hoti.
Kathañca, gahapati, kāmehi ritto hoti? Idha, gahapati, ekacco bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṃ kho, gahapati, kāmehi ritto hoti.
Kathañca, gahapati, purakkharāno hoti? Idha, gahapati, ekaccassa bhikkhuno evaṃ ho ti ‘evaṃrūpo siyaṃ anāgatamaddhānan’ti … ‘evaṃvedano siyaṃ … evaṃsañño siyaṃ … evaṃsaṅkhāro siyaṃ … evaṃviññāṇo siyaṃ anāgatamaddhānan’ti … evaṃ kho, gahapati, purakkharāno hoti.
Kathañca, gahapati, apurakkharāno hoti? Idha, gahapati, ekaccassa bhikkhuno na evaṃ ho ti ‘evaṃrūpo siyaṃ anāgatamaddhānan’ti … ‘evaṃvedano siyaṃ … evaṃsañño siyaṃ … evaṃsaṅkhāro siyaṃ … evaṃviññāṇo siyaṃ anāgatamaddhānan’ti … evaṃ kho, gahapati, apurakkharāno hoti.
Kathañca, gahapati, kathaṃ viggayha janena kattā hoti? Idha, gahapati, ekacco evarūpiṃ kathaṃ kattā ho ti ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, aham asmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, kathaṃ viggayha janena kattā hoti.
Kathañca, gahapati, kathaṃ na viggayha janena kattā hoti? Idha, gahapati, ekacco na evarūpiṃ kathaṃ kattā ho ti ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi …pe… nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, na viggayha janena kattā hoti. Iti kho, gahapati, yaṃ taṃ vuttaṃ Bhagavatā aṭṭhakavaggiye māgaṇḍiyapañhe—
‘Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;
Kāmehi ritto apurakkharāno, kathaṃ na viggayha janena kayirā’ti
Imassa kho, gahapati, Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo” ti.
Tenāha Bhagavā—
“Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;
Kāmehi ritto apurakkharāno, kathaṃ na viggayha janena kayirā” ti
80
Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;
Elambujaṃ kaṇḍakavārijaṃ yathā, jalena paṅkena canūpalittaṃ;
Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.
Yehi vivitto vicareyya loke ti. Yehī ti yehi diṭṭhigatehi. Vivitto ti kāyaduccaritena ritto vivitto pavivitto, vacīduccaritena … manoduccaritena … rāgena …pe… sabbākusalābhisaṅkhārehi ritto vivitto pavivitto. Vicareyyā ti vicareyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya. Loke ti manussaloketi yehi vivitto vicareyya loke.
Na tāni uggayha vadeyya nāgo ti. Nāgo ti āguṃ na karotī ti nāgo, na gacchatī ti nāgo, nāgacchatī ti nāgo. Kathaṃ āguṃ na karotī ti nāgo? Āgū vuccanti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.
Āguṃ na karoti kiñci loke, (sabhiyāti Bhagavā) sabbasaññoge visajja bandhanāni;
Sabbattha na sajjatī vimutto, nāgo tādi pavuccate tathattā
Evaṃ āguṃ na karotī ti nāgo.
Kathaṃ na gacchatī ti nāgo? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, nānusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṃharīyati. Evaṃ na gacchatī ti nāgo.
Kathaṃ nāgacchatī ti nāgo? Sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena … anāgāmimaggena … arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Evaṃ nāgacchatī ti nāgo.
Na tāni uggayha vadeyya nāgo ti. Nāgo na tāni diṭṭhigatāni gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya; “sassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti vadeyya katheyya bhaṇeyya dīpayeyya vohareyyā ti na tāni uggayha vadeyya nāgo.
Elambujaṃ kaṇḍakavārijaṃ yathā, jalena paṅkena canūpalittan ti. Elaṃ vuccati udakaṃ, ambujaṃ vuccati padumaṃ, kaṇḍako vuccati kharadaṇḍo, vāri vuccati udakaṃ, vārijaṃ vuccati padumaṃ vārisambhavaṃ, jalaṃ vuccati udakaṃ, paṅko vuccati kaddamo. Yathā padumaṃ vārijaṃ vārisambhavaṃ jalena ca paṅkena ca na limpati na palimpati na upalimpati, alittaṃ asaṃlittaṃ anupalittanti elambujaṃ kaṇḍakavārijaṃ yathā jalena paṅkena canūpalittaṃ.
Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto ti. Evan ti opammasaṃpaṭipādanaṃ. Munī ti. Monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so muni. Santivādo ti santivādo muni tāṇavādo leṇavādo saraṇavādo abhayavādo accutavādo amatavādo nibbānavādo ti evaṃ muni santivādo. Agiddho ti. Gedho vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Yasseso gedho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati agiddho. So rūpe agiddho, sadde … gandhe … rase … phoṭṭhabbe … kule … gaṇe … āvāse … lābhe … yase … pasaṃsāya … sukhe … cīvare … piṇḍapāte … senāsane … gilānapaccayabhesajjaparikkhāre … kāmadhātuyā … rūpadhātuyā … arūpadhātuyā … kāmabhave … rūpabhave … arūpabhave … saññābhave … asaññābhave … nevasaññānāsaññābhave … ekavokārabhave … catuvokārabhave … pañcavokārabhave … atīte … anāgate … paccuppanne … diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito anajjhosanno, vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatī ti evaṃ muni santivādo agiddho.
Kāme ca loke ca anūpalitto ti. Kāmā ti udānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Lepā ti dve lepā— taṇhālepo ca diṭṭhilepo ca …pe… ayaṃ taṇhālepo …pe… ayaṃ diṭṭhilepo. Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā kāme ca loke ca na limpati na palimpati na upalimpati, alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.
Tenāha Bhagavā—
“Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;
Elambujaṃ kaṇḍakavārijaṃ yathā, jalena paṅkena canūpalittaṃ;
Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto” ti
81
Na vedagū diṭṭhiyāyako na mutiyā, sa mānameti na hi tammayo so;
Na kammunā no pi sutena neyyo, anūpanīto sa nivesanesu.
Na vedagū diṭṭhiyāyako na mutiyā, sa mānametī ti. Nā ti paṭikkhepo. Vedagū ti. Vedo vuccati catūsu maggesu ñāṇaṃ, paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Tehi vedehi jātijarāmaraṇassa antagato antappatto, koṭigato koṭippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto, leṇagato leṇappatto, saraṇagato saraṇappatto, abhayagato abhayappatto, accutagato accutappatto, amatagato amatappatto, nibbānagato nibbānappatto, vedānaṃ vā antaṃ gato ti vedagū, vedehi vā antaṃ gato ti vedagū, sattannaṃ vā dhammānaṃ viditattā vedagū, sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.
Vedāni viceyya kevalāni, (sabhiyāti Bhagavā) samaṇānaṃ yānīdhatthi brāhmaṇānaṃ;
Sabbavedanāsu vītarāgo, sabbaṃ vedamaticca vedagū soti
Na diṭṭhiyā ti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhiyā na yāyati na nīyati na vuyhati na saṃharīyati, napi taṃ diṭṭhigataṃ sārato pacceti na paccāgacchatī ti na vedagū diṭṭhiyā. Na mutiyā ti mutarūpena vā parato ghosena vā mahājanasammutiyā vā mānaṃ neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatī ti na vedagū diṭṭhiyāyako na mutiyā sa mānameti.
Na hi tammayo so ti na taṇhāvasena diṭṭhivasena tammayo hoti tapparamo tapparāyaṇo. Yato taṇhā ca diṭṭhi ca māno cassa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā ettāvatā na tammayo hoti na tapparamo na tapparāyaṇo ti sa mānameti na hi tammayo so.
Na kammunā no pi sutena neyyo ti. Na kammunā ti puññābhisaṅkhārena vā apuññābhisaṅkhārena vā āneñjābhisaṅkhārena vā na yāyati na nīyati na vuyhati na saṃharīyatī ti na kammunā. No pi sutena neyyo ti sutasuddhiyā vā parato ghosena vā mahājanasammutiyā vā na yāyati na nīyati na vuyhati na saṃharīyatī ti na kammunā no pi sutena neyyo.
Anūpanīto sa nivesanesū ti. Upayā ti dve upayā— taṇhūpayo ca diṭṭhūpayo ca …pe… ayaṃ taṇhūpayo …pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā so nivesanesu anūpanīto anupalitto anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti anūpanīto sa nivesanesu.
Tenāha Bhagavā—
“Na vedagū diṭṭhiyāyako na mutiyā, sa mānameti na hi tammayo so;
Na kammunā no pi sutena neyyo, anūpanīto sa nivesanesū” ti
82
Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;
Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭayantā vicaranti loke.
Saññāvirattassa na santi ganthā ti. Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāveti tassa ādito upādāya ganthā vikkhambhitā honti, arahatte patte arahato ganthā ca mohā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammāti saññāvirattassa na santi ganthā.
Paññāvimuttassa na santi mohā ti. Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāveti, tassa ādito upādāya mohā vikkhambhitā honti, arahatte patte arahato mohā ca ganthā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammāti paññāvimuttassa na santi mohā.
Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭayantā vicaranti loke ti. Ye saññaṃ gaṇhanti kāmasaññaṃ byāpādasaññaṃ vihiṃsāsaññaṃ te saññāvasena ghaṭṭenti saṅghaṭṭenti. Rājāno pi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, putto pi mātarā vivadati, pitāpi puttena vivadati, putto pi pitarā vivadati, bhātāpi bhātarā vivadati, bhaginīpi bhaginiyā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyo pi sahāyena vivadati. Te tattha kalahaviggahavivādamāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattam pi dukkhaṃ. Ye diṭṭhiṃ gaṇhanti “sassato loko” ti vā …pe… “neva hoti na na hoti Tathāgato paraṃ maraṇā” ti vā te diṭṭhivasena ghaṭṭenti saṅghaṭṭenti, satthārato satthāraṃ ghaṭṭenti, dhammakkhānato dhammakkhānaṃ ghaṭṭenti, gaṇato gaṇaṃ ghaṭṭenti, diṭṭhiyā diṭṭhiṃ ghaṭṭenti, paṭipadāya paṭipadaṃ ghaṭṭenti, maggato maggaṃ ghaṭṭenti.
Atha vā te vivadanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti “na tvaṃ imaṃ dhammavinayaṃ ājānāsi …pe… nibbeṭhehi vā sace pahosī” ti. Tesaṃ abhisaṅkhārā appahīnā; abhisaṅkhārānaṃ appahīnattā gatiyā ghaṭṭenti, niraye ghaṭṭenti, tiracchānayoniyā ghaṭṭenti, pettivisaye ghaṭṭenti, manussaloke ghaṭṭenti, devaloke ghaṭṭenti, gatiyā gatiṃ … upapattiyā upapattiṃ … paṭisandhiyā paṭisandhiṃ … bhavena bhavaṃ … saṃsārena saṃsāraṃ … vaṭṭena vaṭṭaṃ ghaṭṭenti saṅghaṭṭenti vadanti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Loke ti apāyaloke …pe… āyatanaloketi saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭayantā vicaranti loke.
Tenāha Bhagavā—
“Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;
Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭayantā vicaranti loke” ti
Māgaṇḍiyasuttaniddeso navamo.