争辩争论经义释


Kalahavivādasutta niddesa

Atha Kalahavivādasuttaniddesaṃ vakkhati—

97

Kutopahūtā kalahā vivādā, paridevasokā sahamaccharā ca;
Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhi.

Kutopahūtā kalahā vivādā ti. Kalaho ti ekena ākārena kalaho; vivādo tipi taññeva. Yo kalaho so vivādo, yo vivādo so kalaho. Atha vā aparena ākārena vivādo vuccati kalahassa pubbabhāgo vivādo. Rājāno pi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, putto pi mātarā vivadati, pitāpi puttena vivadati, putto pi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyo pi sahāyena vivadati ayaṃ vivādo. Katamo kalaho? Āgārikā daṇḍapasutā kāyena vācāya kalahaṃ karonti, pabbajitā āpattiṃ āpajjantā kāyena vācāya kalahaṃ karonti ayaṃ kalaho.

Kutopahūtā kalahā vivādā ti. Kalahā ca vivādā ca kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti kalahassa ca vivādassa ca mūlaṃ pucchati, hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati yācati ajjhesati pasādetī ti kutopahūtā kalahā vivādā.

Paridevasokā sahamaccharā cā ti. Paridevo ti ñātibyasanena vā phuṭṭhassa, bhogabyasanena vā phuṭṭhassa, rogabyasanena vā phuṭṭhassa, sīlabyasanena vā phuṭṭhassa, diṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena vā byasanena samannāgatassa, aññataraññatarena vā dukkhadhammena phuṭṭhassa, ādevo paridevo, ādevanā paridevanā, ādevitattaṃ paridevitattaṃ, vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. Soko ti ñātibyasanena vā phuṭṭhassa, bhogarogasīladiṭṭhibyasanena vā phuṭṭhassa, aññataraññatarena vā byasanena samannāgatassa, aññataraññatarena vā dukkhadhammena phuṭṭhassa, soko socanā socitattaṃ, antosoko antoparisoko, antoḍāho antopariḍāho, cetaso parijjhāyanā domanassaṃ sokasallaṃ. Maccharan ti pañca macchariyāni— āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ. Yaṃ evarūpaṃ macchariyaṃ maccharāyanaṃ maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa— idaṃ vuccati macchariyaṃ. Api ca, khandhamacchariyampi macchariyaṃ, dhātumacchariyampi macchariyaṃ, āyatanamacchariyampi macchariyaṃ gāho. Idaṃ vuccati macchariyanti paridevasokā sahamaccharā ca.

Mānātimānā sahapesuṇā cā ti. Māno ti idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Atimāno ti idhekacco paraṃ atimaññati jātiyā vā gottena vā …pe… aññataraññatarena vā vatthunā. Pesuññan ti idhekacco pisuṇavāco ho ti ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā, bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā ho ti idaṃ vuccati pesuññaṃ. Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharati piyakamyatāya vā bhedādhippāyena vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharati? Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmī ti evaṃ piyakamyatāya pesuññaṃ upasaṃharati. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharati? Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvidhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyunti evaṃ bhedādhippāyena pesuññaṃ upasaṃharatī ti mānātimānā sahapesuṇā ca.

Kutopahūtā te tadiṅgha brūhī ti. Kalaho ca vivādo ca paridevo ca soko ca macchariyañca māno ca atimāno ca pesuññañcāti ime aṭṭha kilesā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti. Imesaṃ aṭṭhannaṃ kilesānaṃ mūlaṃ pucchati, hetuṃ pucchati, nidānaṃ pucchati, sambhavaṃ pucchati, pabhavaṃ pucchati, samuṭṭhānaṃ pucchati, āhāraṃ pucchati, ārammaṇaṃ pucchati, paccayaṃ pucchati, samudayaṃ pucchati papucchati yācati ajjhesati pasādetī ti kutopahūtā te tadiṅgha brūhīti. Iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti kutopahūtā te tadiṅgha brūhi.

Tenāha so nimmito—

“Kutopahūtā kalahā vivādā, paridevasokā sahamaccharā ca;
Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhī” ti

98

Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā ca;
Mānātimānā sahapesuṇā ca, maccherayuttā kalahā vivādā;
Vivādajātesu ca pesuṇāni.

Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā cā ti. Piyā ti dve piyā— sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā— ime sattā piyā. Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā— ime saṅkhārā piyā.

Piyaṃ vatthuṃ acchedasaṅkino pi kalahaṃ karonti, acchijjante pi kalahaṃ karonti, acchinnepi kalahaṃ karonti. Piyaṃ vatthuṃ vipariṇāmasaṅkino pi kalahaṃ karonti, vipariṇāmante pi kalahaṃ karonti, vipariṇatepi kalahaṃ karonti. Piyaṃ vatthuṃ acchedasaṅkino pi vivadanti, acchijjante pi vivadanti, acchinnepi vivadanti. Piyaṃ vatthuṃ vipariṇāmasaṅkino pi vivadanti, vipariṇāmante pi vivadanti, vipariṇatepi vivadanti. Piyaṃ vatthuṃ acchedasaṅkino pi paridevanti, acchijjante pi paridevanti, acchinnepi paridevanti. Piyaṃ vatthuṃ vipariṇāmasaṅkino pi paridevanti, vipariṇāmante pi paridevanti, vipariṇatepi paridevanti. Piyaṃ vatthuṃ acchedasaṅkino pi socanti, acchijjante pi socanti, acchinnepi socanti. Piyaṃ vatthuṃ vipariṇāmasaṅkino pi socanti, vipariṇāmante pi socanti, vipariṇatepi socanti. Piyaṃ vatthuṃ rakkhanti gopenti pariggaṇhanti mamāyanti maccharāyanti.

Mānātimānā sahapesuṇā cā ti. Piyaṃ vatthuṃ nissāya mānaṃ janenti, piyaṃ vatthuṃ nissāya atimānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti? Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti. Evaṃ piyaṃ vatthuṃ nissāya mānaṃ janenti. Kathaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti? Mayaṃ lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānaṃ, ime panaññe na lābhino manāpikānaṃ rūpānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti. Evaṃ piyaṃ vatthuṃ nissāya atimānaṃ janenti. Pesuññan ti idhekacco pisuṇavāco hoti, ito sutvā amutra akkhātā imesaṃ bhedāya …pe… evaṃ bhedādhippāyena pesuññaṃ upasaṃharatīti …pe… mānātimānā sahapesuṇā ca.

Maccherayuttā kalahā vivādā ti. Kalaho ca vivādo ca paridevo ca soko ca māno ca atimāno ca pesuññañcāti ime satta kilesā macchariye yuttā payuttā āyuttā samāyuttā ti maccherayuttā kalahā vivādā.

Vivādajātesu ca pesuṇānī ti. Vivāde jāte sañjāte nibbatte abhinibbatte pātubhūte pesuññaṃ upasaṃharanti; ito sutvā amutra akkhāyanti imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhāyanti amūsaṃ bhedāya. Iti samaggānaṃ vā bhettāro, bhinnānaṃ vā anuppadātāro, vaggārāmā vaggaratā vagganandī vaggakaraṇiṃ vācaṃ bhāsitāro honti idaṃ vuccati pesuññaṃ. Api ca dvīhi kāraṇehi pesuññaṃ upasaṃharanti piyakamyatāya vā bhedādhippāyena vā. Kathaṃ piyakamyatāya pesuññaṃ upasaṃharanti? Imassa piyā bhavissāma, manāpā bhavissāma, vissāsikā bhavissāma, abbhantarikā bhavissāma, suhadayā bhavissāmāti. Evaṃ piyakamyatāya pesuññaṃ upasaṃharanti. Kathaṃ bhedādhippāyena pesuññaṃ upasaṃharanti? “Kathaṃ ime nānā assu, vinā assu, vaggā assu, dvedhā assu, dvejjhā assu, dve pakkhā assu, bhijjeyyuṃ na samāgaccheyyuṃ, dukkhaṃ na phāsu vihareyyun” ti evaṃ bhedādhippāyena pesuññaṃ upasaṃharantī ti vivādajātesu ca pesuṇāni.

Tenāha Bhagavā—

“Piyappahūtā kalahā vivādā, paridevasokā sahamaccharā ca;
Mānātimānā sahapesuṇā ca, maccherayuttā kalahā vivādā;
Vivādajātesu ca pesuṇānī” ti

99

Piyā su lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loke;
Āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa honti.

Piyā su lokasmiṃ kutonidānā ti. Piyā kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti piyānaṃ mūlaṃ pucchati …pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetī ti piyā su lokasmiṃ kutonidānā.

Ye cāpi lobhā vicaranti loke ti. Ye cāpī ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Lobhā ti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ. Vicarantī ti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi ye cāpi lobhā vicaranti loke.

Āsā ca niṭṭhā ca kutonidānā ti. Āsā ca niṭṭhā ca kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti āsāya ca niṭṭhāya ca mūlaṃ pucchati …pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetī ti āsā ca niṭṭhā ca kutonidānā. Ye samparāyāya narassa hontī ti. Ye narassa parāyanā honti dīpā honti tāṇā honti leṇā honti saraṇā honti niṭṭhā parāyanā hontī ti ye samparāyāya narassa honti.

Tenāha so nimmito—

“Piyā su lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loke;
Āsā ca niṭṭhā ca kutonidānā, ye samparāyāya narassa hontī” ti

100

Chandānidānāni piyāni loke, ye cāpi lobhā vicaranti loke;
Āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa honti.

Chandānidānāni piyāni loke ti. Chando ti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ. Api ca pañca chandā— pariyesanacchando, paṭilābhacchando, paribhogacchando, sannidhicchando, visajjanacchando. Katamo pariyesanacchando? Idh’ekacco ajjhositoyeva atthiko chandajāto rūpe pariyesati, sadde … gandhe … rase … phoṭṭhabbe pariyesati ayaṃ pariyesanacchando. Katamo paṭilābhacchando? Idh’ekacco ajjhositoyeva atthiko chandajāto rūpe paṭilabhati, sadde … gandhe … rase … phoṭṭhabbe paṭilabhati ayaṃ paṭilābhacchando. Katamo paribhogacchando? Idh’ekacco ajjhositoyeva atthiko chandajāto rūpe paribhuñjati, sadde … gandhe … rase … phoṭṭhabbe paribhuñjati ayaṃ paribhogacchando. Katamo sannidhicchando? Idh’ekacco ajjhositoyeva atthiko chandajāto dhanasannicayaṃ karoti “āpadāsu bhavissatī” ti ayaṃ sannidhicchando. Katamo visajjanacchando? Idh’ekacco ajjhositoyeva atthiko chandajāto dhanaṃ visajjeti hatthārohānaṃ assārohānaṃ rathikānaṃ dhanuggahānaṃ pattikānaṃ “ime maṃ rakkhissanti gopissanti samparivārissantī” ti ayaṃ visajjanacchando. Piyānī ti dve piyā— sattā vā saṅkhārā vā …pe… ime sattā piyā …pe… ime saṅkhārā piyā. Chandānidānāni piyāni loke ti. Piyā chandanidānā chandasamudayā chandajātikā chandapabhavāti chandānidānāni piyāni loke.

Ye cāpi lobhā vicaranti loke ti. Ye cāpī ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Lobhā ti yo lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlaṃ. Vicarantī ti vicaranti viharanti iriyanti vattanti pālenti yapenti yāpenti. Loke ti apāyaloke …pe… āyatanaloketi ye cāpi lobhā vicaranti loke.

Āsā ca niṭṭhā ca itonidānā ti. Āsā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Niṭṭhā ti idhekacco rūpe pariyesanto rūpaṃ paṭilabhati, rūpaniṭṭho hoti, sadde … gandhe … rase … phoṭṭhabbe … kulaṃ … gaṇaṃ … āvāsaṃ … lābhaṃ … yasaṃ … pasaṃsaṃ … sukhaṃ … cīvaraṃ … piṇḍapātaṃ … senāsanaṃ … gilānapaccayabhesajjaparikkhāraṃ … suttantaṃ … vinayaṃ … abhidhammaṃ … āraññikaṅgaṃ … piṇḍapātikaṅgaṃ … paṃsukūlikaṅgaṃ … tecīvarikaṅgaṃ … sapadānacārikaṅgaṃ … khalupacchābhattikaṅgaṃ … nesajjikaṅgaṃ … yathāsanthatikaṅgaṃ … paṭhamaṃ jhānaṃ … dutiyaṃ jhānaṃ … tatiyaṃ jhānaṃ … catutthaṃ jhānaṃ … ākāsānañcāyatanasamāpattiṃ … viññāṇañcāyatanasamāpattiṃ … ākiñcaññāyatanasamāpattiṃ … nevasaññānāsaññāyatanasamāpattiṃ pariyesanto nevasaññānāsaññāyatanasamāpattiṃ paṭilabhati, nevasaññānāsaññāyatanasamāpattiniṭṭho hoti.

“Āsāya kasate khettaṃ, bījaṃ āsāya vappati;
Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;
Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatī” ti

Āsāya samiddhi vuccate niṭṭhā. Āsā ca niṭṭhā ca itonidānā ti. Āsā ca niṭṭhā ca ito chandanidānā chandasamudayā chandajātikā chandapabhavāti āsā ca niṭṭhā ca itonidānā.

Ye samparāyāya narassa hontī ti. Ye narassa parāyanā honti dīpā honti tāṇā honti leṇā honti saraṇā honti niṭṭhā parāyanā hontī ti ye samparāyāya narassa honti.

Tenāha Bhagavā—

“Chandānidānāni piyāni loke, ye cāpi lobhā vicaranti loke;
Āsā ca niṭṭhā ca itonidānā, ye samparāyāya narassa hontī” ti

101

Chando nu lokasmiṃ kutonidāno, vinicchayā cāpi kutopahūtā;
Kodho mosavajjañca kathaṅkathā ca, ye cāpi dhammā samaṇena vuttā.

Chando nu lokasmiṃ kutonidāno ti. Chando kutonidāno kutojāto kutosañjāto kutonibbatto kutoabhinibbatto kutopātubhūto, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti chandassa mūlaṃ pucchati …pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetī ti chando nu lokasmiṃ kutonidāno.

Vinicchayā cāpi kutopahūtā ti. Vinicchayā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti vinicchayānaṃ mūlaṃ pucchati …pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetī ti vinicchayā cāpi kutopahūtā.

Kodho mosavajjañca kathaṅkathā cā ti. Kodho ti yo evarūpo cittassa āghāto paṭighāto, paṭighaṃ paṭivirodho, kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṃ, doso dussanā dussitattaṃ, byāpatti byāpajjanā byāpajjitattaṃ, virodho paṭivirodho, caṇḍikkaṃ asuropo anattamanatā cittassa. Mosavajjaṃ vuccati musāvādo. Kathaṅkathā vuccati vicikicchāti kodho mosavajjañca kathaṅkathā ca.

Ye cāpi dhammā samaṇena vuttā ti. Ye cāpī ti ye kodhena ca mosavajjena ca kathaṅkathāya ca sahagatā sahajātā saṃsaṭṭhā sampayuttā, ekuppādā ekanirodhā ekavatthukā ekārammaṇā— ime vuccanti ye cāpi dhammā. Atha vā ye te kilesā aññajātikā aññavihitakā— ime vuccanti ye cāpi dhammā. Samaṇena vuttā ti samaṇena samitapāpena brāhmaṇena bāhitapāpadhammena bhikkhunā bhinnakilesamūlena sabbākusalamūlabandhanā pamuttena vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitāti ye cāpi dhammā samaṇena vuttā.

Tenāha so nimmito—

“Chando nu lokasmiṃ kutonidāno, vinicchayā cāpi kutopahūtā;
Kodho mosavajjañca kathaṅkathā ca, ye cāpi dhammā samaṇena vuttā” ti

102

Sātaṃ asātanti yam āhu loke, tamūpanissāya pahoti chando;
Rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati jantu loke.

Sātaṃ asātanti yam āhu loke ti. Sātan ti sukhā ca vedanā, iṭṭhañca vatthu. Asātan ti dukkhā ca vedanā, aniṭṭhañca vatthu. Yam āhu loke ti yaṃ āhaṃsu yaṃ kathenti yaṃ bhaṇanti yaṃ dīpenti yaṃ voharantī ti sātaṃ asātanti yam āhu loke.

Tamūpanissāya pahoti chando ti. Sātāsātaṃ nissāya, sukhadukkhaṃ nissāya, somanassadomanassaṃ nissāya, iṭṭhāniṭṭhaṃ nissāya, anunayapaṭighaṃ nissāya chando pahoti pabhavati jāyati sañjāyati nibbattati abhinibbattatī ti tamūpanissāya pahoti chando.

Rūpesu disvā vibhavaṃ bhavañcā ti. Rūpesū ti cattāro ca mahābhūtā catunnañ ca mahābhūtānaṃ upādāya rūpaṃ. Katamo rūpānaṃ bhavo? Yo rūpānaṃ bhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo— ayaṃ rūpānaṃ bhavo. Katamo rūpānaṃ vibhavo? Yo rūpānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ— ayaṃ rūpānaṃ vibhavo. Rūpesu disvā vibhavaṃ bhavañcā ti rūpesu bhavañca vibhavañca disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti rūpesu disvā vibhavaṃ bhavañca.

Vinicchayaṃ kubbati jantu loke ti. Vinicchayā ti dve vinicchayā— taṇhāvinicchayo ca, diṭṭhivinicchayo ca. Kathaṃ taṇhāvinicchayaṃ karoti? Idhekaccassa anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. Tassa evaṃ ho ti “kena nu kho me upāyena anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchantī” ti. Tassa pana evaṃ hoti “surāmerayamajjappamādaṭṭhānānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; vikālavisikhācariyānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; samajjābhicaraṇaṃ anuyuttassa me … jutappamādaṭṭhānānuyogaṃ anuyuttassa me … pāpamittānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti; ālasyānuyogaṃ anuyuttassa me anuppannā ceva bhogā na uppajjanti, uppannā ca bhogā parikkhayaṃ gacchantī” ti evaṃ ñāṇaṃ katvā cha bhogānaṃ apāyamukhāni na sevati, cha bhogānaṃ āyamukhāni sevati. Evam pi taṇhāvinicchayaṃ karoti.

Atha vā kasiyā vā vaṇijjāya vā gorakkhena vā issatthena vā rājaporisena vā sippaññatarena vā paṭipajjati. Evam pi taṇhāvinicchayaṃ karoti. Kathaṃ diṭṭhivinicchayaṃ karoti? Cakkhusmiṃ uppanne jānāti “attā me uppanno” ti, cakkhusmiṃ antarahite jānāti “attā me antarahito vigato me attā” ti. Evam pi diṭṭhivinicchayaṃ karoti. Sotasmiṃ … ghānasmiṃ … jivhāya … kāyasmiṃ … rūpasmiṃ … saddasmiṃ … gandhasmiṃ … rasasmiṃ … phoṭṭhabbasmiṃ uppanne jānāti “attā me uppanno” ti, phoṭṭhabbasmiṃ antarahite jānāti “attā me antarahito vigato me attā” ti. Evam pi diṭṭhivinicchayaṃ karoti janeti sañjaneti nibbatteti abhinibbatteti. Jantū ti satto naro mānavo …pe… manujo. Loke ti apāyaloke …pe… āyatanaloketi vinicchayaṃ kubbati jantu loke.

Tenāha Bhagavā—

“Sātaṃ asātanti yam āhu loke, tamūpanissāya pahoti chando;
Rūpesu disvā vibhavaṃ bhavañca, vinicchayaṃ kubbati jantu loke” ti

103

Kodho mosavajjañca kathaṅkathā ca, etepi dhammā dvayameva sante;
Kathaṅkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā.

Kodho mosavajjañca kathaṅkathā cā ti. Kodho ti yo evarūpo cittassa āghāto paṭighāto …pe… mosavajjaṃ vuccati musāvādo. Kathaṅkathā vuccati vicikicchā. Iṭṭhaṃ vatthuṃ nissāyapi kodho jāyati, aniṭṭhaṃ vatthuṃ nissāyapi kodho jāyati. Iṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati, aniṭṭhaṃ vatthuṃ nissāyapi musāvādo uppajjati. Iṭṭhaṃ vatthuṃ nissāyapi kathaṅkathā uppajjati, aniṭṭhaṃ vatthuṃ nissāyapi kathaṅkathā uppajjati.

Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati? Pakatiyā aniṭṭhaṃ vatthuṃ nissāya kodho jāyati. Anatthaṃ me acarīti kodho jāyati, anatthaṃ me caratīti kodho jāyati, anatthaṃ me carissatīti kodho jāyati; piyassa me manāpassa anatthaṃ acari … anatthaṃ carati … anatthaṃ carissatīti kodho jāyati; appiyassa me amanāpassa atthaṃ acari … atthaṃ carati … atthaṃ carissatīti kodho jāyati. Evaṃ aniṭṭhaṃ vatthuṃ nissāya kodho jāyati.

Kathaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati? Iṭṭhaṃ vatthuṃ acchedasaṅkino pi kodho jāyati, acchijjante pi kodho jāyati, acchinnepi kodho jāyati. Iṭṭhaṃ vatthuṃ vipariṇāmasaṅkino pi kodho jāyati, vipariṇāmante pi kodho jāyati, vipariṇatepi kodho jāyati. Evaṃ iṭṭhaṃ vatthuṃ nissāya kodho jāyati.

Kathaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idh’ekacco andubandhanena vā baddho; tassa bandhanassa mokkhatthāya sampajānamusā bhāsati … rajjubandhanena vā baddho … saṅkhalikabandhanena vā baddho … vettabandhanena vā baddho … latābandhanena vā baddho … pakkhepabandhanena vā baddho … parikkhepabandhanena vā baddho … gāmanigamanagararaṭṭhabandhanena vā baddho … janapadabandhanena vā baddho; tassa bandhanassa mokkhatthāya sampajānamusā bhāsati. Evaṃ aniṭṭhaṃ vatthuṃ nissāya musāvādo uppajjatīti.

Kathaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati? Idh’ekacco manāpikānaṃ rūpānaṃ hetu sampajānamusā bhāsati … manāpikānaṃ saddānaṃ … gandhānaṃ … rasānaṃ … phoṭṭhabbānaṃ hetu … cīvarahetu … piṇḍapātahetu … senāsanahetu … gilānapaccayabhesajjaparikkhārahetu sampajānamusā bhāsati. Evaṃ iṭṭhaṃ vatthuṃ nissāya musāvādo uppajjati.

Kathaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjati? “Muccissāmi nu kho cakkhurogato, na nu kho muccissāmi cakkhurogato. Muccissāmi nu kho sotarogato … ghānarogato … jivhārogato … kāyarogato … sīsarogato … kaṇṇarogato … mukharogato … muccissāmi nu kho dantarogato, na nu kho muccissāmi dantarogato” ti. Evaṃ aniṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjati.

Kathaṃ iṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjati? “Labhissāmi nu kho manāpike rūpe, na nu kho labhissāmi manāpike rūpe. Labhissāmi nu kho manāpike sadde … gandhe … rase … phoṭṭhabbe … kulaṃ … gaṇaṃ … āvāsaṃ … lābhaṃ … yasaṃ … pasaṃsaṃ … sukhaṃ … cīvaraṃ … piṇḍapātaṃ … senāsanaṃ … gilānapaccayabhesajjaparikkhāran” ti. Evaṃ iṭṭhaṃ vatthuṃ nissāya kathaṅkathā uppajjatī ti kodho mosavajjañca kathaṅkathā ca.

Etepi dhammā dvayameva sante ti. Sātāsāte sante, sukhadukkhe sante, somanassadomanasse sante, iṭṭhāniṭṭhe sante, anunayapaṭighe sante saṃvijjamāne atthi upalabbhamāneti etepi dhammā dvayameva sante.

Kathaṅkathī ñāṇapathāya sikkhe ti. Ñāṇampi ñāṇapatho, ñāṇassa ārammaṇampi ñāṇapatho, ñāṇasahabhuno pi dhammā ñāṇapatho. Yathā ariyamaggo ariyapatho, devamaggo devapatho, brahmamaggo brahmapatho; evam evaṃ ñāṇampi ñāṇapatho, ñāṇassa ārammaṇampi ñāṇapatho, ñāṇasahabhuno pi dhammā ñāṇapatho.

Sikkhe ti tisso sikkhā— adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā. Katamā adhisīlasikkhā? Idha bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, khuddako sīlakkhandho … mahanto sīlakkhandho … sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā— ayaṃ adhisīlasikkhā. Katamā adhicittasikkhā? Idha bhikkhu vivicceva kāmehi …pe… catutthaṃ jhānaṃ upasampajja viharati ayaṃ adhicittasikkhā. Katamā adhipaññāsikkhā? Idha bhikkhu paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. So “idaṃ dukkhan” ti yathābhūtaṃ pajānāti …pe… “ayaṃ dukkhanirodhagāminī paṭipadā” ti yathābhūtaṃ pajānāti, “ime āsavā” ti yathābhūtaṃ pajānāti …pe… “ayaṃ āsavanirodhagāminī paṭipadā” ti yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā.

Kathaṅkathī ñāṇapathāya sikkhe ti. Kathaṅkathī puggalo sakaṅkho savilekho sadveḷhako savicikiccho, ñāṇādhigamāya ñāṇaphusanāya ñāṇasacchikiriyāya adhisīlampi sikkheyya, adhicittam pi sikkheyya, adhipaññam pi sikkheyya; imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ adhiṭṭhahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhahanto sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyā ti kathaṅkathī ñāṇapathāya sikkhe.

Ñatvā pavuttā samaṇena dhammā ti. Ñatvā ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā. “Sabbe saṅkhārā aniccā” ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā, “sabbe saṅkhārā dukkhā” ti … “sabbe dhammā anattā” ti … “avijjāpaccayā saṅkhārā” ti …pe… “jātipaccayā jarāmaraṇan” ti … “avijjānirodhā saṅkhāranirodho” ti …pe… “jātinirodhā jarāmaraṇanirodho” ti … “idaṃ dukkhan” ti …pe… “ayaṃ dukkhanirodhagāminī paṭipadā” ti … “ime āsavā” ti …pe… “ayaṃ āsavanirodhagāminī paṭipadā” ti … “ime dhammā abhiññeyyā” ti … “ime dhammā pariññeyyā” ti … “ime dhammā pahātabbā” ti … “ime dhammā bhāvetabbā” ti … “ime dhammā sacchikātabbā” ti … channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca … pañcannaṃ upādānakkhandhānaṃ … catunnaṃ mahābhūtānaṃ … “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā vuttā pavuttā ācikkhitā desitā paññapitā paṭṭhapitā vivaṭā vibhattā uttānīkatā pakāsitā.

Vuttañ h’etaṃ Bhagavatā— “abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi, no anabhiññāya. Sanidānāhaṃ, bhikkhave, dhammaṃ desemi, no anidānaṃ. Sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi, no appāṭihāriyaṃ. Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato, no anabhiññāya, sanidānaṃ dhammaṃ desayato, no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato, no appāṭihāriyaṃ, karaṇīyo ovādo, karaṇīyā anusāsanī. Alañca pana, bhikkhave, vo tuṭṭhiyā alaṃ pāmojjāya alaṃ somanassāya sammāsambuddho Bhagavā, svākkhāto dhammo, suppaṭipanno saṅghoti …pe…. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī lokadhātu akampitthā” ti ñatvā pavuttā samaṇena dhammā.

Tenāha Bhagavā—

“Kodho mosavajjañca kathaṅkathā ca, etepi dhammā dvayameva sante;
Kathaṅkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammā” ti

104

Sātaṃ asātañ ca kutonidānā, kismiṃ asante na bhavanti hete;
Vibhavaṃ bhavañcāpi yam etam atthaṃ, etaṃ me pabrūhi yatonidānaṃ.

Sātaṃ asātañ ca kutonidānā ti. Sātā asātā kutonidānā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti sātāsātānaṃ mūlaṃ pucchati …pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetī ti sātaṃ asātañ ca kutonidānā.

Kismiṃ asante na bhavanti hete ti. Kismiṃ asante asaṃvijjamāne natthi anupalabbhamāne sātāsātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti na abhinibbattantī ti kismiṃ asante na bhavanti hete.

Vibhavaṃ bhavañcāpi yam etam atthan ti. Katamo sātāsātānaṃ bhavo? Yo sātāsātānaṃ bhavo pabhavo jāti sañjāti nibbatti abhinibbatti pātubhāvo— ayaṃ sātāsātānaṃ bhavo. Katamo sātāsātānaṃ vibhavo? Yo sātāsātānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ— ayaṃ sātāsātānaṃ vibhavo. Yametamatthan ti yaṃ paramatthanti vibhavaṃ bhavañcāpi yam etam atthaṃ.

Etaṃ me pabrūhi yatonidānan ti. Etan ti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Pabrūhī ti brūhi vadehi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti etaṃ me pabrūhi. Yatonidānan ti yaṃnidānaṃ yaṃsamudayaṃ yaṃjātikaṃ yaṃpabhavanti etaṃ me pabrūhi yatonidānaṃ.

Tenāha so nimmito—

“Sātaṃ asātañ ca kutonidānā, kismiṃ asante na bhavanti hete;
Vibhavaṃ bhavañcāpi yam etam atthaṃ, etaṃ me pabrūhi yatonidānan” ti

105

Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;
Vibhavaṃ bhavañcāpi yam etam atthaṃ, etaṃ te pabrūmi itonidānaṃ.

Phassanidānaṃ sātaṃ asātan ti. Sukhavedanīyaṃ phassaṃ paṭicca uppajjati sukhā vedanā. Yā tass’eva sukhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ sukhavedanīyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati, sā vūpasammati. Dukkhavedanīyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā. Yā tass’eva dukkhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ dukkhavedanīyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati, sā vūpasammati. Adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Yā tass’eva adukkhamasukhavedanīyassa phassassa nirodhā, yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedanīyaṃ phassaṃ paṭicca uppannā adukkhamasukhā vedanā sā nirujjhati, vūpasammati. Phassanidānaṃ sātaṃ asātan ti. Sātāsātā phassanidānā phassasamudayā phassajātikā phassappabhavāti phassanidānaṃ sātaṃ asātaṃ.

Phasse asante na bhavanti hete ti. Phasse asante asaṃvijjamāne natthi anupalabbhamāne sātāsātā na bhavanti nappabhavanti na jāyanti na sañjāyanti na nibbattanti nābhinibbattanti na pātubhavantī ti phasse asante na bhavanti hete.

Vibhavaṃ bhavañcāpi yam etam atthan ti. Bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā. Yametamatthan ti yaṃ paramatthanti vibhavaṃ bhavañcāpi yam etam atthaṃ.

Etaṃ te pabrūmi itonidānan ti. Etan ti yaṃ pucchasi yaṃ yācasi yaṃ ajjhesasi yaṃ pasādesi. Pabrūmī ti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemī ti etaṃ te pabrūmi. Itonidānan ti ito phassanidānaṃ phassasamudayaṃ phassajātikaṃ phassappabhavanti etaṃ te pabrūmi itonidānaṃ.

Tenāha Bhagavā—

“Phassanidānaṃ sātaṃ asātaṃ, phasse asante na bhavanti hete;
Vibhavaṃ bhavañcāpi yam etam atthaṃ, etaṃ te pabrūmi itonidānan” ti

106

Phasso nu lokasmiṃ kutonidāno, pariggahā cāpi kutopahūtā;
Kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā.

Phasso nu lokasmiṃ kutonidāno ti. Phasso kutonidāno kutojāto kutosañjāto kutonibbatto kutoabhinibbatto kutopātubhūto, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti phassassa mūlaṃ pucchati hetuṃ pucchati …pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetī ti phasso nu lokasmiṃ kutonidāno.

Pariggahā cāpi kutopahūtā ti pariggahā kutopahūtā kutojātā kutosañjātā kutonibbattā kutoabhinibbattā kutopātubhūtā, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti pariggahānaṃ mūlaṃ pucchati hetuṃ pucchati …pe… samudayaṃ pucchati papucchati yācati ajjhesati pasādetī ti pariggahā cāpi kutopahūtā.

Kismiṃ asante na mamattamatthī ti. Kismiṃ asante asaṃvijjamāne natthi anupalabbhamāne mamattā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti kismiṃ asante na mamattamatthi.

Kismiṃ vibhūte na phusanti phassā ti. Kismiṃ vibhūte vibhavite atikkante samatikkante vītivatte phassā na phusantī ti kismiṃ vibhūte na phusanti phassā.

Tenāha so nimmito—

“Phasso nu lokasmiṃ kutonidāno, pariggahā cāpi kutopahūtā;
Kismiṃ asante na mamattamatthi, kismiṃ vibhūte na phusanti phassā” ti

107

Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;
Icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā.

Nāmañca rūpañca paṭicca phasso ti. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Cakkhu ca rūpā ca rūpasmiṃ cakkhusamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evam pi nāmañca rūpañca paṭicca phasso. Sotañ ca paṭicca sadde ca uppajjati sotaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Sotañ ca saddā ca rūpasmiṃ sotasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evam pi nāmañca rūpañca paṭicca phasso. Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Ghānañca gandhā ca rūpasmiṃ ghānasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evam pi nāmañca rūpañca paṭicca phasso. Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Jivhā ca rasā ca rūpasmiṃ jivhāsamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evam pi nāmañca rūpañca paṭicca phasso. Kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Kāyo ca phoṭṭhabbā ca rūpasmiṃ kāyasamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evam pi nāmañca rūpañca paṭicca phasso. Manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso. Vatthu rūpaṃ rūpasmiṃ, dhammā rūpino rūpasmiṃ manosamphassaṃ ṭhapetvā sampayuttakā dhammā nāmasmiṃ. Evam pi nāmañca rūpañca paṭicca phasso.

Icchānidānāni pariggahānī ti. Icchā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Pariggahā ti dve pariggahā— taṇhāpariggaho ca diṭṭhipariggaho ca …pe… ayaṃ taṇhāpariggaho …pe… ayaṃ diṭṭhipariggaho. Icchānidānāni pariggahānī ti. Pariggahā icchānidānā icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti icchānidānāni pariggahāni.

Icchāyasantyā na mamattamatthī ti. Icchā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Mamattā ti dve mamattā— taṇhāmamattañ ca diṭṭhimamattañ ca …pe… idaṃ taṇhāmamattaṃ …pe… idaṃ diṭṭhimamattaṃ. Icchāyasantyā na mamattamatthī ti. Icchāya asantyā asaṃvijjamānāya natthi anupalabbhamānāya mamattā natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti icchāyasantyā na mamattamatthi.

Rūpe vibhūte na phusanti phassā ti. Rūpe ti cattāro ca mahābhūtā catunnañ ca mahābhūtānaṃ upādāya rūpaṃ. Rūpe vibhūte ti catūhākārehi rūpaṃ vibhūtaṃ ho ti ñātavibhūtena, tīraṇavibhūtena, pahānavibhūtena, samatikkamavibhūtena. Kathaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti? Rūpaṃ jānāti “yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri ca mahābhūtāni catunnañ ca mahābhūtānaṃ upādāya rūpan” ti jānāti passati. Evaṃ ñātavibhūtena rūpaṃ vibhūtaṃ hoti.

Kathaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ ñātaṃ katvā rūpaṃ tīreti, aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto adhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato, soka-parideva-dukkha-domanassupāyāsadhammato saṅkilesikadhammato samudayato atthaṅgamato, assādato ādīnavato nissaraṇato tīreti. Evaṃ tīraṇavibhūtena rūpaṃ vibhūtaṃ hoti.

Kathaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti? Evaṃ tīrayitvā rūpe chandarāgaṃ pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti. Vuttañ h’etaṃ Bhagavatā— “yo, bhikkhave, rūpasmiṃ chandarāgo taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhamman” ti. Evaṃ pahānavibhūtena rūpaṃ vibhūtaṃ hoti.

Kathaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti. Catasso arūpasamāpattiyo paṭiladdhassa rūpā vibhūtā honti vibhāvitā atikkantā samatikkantā vītivattā. Evaṃ samatikkamavibhūtena rūpaṃ vibhūtaṃ hoti. Imehi catūhi kāraṇehi rūpaṃ vibhūtaṃ hoti.

Rūpe vibhūte na phusanti phassā ti. Rūpe vibhūte vibhāvite atikkante samatikkante vītivatte pañca phassā na phusanti cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso ti rūpe vibhūte na phusanti phassā.

Tenāha Bhagavā—

“Nāmañca rūpañca paṭicca phasso, icchānidānāni pariggahāni;
Icchāyasantyā na mamattamatthi, rūpe vibhūte na phusanti phassā” ti

108

Kathaṃ sametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi kathaṃ vibhoti;
Etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti me mano ahu.

Kathaṃ sametassa vibhoti rūpan ti. Kathaṃ sametassā ti kathaṃ sametassa kathaṃ paṭipannassa kathaṃ iriyantassa kathaṃ vattentassa kathaṃ pālentassa kathaṃ yapentassa kathaṃ yāpentassa rūpaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatī ti kathaṃ sametassa vibhoti rūpaṃ.

Sukhaṃ dukhañcāpi kathaṃ vibhotī ti sukhañca dukkhañca kathaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatī ti sukhaṃ dukhañcāpi kathaṃ vibhoti.

Etaṃ me pabrūhi yathā vibhotī ti. Etan ti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemī ti etaṃ. Me pabrūhī ti me pabrūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti etaṃ me pabrūhi. Yathā vibhotī ti yathā vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatī ti etaṃ me pabrūhi yathā vibhoti.

Taṃ jāniyāmāti me mano ahū ti. Taṃ jāniyāmā ti taṃ jāneyyāma ājāneyyāma vijāneyyāma paṭivijāneyyāma paṭivijjheyyāmāti taṃ jāniyāma. Iti me mano ahū ti iti me mano ahu, iti me cittaṃ ahu, iti me saṅkappo ahu, iti me viññāṇaṃ ahūti taṃ jāniyāma iti me mano ahu.

Tenāha so nimmito—

“Kathaṃ sametassa vibhoti rūpaṃ, sukhaṃ dukhañcāpi kathaṃ vibhoti;
Etaṃ me pabrūhi yathā vibhoti, taṃ jāniyāmāti me mano ahū” ti

109

Na saññasaññī na visaññasaññī, no pi asaññī na vibhūtasaññī;
Evaṃ sametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā.

Na saññasaññī na visaññasaññī ti. Saññasaññino vuccanti ye pakatisaññāya ṭhitā, napi so pakatisaññāya ṭhito. Visaññasaññino vuccanti ummattakā ye ca khittacittā, napi so ummattako, no pi khittacitto ti na saññasaññī na visaññasaññī.

No pi asaññī na vibhūtasaññī ti. Asaññino vuccanti nirodhasamāpannā ye ca asaññasattā, napi so nirodhasamāpanno, napi asaññasatto. Vibhūtasaññino vuccanti ye catunnaṃ arūpasamāpattīnaṃ lābhino, napi so catunnaṃ arūpasamāpattīnaṃ lābhīti no pi asaññī na vibhūtasaññī.

Evaṃ sametassa vibhoti rūpan ti. Idha bhikkhu sukhassa ca pahānā …pe… catutthaṃ jhānaṃ upasampajja viharati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharati abhininnāmeti āruppamaggasamaṅgīti. Evaṃ sametassa evaṃ paṭipannassa evaṃ iriyantassa evaṃ vattentassa evaṃ pālentassa evaṃ yapentassa evaṃ yāpentassa rūpaṃ vibhoti vibhāvīyati atikkamīyati samatikkamīyati vītivattīyatī ti evaṃ sametassa vibhoti rūpaṃ.

Saññānidānā hi papañcasaṅkhā ti. Papañcāyeva papañcasaṅkhā taṇhāpapañcasaṅkhā, diṭṭhipapañcasaṅkhā, mānapapañcasaṅkhā saññānidānā saññāsamudayā saññājātikā saññāpabhavāti saññānidānā hi papañcasaṅkhā.

Tenāha Bhagavā—

“Na saññasaññī na visaññasaññī, no pi asaññī na vibhūtasaññī;
Evaṃ sametassa vibhoti rūpaṃ, saññānidānā hi papañcasaṅkhā” ti

110

Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;
Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;
Udāhu aññam pi vadanti etto.

Yaṃ taṃ apucchimha akittayī no ti. Yaṃ taṃ apucchimha ayācimha ajjhesimha pasādayimha. Akittayī no ti kittitaṃ pakittitaṃ ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti yaṃ taṃ apucchimha akittayī no.

Aññaṃ taṃ pucchāma tadiṅgha brūhī ti. Aññaṃ taṃ pucchāma, aññaṃ taṃ yācāma, aññaṃ taṃ ajjhesāma, aññaṃ taṃ pasādema, uttariṃ taṃ pucchāma. Tadiṅgha brūhī ti iṅgha brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti aññaṃ taṃ pucchāma tadiṅgha brūhi.

Ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitāse ti. Eke samaṇabrāhmaṇā etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Yakkhassā ti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassa. Suddhin ti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ. Idha paṇḍitāse ti idha paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti ettāvataggaṃ nu vadanti heke yakkhassa suddhiṃ idha paṇḍitāse.

Udāhu aññam pi vadanti etto ti. Udāhu eke samaṇabrāhmaṇā etā arūpasamāpattiyo atikkamitvā samatikkamitvā vītivattetvā etto arūpasamāpattito aññaṃ uttariṃ yakkhassa suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantī ti udāhu aññam pi vadanti etto.

Tenāha so nimmito—

“Yaṃ taṃ apucchimha akittayī no, aññaṃ taṃ pucchāma tadiṅgha brūhi;
Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;
Udāhu aññam pi vadanti etto” ti

111

Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;
Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānā.

Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse ti. Santeke samaṇabrāhmaṇā sassatavādā, etā arūpasamāpattiyo aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Yakkhassā ti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassa. Suddhin ti suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ. Idha paṇḍitāse ti idha paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti ettāvataggampi vadanti heke yakkhassa suddhiṃ idha paṇḍitāse.

Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānā ti tesaṃyeva samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ucchedavādā bhavatajjitā vibhavaṃ abhinandanti, te sattassa samaṃ upasamaṃ vūpasamaṃ nirodhaṃ paṭipassaddhinti vadanti, yato kiṃ, bho, ayaṃ attā kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā, ettāvatā anupādisesoti. Kusalāvadānā ti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti tesaṃ paneke samayaṃ vadanti anupādisese kusalāvadānā.

Tenāha Bhagavā—

“Ettāvataggampi vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse;
Tesaṃ paneke samayaṃ vadanti, anupādisese kusalāvadānā” ti

112

Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vimaṃsī;
Ñatvā vimutto na vivādameti, bhavābhavāya na sameti dhīro.

Ete ca ñatvā upanissitā ti. Ete ti diṭṭhigatike. Upanissitā ti sassatadiṭṭhinissitāti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti ete ca ñatvā upanissitāti.

Ñatvā munī nissaye so vimaṃsī ti. Munī ti. Monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so muni. Muni sassatadiṭṭhinissitāti ñatvā, ucchedadiṭṭhinissitāti ñatvā, sassatucchedadiṭṭhinissitāti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. So vimaṃsī ti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti ñatvā muni nissaye so vimaṃsī. Ñatvā vimutto na vivādametī ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Vimutto ti mutto vimutto parimutto suvimutto accantaanupādāvimokkhena. “Sabbe saṅkhārā aniccā” ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto parimutto suvimutto accantaanupādāvimokkhena. “Sabbe saṅkhārā dukkhā” ti … “sabbe dhammā anattā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mutto vimutto parimutto suvimutto accantaanupādāvimokkhenāti ñatvā vimutto. Na vivādametī ti na kalahaṃ karoti, na bhaṇḍanaṃ karoti, na viggahaṃ karoti, na vivādaṃ karoti, na medhagaṃ karoti. Vuttañ h’etaṃ Bhagavatā— “evaṃ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ tena ca voharati aparāmasan” ti ñatvā vimutto na vivādameti.

Bhavābhavāya na sameti dhīro ti. Bhavābhavāyā ti bhavāya kammabhavāya punabbhavāya kāmabhavāya, kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya, kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya, kammabhavāya arūpabhavāya punabbhavāya punappunabbhavāya punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvāya punappunābhinibbattiyā na sameti na samāgacchati na gaṇhāti na parāmasati nābhinivisati. Dhīro ti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti bhavābhavāya na sameti dhīro.

Tenāha Bhagavā—

“Ete ca ñatvā upanissitāti, ñatvā munī nissaye so vimaṃsī;
Ñatvā vimutto na vivādameti, bhavābhavāya na sameti dhīro” ti

Kalahavivādasuttaniddeso ekādasamo.