小阵经义释


Cūḷabyūhasutta niddesa

Atha Cūḷabyūhasuttaniddesaṃ vakkhati—

113

Sakaṃ sakaṃ diṭṭhiparibbasānā, viggayha nānā kusalā vadanti;
Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so.

Sakaṃ sakaṃ diṭṭhiparibbasānā ti. Santeke samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evam evaṃ santeke samaṇabrāhmaṇā diṭṭhigatikā, te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantī ti sakaṃ sakaṃ diṭṭhiparibbasānā.

Viggayha nānā kusalā vadantī ti. Viggayhā ti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu vadanti, na ekaṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Kusalā ti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti viggayha nānā kusalā vadanti.

Yo evaṃ jānāti sa vedi dhamman ti. Yo imaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ jānāti so dhammaṃ vedi aññāsi apassi paṭivijjhīti yo evaṃ jānāti sa vedi dhammaṃ.

Idaṃ paṭikkosamakevalī so ti. Yo imaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ paṭikkosati, akevalī so asamatto so aparipuṇṇo so hīno nihīno omako lāmako chatukko paritto ti idaṃ paṭikkosamakevalī so.

Tenāha so nimmito—

“Sakaṃ sakaṃ diṭṭhiparibbasānā, viggayha nānā kusalā vadanti;
Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so” ti

114

Evam pi viggayha vivādayanti, bālo paro akkusalo ti cāhu;
Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā.

Evam pi viggayha vivādayantī ti. Evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti “na tvaṃ imaṃ dhammavinayaṃ ājānāsi …pe… nibbeṭhehi vā sace pahosī” ti evampi viggayha vivādayanti.

Bālo paro akkusalo ti cāhū ti. Paro bālo hīno nihīno omako lāmako chatukko paritto akusalo avidvā avijjāgato aññāṇī avibhāvī duppaññoti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti bālo paro akkusalo ti cāhu.

Sacco nu vādo katamo imesan ti. Imesaṃ samaṇabrāhmaṇānaṃ vādo katamo sacco taccho tatho bhūto yāthāvo aviparīto ti sacco nu vādo katamo imesaṃ.

Sabbeva hīme kusalāvadānā ti. Sabbevime samaṇabrāhmaṇā kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti sabbeva hīme kusalāvadānā.

Tenāha so nimmito—

“Evam pi viggayha vivādayanti, bālo paro akkusalo ti cāhu;
Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā” ti

115

Parassa ce dhammamanānujānaṃ, bālomako hoti nihīnapañño;
Sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā.

Parassa ce dhammamanānujānan ti. Parassa dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ anānujānanto anānupassanto anānumananto anānumaññanto anānumodanto ti parassa ce dhammamanānujānaṃ.

Bālomako hoti nihīnapañño ti. Paro bālo hoti hīno nihīno omako lāmako chatukko paritto, hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapañño ti bālomako hoti nihīnapañño.

Sabbeva bālā sunihīnapaññā ti. Sabbevime samaṇabrāhmaṇā bālā hīnā nihīnā omakā lāmakā chatukkā parittā, sabbeva hīnapaññā nihīnapaññā omakapaññā lāmakapaññā chatukkapaññā parittapaññāti sabbeva bālā sunihīnapaññā.

Sabbevime diṭṭhiparibbasānā ti. Sabbevime samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evam evaṃ sabbevime samaṇabrāhmaṇā diṭṭhigatikā …pe… parivasantī ti sabbevime diṭṭhiparibbasānā.

Tenāha Bhagavā—

“Parassa ce dhammamanānujānaṃ, bālomako hoti nihīnapañño;
Sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā” ti

116

Sandiṭṭhiyā ceva navīvadātā, saṃsuddhapaññā kusalā mutīmā;
Na tesaṃ koci parihīnapañño, diṭṭhī hi tesam pi tathā samattā.

Sandiṭṭhiyā ceva navīvadātā ti. Sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā anavīvadātā avodātā apariyodātā saṅkiliṭṭhā saṅkilesikāti sandiṭṭhiyā ceva navīvadātā.

Saṃsuddhapaññā kusalā mutīmā ti. Suddhapaññā visuddhapaññā parisuddhapaññā vodātapaññā pariyodātapaññā. Atha vā suddhadassanā visuddhadassanā parisuddhadassanā vodātadassanā pariyodātadassanāti saṃsuddhapaññā. Kusalā ti kusalā paṇḍitā paññavanto iddhimanto ñāṇino vibhāvino medhāvino ti saṃsuddhapaññā kusalā. Mutīmā ti mutimā paṇḍitā paññavanto iddhimanto ñāṇino vibhāvino medhāvino ti saṃsuddhapaññā kusalā mutīmā.

Tesaṃ na koci parihīnapañño ti. Tesaṃ samaṇabrāhmaṇānaṃ na koci hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapañño atthi. Sabbeva seṭṭhapaññā visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti tesaṃ na koci parihīnapañño.

Diṭṭhī hi tesam pi tathā samattā ti. Tesaṃ samaṇabrāhmaṇānaṃ diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttā ti diṭṭhī hi tesam pi tathā samattā.

Tenāha Bhagavā—

“Sandiṭṭhiyā ceva navīvadātā, saṃsuddhapaññā kusalā mutīmā;
Tesaṃ na koci parihīnapañño, diṭṭhī hi tesam pi tathā samattā” ti

117

Na vāhametaṃ tathiyanti brūmi, yam āhu bālā mithu aññamaññaṃ;
Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ, tasmā hi bālo ti paraṃ dahanti.

Na vāhametaṃ tathiyanti brūmī ti. ti paṭikkhepo. Etan ti “dvāsaṭṭhidiṭṭhigatāni nāhaṃ etaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītan” ti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemī ti na vāhametaṃ tathiyanti brūmi.

Yam āhu bālā mithu aññamaññan ti. Mithū ti dve janā, dve kalahakārakā, dve bhaṇḍanakārakā, dve bhassakārakā, dve vivādakārakā, dve adhikaraṇakārakā, dve vādino, dve sallapakā; te aññamaññaṃ bālo hīno nihīno omako lāmako chatukko parittoti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti yam āhu bālā mithu aññamaññaṃ.

Sakaṃ sakaṃ diṭṭhimakaṃsu saccan ti. “Sassato loko, idam eva saccaṃ moghamaññan” ti sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ. “Asassato loko, idam eva saccaṃ moghamaññan” ti …pe… “neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ.

Tasmā hi bālo ti paraṃ dahantī ti. Tasmā ti tasmā taṅkāraṇā taṃhetu tappaccayā taṃnidānā paraṃ bālo hīno nihīno omako lāmako chatukko paritto ti dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantī ti tasmā hi bālo ti paraṃ dahanti.

Tenāha Bhagavā—

“Na vāhametaṃ tathiyanti brūmi, yam āhu bālā mithu aññamaññaṃ;
Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ, tasmā hi bālo ti paraṃ dahantī” ti

118

Yam āhu saccaṃ tathiyanti eke, tam āhu aññe pi tucchaṃ musāti;
Evam pi viggayha vivādayanti, kasmā na ekaṃ samaṇā vadanti.

Yam āhu saccaṃ tathiyanti eke ti. Yaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā “idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītan” ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti yam āhu saccaṃ tathiyanti eke.

Tam āhu aññe pi tucchaṃ musātī ti. Tam eva dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā “tucchaṃ etaṃ, musā etaṃ, abhūtaṃ etaṃ, alikaṃ etaṃ, ayāthāvaṃ etan” ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti tam āhu aññe pi tucchaṃ musāti.

Evam pi viggayha vivādayantī ti. Evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti “na tvaṃ imaṃ dhammavinayaṃ ājānāsi …pe… nibbeṭhehi vā sace pahosī” ti evampi viggayha vivādayanti.

Kasmā na ekaṃ samaṇā vadantī ti. Kasmā ti kasmā kiṅkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā na ekaṃ vadanti nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantī ti kasmā na ekaṃ samaṇā vadanti.

Tenāha so nimmito—

“Yam āhu saccaṃ tathiyanti eke, tam āhu aññe pi tucchaṃ musāti;
Evam pi viggayha vivādayanti, kasmā na ekaṃ samaṇā vadantī” ti

119

Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;
Nānā te saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadanti.

Ekañhi saccaṃ na dutīyamatthī ti. Ekaṃ saccaṃ vuccati dukkhanirodho nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Atha vā ekaṃ saccaṃ vuccati maggasaccaṃ, niyyānasaccaṃ, dukkhanirodhagāminī paṭipadā, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhīti ekañhi saccaṃ na dutīyamatthi.

Yasmiṃ pajā no vivade pajānan ti. Yasmin ti yasmiṃ sacce. Pajā ti sattādhivacanaṃ. Pajānan ti yaṃ saccaṃ pajānantā ājānantā vijānantā paṭivijānantā paṭivijjhantā na kalahaṃ kareyyuṃ, na bhaṇḍanaṃ kareyyuṃ, na viggahaṃ kareyyuṃ, na vivādaṃ kareyyuṃ, na medhagaṃ kareyyuṃ, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyyuṃ, vinodeyyuṃ, byantiṃ kareyyuṃ, anabhāvaṃ gameyyunti yasmiṃ pajā no vivade pajānaṃ.

Nānā te saccāni sayaṃ thunantī ti. Nānā te saccāni sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti. “Sassato loko, idam eva saccaṃ moghamaññan” ti sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti. “Asassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharantī ti nānā te saccāni sayaṃ thunanti.

Tasmā na ekaṃ samaṇā vadantī ti. Tasmā ti tasmā taṅkāraṇā taṃhetu tappaccayā taṃnidānā na ekaṃ vadanti nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantī ti tasmā na ekaṃ samaṇā vadanti.

Tenāha Bhagavā—

“Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;
Nānā te saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadantī” ti

120

Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā;
Saccāni sutāni bahūni nānā, udāhu te takkamanussaranti.

Kasmā nu saccāni vadanti nānā ti. Kasmā ti kasmā kiṅkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā saccāni nānā vadanti, vividhāni vadanti, aññoññāni vadanti, puthūni vadanti kathenti bhaṇanti dīpayanti voharantī ti kasmā nu saccāni vadanti nānā.

Pavādiyāse kusalāvadānā ti. Pavādiyāse ti vippavadantī tipi pavādiyāse. Atha vā sakaṃ sakaṃ diṭṭhigataṃ pavadanti kathenti bhaṇanti dīpayanti voharanti. “Sassato loko, idam eva saccaṃ moghamaññan” ti pavadanti kathenti bhaṇanti dīpayanti voharanti. “Asassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti pavadanti kathenti bhaṇanti dīpayanti voharanti. Kusalāvadānā ti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti pavādiyāse kusalāvadānā.

Saccāni sutāni bahūni nānā ti saccāni sutāni bahukāni nānāni vividhāni aññoññāni puthūnīti saccāni sutāni bahūni nānā.

Udāhu te takkamanussarantī ti udāhu takkena saṅkappena yāyanti nīyanti vuyhanti saṃharīyantī ti. Evam pi udāhu te takkamanussaranti. Atha vā takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ vadanti kathenti bhaṇanti dīpayanti voharantī ti. Evam pi udāhu te takkamanussaranti.

Tenāha so nimmito—

“Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā;
Saccāni sutāni bahūni nānā, udāhu te takkamanussarantī” ti

121

Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;
Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammam āhu.

Na heva saccāni bahūni nānā ti na heva saccāni bahukāni nānāni vividhāni aññoññāni puthūnīti na heva saccāni bahūni nānā.

Aññatra saññāya niccāni loke ti aññatra saññāya niccaggāhā ekaññeva saccaṃ loke kathīyati bhaṇīyati dīpīyati voharīyati dukkhanirodho nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Atha vā ekaṃ saccaṃ vuccati maggasaccaṃ, niyyānasaccaṃ, dukkhanirodhagāminī paṭipadā, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi …pe… sammāsamādhīti aññatra saññāya niccāni loke.

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū ti. Takkaṃ vitakkaṃ saṅkappaṃ takkayitvā vitakkayitvā saṅkappayitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti. Diṭṭhigatāni janetvā sañjanetvā nibbattetvā abhinibbattetvā “mayhaṃ saccaṃ tuyhaṃ musā” ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti takkañca diṭṭhīsu pakappayitvā saccaṃ musāti dvayadhammam āhu.

Tenāha Bhagavā—

“Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;
Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū” ti

122

Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;
Vinicchaye ṭhatvā pahassamāno, bālo paro akkusalo ti cāha.

Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī ti. Diṭṭhaṃ vā diṭṭhasuddhiṃ vā, sutaṃ vā sutasuddhiṃ vā, sīlaṃ vā sīlasuddhiṃ vā, vataṃ vā vatasuddhiṃ vā, mutaṃ vā mutasuddhiṃ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvā ti diṭṭhe sute sīlavate mute vā. Ete ca nissāya vimānadassī ti. Na sammānetītipi vimānadassī. Atha vā domanassaṃ janetītipi vimānadassīti diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassī.

Vinicchaye ṭhatvā pahassamāno ti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Diṭṭhivinicchaye vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvā ti vinicchaye ṭhatvā. Pahassamāno ti tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo. Atha vā dantavidaṃsakaṃ pahassamāno ti vinicchaye ṭhatvā pahassamāno.

Bālo paro akkusalo ti cāhā ti. Paro bālo hīno nihīno omako lāmako chatukko paritto akusalo avidvā avijjāgato aññāṇī avibhāvī amedhāvī duppaññoti, evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatī ti bālo paro akkusalo ti cāha.

Tenāha Bhagavā—

“Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;
Vinicchaye ṭhatvā pahassamāno, bālo paro akkusalo ti cāhā” ti

123

Yen’eva bālo ti paraṃ dahāti, tenātumānaṃ kusalo ti cāha;
Sayamattanā so kusalāvadāno, aññaṃ vimāneti tadeva pāva.

Yen’eva bālo ti paraṃ dahātī ti. Yen’eva hetunā yena paccayena yena kāraṇena yena pabhavena paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahati passati dakkhati oloketi nijjhāyati upaparikkhatī ti yen’eva bālo ti paraṃ dahāti.

Tenātumānaṃ kusalo ti cāhā ti. Ātumāno vuccati attā. So pi ten’eva hetunā tena paccayena tena kāraṇena tena pabhavena attānaṃ aham asmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti tenātumānaṃ kusalo ti cāha.

Sayamattanā so kusalāvadāno ti. Sayameva attānaṃ kusalavādo paṇḍitavādo thiravādo ñāyavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya laddhiyāti sayamattanā so kusalāvadāno.

Aññaṃ vimāneti tadeva pāvā ti. Na sammānetītipi aññaṃ vimāneti. Atha vā domanassaṃ janetītipi aññaṃ vimāneti. Tadeva pāvā ti tadeva taṃ diṭṭhigataṃ pāvadati “itipāyaṃ puggalo micchādiṭṭhiko viparītadassano” ti aññaṃ vimāneti tadeva pāvada.

Tenāha Bhagavā—

“Yen’eva bālo ti paraṃ dahāti, tenātumānaṃ kusalo ti cāha;
Sayamattanā so kusalāvadāno, aññaṃ vimāneti tadeva pāvā” ti

124

Atisāradiṭṭhiyā so samatto, mānena matto paripuṇṇamānī;
Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā.

Atisāradiṭṭhiyā so samatto ti. Atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni. Kiṅkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni? Sabbā tā diṭṭhiyo kāraṇātikkantā lakkhaṇātikkantā ṭhānātikkantā, taṅkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni. Sabbe pi titthiyā atisāradiṭṭhiyā. Kiṅkāraṇā sabbe pi titthiyā atisāradiṭṭhiyā? Te aññamaññaṃ atikkamitvā samatikkamitvā vītivattitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti, taṅkāraṇā sabbe pi titthiyā atisāradiṭṭhiyā. Atisāradiṭṭhiyā so samatto ti. Atisāradiṭṭhiyā samatto paripuṇṇo anomo ti atisāradiṭṭhiyā so samatto.

Mānena matto paripuṇṇamānī ti. Sakāya diṭṭhiyā diṭṭhimānena matto pamatto ummatto atimatto ti mānena matto. Paripuṇṇamānī ti paripuṇṇamānī samattamānī anomamānīti mānena matto paripuṇṇamānī.

Sayameva sāmaṃ manasābhisitto ti. Sayameva attānaṃ cittena abhisiñcati “aham asmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī” ti sayameva sāmaṃ manasābhisitto.

Diṭṭhī hi sā tassa tathā samattā ti. Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttā ti diṭṭhī hi sā tassa tathā samattā.

Tenāha Bhagavā—

“Atisāradiṭṭhiyā so samatto, mānena matto paripuṇṇamānī;
Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā” ti

125

Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;
Atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthi.

Parassa ce hi vacasā nihīno ti parassa ce vācāya vacanena ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako chatukko paritto ti parassa ce hi vacasā nihīno. Tumo sahā hoti nihīnapañño ti. So pi ten’eva sahā hoti hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapañño ti tumo sahā hoti nihīnapañño.

Atha ce sayaṃ vedagū hoti dhīro ti atha ce sayaṃ vedagū hoti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti atha ce sayaṃ vedagū hoti dhīro.

Na koci bālo samaṇesu atthī ti. Samaṇesu na koci bālo hīno nihīno omako lāmako chatukko paritto atthi, sabbeva seṭṭhapaññā visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti na koci bālo samaṇesu atthi.

Tenāha Bhagavā—

“Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;
Atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthī” ti

126

Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te;
Evam pi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā.

Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te ti. Ito aññaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ye abhivadanti, te suddhimaggaṃ visuddhimaggaṃ parisuddhimaggaṃ vodātamaggaṃ pariyodātamaggaṃ viraddhā aparaddhā khalitā galitā aññāya aparaddhā akevalī te, asamattā te, aparipuṇṇā te, hīnā nihīnā omakā lāmakā chatukkā parittā ti aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te.

Evam pi titthyā puthuso vadantī ti. Titthaṃ vuccati diṭṭhigataṃ. Titthiyā vuccanti diṭṭhigatikā. Puthudiṭṭhiyā puthudiṭṭhigatāni vadanti kathenti bhaṇanti dīpayanti voharantī ti evampi titthyā puthuso vadanti.

Sandiṭṭhirāgena hi tebhirattā ti. Sakāya diṭṭhiyā diṭṭhirāgena rattā abhirattā ti sandiṭṭhirāgena hi tebhirattā.

Tenāha Bhagavā—

“Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te;
Evam pi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā” ti

127

Idh’eva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;
Evam pi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā.

Idh’eva suddhiṃ iti vādayantī ti. Idha suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. “Sassato loko, idam eva saccaṃ moghamaññan” ti idha suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. “Asassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantī ti idh’eva suddhiṃ iti vādayanti.

Nāññesu dhammesu visuddhimāhū ti. Attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti. “So satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā, mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā, muccanti vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā chatukkā parittā” ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti nāññesu dhammesu visuddhimāhu.

Evam pi titthyā puthuso niviṭṭhā ti. Titthaṃ vuccati diṭṭhigataṃ. Titthiyā vuccanti diṭṭhigatikā. Puthudiṭṭhiyā puthudiṭṭhigatesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā ti evampi titthyā puthuso niviṭṭhā.

Sakāyane tattha daḷhaṃ vadānā ti. Dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādā thiravādā balikavādā avaṭṭhitavādāti sakāyane tattha daḷhaṃ vadānā.

Tenāha Bhagavā—

“Idh’eva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;
Evam pi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā” ti

128

Sakāyane vāpi daḷhaṃ vadāno, kamettha bālo ti paraṃ daheyya;
Sayaṃva so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhammaṃ.

Sakāyane vāpi daḷhaṃ vadāno ti. Dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādo thiravādo balikavādo avaṭṭhitavādo ti sakāyane vāpi daḷhaṃ vadāno.

Kamettha bālo ti paraṃ daheyyā ti. Etthā ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato kaṃ daheyya kaṃ passeyya kaṃ dakkheyya kaṃ olokeyya kaṃ nijjhāyeyya kaṃ upaparikkheyyā ti kamettha bālo ti paraṃ daheyya.

Sayaṃva so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhamman ti. Paro bālo hīno nihīno omako lāmako chatukko paritto asuddhidhammo avisuddhidhammo aparisuddhidhammo avodātadhammo ti evaṃ vadanto evaṃ kathento evaṃ bhaṇanto evaṃ dīpayanto evaṃ voharanto sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ āvaheyya samāvaheyya āhareyya samāhareyya ākaḍḍheyya samākaḍḍheyya gaṇheyya parāmaseyya abhiniviseyyā ti sayaṃva so medhagamāvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ.

Tenāha Bhagavā—

“Sakāyane vāpi daḷhaṃ vadāno, kamettha bālo ti paraṃ daheyya;
Sayaṃva so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhamman” ti

129

Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃsa lokasmiṃ vivādameti;
Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loke.

Vinicchaye ṭhatvā sayaṃ pamāyā ti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvā ti vinicchaye ṭhatvā. Sayaṃ pamāyā ti sayaṃ pamāya paminitvā. “Ayaṃ satthā sabbaññū” ti sayaṃ pamāya paminitvā, “ayaṃ dhammo svākkhāto … ayaṃ gaṇo suppaṭipanno … ayaṃ diṭṭhi bhaddikā … ayaṃ paṭipadā supaññattā … ayaṃ maggo niyyāniko” ti sayaṃ pamāya paminitvā ti vinicchaye ṭhatvā sayaṃ pamāya.

Uddhaṃsa lokasmiṃ vivādametī ti. Uddhaṃso vuccati anāgataṃ. Attano vādaṃ uddhaṃ ṭhapetvā sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ eti upeti upagacchati gaṇhāti parāmasati abhinivisatīti. Evam pi uddhaṃsa lokasmiṃ vivādameti. Atha vā aññena uddhaṃ vādena saddhiṃ kalahaṃ karoti bhaṇḍanaṃ karoti viggahaṃ karoti vivādaṃ karoti medhagaṃ karo ti “na tvaṃ imaṃ dhammavinayaṃ ājānāsi …pe… nibbeṭhehi vā sace pahosī” ti. Evam pi uddhaṃsa lokasmiṃ vivādameti.

Hitvāna sabbāni vinicchayānī ti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Diṭṭhivinicchayā sabbe vinicchaye hitvā cajitvā pariccajitvā jahitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā ti hitvāna sabbāni vinicchayāni.

Na medhagaṃ kubbati jantu loke ti. Na kalahaṃ karoti, na bhaṇḍanaṃ karoti, na viggahaṃ karoti, na vivādaṃ karoti, na medhagaṃ karoti. Vuttañ h’etaṃ Bhagavatā— “evaṃ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ tena ca voharati aparāmasan” ti. Jantū ti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Loke ti apāyaloke …pe… āyatanaloketi na medhagaṃ kubbati jantu loketi.

Tenāha Bhagavā—

“Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃsa lokasmiṃ vivādameti;
Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loke” ti

Cūḷabyūhasuttaniddeso dvādasamo.