大阵经义释


Mahābyūhasutta niddesa

Atha Mahābyūhasuttaniddesaṃ vakkhati—

130

Ye kecime diṭṭhiparibbasānā, idam eva saccanti ca vādayanti;
Sabbeva te nindamanvānayanti, atho pasaṃsam pi labhanti tattha.

Ye kecime diṭṭhiparibbasānā ti. Ye kecī ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ— ye kecīti. Diṭṭhiparibbasānā ti. Santeke samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evam evaṃ santeke …pe… parivasantī ti ye kecime diṭṭhiparibbasānā.

Idameva saccanti ca vādayantī ti. “Sassato loko, idam eva saccaṃ moghamaññan” ti vadanti kathenti bhaṇanti dīpayanti voharanti. “Asassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti vadanti kathenti bhaṇanti dīpayanti voharantī ti idam eva saccanti ca vādayanti.

Sabbeva te nindamanvānayantī ti. Sabbeva te samaṇabrāhmaṇā nindameva anventi, garahameva anventi, akittimeva anventi; sabbe ninditāyeva honti, garahitāyeva honti, akittitāyeva hontī ti sabbeva te nindamanvānayanti.

Atho pasaṃsam pi labhanti tatthā ti. Tattha sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahārikaṃ labhanti paṭilabhanti upagacchanti vindantī ti atho pasaṃsam pi labhanti tattha.

Tenāha so nimmito—

“Ye kecime diṭṭhiparibbasānā, idam eva saccanti ca vādayanti;
Sabbeva te nindamanvānayanti, atho pasaṃsam pi labhanti tatthā” ti

131

Appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmi;
Etam pi disvā na vivādayetha, khemābhipassaṃ avivādabhūmiṃ.

Appañhi etaṃ na alaṃ samāyā ti. Appañhi etan ti appakaṃ etaṃ, omakaṃ etaṃ, thokakaṃ etaṃ, lāmakaṃ etaṃ, chatukkaṃ etaṃ, parittakaṃ etanti appañhi etaṃ. Na alaṃ samāyā ti nālaṃ rāgassa samāya, dosassa samāya, mohassa samāya, kodhassa … upanāhassa … makkhassa … paḷāsassa … issāya … macchariyassa … māyāya … sāṭheyyassa … thambhassa … sārambhassa … mānassa … atimānassa … madassa … pamādassa … sabbakilesānaṃ … sabbaduccaritānaṃ … sabbadarathānaṃ … sabbapariḷāhānaṃ … sabbasantāpānaṃ … sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbānāya paṭinissaggāya paṭipassaddhiyāti appañhi etaṃ na alaṃ samāya.

Duve vivādassa phalāni brūmī ti. Diṭṭhikalahassa diṭṭhibhaṇḍanassa diṭṭhiviggahassa diṭṭhivivādassa diṭṭhimedhagassa dve phalāni honti jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaṃso hoti, sukhadukkhaṃ hoti, somanassadomanassaṃ hoti, iṭṭhāniṭṭhaṃ hoti, anunayapaṭighaṃ hoti, ugghātinigghāti hoti, anurodhavirodho hoti. Atha vā taṃ kammaṃ nirayasaṃvattanikaṃ, tiracchānayonisaṃvattanikaṃ, pettivisayasaṃvattanikanti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemī ti duve vivādassa phalāni brūmi.

Etam pi disvā na vivādayethā ti. Etam pi disvā ti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti etam pi disvā. Na vivādayethā ti na kalahaṃ kareyya, na bhaṇḍanaṃ kareyya, na viggahaṃ kareyya, na vivādaṃ kareyya, na medhagaṃ kareyya, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, kalahā bhaṇḍanā viggahā vivādā medhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyā ti etam pi disvā na vivādayetha.

Khemābhipassaṃ avivādabhūmin ti. Avivādabhūmiṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Etaṃ avivādabhūmiṃ khemato tāṇato leṇato saraṇato abhayato accutato amatato nibbānato passanto dakkhanto olokento nijjhāyanto upaparikkhanto ti khemābhipassaṃ avivādabhūmiṃ.

Tenāha Bhagavā—

“Appañhi etaṃ na alaṃ samāya, duve vivādassa phalāni brūmi;
Etam pi disvā na vivādayetha, khemābhipassaṃ avivādabhūmin” ti

132

Yā kācimā sammutiyo puthujjā, sabbāva etā na upeti vidvā;
Anūpayo so upayaṃ kimeyya, diṭṭhe sute khantimakubbamāno.

Yā kācimā sammutiyo puthujjā ti. Yā kācī ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ— yā kācīti. Sammutiyo ti. Sammutiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisammutiyo. Puthujjā ti puthujjanehi janitā sammutiyoti puthujjā, puthu nānājanehi janitā vā sammutiyoti puthujjāti yā kācimā sammutiyo puthujjā.

Sabbāva etā na upeti vidvā ti. Vidvā vijjāgato ñāṇī vibhāvī medhāvī. Sabbāva etā diṭṭhisammutiyo neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatī ti sabbāva etā na upeti vidvā.

Anūpayo so upayaṃ kimeyyā ti. Upayo ti dve upayā— taṇhūpayo ca diṭṭhūpayo ca …pe… ayaṃ taṇhūpayo …pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho; taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā anūpayo puggalo kiṃ rūpaṃ upeyya upagaccheyya gaṇheyya parāmaseyya abhiniveseyya attā meti. Kiṃ vedanaṃ … kiṃ saññaṃ … kiṃ saṅkhāre … kiṃ viññāṇaṃ … kiṃ gatiṃ … kiṃ upapattiṃ … kiṃ paṭisandhiṃ … kiṃ bhavaṃ … kiṃ saṃsāraṃ … kiṃ vaṭṭaṃ upeyya upagaccheyya gaṇheyya parāmaseyya abhiniveseyyā ti anūpayo so upayaṃ kimeyya.

Diṭṭhe sute khantimakubbamāno ti. Diṭṭhe vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā khantiṃ akubbamāno chandaṃ akubbamāno pemaṃ akubbamāno rāgaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamāno ti diṭṭhe sute khantimakubbamāno.

Tenāha Bhagavā—

“Yā kācimā sammutiyo puthujjā, sabbāva etā na upeti vidvā;
Anūpayo so upayaṃ kimeyya, diṭṭhe sute khantimakubbamāno” ti

133

Sīluttamā saññamenāhu suddhiṃ, vataṃ samādāya upaṭṭhitāse;
Idh’eva sikkhema ath’assa suddhiṃ, bhavūpanītā kusalāvadānā.

Sīluttamā saññamenāhu suddhin ti. Santeke samaṇabrāhmaṇā sīluttamavādā; te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parivisuddhiṃ, muttiṃ vimuttiṃ parivimuttiṃ āhaṃsu vadanti kathenti bhaṇanti dīpayanti voharanti.

Samaṇamuṇḍikāputto evam āha— “catūhi kho ahaṃ, gahapati, dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. Katamehi catūhi? Idha, gahapati, na kāyena pāpakammaṃ karoti, na pāpikaṃ vācaṃ bhāsati, na pāpakaṃ saṅkappaṃ saṅkappeti, na pāpakaṃ ājīvaṃ ājīvati. Imehi kho ahaṃ, gahapati, catūhi dhammehi samannāgataṃ purisapuggalaṃ paññapemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ; evam evaṃ santeke samaṇabrāhmaṇā sīluttamavādā; te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ āhaṃsu vadanti kathenti bhaṇanti dīpayanti voharantī” ti sīluttamā saññamenāhu suddhiṃ.

Vataṃ samādāya upaṭṭhitāse ti. Vatan ti hatthivataṃ vā assavataṃ vā govataṃ vā kukkuravataṃ vā kākavataṃ vā vāsudevavataṃ vā baladevavataṃ vā puṇṇabhaddavataṃ vā maṇibhaddavataṃ vā aggivataṃ vā nāgavataṃ vā supaṇṇavataṃ vā yakkhavataṃ vā asuravataṃ vā gandhabbavataṃ vā mahārājavataṃ vā candavataṃ vā sūriyavataṃ vā indavataṃ vā brahmavataṃ vā devavataṃ vā disāvataṃ vā ādāya samādāya ādiyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā upaṭṭhitā paccupaṭṭhitā allīnā upagatā ajjhositā adhimuttā ti vataṃ samādāya upaṭṭhitāse.

Idh’eva sikkhema ath’assa suddhin ti. Idhā ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Sikkhemā ti sikkhema ācarema samācarema samādāya vattemāti idh’eva sikkhema. Ath’assa suddhin ti ath’assa suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttinti idh’eva sikkhema ath’assa suddhiṃ.

Bhavūpanītā kusalāvadānā ti. Bhavūpanītā ti bhavūpanītā bhavūpagatā bhavajjhositā bhavādhimuttā ti bhavūpanītā. Kusalāvadānā ti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti bhavūpanītā kusalāvadānā.

Tenāha Bhagavā—

“Sīluttamā saññamenāhu suddhiṃ, vataṃ samādāya upaṭṭhitāse;
Idh’eva sikkhema ath’assa suddhiṃ, bhavūpanītā kusalāvadānā” ti

134

Sace cuto sīlavatato hoti, pavedhatī kamma virādhayitvā;
Pajappatī patthayatī ca suddhiṃ, satthāva hīno pavasaṃ gharamhā.

Sace cuto sīlavatato hotī ti. Dvīhi kāraṇehi sīlavatato cavati paravicchindanāya vā cavati, anabhisambhuṇanto vā cavati. Kathaṃ paravicchindanāya cavati? Paro vicchindati so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā, mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā, muccanti vā vimuccanti vā, parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittā ti. Evaṃ paro vicchindati. Evaṃ vicchindiyamāno satthārā cavati, dhammakkhānā cavati, gaṇā cavati, diṭṭhiyā cavati, paṭipadāya cavati, maggato cavati. Evaṃ paravicchindanāya cavati. Kathaṃ anabhisambhuṇanto cavati? Sīlaṃ anabhisambhuṇanto sīlato cavati, vataṃ anabhisambhuṇanto vatato cavati, sīlabbataṃ anabhisambhuṇanto sīlabbatato cavati. Evaṃ anabhisambhuṇanto cavatī ti sace cuto sīlavatato hoti.

Pavedhati kamma virādhayitvā ti. Pavedhatī ti sīlaṃ vā vataṃ vā sīlabbataṃ vā “viraddhaṃ mayā, aparaddhaṃ mayā, khalitaṃ mayā, galitaṃ mayā, aññāya aparaddho ahan” ti vedhati pavedhati sampavedhatī ti pavedhati. Kamma virādhayitvā ti puññābhisaṅkhāraṃ vā apuññābhisaṅkhāraṃ vā āneñjābhisaṅkhāraṃ vā “viraddhaṃ mayā, aparaddhaṃ mayā, khalitaṃ mayā, galitaṃ mayā, aññāya aparaddho ahan” ti vedhati pavedhati sampavedhatī ti pavedhati kamma virādhayitvā.

Pajappatī patthayatī ca suddhin ti. Pajappatī ti sīlaṃ vā jappati, vataṃ vā jappati, sīlabbataṃ vā jappati pajappati abhijappatī ti pajappati. Patthayatī ca suddhin ti sīlasuddhiṃ vā pattheti, vatasuddhiṃ vā pattheti, sīlabbatasuddhiṃ vā pattheti piheti abhijappatī ti pajappatī patthayatī ca suddhiṃ.

Satthāva hīno pavasaṃ gharamhā ti. Yathā puriso gharato nikkhanto satthena pavasaṃ vasanto satthā ohīno, taṃ vā satthaṃ anubandhati sakaṃ vā gharaṃ paccāgacchati; evam evaṃ so diṭṭhigatiko taṃ vā satthāraṃ gaṇhāti aññaṃ vā satthāraṃ gaṇhāti, taṃ vā dhammakkhānaṃ gaṇhāti aññaṃ vā dhammakkhānaṃ gaṇhāti, taṃ vā gaṇaṃ gaṇhāti aññaṃ vā gaṇaṃ gaṇhāti, taṃ vā diṭṭhiṃ gaṇhāti aññaṃ vā diṭṭhiṃ gaṇhāti, taṃ vā paṭipadaṃ gaṇhāti aññaṃ vā paṭipadaṃ gaṇhāti, taṃ vā maggaṃ gaṇhāti aññaṃ vā maggaṃ gaṇhāti parāmasati abhinivisatī ti satthāva hīno pavasaṃ gharamhā.

Tenāha Bhagavā—

“Sace cuto sīlavatato hoti, pavedhatī kamma virādhayitvā;
Pajappatī patthayatī ca suddhiṃ, satthāva hīno pavasaṃ gharamhā” ti

135

Sīlabbataṃ vāpi pahāya sabbaṃ, kammañca sāvajjanavajjametaṃ;
Suddhiṃ asuddhinti apatthayāno, virato care santimanuggahāya.

Sīlabbataṃ vāpi pahāya sabban ti. Sabbā sīlasuddhiyo pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā, sabbā vatasuddhiyo pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā, sabbā sīlabbatasuddhiyo pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā ti sīlabbataṃ vāpi pahāya sabbaṃ.

Kammañca sāvajjanavajjametan ti. Sāvajjakammaṃ vuccati kaṇhaṃ kaṇhavipākaṃ. Anavajjakammaṃ vuccati sukkaṃ sukkavipākaṃ. Sāvajjañca kammaṃ anavajjañca kammaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā ti kammañca sāvajjanavajjametaṃ.

Suddhiṃ asuddhinti apatthayāno ti. Asuddhin ti asuddhiṃ patthenti, akusale dhamme patthenti. Suddhin ti suddhiṃ patthenti, pañca kāmaguṇe patthenti; asuddhiṃ patthenti, akusale dhamme patthenti, pañca kāmaguṇe patthenti; suddhiṃ patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti, asuddhiṃ patthenti, akusale dhamme patthenti, pañca kāmaguṇe patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti; suddhiṃ patthenti; tedhātuke kusale dhamme patthenti, asuddhiṃ patthenti, akusale dhamme patthenti, pañca kāmaguṇe patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti, tedhātuke kusale dhamme patthenti; suddhiṃ patthenti, puthujjanakalyāṇakā niyāmāvakkantiṃ patthenti. Sekkhā aggadhammaṃ arahattaṃ patthenti. Arahatte patte arahā neva akusale dhamme pattheti, napi pañca kāmaguṇe pattheti, napi dvāsaṭṭhi diṭṭhigatāni pattheti, napi tedhātuke kusale dhamme pattheti, napi niyāmāvakkantiṃ pattheti, napi aggadhammaṃ arahattaṃ pattheti. Patthanā samatikkanto arahā vuddhipārihānivītivatto. So vuṭṭhavāso ciṇṇacaraṇo …pe… jātijarāmaraṇasaṃsāro natthi tassa punabbhavo ti suddhiṃ asuddhinti apatthayāno.

Virato care santimanuggahāyā ti. Virato ti suddhiasuddhiyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto, vimariyādikatena cetasā viharatī ti virato. Care ti careyya vicareyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti virato care. Santimanuggahāyā ti. Santiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisantiyo agaṇhanto aparāmasanto anabhinivisanto ti virato care santimanuggahāya.

Tenāha Bhagavā—

“Sīlabbataṃ vāpi pahāya sabbaṃ, kammañca sāvajjanavajjametaṃ;
Suddhiṃ asuddhinti apatthayāno, virato care santimanuggahāyā” ti

136

Tamūpanissāya jigucchitaṃ vā, atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā;
Uddhaṃsarā suddhimanutthunanti, avītataṇhāse bhavābhavesu.

Tamūpanissāya jigucchitaṃ vā ti. Santeke samaṇabrāhmaṇā tapojigucchavādā tapojigucchasārā tapojigucchanissitā ānissitā allīnā upagatā ajjhositā adhimuttā ti tamūpanissāya jigucchitaṃ vā.

Atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā ti. Diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvā ti atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā.

Uddhaṃsarā suddhimanutthunantī ti. Santeke samaṇabrāhmaṇā uddhaṃsarāvādā. Katame te samaṇabrāhmaṇā uddhaṃsarāvādā? Ye te samaṇabrāhmaṇā accantasuddhikā, saṃsārasuddhikā, akiriyadiṭṭhikā, sassatavādā— ime te samaṇabrāhmaṇā uddhaṃsarāvādā. Te saṃsāre suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharantī ti uddhaṃsarā suddhimanutthunanti.

Avītataṇhāse bhavābhavesū ti. Taṇhā ti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā. Bhavābhavesū ti bhavābhave kammabhave punabbhave kāmabhave, kammabhave kāmabhave punabbhave rūpabhave, kammabhave rūpabhave punabbhave arūpabhave, kammabhave arūpabhave punabbhave punappunabbhave punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā avītataṇhā avigatataṇhā acattataṇhā avantataṇhā amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti avītataṇhāse bhavābhavesu.

Tenāha Bhagavā—

“Tamūpanissāya jigucchitaṃ vā, atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā;
Uddhaṃsarā suddhimanutthunanti, avītataṇhāse bhavābhavesū” ti

137

Patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesu;
Cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃ va jappe.

Patthayamānassa hi jappitānī ti. Patthanā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Patthayamānassā ti patthayamānassa icchamānassa sādiyamānassa pihayamānassa abhijappamānassāti patthayamānassa hi. Jappitānī ti. Jappanā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlanti patthayamānassa hi jappitāni.

Pavedhitaṃ vāpi pakappitesū ti. Pakappanā ti dve pakappanā— taṇhāpakappanā ca diṭṭhipakappanā ca …pe… ayaṃ taṇhāpakappanā …pe… ayaṃ diṭṭhipakappanā. Pavedhitaṃ vāpi pakappitesū ti. Pakappitaṃ vatthuṃ acchedasaṅkino pi vedhenti, acchijjante pi vedhenti, acchinnepi vedhenti; pakappitaṃ vatthuṃ vipariṇāmasaṅkino pi vedhenti, vipariṇamante pi vedhenti, vipariṇatepi vedhenti pavedhenti sampavedhentī ti pavedhitaṃ vāpi pakappitesu.

Cutūpapāto idha yassa natthī ti. Yassā ti arahato khīṇāsavassa. Yassa gamanaṃ āgamanaṃ gamanāgamanaṃ kālaṃ gati bhavābhavo cuti ca upapatti ca nibbatti ca bhedo ca jāti ca jarāmaraṇañca natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti cutūpapāto idha yassa natthi.

Sa kena vedheyya kuhiṃ va jappe ti. So kena rāgena vedheyya, kena dosena vedheyya, kena mohena vedheyya, kena mānena vedheyya, kāya diṭṭhiyā vedheyya, kena uddhaccena vedheyya, kāya vicikicchāya vedheyya, kehi anusayehi vedheyya— ratto ti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagato ti vā aniṭṭhaṅgato ti vā thāmagato ti vā. Te abhisaṅkhārā pahīnā; abhisaṅkhārānaṃ pahīnattā gatiyā kena vedheyya— nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpī ti vā arūpī ti vā saññī ti vā asaññī ti vā nevasaññīnāsaññī ti vā, so hetu natthi paccayo natthi kāraṇaṃ natthi yena vedheyya pavedheyya sampavedheyyā ti sa kena vedheyya. Kuhiṃva jappe ti kuhiṃ vā jappeyya kimhi jappeyya, kattha jappeyya pajappeyya abhijappeyyā ti sa kena vedheyya kuhiṃ va jappe.

Tenāha Bhagavā—

“Patthayamānassa hi jappitāni, pavedhitaṃ vāpi pakappitesu;
Cutūpapāto idha yassa natthi, sa kena vedheyya kuhiṃ va jappe” ti

138

Yam āhu dhammaṃ paramanti eke, tam eva hīnanti panāhu aññe;
Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā.

Yam āhu dhammaṃ paramanti eke ti. Yaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā “idaṃ paramaṃ aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaran” ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti yam āhu dhammaṃ paramanti eke.

Tam eva hīnanti panāhu aññe ti tam eva dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā “hīnaṃ etaṃ, nihīnaṃ etaṃ, omakaṃ etaṃ, lāmakaṃ etaṃ, chatukkaṃ etaṃ, parittakaṃ etan” ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti tam eva hīnanti panāhu aññe.

Sacco nu vādo katamo imesan ti. Imesaṃ samaṇabrāhmaṇānaṃ vādo katamo sacco taccho tatho bhūto yāthāvo aviparīto ti sacco nu vādo katamo imesaṃ.

Sabbeva hīme kusalāvadānā ti. Sabbevime samaṇabrāhmaṇā kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti sabbeva hīme kusalāvadānā.

Tenāha so nimmito—

“Yam āhu dhammaṃ paramanti eke, tam eva hīnanti panāhu aññe;
Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā” ti

139

Sakañhi dhammaṃ paripuṇṇam āhu, aññassa dhammaṃ pana hīnam āhu;
Evam pi viggayha vivādayanti, sakaṃ sakaṃ sammutim āhu saccaṃ.

Sakañhi dhammaṃ paripuṇṇamāhū ti sakaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā “idaṃ samattaṃ paripuṇṇaṃ anoman” ti, evamāhaṃsu …pe… evaṃ voharantī ti sakañhi dhammaṃ paripuṇṇam āhu.

Aññassa dhammaṃ pana hīnamāhū ti. Aññassa dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā “hīnaṃ etaṃ, nihīnaṃ etaṃ, omakaṃ etaṃ, lāmakaṃ etaṃ, chatukkaṃ etaṃ, parittakaṃ etan” ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantī ti aññassa dhammaṃ pana hīnam āhu.

Evam pi viggayha vivādayantī ti evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti “na tvaṃ imaṃ dhammavinayaṃ ājānāsi …pe… nibbeṭhehi vā sace pahosī” ti evampi viggayha vivādayanti.

Sakaṃ sakaṃ sammutim āhu saccan ti. “Sassato loko, idam eva saccaṃ moghamaññan” ti sakaṃ sakaṃ sammutim āhu saccaṃ. “Asassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti sakaṃ sakaṃ sammutim āhu saccaṃ.

Tenāha Bhagavā—

“Sakañhi dhammaṃ paripuṇṇam āhu, aññassa dhammaṃ pana hīnam āhu;
Evam pi viggayha vivādayanti, sakaṃ sakaṃ sammutim āhu saccan” ti

140

Parassa ce vambhayitena hīno, na koci dhammesu visesi assa;
Puthū hi aññassa vadanti dhammaṃ, nihīnato samhi daḷhaṃ vadānā.

Parassa ce vambhayitena hīno ti parassa ce vambhayitakāraṇā ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako chatukko paritto ti parassa ce vambhayitena hīno.

Na koci dhammesu visesi assā ti. Dhammesu na koci aggo seṭṭho visiṭṭho pāmokkho uttamo pavaro assāti na koci dhammesu visesi assa.

Puthū hi aññassa vadanti dhammaṃ, nihīnato ti. Bahukāpi bahūnaṃ dhammaṃ vadanti upavadanti nindanti garahanti hīnato nihīnato omakato lāmakato chatukkato parittato, bahukāpi ekassa dhammaṃ vadanti upavadanti nindanti garahanti hīnato nihīnato omakato lāmakato chatukkato parittato, eko pi bahūnaṃ dhammaṃ vadati upavadati nindati garahati hīnato nihīnato omakato lāmakato chatukkato parittato, eko pi ekassa dhammaṃ vadati upavadati nindati garahati hīnato nihīnato omakato lāmakato chatukkato parittato ti puthū hi aññassa vadanti dhammaṃ.

Nihīnato samhi daḷhaṃ vadānā ti. Dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādā thiravādā balikavādā aṭṭhitavādāti nihīnato samhi daḷhaṃ vadānā.

Tenāha Bhagavā—

“Parassa ce vambhayitena hīno, na koci dhammesu visesi assa;
Puthū hi aññassa vadanti dhammaṃ, nihīnato samhi daḷhaṃ vadānā” ti

141

Saddhammapūjāpi nesaṃ tath’eva, yathā pasaṃsanti sakāyanāni;
Sabbeva vādā tathiyā bhaveyyuṃ, suddhī hi nesaṃ paccattam eva.

Saddhammapūjāpi nesaṃ tathevā ti. Katamā saddhammapūjā? Sakaṃ satthāraṃ sakkaroti garuṃ karoti māneti pūjeti “ayaṃ satthā sabbaññū” ti ayaṃ saddhammapūjā. Sakaṃ dhammakkhānaṃ sakaṃ gaṇaṃ sakaṃ diṭṭhiṃ sakaṃ paṭipadaṃ sakaṃ maggaṃ sakkaroti garuṃ karoti māneti pūjeti “ayaṃ maggo niyyāniko” ti ayaṃ saddhammapūjā. Saddhammapūjāpi nesaṃ tathevā ti saddhammapūjā tathā tacchā bhūtā yāthāvā aviparītāti saddhammapūjāpi nesaṃ tath’eva.

Yathā pasaṃsanti sakāyanānī ti. Dhammo sakāyanaṃ diṭṭhi sakāyanaṃ paṭipadā sakāyanaṃ maggo sakāyanaṃ, sakāyanāni pasaṃsanti thomenti kittenti vaṇṇentī ti yathā pasaṃsanti sakāyanāni.

Sabbeva vādā tathiyā bhaveyyun ti sabbeva vādā tathā tacchā bhūtā yāthāvā aviparītā bhaveyyunti sabbeva vādā tathiyā bhaveyyuṃ.

Suddhī hi nesaṃ paccattamevā ti. Paccattam eva tesaṃ samaṇabrāhmaṇānaṃ suddhi visuddhi parisuddhi, mutti vimutti parimuttī ti suddhī hi nesaṃ paccattam eva.

Tenāha Bhagavā—

“Saddhammapūjāpi nesaṃ tath’eva, yathā pasaṃsanti sakāyanāni;
Sabbeva vādā tathiyā bhaveyyuṃ, suddhī hi nesaṃ paccattamevā” ti

142

Na brāhmaṇassa paraneyyamatthi, dhammesu niccheyya samuggahītaṃ;
Tasmā vivādāni upātivatto, na hi seṭṭhato passati dhammamaññaṃ.

Na brāhmaṇassa paraneyyamatthī ti. ti paṭikkhepo. Brāhmaṇo ti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo …pe… asito tādi pavuccate sa brahmā. Na brāhmaṇassa paraneyyamatthī ti brāhmaṇassa paraneyyatā natthi, brāhmaṇo na paraneyyo, na parapattiyo, na parapaccayo, na parapaṭibaddhagū jānāti passati asammūḷho sampajāno paṭissato. “Sabbe saṅkhārā aniccā” ti brāhmaṇassa paraneyyatā natthi, brāhmaṇo na paraneyyo, na parapattiyo, na parapaccayo, na parapaṭibaddhagū jānāti passati asammūḷho sampajāno paṭissato. “Sabbe saṅkhārā dukkhā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti brāhmaṇassa paraneyyatā natthi, brāhmaṇo na paraneyyo, na parapattiyo, na parapaccayo, na parapaṭibaddhagū jānāti passati asammūḷho sampajāno paṭissato ti na brāhmaṇassa paraneyyamatthi.

Dhammesu niccheyya samuggahītan ti. Dhammesū ti dvāsaṭṭhiyā diṭṭhigatesu. Niccheyyā ti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Samuggahītan ti odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho “idaṃ saccaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītan” ti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti dhammesu niccheyya samuggahītaṃ.

Tasmā vivādāni upātivatto ti. Tasmā ti tasmā taṅkāraṇā taṃhetu tappaccayā taṃnidānā diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni upātivatto atikkanto samatikkanto vītivatto ti tasmā vivādāni upātivatto.

Na hi seṭṭhato passati dhammamaññan ti. Aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ aññatra satipaṭṭhānehi, aññatra sammappadhānehi, aññatra iddhipādehi, aññatra indriyehi, aññatra balehi, aññatra bojjhaṅgehi, aññatra ariyā aṭṭhaṅgikā maggā, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ na passati na dakkhati na oloketi na nijjhāyati na upaparikkhatī ti na hi seṭṭhato passati dhammamaññaṃ.

Tenāha Bhagavā—

“Na brāhmaṇassa paraneyyamatthi, dhammesu niccheyya samuggahītaṃ;
Tasmā vivādāni upātivatto, na hi seṭṭhato passati dhammamaññan” ti

143

Jānāmi passāmi tath’eva etaṃ, diṭṭhiyā eke paccenti suddhiṃ;
Adakkhi ce kiñhi tumassa tena, atisitvā aññena vadanti suddhiṃ.

Jānāmi passāmi tath’eva etan ti. Jānāmī ti paracittañāṇena vā jānāmi, pubbenivāsānussatiñāṇena vā jānāmi. Passāmī ti maṃsacakkhunā vā passāmi, dibbena cakkhunā vā passāmi. Tatheva etan ti etaṃ tathaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītanti jānāmi passāmi tath’eva etaṃ.

Diṭṭhiyā eke paccenti suddhin ti. Diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti. “Sassato loko, idam eva saccaṃ moghamaññan” ti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti. “Asassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccentī ti diṭṭhiyā eke paccenti suddhiṃ.

Adakkhi ce kiñhi tumassa tenā ti. Adakkhī ti paracittañāṇena vā adakkhi, pubbenivāsānussatiñāṇena vā adakkhi, maṃsacakkhunā vā adakkhi, dibbena cakkhunā vā adakkhīti adakkhi ce. Kiñhi tumassa tenā ti. Tassa tena dassanena kiṃ kataṃ? Na dukkhapariññā atthi, na samudayassa pahānaṃ atthi, na maggabhāvanā atthi, na phalasacchikiriyā atthi, na rāgassa samucchedapahānaṃ atthi, na dosassa samucchedapahānaṃ atthi, na mohassa samucchedapahānaṃ atthi, na kilesānaṃ samucchedapahānaṃ atthi, na saṃsāravaṭṭassa upacchedo atthīti adakkhi ce kiñhi tumassa tena.

Atisitvā aññena vadanti suddhin ti te titthiyā suddhimaggaṃ visuddhimaggaṃ parisuddhimaggaṃ vodātamaggaṃ parivodātamaggaṃ atikkamitvā samatikkamitvā vītivattitvā aññatra satipaṭṭhānehi, aññatra sammappadhānehi, aññatra iddhipādehi, aññatra indriyehi, aññatra balehi, aññatra bojjhaṅgehi, aññatra ariyā aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantī ti. Evam pi atisitvā aññena vadanti suddhiṃ.

Atha vā buddhā ca buddhasāvakā ca paccekabuddhā ca tesaṃ titthiyānaṃ asuddhimaggaṃ avisuddhimaggaṃ aparisuddhimaggaṃ avodātamaggaṃ aparivodātamaggaṃ atikkamitvā samatikkamitvā vītivattitvā catūhi satipaṭṭhānehi catūhi sammappadhānehi catūhi iddhipādehi pañcahi indriyehi pañcahi balehi sattahi bojjhaṅgehi ariyena aṭṭhaṅgikena maggena suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantī ti evampi atisitvā aññena vadanti suddhiṃ.

Tenāha Bhagavā—

“Jānāmi passāmi tath’eva etaṃ, diṭṭhiyā eke paccenti suddhiṃ;
Adakkhi ce kiñhi tumassa tena, atisitvā aññena vadanti suddhin” ti

144

Passaṃ naro dakkhati nāmarūpaṃ, disvāna vā ñassati tānimeva;
Kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadanti.

Passaṃ naro dakkhati nāmarūpan ti passaṃ naro dakkhati paracittañāṇena vā passanto, pubbenivāsānussatiñāṇena vā passanto, maṃsacakkhunā vā passanto, dibbena cakkhunā vā passanto nāmarūpaṃyeva dakkhati niccato sukhato attato, na tesaṃ dhammānaṃ samudayaṃ vā atthaṅgamaṃ vā assādaṃ vā ādīnavaṃ vā nissaraṇaṃ vā dakkhatī ti passaṃ naro dakkhati nāmarūpaṃ.

Disvāna vā ñassati tānimevā ti. Disvā ti paracittañāṇena vā disvā, pubbenivāsānussatiñāṇena vā disvā, maṃsacakkhunā vā disvā, dibbena cakkhunā vā disvā, nāmarūpaṃyeva disvā ñassati niccato sukhato attato, na tesaṃ dhammānaṃ samudayaṃ vā atthaṅgamaṃ vā assādaṃ vā ādīnavaṃ vā nissaraṇaṃ vā ñassatī ti disvāna vā ñassati tānimeva.

Kāmaṃ bahuṃ passatu appakaṃ vā ti. Kāmaṃ bahukaṃ vā passanto nāmarūpaṃ appakaṃ vā niccato sukhato attato ti kāmaṃ bahuṃ passatu appakaṃ vā.

Na hi tena suddhiṃ kusalā vadantī ti. Kusalā ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā paracittañāṇena vā pubbenivāsānussatiñāṇena vā maṃsacakkhunā vā dibbena cakkhunā vā nāmarūpadassanena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantī ti na hi tena suddhiṃ kusalā vadanti.

Tenāha Bhagavā—

“Passaṃ naro dakkhati nāmarūpaṃ, disvāna vā ñassati tānimeva;
Kāmaṃ bahuṃ passatu appakaṃ vā, na hi tena suddhiṃ kusalā vadantī” ti

145

Nivissavādī na hi subbināyo, pakappitā diṭṭhipurakkharāno;
Yaṃ nissito tattha subhaṃ vadāno, suddhiṃ vado tattha tathaddasā so.

Nivissavādī na hi subbināyo ti. “Sassato loko, idam eva saccaṃ moghamaññan” ti nivissavādī, “asassato loko …pe… neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti nivissavādī. Na hi subbināyo ti. Nivissavādī dubbinayo duppaññāpayo dunnijjhāpayo duppekkhāpayo duppasādayo ti nivissavādī na hi subbināyo.

Pakappitā diṭṭhipurakkharāno ti. Kappitā pakappitā abhisaṅkhatā saṇṭhapitā diṭṭhiṃ purekkhato katvā carati. Diṭṭhidhajo diṭṭhiketu diṭṭhādhipateyyo diṭṭhiyā parivārito caratī ti pakappitā diṭṭhipurakkharāno.

Yaṃ nissito tattha subhaṃ vadāno ti. Yaṃ nissito ti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito ānissito allīno upagato ajjhosito adhimutto ti yaṃ nissito. Tatthā ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā. Subhaṃ vadāno ti subhavādo sobhanavādo paṇḍitavādo thiravādo ñāyavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya laddhiyāti yaṃ nissito tattha subhaṃ vadāno.

Suddhiṃ vado tattha tathaddasā so ti. Suddhivādo visuddhivādo parisuddhivādo vodātavādo parivodātavādo. Atha vā suddhidassano visuddhidassano parisuddhidassano vodātadassano parivodātadassano ti suddhiṃ vādo. Tatthā ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā tathaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītanti addassa adakkhi apassi paṭivijjhīti suddhiṃ vādo tattha tathaddasā so.

Tenāha Bhagavā—

“Nivissavādī na hi subbināyo, pakappitā diṭṭhipurakkharāno;
Yaṃ nissito tattha subhaṃ vadāno, suddhiṃ vado tattha tathaddasā so” ti

146

Na brāhmaṇo kappamupeti saṅkhā, na diṭṭhisārī napi ñāṇabandhu;
Ñatvā ca so sammutiyo puthujjā, upekkhatī uggahaṇanti maññe.

Na brāhmaṇo kappamupeti saṅkhā ti. ti paṭikkhepo. Brāhmaṇo ti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo …pe… asito tādi pavuccate sa brahmā. Kappā ti dve kappā— taṇhākappo ca diṭṭhikappo ca …pe… ayaṃ taṇhākappo …pe… ayaṃ diṭṭhikappo. Saṅkhā vuccati ñāṇaṃ. Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi. Na brāhmaṇo kappamupeti saṅkhā ti. Brāhmaṇo saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. “Sabbe saṅkhārā aniccā … sabbe saṅkhārā dukkhā …pe… yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā taṇhākappaṃ vā diṭṭhikappaṃ vā neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatī ti na brāhmaṇo kappamupeti saṅkhā.

Na diṭṭhisārī napi ñāṇabandhū ti. Tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhiyā na yāyati na nīyati na vuyhati na saṃharīyati napi taṃ diṭṭhigataṃ sārato pacceti na paccāgacchatī ti na diṭṭhisārī. Napi ñāṇabandhū ti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā taṇhābandhuṃ vā diṭṭhibandhuṃ vā na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetī ti na diṭṭhisārī napi ñāṇabandhu.

Ñatvā ca so sammutiyo puthujjā ti. Ñatvā ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. “Sabbe saṅkhārā aniccā” ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, “sabbe saṅkhārā dukkhā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti ñatvā ca so. Sammutiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisammutiyo. Puthujjā ti puthujjanehi janitā vā tā sammutiyo ti puthujjā. Puthu nānājanehi janitā vā sammutiyoti puthujjāti ñatvā ca so sammutiyo puthujjā.

Upekkhatī uggahaṇanti maññe ti. Aññe taṇhāvasena diṭṭhivasena gaṇhanti parāmasanti abhinivisanti. Arahā upekkhati na gaṇhāti na parāmasati nābhinivisatī ti upekkhatī uggahaṇanti maññe.

Tenāha Bhagavā—

“Na brāhmaṇo kappamupeti saṅkhā, na diṭṭhisārī napi ñāṇabandhu;
Ñatvā ca so sammutiyo puthujjā, upekkhatī uggahaṇanti maññe” ti

147

Vissajja ganthāni munīdha loke, vivādajātesu na vaggasārī;
Santo asantesu upekkhako so, anuggaho uggahaṇanti maññe.

Vissajja ganthāni munīdha loke ti. Ganthā ti cattāro ganthā— abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho. Attano diṭṭhiyā rāgo abhijjhā kāyagantho, paravādesu āghāto appaccayo byāpādo kāyagantho, attano sīlaṃ vā vataṃ vā sīlabbataṃ vā parāmasati sīlabbataparāmāso kāyagantho, attano diṭṭhi idaṃsaccābhiniveso kāyagantho. Vissajjā ti ganthe vossajjitvā vissajja. Atha vā ganthe gathite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā vissajja. Yathā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ vissajjaṃ karonti vikopenti; evam evaṃ ganthe vossajjitvā vissajja. Atha vā ganthe gathite gaṇṭhite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā vissajja. Munī ti. Monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so muni. Idhā ti imissā diṭṭhiyā …pe… imasmiṃ manussaloketi vissajja ganthāni munīdha loke.

Vivādajātesu na vaggasārī ti. Vivādajātesu sañjātesu nibbattesu abhinibbattesu pātubhūtesu chandāgatiṃ gacchantesu dosāgatiṃ gacchantesu bhayāgatiṃ gacchantesu mohāgatiṃ gacchantesu na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na bhayāgatiṃ gacchati, na mohāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṃharīyatī ti vivādajātesu na vaggasārī.

Santo asantesu upekkhako so ti. Santo ti rāgassa santattā santo, dosassa santattā santo, mohassa santattā santo …pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddho ti santo. Asantesū ti asantesu anupasantesu avūpasantesu anibbutesu appaṭipassaddhesūti santo asantesu. Upekkhako so ti arahā chaḷaṅgupekkhāya samannāgato cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā …pe… kālaṃ kaṅkhati bhāvito sa danto ti santo asantesu upekkhako so.

Anuggaho uggahaṇanti maññe ti. Aññe taṇhāvasena diṭṭhivasena gaṇhante parāmasante abhinivisante. Arahā upekkhati na gaṇhāti na parāmasati nābhinivisatī ti anuggaho uggahaṇanti maññe.

Tenāha Bhagavā—

“Vissajja ganthāni munīdha loke, vivādajātesu na vaggasārī;
Santo asantesu upekkhako so, anuggaho uggahaṇanti maññe” ti

148

Pubbāsave hitvā nave akubbaṃ, na chandagū no pi nivissavādī;
Sa vippamutto diṭṭhigatehi dhīro, na limpati loke anattagarahī.

Pubbāsave hitvā nave akubban ti. Pubbāsavā vuccanti atītā rūpavedanāsaññāsaṅkhāraviññāṇā. Atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ te kilese hitvā cajitvā pariccajitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā ti pubbāsave hitvā. Nave akubban ti navā vuccanti paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā. Paccuppanne saṅkhāre ārabbha chandaṃ akubbamāno pemaṃ akubbamāno rāgaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamāno ti pubbāsave hitvā nave akubbaṃ.

Na chandagū no pi nivissavādī ti. Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati na saṃharīyatī ti na chandagū. No pi nivissavādī ti “sassato loko, idam eva saccaṃ moghamaññan” ti na nivissavādī …pe… “neva hoti na na hoti Tathāgato paraṃ maraṇā, idam eva saccaṃ moghamaññan” ti na nivissavādīti na chandagū no pi nivissavādī.

Sa vippamutto diṭṭhigatehi dhīro ti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhigatehi vippamutto visaññutto vimariyādikatena cetasā viharati. Dhīro ti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti sa vippamutto diṭṭhigatehi dhīro.

Na limpati loke anattagarahī ti. Lepā ti dve lepā— taṇhālepo ca diṭṭhilepo ca …pe… ayaṃ taṇhālepo …pe… ayaṃ diṭṭhilepo. Tassa taṇhālepo pahīno, diṭṭhilepo paṭinissaṭṭho; tassa taṇhālepassa pahīnattā, diṭṭhilepassa paṭinissaṭṭhattā apāyaloke na limpati, manussaloke na limpati, devaloke na limpati, khandhaloke na limpati, dhātuloke na limpati, āyatanaloke na limpati na palimpati na upalimpati, alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti na limpati loke.

Anattagarahī ti dvīhi kāraṇehi attānaṃ garahati katattā ca akatattā ca. Kathaṃ katattā ca akatattā ca attānaṃ garahati? “Kataṃ me kāyaduccaritaṃ, akataṃ me kāyasucaritan” ti attānaṃ garahati. “Kataṃ me vacīduccaritaṃ …pe… kataṃ me manoduccaritaṃ … kato me pāṇātipāto …pe… katā me micchādiṭṭhi, akatā me sammādiṭṭhī” ti attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati.

Atha vā “sīlesumhi na paripūrakārī” ti attānaṃ garahati. “Indriyesumhi aguttadvāro” ti … “bhojanemhi amattaññū” ti … “jāgariyamhi ananuyutto” ti … “na satisampajaññenāmhi samannāgato” ti … “abhāvitā me cattāro satipaṭṭhānā” ti … “abhāvitā me cattāro sammappadhānā” ti … “abhāvitā me cattāro iddhipādā” ti … “abhāvitāni me pañcindriyānī” ti … “abhāvitāni me pañca balānī” ti … “abhāvitā me satta bojjhaṅgā” ti … “abhāvito me ariyo aṭṭhaṅgiko maggo” ti … “dukkhaṃ me apariññātan” ti … “dukkhasamudayo me appahīno” ti … “maggo me abhāvito” ti … “nirodho me asacchikato” ti attānaṃ garahati. Evaṃ katattā ca akatattā ca attānaṃ garahati. Evaṃ attagarahī. Tayidaṃ kammaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamāno anattagarahīti na limpati loke anattagarahī.

Tenāha Bhagavā—

“Pubbāsave hitvā nave akubbaṃ, na chandagū no pi nivissavādī;
Sa vippamutto diṭṭhigatehi dhīro, na limpati loke anattagarahī” ti

149

Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;
Sa pannabhāro muni vippamutto, na kappiyo nūparato na patthiyo. (iti Bhagavā.)

Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā ti. Senā vuccati mārasenā. Kāyaduccaritaṃ mārasenā, vacīduccaritaṃ mārasenā, manoduccaritaṃ mārasenā, rāgo … doso … moho … kodho … upanāho … makkho … paḷāso … issā … macchariyaṃ … māyā … sāṭheyyaṃ … thambho … sārambho … māno … atimāno … mado … pamādo … sabbe kilesā … sabbe duccaritā … sabbe darathā … sabbe pariḷāhā … sabbe santāpā … sabbākusalābhisaṅkhārā mārasenā.

Vuttañ h’etaṃ Bhagavatā—

“Kāmā te paṭhamā senā, dutiyā arati vuccati;
…pe…
Na naṃ asūro jināti, jetvāva labhate sukhan” ti

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā— so vuccati visenibhūto. So diṭṭhe visenibhūto, sute … mute … viññāte visenibhūto ti sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā.

Sa pannabhāro muni vippamutto ti. Bhārā ti tayo bhārā— khandhabhāro, kilesabhāro, abhisaṅkhārabhāro. Katamo khandhabhāro? Paṭisandhiyā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ— ayaṃ khandhabhāro. Katamo kilesabhāro? Rāgo doso moho …pe… sabbākusalābhisaṅkhārā— ayaṃ kilesabhāro. Katamo abhisaṅkhārabhāro? Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro— ayaṃ abhisaṅkhārabhāro. Yato khandhabhāro ca kilesabhāro ca abhisaṅkhārabhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, so vuccati pannabhāro patitabhāro oropitabhāro samoropitabhāro nikkhittabhāro paṭipassaddhabhāro.

Munī ti monaṃ vuccati ñāṇaṃ. Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā, paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Tena ñāṇena samannāgato muni monappatto.

Tīṇi moneyyāni— kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ. Katamaṃ kāyamoneyyaṃ? Tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ— idaṃ kāyamoneyyaṃ.

Katamaṃ vacīmoneyyaṃ? Catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ, vācārammaṇe ñāṇaṃ vacīmoneyyaṃ, vācāpariññā vacīmoneyyaṃ, pariññāsahagato maggo vacīmoneyyaṃ, vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ, vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ— idaṃ vacīmoneyyaṃ.

Katamaṃ manomoneyyaṃ? Tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ manomoneyyaṃ, cittārammaṇe ñāṇaṃ manomoneyyaṃ, cittapariññā manomoneyyaṃ, pariññāsahagato maggo manomoneyyaṃ, citte chandarāgassa pahānaṃ manomoneyyaṃ, cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ— idaṃ manomoneyyaṃ.

“Kāyamuniṃ vācāmuniṃ, manomunimanāsavaṃ;
Muniṃ moneyyasampannaṃ, āhu sabbappahāyinaṃ

Kāyamuniṃ vācāmuniṃ, manomunimanāsavaṃ;
Muniṃ moneyyasampannaṃ, āhu ninhātapāpakan” ti

Imehi tīhi moneyyehi dhammehi samannāgatā cha munino— agāramunino, anagāramunino, sekhamunino, asekhamunino, paccekamunino, munimuninoti. Katame agāramunino? Ye te agārikā diṭṭhapadā viññātasāsanā— ime agāramunino. Katame anagāramunino? Ye te pabbajitā diṭṭhapadā viññātasāsanā— ime anagāramunino. Satta sekhā sekhamunino, arahanto asekhamunino. Paccekabuddhā paccekamunino. Munimunino vuccanti Tathāgatā arahanto sammāsambuddhā.

“Na monena munī hoti, mūḷharūpo aviddasu;
Yo ca tulaṃva paggayha, varamādāya paṇḍito

Pāpāni parivajjeti, sa munī tena so muni;
Yo munāti ubho loke, muni tena pavuccati

Asatañ ca satañ ca ñatvā dhammaṃ, ajjhattaṃ bahiddhā ca sabbaloke;
Devamanussehi pūjito yo, saṅgajālamaticca so muni”

Vippamutto ti munino rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; dosā cittaṃ … mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ …pe… sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttanti sa pannabhāro muni vippamutto.

Na kappiyo nūparato na patthiyoti Bhagavā ti. Kappā ti dve kappā— taṇhākappo ca diṭṭhikappo ca …pe… ayaṃ taṇhākappo …pe… ayaṃ diṭṭhikappo. Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho; taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetī ti na kappiyo. Nūparato ti. Sabbe bālaputhujjanā rajjanti, puthujjanakalyāṇakaṃ upādāya satta sekhā appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya āramanti viramanti paṭiviramanti, arahā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti na kappiyo nūparato. Na patthiyo ti. Patthanā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Yassesā patthanā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati na patthiyo.

Bhagavā ti gāravādhivacanaṃ. Api ca bhaggarāgoti Bhagavā, bhaggadosoti Bhagavā, bhaggamohoti Bhagavā, bhaggamānoti Bhagavā, bhaggadiṭṭhīti Bhagavā, bhaggakaṇḍakoti Bhagavā, bhaggakilesoti Bhagavā, bhaji vibhaji pavibhaji dhammaratananti Bhagavā, bhavānaṃ antakaroti Bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti Bhagavā; bhaji vā Bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti Bhagavā, bhāgī vā Bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti Bhagavā, bhāgī vā Bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti Bhagavā, bhāgī vā Bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti Bhagavā, bhāgī vā Bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti Bhagavā, bhāgī vā Bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti Bhagavā, bhāgī vā Bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti Bhagavā, bhāgī vā Bhagavā dasannaṃ Tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti Bhagavā, Bhagavā ti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ; vimokkhantikametaṃ buddhānaṃ Bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yad idaṃ Bhagavā ti na kappiyo nūparato na patthiyo iti Bhagavā.

Tenāha Bhagavā—

“Sa sabbadhammesu visenibhūto, yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā;
Sa pannabhāro muni vippamutto, na kappiyo nūparato na patthiyo”. (iti Bhagavā ti.)

Mahābyūhasuttaniddeso terasamo.