执杖经义释


Attadaṇḍasutta niddesa

Atha Attadaṇḍasuttaniddesaṃ vakkhati—

170

Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;
Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā.

Attadaṇḍā bhayaṃ jātan ti. Daṇḍā ti tayo daṇḍā— kāyadaṇḍo, vacīdaṇḍo, manodaṇḍo. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Bhayan ti dve bhayāni— diṭṭhadhammikañca bhayaṃ samparāyikañca bhayaṃ. Katamaṃ diṭṭhadhammikaṃ bhayaṃ? Idh’ekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tam enaṃ gahetvā rañño dassenti “ayaṃ, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī” ti. Tam enaṃ rājā paribhāsati. So paribhāsapaccayā bhayam pi uppādeti, dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Ettakenapi rājā na tussati. Tam enaṃ rājā bandhāpeti andubandhanena vā rajjubandhanena vā saṅkhalikabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā parikkhepabandhanena vā gāmabandhanena vā nigamabandhanena vā nagarabandhanena vā raṭṭhabandhanena vā janapadabandhanena vā antamaso savacanīyampi karo ti “na te labbhā ito pakkamitun” ti. So bandhanapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Ettakenapi rājā na tussati. Rājā tassa dhanaṃ āharāpeti sataṃ vā sahassaṃ vā satasahassaṃ vā. So dhanajānipaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Ettakenapi rājā na tussati. Tam enaṃ rājā vividhā kammakāraṇā kārāpeti kasāhipi tāḷeti, vettehipi tāḷeti, aḍḍhadaṇḍakehipi tāḷeti, hatthampi chindati, pādampi chindati, hatthapādampi chindati, kaṇṇampi chindati, nāsam pi chindati, kaṇṇanāsam pi chindati, bilaṅgathālikampi karoti, saṅkhamuṇḍikampi karoti, rāhumukhampi karoti, jotimālikampi karoti, hatthapajjotikampi karoti, erakavattikampi karoti, cīrakavāsikampi karoti, eṇeyyakampi karoti, baḷisamaṃsikampi karoti, kahāpaṇikampi karoti, khārāpatacchikampi karoti, palighaparivattakampi karoti, palālapīṭhakampi karoti, tattenapi telena osiñcati, sunakhehipi khādāpeti, jīvantam pi sūle uttāseti, asināpi sīsaṃ chindati. So kammakāraṇapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Rājā imesaṃ catunnaṃ daṇḍānaṃ issaro.

So sakena kammena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tam enaṃ nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ kārenti tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiye hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiye pāde gamenti, tattaṃ ayokhilaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tibbā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ.

Tam enaṃ nirayapālā saṃvesetvā kuṭhārīhi tacchenti. So tattha dukkhā tibbā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tam enaṃ nirayapālā uddhampādaṃ adhosiraṃ gahetvā vāsīhi tacchenti. Tam enaṃ nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi …pe… tamenaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi …pe… tamenaṃ nirayapālā uddhampādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Tam enaṃ nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo—

Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;
Ayopākārapariyanto, ayasā paṭikujjito

Tassa ayomayā bhūmi, jalitā tejasā yutā;
Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā

Kadariyātapanā ghorā, accimanto durāsadā;
Lomahaṃsanarūpā ca, bhesmā paṭibhayā dukhā

Puratthimāya bhittiyā, accikkhandho samuṭṭhito;
Dahanto pāpakammante, pacchimāya paṭihaññati

Pacchimāya ca bhittiyā, accikkhandho samuṭṭhito;
Dahanto pāpakammante, puratthimāya paṭihaññati

Uttarāya ca bhittiyā, accikkhandho samuṭṭhito;
Dahanto pāpakammante, dakkhiṇāya paṭihaññati

Dakkhiṇāya ca bhittiyā, accikkhandho samuṭṭhito;
Dahanto pāpakammante, uttarāya paṭihaññati

Heṭṭhato ca samuṭṭhāya, accikkhandho bhayānako;
Dahanto pāpakammante, chadanasmiṃ paṭihaññati

Chadanamhā samuṭṭhāya, accikkhandho bhayānako;
Dahanto pāpakammante, bhūmiyaṃ paṭihaññati

Ayokapālamādittaṃ, santattaṃ jalitaṃ yathā;
Evaṃ avīcinirayo, heṭṭhā upari passato

Tattha sattā mahāluddā, mahākibbisakārino;
Accantapāpakammantā, paccanti na ca miyyare

Jātavedasamo kāyo, tesaṃ nirayavāsinaṃ;
Passa kammānaṃ daḷhattaṃ, na bhasmā hoti napī masi

Puratthimenapi dhāvanti, tato dhāvanti pacchimaṃ;
Uttarenapi dhāvanti, tato dhāvanti dakkhiṇaṃ

Yaṃ yaṃ disaṃ padhāvanti, taṃ taṃ dvāraṃ pidhīyati;
Abhinikkhamitāsā te, sattā mokkhagavesino

Na te tato nikkhamituṃ, labhanti kammapaccayā;
Tesañ ca pāpakammantaṃ, avipakkaṃ kataṃ bahunti

Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto tassa? Attadaṇḍato jātaṃ sañjātaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. Yāni ca nerayikāni dukkhāni yāni ca tiracchānayonikāni dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānusikāni dukkhāni; tāni kuto jātāni kuto sañjātāni kuto nibbattāni kuto abhinibbattāni kuto pātubhūtāni? Attadaṇḍato jātāni sañjātāni nibbattāni abhinibbattāni pātubhūtānīti attadaṇḍā bhayaṃ jātaṃ.

Janaṃ passatha medhagan ti. Janan ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca medhagaṃ janaṃ kalahaṃ janaṃ viruddhaṃ janaṃ paṭiviruddhaṃ janaṃ āhataṃ janaṃ paccāhataṃ janaṃ āghātitaṃ janaṃ paccāghātitaṃ janaṃ passatha dakkhatha oloketha nijjhāyetha upaparikkhathāti janaṃ passatha medhagaṃ.

Saṃvegaṃ kittayissāmī ti. Saṃvegaṃ ubbegaṃ utrāsaṃ bhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavaṃ upasaggaṃ. Kittayissāmī ti pakittayissāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmī ti saṃvegaṃ kittayissāmi.

Yathā saṃvijitaṃ mayā ti. Yathā mayā attanāyeva attānaṃ saṃvejito ubbejito saṃvegamāpādito ti yathā saṃvijitaṃ mayā.

Tenāha Bhagavā—

“Attadaṇḍā bhayaṃ jātaṃ, janaṃ passatha medhagaṃ;
Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā” ti

171

Phandamānaṃ pajaṃ disvā, macche appodake yathā;
Aññamaññehi byāruddhe, disvā maṃ bhayamāvisi.

Phandamānaṃ pajaṃ disvā ti. Pajā ti sattādhivacanaṃ. Pajaṃ taṇhāphandanāya phandamānaṃ diṭṭhiphandanāya phandamānaṃ, kilesaphandanāya phandamānaṃ, duccaritaphandanāya phandamānaṃ, payogaphandanāya phandamānaṃ, vipākaphandanāya phandamānaṃ, rattaṃ rāgena phandamānaṃ, duṭṭhaṃ dosena phandamānaṃ, mūḷhaṃ mohena phandamānaṃ, vinibaddhaṃ mānena phandamānaṃ, parāmaṭṭhaṃ diṭṭhiyā phandamānaṃ, vikkhepagataṃ uddhaccena phandamānaṃ, aniṭṭhaṅgataṃ vicikicchāya phandamānaṃ, thāmagataṃ anusayehi phandamānaṃ, lābhena phandamānaṃ, alābhena phandamānaṃ, yasena phandamānaṃ, ayasena phandamānaṃ, pasaṃsāya phandamānaṃ, nindāya phandamānaṃ, sukhena phandamānaṃ, dukkhena phandamānaṃ, jātiyā phandamānaṃ, jarāya phandamānaṃ, byādhinā phandamānaṃ, maraṇena phandamānaṃ, soka-parideva-dukkha-domanassupāyāsehi phandamānaṃ, nerayikena dukkhena phandamānaṃ, tiracchānayonikena dukkhena phandamānaṃ, pettivisayikena dukkhena phandamānaṃ, mānusikena dukkhena phandamānaṃ, gabbhokkantimūlakena dukkhena … gabbhaṭṭhitimūlakena dukkhena … gabbhavuṭṭhānamūlakena dukkhena … jātassūpanibandhakena dukkhena … jātassa parādheyyakena dukkhena … attūpakkamena dukkhena … parūpakkamena dukkhena … dukkhadukkhena … saṅkhāradukkhena … vipariṇāmadukkhena … cakkhurogena dukkhena … sotarogena … ghānarogena … jivhārogena … kāyarogena … sīsarogena … kaṇṇarogena … mukharogena … dantarogena … kāsena … sāsena … pināsena … ḍāhena … jarena … kucchirogena … mucchāya … pakkhandikāya … sūlāya … visūcikāya … kuṭṭhena … gaṇḍena … kilāsena … sosena … apamārena … dadduyā … kaṇḍuyā … kacchuyā … rakhasāya … vitacchikāya … lohitena … pittena … madhumehena … aṃsāya … pīḷakāya … bhagandalāya … pittasamuṭṭhānena ābādhena … semhasamuṭṭhānena ābādhena … vātasamuṭṭhānena ābādhena … sannipātikena ābādhena … utupariṇāmajena ābādhena … visamaparihārajena ābādhena … opakkamikena ābādhena … kammavipākajena ābādhena … sītena … uṇhena … jighacchāya … pipāsāya … uccārena … passāvena … ḍaṃsamakasavātātapasarīsapasamphassena dukkhena … mātumaraṇena dukkhena … pitumaraṇena dukkhena … bhātumaraṇena dukkhena … bhaginimaraṇena dukkhena … puttamaraṇena dukkhena … dhītumaraṇena dukkhena … ñātimaraṇena dukkhena … bhogabyasanena dukkhena … rogabyasanena dukkhena … sīlabyasanena dukkhena … diṭṭhibyasanena dukkhena phandamānaṃ samphandamānaṃ vipphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ. Disvā ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti phandamānaṃ pajaṃ disvā.

Macche appodake yathā ti yathā macchā appodake udakapariyādāne kākehi vā kulalehi vā balākāhi vā paripātiyamānā ukkhipiyamānā khajjamānā phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti; evam evaṃ pajā taṇhāphandanāya phandanti …pe… diṭṭhibyasanena dukkhena phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhantī ti macche appodake yathā.

Aññamaññehi byāruddhe ti aññamaññaṃ sattā viruddhā paṭiviruddhā āhatā paccāhatā āghātitā paccāghātitā. Rājāno pi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, putto pi mātarā vivadati, pitāpi puttena vivadati, putto pi pitarā vivadati, bhātāpi bhātarā vivadati, bhaginīpi bhaginiyā vivadati, bhātāpi bhaginiyā vivadati, bhaginipi bhātarā vivadati, sahāyo pi sahāyena vivadati; te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti, te tattha maraṇampi nigacchanti maraṇamattam pi dukkhanti aññamaññehi byāruddhe.

Disvā maṃ bhayamāvisī ti. Disvā ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā bhayaṃ pīḷanaṃ ghaṭṭanaṃ upaddavo upasaggo āvisīti disvā maṃ bhayamāvisi.

Tenāha Bhagavā—

“Phandamānaṃ pajaṃ disvā, macche appodake yathā;
Aññamaññehi byāruddhe, disvā maṃ bhayamāvisī” ti

172

Samantamasāro loko, disā sabbā sameritā;
Icchaṃ bhavanamattano, nāddasāsiṃ anositaṃ.

Samantamasāro loko ti. Loko ti nirayaloko tiracchānayoniloko pettivisayaloko manussaloko devaloko, khandhaloko dhātuloko āyatanaloko, ayaṃ loko paro loko, brahmaloko devaloko— ayaṃ vuccati loko. Nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Tiracchānayoniloko … pettivisayaloko … manussaloko … devaloko … khandhaloko … dhātuloko … āyatanaloko … ayaṃ loko … paro loko … brahmaloko … devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Yathā pana naḷo asāro nissāro sārāpagato, yathā eraṇḍo asāro nissāro sārāpagato, yathā udumbaro asāro nissāro sārāpagato, yathā setakaccho asāro nissāro sārāpagato, yathā pāribhaddako asāro nissāro sārāpagato, yathā pheṇapiṇḍo asāro nissāro sārāpagato, yathā udakapubbuḷaṃ asāraṃ nissāraṃ sārāpagataṃ, yathā marīci asārā nissārā sārāpagatā, yathā kadalikkhandho asāro nissāro sārāpagato, yathā māyā asārā nissārā sārāpagatā; evam evaṃ nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Tiracchānayoniloko … pettivisayaloko … manussaloko … devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā. Khandhaloko … dhātuloko … āyatanaloko … ayaṃ loko … paro loko … brahmaloko … devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vāti samantamasāro loko.

Disā sabbā sameritā ti. Ye puratthimāya disāya saṅkhārā, tepi eritā sameritā calitā ghaṭṭitā aniccatāya jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā dukkhe patiṭṭhitā atāṇā aleṇā asaraṇā asaraṇībhūtā. Ye pacchimāya disāya saṅkhārā … ye uttarāya disāya saṅkhārā … ye dakkhiṇāya disāya saṅkhārā … ye puratthimāya anudisāya saṅkhārā … ye pacchimāya anudisāya saṅkhārā … ye uttarāya anudisāya saṅkhārā … ye dakkhiṇāya anudisāya saṅkhārā … ye heṭṭhimāya disāya saṅkhārā … ye uparimāya disāya saṅkhārā … ye dasasu disāsu saṅkhārā, tepi eritā sameritā calitā ghaṭṭitā aniccatāya jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā dukkhe patiṭṭhitā atāṇā aleṇā asaraṇā asaraṇībhūtā. Bhāsitam pi cetaṃ—

“Kiñcāpi te taṃ jalatī vimānaṃ, obhāsayaṃ uttariyaṃ disāya;
Rūpe raṇaṃ disvā sadā pavedhitaṃ, tasmā na rūpe ramatī sumedho

Maccunābbhāhato loko, jarāya parivārito;
Taṇhāsallena otiṇṇo, icchādhūmāyito sadā

Sabbo ādīpito loko, sabbo loko padhūpito;
Sabbo pajjalito loko, sabbo loko pakampito” ti

Disā sabbā sameritā.

Icchaṃ bhavanamattano ti. Attano bhavanaṃ tāṇaṃ leṇaṃ saraṇaṃ gatiṃ parāyanaṃ icchanto sādiyanto patthayanto pihayanto abhijappanto ti icchaṃ bhavanamattano. Nāddasāsiṃ anositan ti. Ajjhositaṃyeva addasaṃ, anajjhositaṃ nāddasaṃ, sabbaṃ yobbaññaṃ jarāya ositaṃ, sabbaṃ ārogyaṃ byādhinā ositaṃ, sabbaṃ jīvitaṃ maraṇena ositaṃ, sabbaṃ lābhaṃ alābhena ositaṃ, sabbaṃ yasaṃ ayasena ositaṃ, sabbaṃ pasaṃsaṃ nindāya ositaṃ, sabbaṃ sukhaṃ dukkhena ositaṃ.

“Lābho alābho yaso ayaso ca, nindā pasaṃsā ca sukhaṃ dukhañca;
Ete aniccā manujesu dhammā, asassatā vipariṇāmadhammā” ti

Nāddasāsiṃ anositaṃ.

Tenāha Bhagavā—

“Samantamasāro loko, disā sabbā sameritā;
Icchaṃ bhavanamattano, nāddasāsiṃ anositan” ti

173

Osāne tveva byāruddhe, disvā me aratī ahu;
Athettha sallamaddakkhiṃ, duddasaṃ hadayassitaṃ.

Osāne tveva byāruddhe ti. Osāne tvevā ti sabbaṃ yobbaññaṃ jarā osāpeti, sabbaṃ ārogyaṃ byādhi osāpeti, sabbaṃ jīvitaṃ maraṇaṃ osāpeti, sabbaṃ lābhaṃ alābho osāpeti, sabbaṃ yasaṃ ayaso osāpeti, sabbaṃ pasaṃsaṃ nindā osāpeti, sabbaṃ sukhaṃ dukkhaṃ osāpetī ti osāne tveva. Byāruddhe ti yobbaññakāmā sattā jarāya paṭiviruddhā, ārogyakāmā sattā byādhinā paṭiviruddhā, jīvitukāmā sattā maraṇena paṭiviruddhā, lābhakāmā sattā alābhena paṭiviruddhā, yasakāmā sattā ayasena paṭiviruddhā, pasaṃsakāmā sattā nindāya paṭiviruddhā, sukhakāmā sattā dukkhena paṭiviruddhā āhatā paccāhatā āghātitā paccāghātitāti osāne tveva byāruddhe.

Disvā me aratī ahū ti. Disvā ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti disvā. Me aratī ti yā arati yā anabhirati yā anabhiramanā yā ukkaṇṭhitā yā paritasitā ahū ti disvā me aratī ahu.

Athettha sallamaddakkhin ti. Athā ti padasandhi …pe… padānupubbatāpetaṃ— athāti. Etthā ti sattesu. Sallan ti satta sallāni— rāgasallaṃ, dosasallaṃ, mohasallaṃ, mānasallaṃ, diṭṭhisallaṃ, sokasallaṃ, kathaṅkathāsallaṃ. Addakkhin ti addasaṃ adakkhiṃ apassiṃ paṭivijjhinti athettha sallamaddakkhiṃ.

Duddasaṃ hadayassitan ti. Duddasan ti duddasaṃ duddakkhaṃ duppassaṃ dubbujjhaṃ duranubujjhaṃ duppaṭivijjhanti duddasaṃ. Hadayassitan ti hadayaṃ vuccati cittaṃ. Yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Hadayassitan ti hadayanissitaṃ cittasitaṃ cittanissitaṃ cittena sahagataṃ sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ ekuppādaṃ ekanirodhaṃ ekavatthukaṃ ekārammaṇanti duddasaṃ hadayassitaṃ.

Tenāha Bhagavā—

“Osāne tveva byāruddhe, disvā me aratī ahu;
Athettha sallamaddakkhiṃ, duddasaṃ hadayassitan” ti

174

Yena sallena otiṇṇo, disā sabbā vidhāvati;
Tam eva sallamabbuyha, na dhāvati na sīdati.

Yena sallena otiṇṇo, disā sabbā vidhāvatī ti. Sallan ti. Satta sallāni— rāgasallaṃ, dosasallaṃ, mohasallaṃ, mānasallaṃ, diṭṭhisallaṃ, sokasallaṃ, kathaṅkathāsallaṃ. Katamaṃ rāgasallaṃ? Yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo …pe… abhijjhā lobho akusalamūlaṃ— idaṃ rāgasallaṃ.

Katamaṃ dosasallaṃ? “Anatthaṃ me acarī” ti āghāto jāyati “anatthaṃ me caratī” ti āghāto jāyati, “anatthaṃ me carissatī” ti āghāto jāyati …pe… caṇḍikkaṃ asuropo anattamanatā cittassa— idaṃ dosasallaṃ.

Katamaṃ mohasallaṃ? Dukkhe aññāṇaṃ …pe… dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhaṇā apariyogāhaṇā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ— idaṃ mohasallaṃ.

Katamaṃ mānasallaṃ? “Seyyo’ham asmī” ti māno, “sadiso’ham asmī” ti māno, “hīno’ham asmī” ti māno. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa— idaṃ mānasallaṃ.

Katamaṃ diṭṭhisallaṃ? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ “yāthāvakan” ti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni— idaṃ diṭṭhisallaṃ.

Katamaṃ sokasallaṃ? Ñātibyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antoḍāho antopariḍāho cetaso parijjhāyanā domanassaṃ— idaṃ sokasallaṃ.

Katamaṃ kathaṅkathāsallaṃ? Dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhaṇā chambhitattaṃ cittassa manovilekho— idaṃ kathaṅkathāsallaṃ.

Yena sallena otiṇṇo, disā sabbā vidhāvatī ti. Rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati; evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati. Atha vā rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati. Sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasarīsapasamphassehi pīḷiyamāno khuppipāsāya miyyamāno tigumbaṃ gacchati, takkolaṃ gacchati, takkasīlaṃ gacchati, kāḷamukhaṃ gacchati, purapūraṃ gacchati, vesuṅgaṃ gacchati, verāpathaṃ gacchati, javaṃ gacchati, tāmaliṃ gacchati, vaṅkaṃ gacchati, eḷabandhanaṃ gacchati, suvaṇṇakūṭaṃ gacchati, suvaṇṇabhūmiṃ gacchati, tambapaṇṇiṃ gacchati, suppārakaṃ gacchati, bhārukacchaṃ gacchati, suraṭṭhaṃ gacchati, bhaṅgalokaṃ gacchati, bhaṅgaṇaṃ gacchati, paramabhaṅgaṇaṃ gacchati, yonaṃ gacchati, paramayonaṃ gacchati, vinakaṃ gacchati, mūlapadaṃ gacchati, marukantāraṃ gacchati, jaṇṇupathaṃ gacchati, ajapathaṃ gacchati, meṇḍapathaṃ gacchati, saṅkupathaṃ gacchati, chattapathaṃ gacchati, vaṃsapathaṃ gacchati, sakuṇapathaṃ gacchati, mūsikapathaṃ gacchati, daripathaṃ gacchati, vettācāraṃ gacchati; pariyesanto na labhati, alābhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti, pariyesanto labhati, laddhā ārakkhamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti “kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi daheyya na udakaṃ vaheyya na appiyā dāyādā hareyyun” ti. Tassa evaṃ ārakkhato gopayato te bhogā vippalujjanti, so vippayogamūlakampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evam pi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Dosasallena … mohasallena … mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Evaṃ mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato acelako hoti muttācāro hatthāpalekhano, naehibhadantiko, natiṭṭhabhadantiko; nābhihaṭaṃ, na uddissakataṃ, na nimantanaṃ sādiyati, so na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī. Na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko …pe… sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti …pe… sattahipi dattīhi yāpeti. Ekāhikampi āhāraṃ āhāreti, dvīhikampi āhāraṃ āhāreti …pe… sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati. Evam pi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Atha vā diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato so sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tilabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojano. So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṃsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinānipi dhāreti, ajinakkhipam pi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, ulūkapakkhampi dhāreti, kesamassulocako pi hoti, kesamassulocanānuyogamanuyutto viharati. Ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko hoti, kaṇṭakāpassaye seyyaṃ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekāpassayiko hoti rajojalladharo, abbhokāsiko pi hoti yathāsanthatiko, vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto, apānako pi hoti apānakattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharati. Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. Evam pi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Vuttañ h’etaṃ Bhagavatā—

“Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā mātā kālamakāsi. Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha— ‘api me mātaraṃ addassatha, api me mātaraṃ addassathā’ti.

Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā pitā kālamakāsi … bhātā kālamakāsi … bhaginī kālamakāsi … putto kālamakāsi … dhītā kālamakāsi … sāmiko kālamakāsi. Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha— ‘api me sāmikaṃ addassatha, api me sāmikaṃ addassathā’ti.

Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha— ‘api me mātaraṃ addassatha, api me mātaraṃ addassathā’ti.

Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi … bhātā kālamakāsi … bhaginī kālamakāsi … putto kālamakāsi … dhītā kālamakāsi … pajāpati kālamakāsi. So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ, siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha— ‘api me pajāpatiṃ addassatha, api me pajāpatiṃ addassathā’ti.

Bhūtapubbaṃ, brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthī ñātikulaṃ agamāsi. Tassā te ñātakā sāmikaṃ acchinditvā aññassa dātukāmā, sā ca taṃ na icchati. Atha kho sā itthī sāmikaṃ etadavoca— ‘ime maṃ, ayyaputta, ñātakā tava acchinditvā aññassa dātukāmā, ubho mayaṃ marissāmā’ti. Atha kho so puriso taṃ itthiṃ dvidhā chetvā attānaṃ opāteti ‘ubho pecca bhavissāmā’” ti. Evaṃ sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Kathaṅkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto— “ahosiṃ nu kho ahaṃ atītamaddhānaṃ, nanu kho ahosiṃ atītamaddhānaṃ, kiṃ nu kho ahosiṃ atītamaddhānaṃ, kathaṃ nu kho ahosiṃ atītamaddhānaṃ, kiṃ hutvā kiṃ ahosiṃ nu kho atītamaddhānaṃ, bhavissāmi nu kho ahaṃ anāgatamaddhānaṃ, nanu kho bhavissāmi anāgatamaddhānaṃ, kiṃ nu kho bhavissāmi anāgatamaddhānaṃ, kathaṃ nu kho bhavissāmi anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāmi nu kho anāgatamaddhānaṃ, etarahi vā paccuppannaṃ addhānaṃ ajjhattaṃ kathaṅkathī hoti, ahaṃ nu khosmi, no nu khosmi, kiṃ nu khosmi kathaṃ nu khosmi, ayaṃ nu kho satto kuto āgato, so kuhiṃ gāmī bhavissatī” ti. Evaṃ kathaṅkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṃsarati.

Te salle abhisaṅkharoti; te salle abhisaṅkharonto sallābhisaṅkhāravasena puratthimaṃ disaṃ dhāvati, pacchimaṃ disaṃ dhāvati, uttaraṃ disaṃ dhāvati, dakkhiṇaṃ disaṃ dhāvati. Te sallābhisaṅkhārā appahīnā; sallābhisaṅkhārānaṃ appahīnattā gatiyā dhāvati, niraye dhāvati, tiracchānayoniyā dhāvati, pettivisaye dhāvati, manussaloke dhāvati, devaloke dhāvati, gatiyā gatiṃ, upapattiyā upapattiṃ, paṭisandhiyā paṭisandhiṃ, bhavena bhavaṃ, saṃsārena saṃsāraṃ, vaṭṭena vaṭṭaṃ dhāvati vidhāvati sandhāvati saṃsaratī ti yena sallena otiṇṇo disā sabbā vidhāvati.

Tam eva sallamabbuyha, na dhāvati na sīdatī ti. Tam eva rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ kathaṅkathāsallaṃ abbuyha abbuhitvā uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvā neva puratthimaṃ disaṃ dhāvati na pacchimaṃ disaṃ dhāvati na uttaraṃ disaṃ dhāvati na dakkhiṇaṃ disaṃ dhāvati. Te sallābhisaṅkhārā pahīnā; sallābhisaṅkhārānaṃ pahīnattā gatiyā na dhāvati, niraye na dhāvati, tiracchānayoniyā na dhāvati, pettivisaye na dhāvati, manussaloke na dhāvati, devaloke na dhāvati, na gatiyā gatiṃ, na upapattiyā upapattiṃ, na paṭisandhiyā paṭisandhiṃ, na bhavena bhavaṃ, na saṃsārena saṃsāraṃ, na vaṭṭena vaṭṭaṃ dhāvati vidhāvati sandhāvati saṃsaratī ti tam eva sallamabbuyha na dhāvati. Na sīdatī ti kāmoghe na sīdati, bhavoghe na sīdati, diṭṭhoghe na sīdati, avijjoghe na sīdati, na saṃsīdati na osīdati na avasīdati na gacchati na avagacchatī ti tam eva sallamabbuyha, na dhāvati na sīdati.

Tenāha Bhagavā—

“Yena sallena otiṇṇo, disā sabbā vidhāvati;
Tam eva sallamabbuyha, na dhāvati na sīdatī” ti

175

Tattha sikkhānugīyanti, yāni loke gadhitāni;
Na tesu pasuto siyā, nibbijjha sabbaso kāme;
Sikkhe nibbānamattano.

Tattha sikkhānugīyanti, yāni loke gadhitānī ti. Sikkhā ti hatthisikkhā assasikkhā rathasikkhā dhanusikkhā sālākiyaṃ sallakattiyaṃ kāyatikicchaṃ bhūtiyaṃ komārabhaccaṃ. Anugīyantī ti gīyanti niggīyanti kathīyanti bhaṇīyanti dīpīyanti voharīyanti. Atha vā gīyanti gaṇhīyanti uggaṇhīyanti dhārīyanti upadhārīyanti upalakkhīyanti gadhitapaṭilābhāya. Gadhitā vuccanti pañca kāmaguṇā— cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā, sotaviññeyyā saddā …pe… ghānaviññeyyā gandhā … jivhāviññeyyā rasā … kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā. Kiṅkāraṇā gadhitā vuccanti pañca kāmaguṇā? Yebhuyyena devamanussā pañca kāmaguṇe icchanti sādiyanti patthayanti pihayanti abhijappanti taṅkāraṇā gadhitā vuccanti pañca kāmaguṇā. Loke ti manussaloketi tattha sikkhānugīyanti, yāni loke gadhitāni.

Na tesu pasuto siyā ti. Tāsu vā sikkhāsu tesu vā pañcasu kāmaguṇesu na pasuto siyā, na tanninno assa, na tappoṇo, na tappabbhāro, na tadadhimutto, na tadadhipateyyo ti na tesu pasuto siyā.

Nibbijjha sabbaso kāme ti. Nibbijjhā ti paṭivijjhitvā. “Sabbe saṅkhārā aniccā” ti paṭivijjhitvā, “sabbe saṅkhārā dukkhā” ti paṭivijjhitvā …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti paṭivijjhitvā. Sabbaso ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ— sabbasoti. Kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmāti nibbijjha sabbaso kāme.

Sikkhe nibbānamattano ti. Sikkhā ti tisso sikkhā— adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā …pe… ayaṃ adhipaññāsikkhā. Nibbānamattano ti attano rāgassa nibbāpanāya dosassa nibbāpanāya mohassa nibbāpanāya …pe… sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya adhicittam pi sikkheyya adhipaññam pi sikkheyya, imā tisso sikkhāyo āvajjanto sikkheyya jānanto sikkheyya …pe… sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyā ti sikkhe nibbānamattano.

Tenāha Bhagavā—

“Tattha sikkhānugīyanti, yāni loke gadhitāni;
Na tesu pasuto siyā, nibbijjha sabbaso kāme;
Sikkhe nibbānamattano” ti

176

Sacco siyā appagabbho, amāyo rittapesuṇo;
Akkodhano lobhapāpaṃ, vevicchaṃ vitare muni.

Sacco siyā appagabbho ti. Sacco siyā ti saccavācāya samannāgato siyā, sammādiṭṭhiyā samannāgato siyā, ariyena aṭṭhaṅgikena maggena samannāgato siyāti sacco siyā. Appagabbho ti tīṇi pāgabbhiyāni— kāyikaṃ pāgabbhiyaṃ, vācasikaṃ pāgabbhiyaṃ, cetasikaṃ pāgabbhiyaṃ …pe… idaṃ cetasikaṃ pāgabbhiyaṃ. Yassimāni tīṇi pāgabbhiyāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati appagabbho ti sacco siyā appagabbho.

Amāyo rittapesuṇo ti. Māyā vuccati vañcanikā cariyā. Idh’ekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati, mā maṃ jaññāti icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati. Yā evarūpā māyā māyāvitā accasarā vañcanā nikati nikiraṇā pariharaṇā gūhanā parigūhanā chādanā paricchādanā anuttānikammaṃ anāvikammaṃ vocchādanā pāpakiriyā— ayaṃ vuccati māyā. Yassesā māyā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati amāyo. Rittapesuṇo ti pesuññanti idhekacco pisuṇavāco hoti …pe… evaṃ bhedādhippāyena pesuññaṃ upasaṃharati. Yass’etaṃ pesuññaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ, so vuccati rittapesuṇo vivittapesuṇo pavivittapesuṇo ti amāyo rittapesuṇo.

Akkodhano lobhapāpaṃ, vevicchaṃ vitare munī ti. Akkodhano ti hi kho vuttaṃ, api ca kodho tāva vattabbo. Dasahākārehi kodho jāyati. “Anatthaṃ me acarī” ti kodho jāyati …pe… yasseso kodho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati akkodhano. Kodhassa pahīnattā akkodhano, kodhavatthussa pariññātattā akkodhano, kodhahetussa upacchinnattā akkodhano. Lobho ti yo lobho lubbhanā lubbhitattaṃ …pe… abhijjhā lobho akusalamūlaṃ. Vevicchaṃ vuccati pañca macchariyāni— āvāsamacchariyaṃ …pe… gāho vuccati macchariyaṃ. Munī ti. Monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so muni. Akkodhano lobhapāpaṃ, vevicchaṃ vitare munī ti. Muni lobhapāpañca vevicchañca atari uttari patari samatikkami vītivattayīti akkodhano lobhapāpaṃ, vevicchaṃ vitare muni.

Tenāha Bhagavā—

“Sacco siyā appagabbho, amāyo rittapesuṇo;
Akkodhano lobhapāpaṃ, vevicchaṃ vitare munī” ti

177

Niddaṃ tandiṃ sahe thīnaṃ, pamādena na saṃvase;
Atimāne na tiṭṭheyya, nibbānamanaso naro.

Niddaṃ tandiṃ sahe thīnan ti. Niddā ti yā kāyassa akalyatā akammaññatā onāho pariyonāho antosamorodho middhaṃ suppaṃ pacalāyikā suppaṃ suppanā suppitattaṃ. Tandin ti yā tandī tandiyanā tandiyitattaṃ tandimanakatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ. Thīnan ti yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ, thinaṃ thiyanā thiyitattaṃ cittassa. Niddaṃ tandiṃ sahe thīnan ti. Niddañca tandiñca thinañca sahe saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyā ti niddaṃ tandiṃ sahe thīnaṃ.

Pamādena na saṃvase ti. Pamādo vattabbo kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu. Cittassa vosaggo vosaggānuppādanaṃ vā kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ— ayaṃ vuccati pamādo. Pamādena na saṃvase ti pamādena na vaseyya na saṃvaseyya na āvaseyya na parivaseyya, pamādaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, pamādā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyā ti pamādena na saṃvase.

Atimāne na tiṭṭheyyā ti. Atimāno ti idhekacco paraṃ atimaññati jātiyā vā gottena vā …pe… aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati atimāno. Atimāne na tiṭṭheyyā ti. Atimāne na tiṭṭheyya na santiṭṭheyya, atimānaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, atimānā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyā ti atimāne na tiṭṭheyya.

Nibbānamanaso naro ti. Idh’ekacco dānaṃ dento sīlaṃ samādiyanto uposathakammaṃ karonto pānīyaṃ paribhojanīyaṃ upaṭṭhapento pariveṇaṃ sammajjanto cetiyaṃ vandanto cetiye gandhamālaṃ āropento cetiyaṃ padakkhiṇaṃ karonto yaṃ kiñci tedhātukaṃ kusalābhisaṅkhāraṃ abhisaṅkharonto na gatihetu na upapattihetu na paṭisandhihetu na bhavahetu na saṃsārahetu na vaṭṭahetu, sabbaṃ taṃ visaṃyogādhippāyo nibbānaninno nibbānapoṇo nibbānapabbhāro abhisaṅkharotīti. Evam pi nibbānamanaso naro. Atha vā sabbasaṅkhāradhātuyā cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati “etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan” ti. Evam pi nibbānamanaso naro.

“Na paṇḍitā upadhisukhassa hetu, dadanti dānāni punabbhavāya;
Kāmañca te upadhiparikkhayāya, dadanti dānaṃ apunabbhavāya

Na paṇḍitā upadhisukhassa hetu, bhāventi jhānāni punabbhavāya;
Kāmañca te upadhiparikkhayāya, bhāventi jhānaṃ apunabbhavāya

Te nibbutiṃ āsisamānasā dadanti, tanninnacittā tadadhimuttā;
Najjo yathā sāgaramajjhupetā, bhavanti nibbānaparāyanā te” ti

Nibbānamanaso naro. Tenāha Bhagavā—

“Niddaṃ tandiṃ sahe thīnaṃ, pamādena na saṃvase;
Atimāne na tiṭṭheyya, nibbānamanaso naro” ti

178

Mosavajje na niyyetha, rūpe snehaṃ na kubbaye;
Mānañca parijāneyya, sāhasā virato care.

Mosavajje na niyyethā ti. Mosavajjaṃ vuccati musāvādo. Idh’ekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho— “ehambho purisa, yaṃ jānāsi taṃ vadehī” ti, so ajānaṃ vā āha— “jānāmī” ti, jānaṃ vā āha— “na jānāmī” ti, apassaṃ vā āha— “passāmī” ti, passaṃ vā āha— “na passāmī” ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā ho ti idaṃ vuccati mosavajjaṃ. Api ca tīhākārehi …pe… catūhākārehi … pañcahākārehi … chahākārehi … sattahākārehi … aṭṭhahākārehi …pe… imehi aṭṭhahākārehi musāvādo hoti. Mosavajje na niyyethā ti. Mosavajje na yāyeyya na niyyāyeyya na vaheyya na saṃhareyya, mosavajjaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, mosavajjā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyā ti mosavajje na niyyetha.

Rūpe snehaṃ na kubbaye ti. Rūpan ti cattāro ca mahābhūtā, catunnañ ca mahābhūtānaṃ upādāya rūpaṃ. Rūpe snehaṃ na kubbaye ti. Rūpe snehaṃ na kareyya chandaṃ na kareyya pemaṃ na kareyya rāgaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyā ti rūpe snehaṃ na kubbaye.

Mānañca parijāneyyā ti. Māno ti ekavidhena māno— yā cittassa unnati. Duvidhena māno— attukkaṃsanamāno , paravambhanamāno. Tividhena māno— “seyyo’ham asmī” ti māno , “sadiso’ham asmī” ti māno , “hīno’ham asmī” ti māno. Catuvidhena māno— lābhena mānaṃ janeti , yasena mānaṃ janeti , pasaṃsāya mānaṃ janeti , sukhena mānaṃ janeti. Pañcavidhena māno— “lābhimhi manāpikānaṃ rūpānan” ti mānaṃ janeti, “lābhimhi manāpikānaṃ saddānaṃ …pe… gandhānaṃ … rasānaṃ … phoṭṭhabbānan” ti mānaṃ janeti. Chabbidhena māno— cakkhusampadāya mānaṃ janeti , sotasampadāya …pe… ghānasampadāya … jivhāsampadāya … kāyasampadāya … manosampadāya mānaṃ janeti. Sattavidhena māno— atimāno , mānātimāno , omāno , sadisamāno , adhimāno , asmimāno , micchāmāno. Aṭṭhavidhena māno— lābhena mānaṃ janeti , alābhena omānaṃ janeti , yasena mānaṃ janeti , ayasena omānaṃ janeti , pasaṃsāya mānaṃ janeti , nindāya omānaṃ janeti , sukhena mānaṃ janeti , dukkhena omānaṃ janeti. Navavidhena māno— seyyassa “seyyo’ham asmī” ti māno , seyyassa “sadiso’ham asmī” ti māno , seyyassa “hīno’ham asmī” ti māno , sadisassa “seyyo’ham asmī” ti māno , sadisassa “sadiso’ham asmī” ti māno , sadisassa “hīno’ham asmī” ti māno , hīnassa “seyyo’ham asmī” ti māno , hīnassa “sadiso’ham asmī” ti māno , hīnassa “hīno’ham asmī” ti māno. Dasavidhena māno— idhekacco mānaṃ janeti jātiyā vā gottena vā …pe… aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati māno.

Mānañca parijāneyyā ti. Mānaṃ tīhi pariññāhi parijāneyya— ñātapariññāya , tīraṇapariññāya , pahānapariññāya. Katamā ñātapariññā? Mānaṃ jānāti ayaṃ ekavidhena māno— yā cittassa unnati. Ayaṃ duvidhena māno— attukkaṃsanamāno paravambhanamāno …pe… ayaṃ dasavidhena māno— idhekacco mānaṃ janeti jātiyā vā gottena vā …pe… aññataraññatarena vā vatthunāti jānāti passati ayaṃ ñātapariññā.

Katamā tīraṇapariññā? Etaṃ ñātaṃ katvā mānaṃ tīreti aniccato dukkhato …pe… nissaraṇato tīreti ayaṃ tīraṇapariññā.

Katamā pahānapariññā? Evaṃ tīrayitvā mānaṃ pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti ayaṃ pahānapariññā. Mānañca parijāneyyā ti mānaṃ imāhi tīhi pariññāhi parijāneyyā ti mānañca parijāneyya.

Sāhasā virato care ti. Katamā sāhasā cariyā? Rattassa rāgacariyā sāhasā cariyā , duṭṭhassa dosacariyā sāhasā cariyā , mūḷhassa mohacariyā sāhasā cariyā , vinibaddhassa mānacariyā sāhasā cariyā , parāmaṭṭhassa diṭṭhicariyā sāhasā cariyā , vikkhepagatassa uddhaccacariyā sāhasā cariyā , aniṭṭhaṅgatassa vicikicchācariyā sāhasā cariyā , thāmagatassa anusayacariyā sāhasā cariyā— ayaṃ sāhasā cariyā. Sāhasā virato care ti sāhasā cariyāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyya careyya vicareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti sāhasā virato care.

Tenāha Bhagavā—

“Mosavajje na niyyetha, rūpe snehaṃ na kubbaye;
Mānañca parijāneyya, sāhasā virato care” ti

179

Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye;
Hīyamāne na soceyya, ākāsaṃ na sito siyā.

Purāṇaṃ nābhinandeyyā ti. Purāṇaṃ vuccati atītā rūpavedanāsaññāsaṅkhāraviññāṇā. Atīte saṅkhāre taṇhāvasena diṭṭhivasena nābhinandeyya nābhivadeyya na ajjhoseyya, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyyā ti purāṇaṃ nābhinandeyya.

Nave khantiṃ na kubbaye ti. Navā vuccati paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā. Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena khantiṃ na kareyya chandaṃ na kareyya pemaṃ na kareyya rāgaṃ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyā ti nave khantiṃ na kubbaye.

Hīyamāne na soceyyā ti. Hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāḷiṃ kandeyya na sammohaṃ āpajjeyya. Cakkhusmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne, sotasmiṃ …pe… ghānasmiṃ … jivhāya … kāyasmiṃ … rūpasmiṃ … saddasmiṃ … gandhasmiṃ … rasasmiṃ … phoṭṭhabbasmiṃ … kulasmiṃ … gaṇasmiṃ … āvāsasmiṃ … lābhasmiṃ … yasasmiṃ … pasaṃsāya … sukhasmiṃ … cīvarasmiṃ … piṇḍapātasmiṃ … senāsanasmiṃ … gilānapaccayabhesajjaparikkhārasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāḷiṃ kandeyya na sammohaṃ āpajjeyyā ti hīyamāne na soceyya.

Ākāsaṃ na sito siyā ti. Ākāsaṃ vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Kiṅkāraṇā ākāsaṃ vuccati taṇhā? Yāya taṇhāya rūpaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati, vedanaṃ …pe… saññaṃ … saṅkhāre … viññāṇaṃ … gatiṃ … upapattiṃ … paṭisandhiṃ … bhavaṃ … saṃsāraṃ … vaṭṭaṃ ākassati samākassati gaṇhāti parāmasati abhinivisati; taṅkāraṇā ākāsaṃ vuccati taṇhā. Ākāsaṃ na sito siyā ti. Taṇhānissito na siyā. Taṇhaṃ pajaheyya vinodeyya byantiṃ kareyya anabhāvaṃ gameyya, taṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyā ti ākāsaṃ na sito siyā.

Tenāha Bhagavā—

“Purāṇaṃ nābhinandeyya, nave khantiṃ na kubbaye;
Hīyamāne na soceyya, ākāsaṃ na sito siyā” ti

180

Gedhaṃ brūmi mahoghoti, ājavaṃ brūmi jappanaṃ;
Ārammaṇaṃ pakampanaṃ, kāmapaṅko duraccayo.

Gedhaṃ brūmi mahoghotī ti. Gedho vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Mahogho vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Gedhaṃ brūmi mahoghotī ti. Gedhaṃ “mahogho” ti brūmi ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemī ti gedhaṃ brūmi mahoghoti.

Ājavaṃ brūmi jappanan ti. Ājavā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Jappanāpi vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Ājavaṃ brūmi jappanan ti ājavaṃ “jappanā” ti brūmi ācikkhāmi …pe… uttānīkaromi pakāsemī ti ājavaṃ brūmi jappanaṃ.

Ārammaṇaṃ pakampanan ti. Ārammaṇampi vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Pakampanāpi vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlanti ārammaṇaṃ pakampanaṃ.

Kāmapaṅko duraccayo ti. Kāmapaṅko kāmakaddamo kāmakileso kāmapalipo kāmapalirodho duraccayo durativatto duttaro duppataro dussamatikkamo dubbītivatto ti kāmapaṅko duraccayo.

Tenāha Bhagavā—

“Gedhaṃ brūmi mahoghoti, ājavaṃ brūmi jappanaṃ;
Ārammaṇaṃ pakampanaṃ, kāmapaṅko duraccayo” ti

181

Saccā avokkamaṃ muni, thale tiṭṭhati brāhmaṇo;
Sabbaṃ so paṭinissajja, sa ve santo ti vuccati.

Saccā avokkamaṃ munī ti. Saccavācāya avokkamanto, sammādiṭṭhiyā avokkamanto, ariyā aṭṭhaṅgikā maggā avokkamanto. Munī ti. Monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so munīti saccā avokkamaṃ muni.

Thale tiṭṭhati brāhmaṇo ti. Thalaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Brāhmaṇo ti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo …pe… asito tādi pavuccate sa brahmā. Thale tiṭṭhati brāhmaṇo ti. Thale tiṭṭhati dīpe tiṭṭhati tāṇe tiṭṭhati leṇe tiṭṭhati saraṇe tiṭṭhati abhaye tiṭṭhati accute tiṭṭhati amate tiṭṭhati nibbāne tiṭṭhatī ti thale tiṭṭhati brāhmaṇo.

Sabbaṃ so paṭinissajjā ti. Sabbaṃ vuccati dvādasāyatanāni— cakkhu ceva rūpā ca …pe… mano ceva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, ettāvatāpi sabbaṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhanti sabbaṃ so paṭinissajja.

Sa ve santo ti vuccatī ti. So santo upasanto vūpasanto nibbuto paṭipassaddhoti vuccati kathīyati bhaṇīyati dīpīyati voharīyatī ti sa ve santo ti vuccati.

Tenāha Bhagavā—

“Saccā avokkamaṃ muni, thale tiṭṭhati brāhmaṇo;
Sabbaṃ so paṭinissajja, sa ve santo ti vuccatī” ti

182

Sa ve vidvā sa vedagū, ñatvā dhammaṃ anissito;
Sammā so loke iriyāno, na pihetīdha kassaci.

Sa ve vidvā sa vedagū ti. Vidvā ti vidvā vijjāgato ñāṇī vibhāvī medhāvī. Vedagū ti. Vedā vuccanti catūsu maggesu ñāṇaṃ …pe… sabbavedanāsu vītarāgo sabbavedamaticca vedagū so ti sa ve vidvā sa vedagū.

Ñatvā dhammaṃ anissito ti. Ñatvā ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. “Sabbe saṅkhārā aniccā” ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, “sabbe saṅkhārā dukkhā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Anissito ti dve nissayā— taṇhānissayo ca diṭṭhinissayo ca …pe… ayaṃ taṇhānissayo …pe… ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito … sotaṃ anissito … ghānaṃ anissito …pe… diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti ñatvā dhammaṃ anissito.

Sammā so loke iriyāno ti. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, ettāvatāpi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpeti …pe… yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, ettāvatāpi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpetī ti sammā so loke iriyāno.

Na pihetīdha kassacī ti. Pihā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Yassesā pihā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so kassaci na piheti khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vāti na pihetīdha kassaci.

Tenāha Bhagavā—

“Sa ve vidvā sa vedagū, ñatvā dhammaṃ anissito;
Sammā so loke iriyāno, na pihetīdha kassacī” ti

183

Yodha kāme accatari, saṅgaṃ loke duraccayaṃ;
Na so socati nājjheti, chinnasoto abandhano.

Yodha kāme accatari, saṅgaṃ loke duraccayan ti. Yo ti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃ ṭhānappatto yaṃ dhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Saṅgā ti satta saṅgā— rāgasaṅgo, dosasaṅgo, mohasaṅgo, mānasaṅgo, diṭṭhisaṅgo, kilesasaṅgo, duccaritasaṅgo. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Saṅgaṃ loke duraccayan ti. Yo kāme ca saṅge ca loke duraccaye durativatte duttare duppatare dussamatikkame dubbītivatte atari uttari patari samatikkami vītivattayīti yodha kāme accatari, saṅgaṃ loke duraccayaṃ.

Na so socati nājjhetī ti. Vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati. “Cakkhu me vipariṇatan” ti na socati …pe… sotaṃ me … ghānaṃ me … jivhā me … kāyo me … rūpā me … saddā me … gandhā me … rasā me … phoṭṭhabbā me … kulaṃ me … gaṇo me … āvāso me … lābho me … yaso me … pasaṃsā me … sukhaṃ me … cīvaraṃ me … piṇḍapāto me … senāsanaṃ me … gilānapaccayabhesajjaparikkhārā me … mātā me … pitā me … bhātā me … bhaginī me … putto me … dhītā me … mittā me … amaccā me … ñātī me … “sālohitā me vipariṇatā” ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatī ti na socati. Nājjhetī ti najjheti na ajjheti na upanijjhāyati na nijjhāyati na pajjhāyati. Atha vā na jāyati na jiyyati na miyyati na cavati na upapajjatī ti nājjhetī ti na so socati nājjheti.

Chinnasoto abandhano ti. Sotaṃ vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Yassesā sotā taṇhā pahīnā samucchinnā …pe… ñāṇagginā daḍḍhā, so vuccati chinnasoto. Abandhano ti rāgabandhanaṃ dosabandhanaṃ mohabandhanaṃ mānabandhanaṃ diṭṭhibandhanaṃ kilesabandhanaṃ duccaritabandhanaṃ, yassete bandhanā pahīnā samucchinnā …pe… ñāṇagginā daḍḍhā, so vuccati abandhano ti chinnasoto abandhano.

Tenāha Bhagavā—

“Yodha kāme accatari, saṅgaṃ loke duraccayaṃ;
Na so socati nājjheti, chinnasoto abandhano” ti

184

Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi, upasanto carissasi.

Yaṃ pubbe taṃ visosehī ti. Atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ te kilese sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantiṃ karohi anabhāvaṃ gamehīti. Evam pi yaṃ pubbe taṃ visosehi. Atha vā ye atītā kammābhisaṅkhārā avipakkavipākā te kammābhisaṅkhāre sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantiṃ karohi anabhāvaṃ gamehīti. Evam pi yaṃ pubbe taṃ visosehi.

Pacchā te māhu kiñcanan ti. Pacchā vuccati anāgataṃ. Anāgate saṅkhāre ārabbha yāni uppajjeyyuṃ rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ, imāni kiñcanāni tuyhaṃ mā ahu mā akāsi mā janesi mā sañjanesi mā nibbattesi mā abhinibbattesi pajaha vinodehi byantiṃ karohi anabhāvaṃ gamehīti pacchā te māhu kiñcanaṃ.

Majjhe ce no gahessasī ti. Majjhaṃ vuccati paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā. Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi na uggahessasi na gaṇhissasi na parāmasissasi nābhinandissasi nābhicarissasi na ajjhosissasi, abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahissasi vinodessasi byantiṃ karissasi anabhāvaṃ gamessasīti majjhe ce no gahessasi.

Upasanto carissasī ti. Rāgassa santattā samitattā upasamitattā, dosassa santattā samitattā upasamitattā …pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā upasamitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddho carissasi viharissasi iriyissasi vattissasi pālissasi yapissasi yāpissasīti upasanto carissasi.

Tenāha Bhagavā—

“Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi, upasanto carissasī” ti

185

Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;
Asatā ca na socati, sa ve loke na jīyati.

Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitan ti. Sabbaso ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ— sabbasoti. Nāman ti cattāro arūpino khandhā. Rūpan ti cattāro ca mahābhūtā, catunnañ ca mahābhūtānaṃ upādāya rūpaṃ. Yassā ti arahato khīṇāsavassa. Mamāyitan ti dve mamattā— taṇhāmamattañ ca diṭṭhimamattañ ca …pe… idaṃ taṇhāmamattaṃ …pe… idaṃ diṭṭhimamattaṃ. Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitan ti sabbaso nāmarūpasmiṃ mamattā yassa natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ.

Asatā ca na socatī ti. Vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati. “Cakkhu me vipariṇatan” ti na socati, sotaṃ me … ghānaṃ me … jivhā me … kāyo me … rūpā me … saddā me … gandhā me … rasā me … phoṭṭhabbā me … kulaṃ me … gaṇo me … āvāso me … lābho me …pe… “sālohitā me vipariṇatā” ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evam pi asatā ca na socati.

Atha vā asatāya dukkhāya vedanāya phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evam pi asatā ca na socati. Atha vā cakkhurogena phuṭṭho pareto …pe… ḍaṃsamakasavātātapasarīsapasamphassena phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evam pi asatā ca na socati. Atha vā asante asaṃvijjamāne anupalabbhamāne “ahu vata me, taṃ vata me natthi, siyā vata me, taṃ vatāhaṃ na labhāmī” ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatīti. Evam pi asatā ca na socati.

Sa ve loke na jīyatī ti. Yassa “mayhaṃ vā idaṃ paresaṃ vā idan” ti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ atthi, tassa jāni atthi.

Bhāsitam pi hetaṃ—

“Jīno rathassaṃ maṇikuṇḍale ca, putte ca dāre ca tath’eva jīno;
Sabbesu bhogesu asesakesu, kasmā na santappasi sokakāle

Pubbeva maccaṃ vijahanti bhogā, macco dhane pubbataraṃ jahāsi;
Asassatā bhogino kāmakāmī, tasmā na socāmahaṃ sokakāle

Udeti āpūrati veti cando, atthaṃ tapetvāna paleti sūriyo;
Viditā mayā sattuka lokadhammā, tasmā na socāmahaṃ sokakāle” ti

Yassa “mayhaṃ vā idaṃ paresaṃ vā idan” ti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi, tassa jāni natthi. Bhāsitam pi hetaṃ— “‘nandasi, samaṇā’ti. ‘Kiṃ laddhā, āvuso’ti? ‘Tena hi, samaṇa, socasī’ti. ‘Kiṃ jīyittha, āvuso’ti? ‘Tena hi, samaṇa, neva nandasi na ca socasī’ti. ‘Evamāvuso’ti.

‘Cirassaṃ vata passāma, brāhmaṇaṃ parinibbutaṃ;
Anandiṃ anaghaṃ bhikkhuṃ, tiṇṇaṃ loke visattikan’” ti

Sa ve loke na jīyati. Tenāha Bhagavā—

“Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;
Asatā ca na socati, sa ve loke na jīyatī” ti

186

Yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ;
Mamattaṃ so asaṃvindaṃ, natthi meti na socati.

Yassa natthi idaṃ meti, paresaṃ vāpi kiñcanan ti. Yassā ti arahato khīṇāsavassa. Yassa “mayhaṃ vā idaṃ paresaṃ vā idan” ti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti. Evam pi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Vuttañ h’etaṃ Bhagavatā— “nāyaṃ, bhikkhave, kāyo tumhākaṃ, napi aññesaṃ. Purāṇamidaṃ, bhikkhave, kammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ. Tatra kho, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasikaro ti ‘iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati, imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati, yad idaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’” ti. Evam pi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Vuttam pi hetaṃ Bhagavatā—

“Suññato lokaṃ avekkhassu, Mogharāja sadā sato;
Attānudiṭṭhiṃ ūhacca, evaṃ maccutaro siyā;
Evaṃ lokaṃ avekkhantaṃ, maccurājā na passatī” ti

Evam pi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Vuttam pi hetaṃ Bhagavatā— “yaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā … saññā … saṅkhārā … viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Taṃ kiṃ maññatha, bhikkhave, yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ, taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya, api nu tumhākaṃ evamassa— ‘amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotī’” ti? “No hetaṃ, bhante”. “Taṃ kissa hetu”? “Na hi no etaṃ, bhante, attā vā attaniyaṃ vā” ti. “Evamevaṃ kho, bhikkhave, yaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Kiñca, bhikkhave, na tumhākaṃ? Rūpaṃ, bhikkhave, na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. Vedanā … saññā … saṅkhārā … viññāṇaṃ na tumhākaṃ, taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissatī” ti. Evam pi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ. Bhāsitam pi hetaṃ—

“Suddhadhammasamuppādaṃ, suddhasaṅkhārasantatiṃ;
Passantassa yathābhūtaṃ, na bhayaṃ hoti gāmaṇi

Tiṇakaṭṭhasamaṃ lokaṃ, yadā paññāya passati;
Nāññaṃ patthayate kiñci, aññatra appaṭisandhiyā” ti

Evam pi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ. Vajirā bhikkhunī māraṃ pāpimantaṃ etadavoca—

“Kaṃ nu satto ti paccesi, māra diṭṭhigataṃ nu te;
Suddhasaṅkhārapuñjoyaṃ, nayidha sattupalabbhati

Yathā hi aṅgasambhārā, hoti saddo ratho iti;
Evaṃ khandhesu santesu, hoti satto ti sammuti

Dukkhameva hi sambhoti, dukkhaṃ tiṭṭhati veti ca;
Nāññatra dukkhā sambhoti, nāññaṃ dukkhā nirujjhatī” ti

Evam pi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ. Vuttañ h’etaṃ Bhagavatā—

“Evamevaṃ kho, bhikkhave, bhikkhu rūpaṃ samannesati yāvatā rūpassa gati, vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ samannesati yāvatā viññāṇassa gati. Tassa rūpaṃ samannesato yāvatā rūpassa gati, vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ samannesato yāvatā viññāṇassa gati, yampissa taṃ hoti ‘ahan’ti vā ‘maman’ti vā, ‘asmī’ti vā, tam pi tassa na hotī” ti. Evam pi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Āyasmā ānando Bhagavantaṃ etadavoca— “‘suñño loko, suñño loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, suñño lokoti vuccatī” ti? “Yasmā ca kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccati. Kiñcānanda, suññaṃ attena vā attaniyena vā? Cakkhu kho, ānanda, suññaṃ attena vā attaniyena vā. Rūpā suññā, cakkhuviññāṇaṃ suññaṃ, cakkhusamphasso suñño, yad idaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi suññaṃ … sotaṃ suññaṃ … saddā suññā … ghānaṃ suññaṃ … gandhā suññā … jivhā suññā … rasā suññā … kāyo suñño … phoṭṭhabbā suññā … mano suñño … dhammā suññā … manoviññāṇaṃ suññaṃ … manosamphasso suñño, yad idaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tam pi suññaṃ attena vā attaniyena vā. Yasmā kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccatī” ti. Evam pi yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ.

Mamattaṃ so asaṃvindan ti. Mamattā ti dve mamattā— taṇhāmamattañ ca diṭṭhimamattañ ca …pe… idaṃ taṇhāmamattaṃ …pe… idaṃ diṭṭhimamattaṃ. Taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā mamattaṃ avindanto asaṃvindanto anadhigacchanto appaṭilabhanto ti mamattaṃ so asaṃvindaṃ.

Natthi meti na socatī ti. Vipariṇataṃ vā vatthuṃ na socati, vipariṇatasmiṃ vā vatthusmiṃ na socati. “Cakkhu me vipariṇatan” ti na socati, “sotaṃ me …pe… sālohitā me vipariṇatā” ti na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjatī ti natthi meti na socati.

Tenāha Bhagavā—

“Yassa natthi idaṃ meti, paresaṃ vāpi kiñcanaṃ;
Mamattaṃ so asaṃvindaṃ, natthi meti na socatī” ti

187

Aniṭṭhurī ananugiddho, anejo sabbadhī samo;
Tamānisaṃsaṃ pabrūmi, pucchito avikampinaṃ.

Aniṭṭhurī ananugiddho anejo sabbadhī samo ti. Katamaṃ niṭṭhuriyaṃ? Idh’ekacco niṭṭhuriyo hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati usūyati issaṃ bandhati. Yaṃ evarūpaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ— idaṃ vuccati niṭṭhuriyaṃ. Yass’etaṃ niṭṭhuriyaṃ pahīnaṃ samucchinnaṃ …pe… ñāṇagginā daḍḍhaṃ, so vuccati aniṭṭhurīti. Ananugiddho ti. Gedho vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Yasseso gedho pahīno samucchinno …pe… ñāṇagginā daḍḍho, so vuccati ananugiddho. So rūpe agiddho, sadde …pe… diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito anajjhosanno, vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatī ti aniṭṭhurī ananugiddho.

Anejo sabbadhī samo ti. Ejā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Yassesā ejā taṇhā pahīnā samucchinnā …pe… ñāṇagginā daḍḍhā, so vuccati anejo. Ejāya pahīnattā anejo. So lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, na calati na vedhati nappavedhati na sampavedhatī ti anejo. Sabbadhī samo ti sabbaṃ vuccati dvādasāyatanāni. Cakkhu ceva rūpā ca …pe… mano ceva dhammā ca. Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṃ anuppādadhammo, so vuccati sabbadhi samo. So sabbattha tādi sabbattha majjhatto sabbattha upekkhako ti anejo sabbadhī samo.

Tamānisaṃsaṃ pabrūmi, pucchito avikampinan ti. Avikampinaṃ puggalaṃ puṭṭho pucchito yācito ajjhesito pasādito ime cattāro ānisaṃse pabrūmi. Yo so aniṭṭhurī ananugiddho anejo sabbadhi samoti brūmi ācikkhāmi …pe… pakāsemī ti tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ.

Tenāha Bhagavā—

“Aniṭṭhurī ananugiddho, anejo sabbadhī samo;
Tamānisaṃsaṃ pabrūmi, pucchito avikampinan” ti

188

Anejassa vijānato, natthi kāci nisaṅkhati;
Virato so viyārabbhā, khemaṃ passati sabbadhi.

Anejassa vijānato ti. Ejā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Yassesā ejā taṇhā pahīnā samucchinnā …pe… ñāṇagginā daḍḍhā, so vuccati anejo. Ejāya pahīnattā anejo. So lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati na calati na vedhati nappavedhati na sampavedhatī ti anejassa. Vijānato ti jānato ājānato vijānato paṭivijānato paṭivijjhato. “Sabbe saṅkhārā aniccā” ti jānato ājānato vijānato paṭivijānato paṭivijjhato, “sabbe saṅkhārā dukkhā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti jānato ājānato vijānato paṭivijānato paṭivijjhato ti anejassa vijānato.

Natthi kāci nisaṅkhatī ti. Nisaṅkhatiyo vuccanti puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, ettāvatā nisaṅkhatiyo natthi na santi na saṃvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti natthi kāci nisaṅkhati.

Virato so viyārabbhā ti. Viyārabbho vuccati puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro. Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, ettāvatā ārabbhā viyārabbhā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti virato so viyārabbhā.

Khemaṃ passati sabbadhī ti. Bhayakaro rāgo bhayakaro doso bhayakaro moho …pe… bhayakarā kilesā. Bhayakarassa rāgassa pahīnattā …pe… bhayakarānaṃ kilesānaṃ pahīnattā sabbattha khemaṃ passati sabbattha abhayaṃ passati sabbattha anītikaṃ passati sabbattha anupaddavaṃ passati sabbattha anupasaggaṃ passati sabbattha anupasaṭṭhattaṃ passatī ti khemaṃ passati sabbadhi.

Tenāha Bhagavā—

“Anejassa vijānato, natthi kāci nisaṅkhati;
Virato so viyārabbhā, khemaṃ passati sabbadhī” ti

189

Na samesu na omesu, na ussesu vadate muni;
Santo so vītamaccharo, nādeti na nirassati. (iti Bhagavā.)

Na samesu na omesu, na ussesu vadate munī ti. Munī ti. Monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so muni. “Seyyo’ham asmī” ti vā “sadiso’ham asmī” ti vā “hīno’ham asmī” ti vā na vadati na katheti na bhaṇati na dīpayati na voharatī ti na samesu na omesu, na ussesu vadate muni.

Santo so vītamaccharo ti. Santo ti rāgassa santattā samitattā santo, dosassa …pe… mohassa … sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddho ti santo. So vītamaccharo ti. Pañca macchariyāni āvāsamacchariyaṃ …pe… gāho vuccati macchariyaṃ. Yass’etaṃ macchariyaṃ pahīnaṃ samucchinnaṃ …pe… ñāṇagginā daḍḍhaṃ, so vuccati vītamaccharo vigatamaccharo cattamaccharo vantamaccharo muttamaccharo pahīnamaccharo paṭinissaṭṭhamaccharo ti santo so vītamaccharo.

Nādeti na nirassati, iti Bhagavā ti. Nādetī ti rūpaṃ nādiyati na upādiyati na gaṇhāti na parāmasati nābhinivisati, vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ … gatiṃ … upapattiṃ … paṭisandhiṃ … bhavaṃ … saṃsāraṃ … vaṭṭaṃ nādiyati na upādiyati na gaṇhāti na parāmasati nābhinivisatī ti nādeti. Na nirassatī ti rūpaṃ na pajahati na vinodeti na byantiṃ karoti na anabhāvaṃ gameti, vedanaṃ … saññaṃ … saṅkhāre … viññāṇaṃ … gatiṃ … upapattiṃ … paṭisandhiṃ … bhavaṃ … saṃsāraṃ … vaṭṭaṃ na pajahati na vinodeti na byantiṃ karoti na anabhāvaṃ gameti. Bhagavā ti gāravādhivacanaṃ …pe… sacchikā paññatti yad idaṃ Bhagavā ti.

Tenāha Bhagavā—

“Na samesu na omesu, na ussesu vadate muni;
Santo so vītamaccharo, nādeti na nirassati”. (iti Bhagavā.)

Attadaṇḍasuttaniddeso pannarasamo.