低舍弥勒学童问义释
Tissametteyyamāṇavapucchā niddesa ↗
9
Kodha santusito loke, (iccāyasmā Tissametteyyo) kassa no santi iñjitā;
Ko ubhantamabhiññāya, majjhe mantā na lippati;
Kaṃ brūsi mahāpurisoti, ko idha sibbinimaccagā.
Kodha santusito loke ti ko loke tuṭṭho santuṭṭho attamano paripuṇṇasaṅkappo ti kodha santusito loke.
Iccāyasmā Tissametteyyo ti. Iccā ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ— iccāti. Āyasmā ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ— āyasmāti. Tisso ti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo. Metteyyo ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro ti iccāyasmā Tissametteyyo.
Kassa no santi iñjitā ti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ. Kassime iñjitā natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti kassa no santi iñjitā.
Ko ubhantamabhiññāyā ti ko ubho ante abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti ko ubhantamabhiññāya.
Majjhe mantā na lippatī ti majjhe mantāya na lippati, alitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti majjhe mantā na lippati.
Kaṃ brūsi mahāpuriso ti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso padhānapuriso pavarapurisoti. Kaṃ brūsi kaṃ kathesi kaṃ maññasi kaṃ bhaṇasi kaṃ passati kaṃ voharasīti kaṃ brūsi mahāpurisoti.
Ko idha sibbinimaccagā ti ko idha sibbiniṃ taṇhaṃ ajjhagā upaccagā atikkanto samatikkanto vītivatto ti ko idha sibbinimaccagā. Tenāha so brāhmaṇo—
“Kodha santusito loke, (iccāyasmā Tissametteyyo) kassa no santi iñjitā;
Ko ubhantamabhiññāya, majjhe mantā na lippati;
Kaṃ brūsi mahāpurisoti, ko idha sibbinimaccagā” ti
10
Kāmesu brahmacariyavā, (Metteyyāti Bhagavā) vītataṇho sadā sato;
Saṅkhāya nibbuto bhikkhu, tassa no santi iñjitā.
Kāmesu brahmacariyavā ti. Kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Brahmacariyaṃ vuccati asaddhammasamāpattiyā ārati virati paṭivirati veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo. Api ca nippariyāyena brahmacariyaṃ vuccati ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, so vuccati brahmacariyavā. Yathā ca dhanena dhanavāti vuccati, bhogena bhogavāti vuccati, yasena yasavāti vuccati, sippena sippavāti vuccati, sīlena sīlavāti vuccati, vīriyena vīriyavāti vuccati, paññāya paññavāti vuccati, vijjāya vijjavāti vuccati evameva yo iminā ariyena aṭṭhaṅgikena maggena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, so vuccati brahmacariyavāti kāmesu brahmacariyavā.
Metteyyā ti Bhagavā taṃ brāhmaṇaṃ gottena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti metteyyāti Bhagavā.
Vītataṇho sadā sato ti. Taṇhā ti rūpataṇhā …pe… dhammataṇhā. Yassesā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati vītataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati. Sadā ti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakūmikajātaṃ avīci santati sahitaṃ phassitaṃ purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe. Sato ti catūhi kāraṇehi sato— kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu vedanānupassanāsatipaṭṭhānaṃ bhāvento sato, citte cittānupassanāsatipaṭṭhānaṃ bhāvento sato, dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato …pe… so vuccati sato ti vītataṇho sadā sato.
Saṅkhāya nibbuto bhikkhū ti saṅkhā vuccati ñāṇaṃ. Yā paññā pajānanā vicayo pavicayo …pe… amoho dhammavicayo sammādiṭṭhi. Saṅkhāyā ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, “sabbe saṅkhārā aniccā” ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, “sabbe saṅkhārā dukkhā” ti … “sabbe dhammā anattā” ti … “avijjāpaccayā saṅkhārā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā.
Atha vā aniccato saṅkhāya jānitvā … dukkhato … rogato … gaṇḍato … sallato …pe… nissaraṇato saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Nibbuto ti rāgassa nibbāpitattā nibbuto, dosassa nibbāpitattā nibbuto, mohassa nibbāpitattā nibbuto, kodhassa … upanāhassa … makkhassa … paḷāsassa … issāya … macchariyassa … māyāya … sāṭheyyassa … thambhassa … sārambhassa … mānassa … atimānassa … madassa … pamādassa … sabbakilesānaṃ … sabbaduccaritānaṃ … sabbadarathānaṃ … sabbapariḷāhānaṃ … sabbasantāpānaṃ … sabbākusalābhisaṅkhārānaṃ nibbāpitattā nibbuto. Bhikkhū ti sattannaṃ dhammānaṃ bhinnattā bhikkhu …pe… vusitavā khīṇapunabbhavo sa bhikkhūti saṅkhāya nibbuto bhikkhu.
Tassa no santi iñjitā ti. Tassā ti arahato khīṇāsavassa. Iñjitā ti taṇhiñjitaṃ diṭṭhiñjitaṃ māniñjitaṃ kilesiñjitaṃ kāmiñjitaṃ. Tassime iñjitā natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti tassa no santi iñjitā. Tenāha Bhagavā—
“Kāmesu brahmacariyavā, (Metteyyāti Bhagavā) vītataṇho sadā sato;
Saṅkhāya nibbuto bhikkhu, tassa no santi iñjitā” ti
11
So ubhantamabhiññāya, majjhe mantā na lippati;
Taṃ brūmi mahāpurisoti, so idha sibbinimaccagā.
So ubhantamabhiññāya, majjhe mantā na lippatī ti. Antā ti phasso eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe; atītaṃ eko anto, anāgataṃ dutiyo anto, paccuppannaṃ majjhe; sukhā vedanā eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā majjhe; nāmaṃ eko anto, rūpaṃ dutiyo anto, viññāṇaṃ majjhe; cha ajjhattikāni āyatanāni eko anto, cha bāhirāni āyatanāni dutiyo anto, viññāṇaṃ majjhe; sakkāyo eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe. Mantā vuccati paññā, yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi.
Lepā ti dve lepā— taṇhālepo ca diṭṭhilepo ca. Katamo taṇhālepo? Yāvatā taṇhāsaṅkhātena sīmakataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ— “idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca”. Kevalampi mahāpathaviṃ taṇhāvasena mamāyati. Yāvatā aṭṭhasatataṇhāvicaritaṃ— ayaṃ taṇhālepo.
Katamo diṭṭhilepo? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni— ayaṃ diṭṭhilepo.
So ubhantamabhiññāya, majjhe mantā na lippatī ti so ubho ca ante majjhañca mantāya abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā na lippati na palippati na upalippati, alitto asaṃlitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti so ubhantamabhiññāya majjhe mantā na lippati.
Taṃ brūmi mahāpuriso ti mahāpuriso aggapuriso seṭṭhapuriso viseṭṭhapuriso pāmokkhapuriso uttamapuriso padhānapuriso pavarapuriso, taṃ brūmi taṃ kathemi taṃ bhaṇāmi taṃ dīpemi taṃ voharāmi.
Āyasmā Sāriputto Bhagavantaṃ etadavoca— “‘mahāpuriso mahāpuriso’ti, bhante, vuccati. Kittāvatā nu kho, bhante, mahāpuriso hotī” ti? “Vimuttacittattā khvāhaṃ, Sāriputta, mahāpurisoti vadāmi, avimuttacittattā no mahāpurisoti vadāmi.
Kathañca, Sāriputta, vimuttacitto hoti? Idha, Sāriputta, bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa kāye kāyānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi. Vedanāsu …pe… citte … dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Tassa dhammesu dhammānupassino viharato cittaṃ virajjati vimuccati anupādāya āsavehi. Evaṃ kho, Sāriputta, bhikkhu vimuttacitto hoti. Vimuttacittattā khvāhaṃ, Sāriputta, mahāpurisoti vadāmi, avimuttacittattā no mahāpurisoti vadāmī” ti taṃ brūmi mahāpurisoti.
So idha sibbinimaccagā ti sibbinī vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ, yassesā sibbinī taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. So sibbiniṃ taṇhaṃ accagā upaccagā atikkanto samatikkanto vītivatto ti so idha sibbinimaccagā. Tenāha Bhagavā—
“So ubhantamabhiññāya, majjhe mantā na lippati;
Taṃ brūmi mahāpurisoti, so idha sibbinimaccagā” ti
Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi— “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti. Tassa brāhmaṇassa anupādāya āsavehi cittaṃ vimucci. Saha arahattappattā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massū ca antarahitā. Bhaṇḍukāsāyavatthavasano saṅghāṭipattacīvaradharo anvatthapaṭipattiyā pañjaliko Bhagavantaṃ namassamāno nisinno ho ti “satthā me bhante Bhagavā, sāvako’ham asmī” ti.
Tissametteyyamāṇavapucchāniddeso dutiyo.