净洗学童问义释


Dhotakamāṇavapucchā niddesa

30

Pucchāmi taṃ Bhagavā brūhi metaṃ, (iccāyasmā Dhotako) vācābhikaṅkhāmi mahesi tuyhaṃ;
Tava sutvāna nigghosaṃ, sikkhe nibbānamattano.

Pucchāmi taṃ Bhagavā brūhi metan ti. Pucchāmī ti tisso pucchā— adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā …pe… imā tisso pucchā …pe… nibbānapucchā. Pucchāmi tan ti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ, kathayassu meti pucchāmi taṃ. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti. Brūhi metan ti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti pucchāmi taṃ Bhagavā brūhi metaṃ.

Iccāyasmā Dhotako ti. Iccā ti padasandhi …pe… āyasmā ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti. Dhotako ti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo ti iccāyasmā Dhotako.

Vācābhikaṅkhāmi mahesi tuyhan ti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ kaṅkhāmi abhikaṅkhāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmi. Mahesī ti kiṃ mahesi Bhagavā? Mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti mahesi …pe… kahaṃ narāsabhoti mahesīti vācābhikaṅkhāmi mahesi tuyhaṃ.

Tava sutvāna nigghosan ti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvā ti tava sutvāna nigghosaṃ.

Sikkhe nibbānamattano ti. Sikkhā ti tisso sikkhā— adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā …pe… ayaṃ adhipaññāsikkhā. Nibbānamattano ti attano rāgassa nibbāpanāya, dosassa nibbāpanāya, mohassa nibbāpanāya, kodhassa nibbāpanāya, upanāhassa nibbāpanāya …pe… sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya, adhicittam pi sikkheyya, adhipaññam pi sikkheyya. Imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ padahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya samācareyya samādāya vatteyyā ti sikkhe nibbānamattano. Tenāha so brāhmaṇo—

“Pucchāmi taṃ Bhagavā brūhi metaṃ, (iccāyasmā Dhotako) vācābhikaṅkhāmi mahesi tuyhaṃ;
Tava sutvāna nigghosaṃ, sikkhe nibbānamattano” ti

31

Tenahātappaṃ karohi, (Dhotakāti Bhagavā) idh’eva nipako sato;
Ito sutvāna nigghosaṃ, sikkhe nibbānamattano.

Tenahātappaṃ karohī ti ātappaṃ karohi, ussāhaṃ karohi, ussoḷhiṃ karohi, thāmaṃ karohi, dhitiṃ karohi, vīriyaṃ karohi, chandaṃ janehi sañjanehi upaṭṭhapehi samuṭṭhapehi nibbattehi abhinibbattehīti tenahātappaṃ karohi.

Dhotakā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti Dhotakāti Bhagavā.

Idh’eva nipako sato ti. Idhā ti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloke. Nipako ti nipako paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Sato ti catūhi kāraṇehi sato— kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato …pe… so vuccati sato ti idh’eva nipako sato.

Ito sutvāna nigghosan ti ito mayhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvā suṇitvā uggaṇhitvā upadhārayitvā upalakkhayitvā ti ito sutvāna nigghosaṃ.

Sikkhe nibbānamattano ti. Sikkhā ti tisso sikkhā— adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā …pe… ayaṃ adhipaññāsikkhā. Nibbānamattano ti attano rāgassa nibbāpanāya, dosassa nibbāpanāya, mohassa nibbāpanāya, kodhassa nibbāpanāya, upanāhassa nibbāpanāya …pe… sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya, adhicittam pi sikkheyya, adhipaññam pi sikkheyya. Imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya …pe… sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya samācareyya samādāya vatteyyā ti sikkhe nibbānamattano. Tenāha Bhagavā—

“Tenahātappaṃ karohi, (Dhotakāti Bhagavā) idh’eva nipako sato;
Ito sutvāna nigghosaṃ, sikkhe nibbānamattano” ti

32

Passāmahaṃ devamanussaloke, akiñcanaṃ brāhmaṇamiriyamānaṃ;
Taṃ taṃ namassāmi samantacakkhu, pamuñca maṃ sakka kathaṅkathāhi.

Passāmahaṃ devamanussaloke ti. Devā ti tayo devā— sammutidevā, upapattidevā, visuddhidevā. Katame sammutidevā? Sammutidevā vuccanti rājāno ca rājakumārā ca deviyo ca. Ime vuccanti sammutidevā. Katame upapattidevā? Upapattidevā vuccanti cātumahārājikā devā tāvatiṃsā devā yāmā devā tusitā devā nimmānaratī devā paranimmitavasavattī devā brahmakāyikā devā ye ca devā taduttari. Ime vuccanti upapattidevā. Katame visuddhidevā? Visuddhidevā vuccanti Tathāgatasāvakā arahanto khīṇāsavā ye ca paccekabuddhā. Ime vuccanti visuddhidevā. Bhagavā sammutidevānañca upapattidevānañca visuddhidevānañca devo ca atidevo ca devātidevo ca sīhasīho nāganāgo gaṇigaṇī munimunī rājarājā. Passāmahaṃ devamanussaloke ti manussaloke devaṃ passāmi atidevaṃ passāmi devātidevaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmī ti passāmahaṃ devamanussaloke.

Ākiñcanaṃ brāhmaṇamiriyamānan ti. Akiñcanan ti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ, te kiñcanā buddhassa Bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā, tasmā buddho akiñcano. Brāhmaṇo ti Bhagavā sattannaṃ dhammānaṃ bāhitattā brāhmaṇo— sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Bāhitvā sabbapāpakāni, (sabhiyāti Bhagavā) vimalo sādhusamāhito ṭhitatto;
Saṃsāramaticca kevalī so, asito tādi pavuccate sa brahmāti

Iriyamānan ti carantaṃ viharantaṃ iriyantaṃ vattentaṃ pālentaṃ yapentaṃ yāpentanti akiñcanaṃ brāhmaṇamiriyamānaṃ.

Taṃ taṃ namassāmi samantacakkhū ti. Tan ti Bhagavantaṃ bhaṇati. Namassāmī ti kāyena vā namassāmi, vācāya vā namassāmi, cittena vā namassāmi, anvatthapaṭipattiyā vā namassāmi, dhammānudhammapaṭipattiyā vā namassāmi sakkaromi garuṃ karomi mānemi pūjemi. Samantacakkhū ti samantacakkhu vuccati sabbaññutañāṇaṃ. Bhagavā sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato.

“Na tassa addiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ;
Sabbaṃ abhiññāsi yadatthi neyyaṃ, Tathāgato tena samantacakkhū” ti

Taṃ taṃ namassāmi samantacakkhu.

Pamuñca maṃ sakka kathaṅkathāhī ti. Sakkā ti sakko Bhagavā sakyakulā pabbajitotipi sakko. Atha vā aḍḍho mahaddhano dhanavātipi sakko. Tassimāni dhanāni, seyyathidaṃ— saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhanaṃ. Imehi anekavidhehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko. Atha vā sakko pahu visavī alamatto sūro vīro vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko. Kathaṅkathā vuccati vicikicchā. Dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā chambhitattaṃ cittassa manovilekho. Pamuñca maṃ sakka kathaṅkathāhī ti muñca maṃ pamuñca maṃ mocehi maṃ pamocehi maṃ uddhara maṃ samuddhara maṃ vuṭṭhāpehi maṃ kathaṅkathāsallato ti pamuñca maṃ sakka kathaṅkathāhi. Tenāha so brāhmaṇo—

“Passāmahaṃ devamanussaloke, akiñcanaṃ brāhmaṇamiriyamānaṃ;
Taṃ taṃ namassāmi samantacakkhu, pamuñca maṃ sakka kathaṅkathāhī” ti

33

Nāhaṃ sahissāmi pamocanāya, kathaṅkathiṃ Dhotaka kañci loke;
Dhammañca seṭṭhaṃ abhijānamāno, evaṃ tuvaṃ oghamimaṃ taresi.

Nāhaṃ sahissāmi pamocanāyā ti nāhaṃ taṃ sakkomi muñcituṃ pamuñcituṃ mocetuṃ pamocetuṃ uddharituṃ samuddharituṃ uṭṭhāpetuṃ samuṭṭhāpetuṃ kathaṅkathāsallatoti. Evam pi nāhaṃ sahissāmi pamocanāya. Atha vā na īhāmi na samīhāmi na ussahāmi na vāyamāmi na ussāhaṃ karomi na ussoḷhiṃ karomi na thāmaṃ karomi na dhitiṃ karomi na vīriyaṃ karomi na chandaṃ janemi na sañjanemi na nibbattemi na abhinibbattemi assaddhe puggale acchandike kusīte hīnavīriye appaṭipajjamāne dhammadesanāyāti. Evam pi nāhaṃ sahissāmi pamocanāya. Atha vā natthañño koci mocetā. Te yadi moceyyuṃ sakena thāmena sakena balena sakena vīriyena sakena parakkamena sakena purisathāmena sakena purisabalena sakena purisavīriyena sakena purisaparakkamena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā moceyyunti. Evam pi nāhaṃ sahissāmi pamocanāya.

Vuttañ h’etaṃ Bhagavatā— “so vata, cunda, attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati. So vata, cunda, attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatī” ti. Evam pi nāhaṃ sahissāmi pamocanāya.

Vuttañ h’etaṃ Bhagavatā—

“Attanā hi kataṃ pāpaṃ, attanā saṅkilissati;
Attanā akataṃ pāpaṃ, attanāva visujjhati;
Suddhi asuddhi paccattaṃ, nāñño aññaṃ visodhaye” ti

Evam pi nāhaṃ sahissāmi pamocanāya.

Vuttañ h’etaṃ Bhagavatā— “evameva kho, brāhmaṇa, tiṭṭhateva nibbānaṃ tiṭṭhati nibbānagāmī maggo tiṭṭhāmahaṃ samādapetā, atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce nārādhentī ti. Ettha kyāhaṃ, brāhmaṇa karomi? Maggakkhāyī, brāhmaṇa, Tathāgato. Maggaṃ buddho ācikkhati. Attanā paṭipajjamānā mucceyyunti. Evam pi nāhaṃ sahissāmi pamocanāya.

Kathaṅkathiṃ Dhotaka kañci loke ti kathaṅkathiṃ puggalaṃ sakaṅkhaṃ sakhilaṃ sadveḷhakaṃ savicikicchaṃ. Kañcī ti kañci khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā devaṃ vā manussaṃ vā. Loke ti apāyaloke …pe… āyatanaloketi kathaṅkathiṃ Dhotaka kañci loke.

Dhammañca seṭṭhaṃ abhijānamāno ti dhammaṃ seṭṭhaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Seṭṭhan ti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ ājānamāno vijānamāno paṭivijānamāno paṭivijjhamāno ti dhammañca seṭṭhaṃ abhijānamāno.

Evaṃ tuvaṃ oghamimaṃ taresī ti evaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyāsi uttareyyāsi patareyyāsi samatikkameyyāsi vītivatteyyāsīti evaṃ tuvaṃ oghamimaṃ taresi. Tenāha Bhagavā—

“Nāhaṃ sahissāmi pamocanāya, kathaṅkathiṃ Dhotaka kañci loke;
Dhammañca seṭṭhaṃ abhijānamāno, evaṃ tuvaṃ oghamimaṃ taresī” ti

34

Anusāsa brahme karuṇāyamāno, vivekadhammaṃ yamahaṃ vijaññaṃ;
Yathāhaṃ ākāso va abyāpajjamāno, idh’eva santo asito careyyaṃ.

Anusāsa brahme karuṇāyamāno ti anusāsa brahme anuggaṇha brahme anukampa brahmeti anusāsa brahme. Karuṇāyamāno ti karuṇāyamāno anudayamāno anurakkhamāno anuggaṇhamāno anukampamāno ti anusāsa brahme karuṇāyamāno.

Vivekadhammaṃ yamahaṃ vijaññan ti vivekadhammaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Yamahaṃ vijaññan ti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti vivekadhammaṃ yamahaṃ vijaññaṃ.

Yathāhaṃ ākāso va abyāpajjamāno ti yathā ākāso na pajjati na gaṇhati na bajjhati na palibajjhati, evaṃ apajjamāno agaṇhamāno abajjhamāno apalibajjhamāno ti evampi ākāso va abyāpajjamāno. Yathā ākāso na rajjati lākhāya vā haliddiyā vā nīliyā vā mañjeṭṭhāya vā evaṃ arajjamāno adussamāno amuyhamāno akilissamāno ti evampi ākāso va abyāpajjamāno. Yathā ākāso na kuppati na byāpajjati na patilīyati na paṭihaññati, evaṃ akuppamāno abyāpajjamāno appatilīyamāno appaṭihaññamāno appaṭihatamāno ti evampi ākāso va abyāpajjamāno.

Idh’eva santo asito careyyan ti. Idh’eva santo ti idh’eva santo samāno idh’eva nisinno samāno imasmiṃyeva āsane nisinno samāno imissāyeva parisāya nisinno samānoti, evampi— idh’eva santo. Atha vā idh’eva santo upasanto vūpasanto nibbuto paṭippassaddhoti, evampi— idh’eva santo. Asito ti dve nissayā— taṇhānissayo ca diṭṭhinissayo ca …pe… ayaṃ taṇhānissayo …pe… ayaṃ diṭṭhinissayo … taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito, sotaṃ anissito, ghānaṃ anissito, jivhaṃ anissito, kāyaṃ anissito, manaṃ anissito, rūpe … sadde … gandhe … rase … phoṭṭhabbe … dhamme … kulaṃ … gaṇaṃ … āvāsaṃ … lābhaṃ … yasaṃ … pasaṃsaṃ … sukhaṃ … cīvaraṃ … piṇḍapātaṃ … senāsanaṃ … gilānapaccayabhesajjaparikkhāraṃ … kāmadhātuṃ … rūpadhātuṃ … arūpadhātuṃ … kāmabhavaṃ … rūpabhavaṃ … arūpabhavaṃ … saññābhavaṃ … asaññābhavaṃ … nevasaññānāsaññābhavaṃ … ekavokārabhavaṃ … catuvokārabhavaṃ … pañcavokārabhavaṃ … atītaṃ … anāgataṃ … paccuppannaṃ … diṭṭhasutamutaviññātabbe dhamme asito anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaṃyutto vimariyādikatena cetasā. Careyyan ti careyyaṃ vihareyyaṃ iriyeyyaṃ vatteyyaṃ pāleyyaṃ yapeyyaṃ yāpeyyanti idh’eva santo asito careyyaṃ. Tenāha so brāhmaṇo—

“Anusāsa brahme karuṇāyamāno, vivekadhammaṃ yamahaṃ vijaññaṃ;
Yathāhaṃ ākāso va abyāpajjamāno, idh’eva santo asito careyyan” ti

35

Kittayissāmi te santiṃ, (Dhotakāti Bhagavā) diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ.

Kittayissāmi te santin ti rāgassa santiṃ, dosassa santiṃ, mohassa santiṃ, kodhassa santiṃ, upanāhassa …pe… makkhassa … paḷāsassa … issāya … macchariyassa … māyāya … sāṭheyyassa … thambhassa … sārambhassa … mānassa … atimānassa … madassa … pamādassa … sabbakilesānaṃ … sabbaduccaritānaṃ … sabbadarathānaṃ … sabbapariḷāhānaṃ … sabbasantāpānaṃ … sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭippassaddhiṃ kittayissāmi pakittayissāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmī ti kittayissāmi te santiṃ.

Dhotakāti Bhagavā ti. Dhotakā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti Dhotakāti Bhagavā.

Diṭṭhe dhamme anītihan ti. Diṭṭhe dhamme ti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhūte dhamme vibhāvite dhamme sabbe saṅkhārā aniccāti …pe… yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhāvite dhamme vibhūte dhammeti, evampi— diṭṭhe dhamme …pe…. Atha vā dukkhe diṭṭhe dukkhaṃ kathayissāmi, samudaye diṭṭhe samudayaṃ kathayissāmi, magge diṭṭhe maggaṃ kathayissāmi, nirodhe diṭṭhe nirodhaṃ kathayissāmīti, evampi— diṭṭhe dhamme …pe…. Atha vā sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti, evampi— diṭṭhe dhamme. Anītihan ti na itihītihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhadhammaṃ, taṃ kathayissāmī ti diṭṭhe dhamme anītihaṃ.

Yaṃ viditvā sato caran ti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; “sabbe saṅkhārā aniccā” ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; “sabbe saṅkhārā dukkhā” ti …pe… “sabbe dhammā anattā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Sato ti catūhi kāraṇehi sato— kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato …pe… so vuccati sato. Caran ti caranto viharanto iriyanto vattento pālento yapento yāpento ti yaṃ viditvā sato caraṃ.

Tare loke visattikan ti visattikā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Visattikā ti kenaṭṭhena visattikā …pe… visaṭā vitthatāti visattikā. Loke ti apāyaloke …pe… āyatanaloke. Tare loke visattikan ti loke vesā visattikā, loke vetaṃ visattikaṃ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyā ti tare loke visattikaṃ. Tenāha Bhagavā—

“Kittayissāmi te santiṃ, (Dhotakāti Bhagavā) diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikan” ti

36

Tañcāhaṃ abhinandāmi, mahesi santimuttamaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ.

Tañcāhaṃ abhinandāmī ti. Tan ti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmī ti tañcāhaṃ abhinandāmi.

Mahesisantimuttaman ti. Mahesī ti kiṃ mahesi Bhagavā? Mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti mahesi, mahantaṃ samādhikkhandhaṃ …pe… kahaṃ narāsabhoti mahesi. Santimuttaman ti santi vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Uttaman ti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti mahesi santimuttamaṃ.

Yaṃ viditvā sato caran ti yaṃ viditaṃ katvā …pe… “sabbe saṅkhārā aniccā” ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; “sabbe saṅkhārā dukkhā” ti … “sabbe dhammā anattā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Sato ti catūhi kāraṇehi sato— kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato …pe… so vuccati sato. Caran ti caranto …pe… yāpento ti yaṃ viditvā sato caraṃ.

Tare loke visattikan ti. Visattikā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Visattikā ti kenaṭṭhena visattikā …pe… visaṭā vitthatāti visattikā. Loke ti apāyaloke …pe… āyatanaloke. Tare loke visattikan ti loke vesā visattikā, loke vetaṃ visattikaṃ sato tareyyaṃ uttareyyaṃ …pe… vītivatteyyanti tare loke visattikaṃ. Tenāha so brāhmaṇo—

“Tañcāhaṃ abhinandāmi, mahesi santimuttamaṃ;
Yaṃ viditvā sato caraṃ, tare loke visattikan” ti

37

Yaṃ kiñci sampajānāsi, (Dhotakāti Bhagavā) uddhaṃ adho tiriyañcāpi majjhe;
Etaṃ viditvā saṅgoti loke, bhavābhavāya mākāsi taṇhaṃ.

Yaṃ kiñci sampajānāsī ti yaṃ kiñci sampajānāsi ājānāsi paṭivijānāsi paṭivijjhasīti yaṃ kiñci sampajānāsi. Dhotakāti Bhagavā ti. Dhotakā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti Dhotakāti Bhagavā.

Uddhaṃ adho tiriyañcāpi majjhe ti. Uddhan ti anāgataṃ; adho ti atītaṃ; tiriyañcāpi majjhe ti paccuppannaṃ. Uddhan ti devaloko; adho ti apāyaloko; tiriyañcāpi majjhe ti manussaloko. Atha vā uddhan ti kusalā dhammā; adho ti akusalā dhammā; tiriyañcāpi majjhe ti abyākatā dhammā. Uddhan ti arūpadhātu; adho ti kāmadhātu; tiriyañcāpi majjhe ti rūpadhātu. Uddhan ti sukhā vedanā; adho ti dukkhā vedanā; tiriyañcāpi majjhe ti adukkhamasukhā vedanā. Uddhan ti uddhaṃ pādatalā; adho ti adho kesamatthakā; tiriyañcāpi majjhe ti vemajjheti uddhaṃ adho tiriyañcāpi majjhe.

Etaṃ viditvā saṅgoti loke ti saṅgo eso lagganaṃ etaṃ bandhanaṃ etaṃ palibodho esoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti etaṃ viditvā saṅgoti loke.

Bhavābhavāya mākāsi taṇhan ti. Taṇhā ti rūpataṇhā saddataṇhā …pe… dhammataṇhā. Bhavābhavāyā ti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya, kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya, kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya, kammabhavāya arūpabhavāya punabbhavāya punappunabbhavāya, punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā taṇhaṃ mākāsi mā janesi mā sañjanesi mā nibbattesi mābhinibbattesi, pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti bhavābhavāya mākāsi taṇhanti. Tenāha Bhagavā—

“Yaṃ kiñci sampajānāsi, (Dhotakāti Bhagavā) uddhaṃ adho tiriyañcāpi majjhe;
Etaṃ viditvā saṅgoti loke, bhavābhavāya mākāsi taṇhan” ti

Saha gāthāpariyosānā …pe… satthā me, bhante Bhagavā, sāvako’ham asmī ti.

Dhotakamāṇavapucchāniddeso pañcamo.