优波湿婆学童问义释


Upasīvamāṇavapucchā niddesa

38

Eko ahaṃ sakka mahantamoghaṃ, (iccāyasmā Upasīvo) anissito no visahāmi tārituṃ;
Ārammaṇaṃ brūhi samantacakkhu, yaṃ nissito oghamimaṃ tareyyaṃ.

Eko ahaṃ sakka mahantamoghan ti. Eko ti puggalo vā me dutiyo natthi, dhammo vā me dutiyo natthi, yaṃ vā puggalaṃ nissāya dhammaṃ vā nissāya mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti. Sakkā ti sakko. Bhagavā sakyakulā pabbajitotipi sakko. Atha vā aḍḍho mahaddhano dhanavātipi sakko. Tassimāni dhanāni, seyyathidaṃ— saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ …pe… nibbānadhanaṃ. Imehi anekehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko. Atha vā sakko pahu visavī alamatto sūro vīro vikkanto abhīrū achambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko ti eko ahaṃ sakka mahantamoghaṃ.

Iccāyasmā Upasīvo ti. Iccā ti padasandhi …pe…. Āyasmā ti piyavacanaṃ …pe…. Upasīvo ti tassa brāhmaṇassa nāmaṃ …pe… abhilāpo ti iccāyasmā Upasīvo.

Anissito no visahāmi tāritun ti. Anissito ti puggalaṃ vā anissito dhammaṃ vā anissito no visahāmi na ussahāmi na sakkomi na paṭibalo mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tarituṃ uttarituṃ patarituṃ samatikkamituṃ vītivattitunti anissito no visahāmi tārituṃ.

Ārammaṇaṃ brūhi samantacakkhū ti ārammaṇaṃ ālambaṇaṃ nissayaṃ upanissayaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Samantacakkhū ti samantacakkhu vuccati sabbaññutañāṇaṃ. Bhagavā tena sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato.

Na tassa adiṭṭhamidhatthi kiñci, atho aviññātamajānitabbaṃ;
Sabbaṃ abhiññāsi yadatthi neyyaṃ, Tathāgato tena samantacakkhūti

Ārammaṇaṃ brūhi samantacakkhu.

Yaṃ nissito oghamimaṃ tareyyan ti. Yaṃ nissito ti yaṃ puggalaṃ vā nissito dhammaṃ vā nissito mahantaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti yaṃ nissito oghamimaṃ tareyyaṃ. Tenāha so brāhmaṇo—

“Eko ahaṃ sakka mahantamoghaṃ, (iccāyasmā Upasīvo) anissito no visahāmi tārituṃ;
Ārammaṇaṃ brūhi samantacakkhu, yaṃ nissito oghamimaṃ tareyyan” ti

39

Ākiñcaññaṃ pekkhamāno satimā, (Upasīvāti Bhagavā) natthīti nissāya tarassu oghaṃ;
Kāme pahāya virato kathāhi, taṇhakkhayaṃ nattamahābhipassa.

Ākiñcaññaṃ pekkhamāno satimā ti so brāhmaṇo pakatiyā ākiñcaññāyatanasamāpattiṃ lābhīyeva nissayaṃ na jānāti “ayaṃ me nissayo” ti. Tassa Bhagavā nissayañca ācikkhati uttariñca niyyānapathaṃ. Ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato pekkhamāno, dukkhato …pe… rogato … gaṇḍato … sallato … aghato … ābādhato … parato … palokato … ītito … upaddavato … bhayato … upasaggato … calato … pabhaṅguto … addhuvato … atāṇato … aleṇato … asaraṇato … asaraṇībhūtato … rittato … tucchato … suññato … anattato … ādīnavato … vipariṇāmadhammato … asārakato … aghamūlato … bhavato … vibhavato … sāsavato … saṅkhatato … mārāmisato … jātidhammato … jarādhammato … byādhidhammato … maraṇadhammato … soka-parideva-dukkha-domanassupāyāsadhammato … samudayadhammato … atthaṅgamato … assādato … ādīnavato … nissaraṇato pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno.

Satimā ti yā sati anussati paṭissati …pe… sammāsati ayaṃ vuccati sati. Imāya satiyā upeto hoti …pe… samannāgato, so vuccati satimāti ākiñcaññaṃ pekkhamāno satimā.

Upasīvāti Bhagavā ti. Upasīvā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti Upasīvāti Bhagavā.

Natthīti nissāya tarassu oghan ti natthi kiñcīti ākiñcaññāyatanasamāpatti. Kiṅkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpatti? Viññāṇañcāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā taññeva viññāṇaṃ abhāveti, vibhāveti, antaradhāpeti, natthi kiñcīti passati. Taṅkāraṇā natthi kiñcīti ākiñcaññāyatanasamāpattiṃ nissāya upanissāya ālambaṇaṃ karitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tarassu uttarassu patarassu samatikkamassu vītivattassūti natthīti nissāya tarassu oghaṃ.

Kāme pahāya virato kathāhī ti. Kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Kāme pahāyā ti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā ti kāme pahāya. Virato kathāhī ti kathaṅkathā vuccati vicikicchā. Dukkhe kaṅkhā …pe… chambhitattaṃ cittassa manovilekho kathaṅkathāya ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti evampi virato kathāhi …pe… atha vā dvattiṃsāya tiracchānakathāya ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti evampi virato kathāhīti kāme pahāya virato kathāhi.

Taṇhakkhayaṃ nattamahābhipassā ti. Taṇhā ti rūpataṇhā …pe… dhammataṇhā. Nattaṃ vuccati ratti. Aho ti divaso. Rattiñca divā ca taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ passa abhipassa dakkha olokaya nijjhāya upaparikkhāti taṇhakkhayaṃ nattamahābhipassa. Tenāha Bhagavā—

“Ākiñcaññaṃ pekkhamāno satimā, (Upasīvāti Bhagavā) natthīti nissāya tarassu oghaṃ;
Kāme pahāya virato kathāhi, taṇhakkhayaṃ nattamahābhipassā” ti

40

Sabbesu kāmesu yo vītarāgo, (iccāyasmā Upasīvo) ākiñcaññaṃ nissito hitvā maññaṃ;
Saññāvimokkhe paramedhimutto, tiṭṭhe nu so tattha anānuyāyī.

Sabbesu kāmesu yo vītarāgo ti. Sabbesū ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ sabbesū ti. Kāmesū ti kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Sabbesu kāmesu yo vītarāgoti. Sabbesu kāmesu yo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo vikkhambhanato ti sabbesu kāmesu yo vītarāgo.

Iccāyasmā Upasīvo ti. Iccā ti padasandhi …pe…. Āyasmā ti piyavacanaṃ …pe…. Upasīvo ti tassa brāhmaṇassa nāmaṃ …pe… abhilāpo ti iccāyasmā Upasīvo.

Ākiñcaññaṃ nissito hitvā maññan ti. Heṭṭhimā cha samāpattiyo hitvā cajitvā pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṃ nissito allīno upagato samupagato ajjhosito adhimutto ti ākiñcaññaṃ nissito hitvā maññaṃ.

Saññāvimokkhe paramedhimutto ti saññāvimokkhā vuccanti satta saññāsamāpattiyo. Tāsaṃ saññāsamāpattīnaṃ ākiñcaññāyatanasamāpattivimokkho aggo ca seṭṭho ca viseṭṭho ca pāmokkho ca uttamo ca pavaro ca, parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttivimokkhena adhimutto tatrādhimutto tadadhimutto taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo ti saññāvimokkhe paramedhimutto.

Tiṭṭhe nu so tattha anānuyāyī ti. Tiṭṭhe nū ti saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā, “evaṃ nu kho, nanu kho, kiṃ nu kho, kathaṃ nu kho” ti tiṭṭhe nu. Tatthā ti ākiñcaññāyatane. Anānuyāyī ti anānuyāyī aviccamāno avigacchamāno anantaradhāyamāno aparihāyamāno …pe…. Atha vā arajjamāno adussamāno amuyhamāno akilissamāno ti tiṭṭhe nu so tattha anānuyāyī. Tenāha so brāhmaṇo—

“Sabbesu kāmesu yo vītarāgo, (iccāyasmā Upasīvo) ākiñcaññaṃ nissito hitvā maññaṃ;
Saññāvimokkhe paramedhimutto, tiṭṭhe nu so tattha anānuyāyī” ti

41

Sabbesu kāmesu yo vītarāgo, (Upasīvāti Bhagavā) ākiñcaññaṃ nissito hitvā maññaṃ;
Saññāvimokkhe paramedhimutto, tiṭṭheyya so tattha anānuyāyī.

Sabbesu kāmesu yo vītarāgo ti. Sabbesū ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ sabbesū ti. Kāmesū ti kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Sabbesu kāmesu yo vītarāgo ti sabbesu kāmesu yo vītarāgo …pe… paṭinissaṭṭharāgo vikkhambhanato ti sabbesu kāmesu yo vītarāgo.

Upasīvāti Bhagavā ti. Upasīvā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti Upasīvāti Bhagavā.

Ākiñcaññaṃ nissito hitvā maññan ti. Heṭṭhimā cha samāpattiyo hitvā cajitvā pariccajitvā atikkamitvā samatikkamitvā vītivattitvā ākiñcaññāyatanasamāpattiṃ nissito allīno upagato samupagato ajjhosito adhimutto ti ākiñcaññaṃ nissito hitvā maññaṃ.

Saññāvimokkhe paramedhimutto ti saññāvimokkhā vuccanti satta saññāsamāpattiyo. Tāsaṃ saññāsamāpattīnaṃ ākiñcaññāyatanasamāpattivimokkho aggo ca seṭṭho ca viseṭṭho ca pāmokkho ca uttamo ca pavaro ca, parame agge seṭṭhe viseṭṭhe pāmokkhe uttame pavare adhimuttivimokkhena adhimutto tatrādhimutto tadadhimutto …pe… tadadhipateyyo ti saññāvimokkhe paramedhimutto.

Tiṭṭheyya so tattha anānuyāyī ti. Tiṭṭheyyā ti tiṭṭheyya saṭṭhikappasahassāni. Tatthā ti ākiñcaññāyatane. Anānuyāyī ti anānuyāyī aviccamāno avigacchamāno anantaradhāyamāno aparihāyamāno. Atha vā arajjamāno adussamāno amuyhamāno akilissamāno ti tiṭṭheyya so tattha anānuyāyī. Tenāha Bhagavā—

“Sabbesu kāmesu yo vītarāgo, (Upasīvāti Bhagavā) ākiñcaññaṃ nissito hitvā maññaṃ;
Saññāvimokkhe paramedhimutto, tiṭṭheyya so tattha anānuyāyī” ti

42

Tiṭṭhe ce so tattha anānuyāyī, pūgampi vassāni samantacakkhu;
Tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassa.

Tiṭṭhe ce so tattha anānuyāyī ti sace so tiṭṭheyya saṭṭhikappasahassāni. Tatthā ti ākiñcaññāyatane. Anānuyāyī ti anānuyāyī aviccamāno avigacchamāno anantaradhāyamāno aparihāyamāno. Atha vā arajjamāno adussamāno amuyhamāno akilissamāno ti tiṭṭhe ce so tattha anānuyāyī.

Pūgampi vassāni samantacakkhū ti. Pūgampi vassānī ti pūgampi vassāni bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni bahūni kappāni bahūni kappasatāni bahūni kappasahassāni bahūni kappasatasahassāni. Samantacakkhū ti samantacakkhu vuccati sabbaññutañāṇaṃ …pe… Tathāgato tena samantacakkhūti pūgampi vassāni samantacakkhu.

Tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassā ti tattheva so sītibhāvamanuppatto nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tath’eva tiṭṭheyya. Atha vā tassa viññāṇaṃ caveyya ucchijjeyya nasseyya vinasseyya na bhaveyyāti punabbhavapaṭisandhiviññāṇaṃ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vāti ākiñcaññāyatanaṃ samāpannassa sassatañ ca ucchedañca pucchati. Udāhu tattheva anupādisesāya nibbānadhātuyā parinibbāyeyya. Atha vā tassa viññāṇaṃ caveyya puna paṭisandhiviññāṇaṃ nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vāti, ākiñcaññāyatanaṃ upapannassa parinibbānañca paṭisandhiñca pucchati. Tathāvidhassā ti tathāvidhassa tādisassa tassaṇṭhitassa tappakārassa tappaṭibhāgassa ākiñcaññāyatanaṃ upapannassāti tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassa. Tenāha so brāhmaṇo—

“Tiṭṭhe ce so tattha anānuyāyī, pūgampi vassāni samantacakkhu;
Tattheva so sītisiyā vimutto, cavetha viññāṇaṃ tathāvidhassā” ti

43

Acci yathā vātavegena khittā, (Upasīvāti Bhagavā) atthaṃ paleti na upeti saṅkhaṃ;
Evaṃ munī nāmakāyā vimutto, atthaṃ paleti na upeti saṅkhaṃ.

Acci yathā vātavegena khittā ti acci vuccati jālasikhā. Vātā ti puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā verambhavātā pakkhavātā supaṇṇavātā tālapaṇṇavātā vidhūpanavātā. Vātavegena khittā ti vātavegena khittā ukkhittā nunnā paṇunnā khambhitā vikkhambhitāti acci yathā vātavegena khittā. Upasīvāti Bhagavā ti. Upasīvā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti Upasīvāti Bhagavā.

Atthaṃ paleti na upeti saṅkhan ti. Atthaṃ paletī ti atthaṃ paleti, atthaṃ gameti, atthaṃ gacchati nirujjhati vūpasamati paṭippassambhati. Na upeti saṅkhan ti saṅkhaṃ na upeti, uddesaṃ na upeti, gaṇanaṃ na upeti, paṇṇattiṃ na upeti, “puratthimaṃ vā disaṃ gatā, pacchimaṃ vā disaṃ gatā, uttaraṃ vā disaṃ gatā, dakkhiṇaṃ vā disaṃ gatā uddhaṃ vā gatā, adho vā gatā, tiriyaṃ vā gatā, vidisaṃ vā gatā” ti, so hetu natthi, paccayo natthi, kāraṇaṃ natthi, yena saṅkhaṃ gaccheyyā ti atthaṃ paleti na upeti saṅkhaṃ.

Evaṃ munī nāmakāyā vimutto ti. Evan ti opammasampaṭipādanaṃ. Munī ti monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so muni. Nāmakāyā vimutto ti so muni pakatiyā pubbeva rūpakāyā vimutto. Tadaṅgaṃ samatikkamā vikkhambhanappahānena pahīno. Tassa munino bhavantaṃ āgamma cattāro ariyamaggā paṭiladdhā honti. Catunnaṃ ariyamaggānaṃ paṭiladdhattā nāmakāyo ca rūpakāyo ca pariññātā honti. Nāmakāyassa ca rūpakāyassa ca pariññātattā nāmakāyā ca rūpakāyā ca mutto vimutto suvimutto accantaanupādāvimokkhenāti evaṃ munī nāmakāyā vimutto.

Atthaṃ paleti na upeti saṅkhan ti. Atthaṃ paletī ti anupādisesāya nibbānadhātuyā parinibbāyati. Na upeti saṅkhan ti anupādisesāya nibbānadhātuyā parinibbuto saṅkhaṃ na upeti, uddesaṃ na upeti, gaṇanaṃ na upeti, paṇṇattiṃ na upeti khattiyoti vā brāhmaṇoti vā vessoti vā suddoti vā gahaṭṭhoti vā pabbajito ti vā devoti vā manussoti vā rūpī ti vā arūpī ti vā saññī ti vā asaññī ti vā nevasaññīnāsaññī ti vā. So hetu natthi paccayo natthi kāraṇaṃ natthi yena saṅkhaṃ gaccheyyā ti atthaṃ paleti na upeti saṅkhaṃ. Tenāha Bhagavā—

“Acci yathā vātavegena khittā, (Upasīvāti Bhagavā) atthaṃ paleti na upeti saṅkhaṃ;
Evaṃ munī nāmakāyā vimutto, atthaṃ paleti na upeti saṅkhan” ti

44

Atthaṅgato so uda vā so natthi, udāhu ve sassatiyā arogo;
Taṃ me munī sādhu viyākarohi, tathā hi te vidito esa dhammo.

Atthaṅgato so uda vā so natthī ti so atthaṅgato udāhu natthi so niruddho ucchinno vinaṭṭho ti atthaṅgato so uda vā so natthi.

Udāhu ve sassatiyā arogo ti udāhu nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tath’eva tiṭṭheyyā ti udāhu ve sassatiyā arogo.

Taṃ me munī sādhu viyākarohī ti. Tan ti yaṃ pucchāmi yaṃ yācāmi yaṃ ajjhesāmi yaṃ pasādemi. Munī ti monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so muni. Sādhu viyākarohī ti sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti taṃ me munī sādhu viyākarohi.

Tathā hi te vidito esa dhammo ti tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammo ti tathā hi te vidito esa dhammo. Tenāha so brāhmaṇo—

“Atthaṅgato so uda vā so natthi, udāhu ve sassatiyā arogo;
Taṃ me munī sādhu viyākarohi, tathā hi te vidito esa dhammo” ti

45

Atthaṅgatassa na pamāṇamatthi, (Upasīvāti Bhagavā) yena naṃ vajjuṃ taṃ tassa natthi;
Sabbesu dhammesu samūhatesu, samūhatā vādapathāpi sabbe.

Atthaṅgatassa na pamāṇamatthī ti atthaṅgatassa anupādisesāya nibbānadhātuyā parinibbutassa rūpapamāṇaṃ natthi, vedanāpamāṇaṃ natthi, saññāpamāṇaṃ natthi, saṅkhārapamāṇaṃ natthi, viññāṇapamāṇaṃ natthi, na atthi na saṃvijjati nupalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti atthaṅgatassa na pamāṇamatthi. Upasīvāti Bhagavā ti Upasīvā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti Upasīvāti Bhagavā.

Yena naṃ vajjuṃ taṃ tassa natthī ti yena taṃ rāgena vadeyyuṃ, yena dosena vadeyyuṃ, yena mohena vadeyyuṃ, yena mānena vadeyyuṃ, yāya diṭṭhiyā vadeyyuṃ, yena uddhaccena vadeyyuṃ, yāya vicikicchāya vadeyyuṃ, yehi anusayehi vadeyyuṃ— ratto ti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagato ti vā aniṭṭhaṅgato ti vā thāmagato ti vā, te abhisaṅkhārā pahīnā. Abhisaṅkhārānaṃ pahīnattā gatiyā yena taṃ vadeyyuṃ— nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpī ti vā arūpī ti vā saññī ti vā asaññī ti vā nevasaññīnāsaññī ti vā, so hetu natthi paccayo natthi kāraṇaṃ natthi yena vadeyyuṃ katheyyuṃ bhaṇeyyuṃ dīpeyyuṃ vohareyyunti yena naṃ vajjuṃ taṃ tassa natthi.

Sabbesu dhammesu samūhatesū ti sabbesu dhammesu sabbesu khandhesu sabbesu āyatanesu sabbāsu dhātūsu sabbāsu gatīsu sabbāsu upapattīsu sabbāsu paṭisandhīsu sabbesu bhavesu sabbesu saṃsāresu sabbesu vaṭṭesu ūhatesu samūhatesu uddhatesu samuddhatesu uppāṭitesu samuppāṭitesu pahīnesu samucchinnesu vūpasantesu paṭippassaddhesu abhabbuppattikesu ñāṇagginā daḍḍhesūti sabbesu dhammesu samūhatesu.

Samūhatā vādapathāpi sabbe ti vādapathā vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Tassa vādā ca vādapathā ca adhivacanāni ca adhivacanapathā ca nirutti ca niruttipathā ca paññatti ca paññattipathā ca ūhatā samūhatā uddhatā samuddhatā uppāṭitā samuppāṭitā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti samūhatā vādapathāpi sabbe. Tenāha Bhagavā—

“Atthaṅgatassa na pamāṇamatthi, (Upasīvāti Bhagavā) yena naṃ vajjuṃ taṃ tassa natthi;
Sabbesu dhammesu samūhatesu, samūhatā vādapathāpi sabbe” ti

Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ …pe… pañjaliko namassamāno nisinno ho ti satthā me, bhante Bhagavā, sāvako’ham asmī ti.

Upasīvamāṇavapucchāniddeso chaṭṭho.