黄金学童问义释


Hemakamāṇavapucchā niddesa

53

Ye me pubbe viyākaṃsu, (iccāyasmā Hemako) huraṃ Gotamasāsanā;
Iccāsi iti bhavissati, sabbaṃ taṃ itihītihaṃ;
Sabbaṃ taṃ takkavaḍḍhanaṃ, nāhaṃ tattha abhiramiṃ.

Ye me pubbe viyākaṃsū ti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā, te sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ byākaṃsu ācikkhiṃsu desayiṃsu paññapiṃsu paṭṭhapiṃsu vivariṃsu vibhajiṃsu uttānīakaṃsu pakāsesunti ye me pubbe viyākaṃsu. Iccāyasmā Hemako ti. Iccā ti padasandhi …pe… padānupubbatāpetaṃ— iccāti. Āyasmā ti piyavacanaṃ …pe…. Hemako ti tassa brāhmaṇassa nāmaṃ …pe… abhilāpo ti iccāyasmā Hemako.

Huraṃ Gotamasāsanā ti huraṃ Gotamasāsanā paraṃ Gotamasāsanā pure Gotamasāsanā paṭhamataraṃ Gotamasāsanā buddhasāsanā jinasāsanā Tathāgatasāsanā arahantasāsanāti huraṃ Gotamasāsanā.

Iccāsi iti bhavissatī ti evaṃ kira āsi, evaṃ kira bhavissatī ti iccāsi iti bhavissati.

Sabbaṃ taṃ itihītihan ti sabbaṃ taṃ itihītihaṃ itikirāya paraṃparāya piṭakasampadāya takkahetu nayahetu ākāraparivitakkena diṭṭhinijjhānakkhantiyā na sāmaṃ sayamabhiññātaṃ na attapaccakkhadhammaṃ kathayiṃsūti sabbaṃ taṃ itihītihaṃ.

Sabbaṃ taṃ takkavaḍḍhanan ti sabbaṃ taṃ takkavaḍḍhanaṃ vitakkavaḍḍhanaṃ saṅkappavaḍḍhanaṃ kāmavitakkavaḍḍhanaṃ byāpādavitakkavaḍḍhanaṃ vihiṃsāvitakkavaḍḍhanaṃ ñātivitakkavaḍḍhanaṃ janapadavitakkavaḍḍhanaṃ amarāvitakkavaḍḍhanaṃ parānudayatāpaṭisaṃyuttavitakkavaḍḍhanaṃ lābhasakkārasilokapaṭisaṃyuttavitakkavaḍḍhanaṃ anavaññattipaṭisaṃyuttavitakkavaḍḍhananti sabbaṃ taṃ takkavaḍḍhanaṃ.

Nāhaṃ tattha abhiramin ti nāhaṃ tattha abhiramiṃ na vindiṃ nādhigacchiṃ na paṭilabhinti nāhaṃ tattha abhiramiṃ. Tenāha so brāhmaṇo—

“Ye me pubbe viyākaṃsu, (iccāyasmā Hemako) huraṃ Gotamasāsanā;
Iccāsi iti bhavissati, sabbaṃ taṃ itihītihaṃ;
Sabbaṃ taṃ takkavaḍḍhanaṃ, nāhaṃ tattha abhiramin” ti

54

Tvañca me dhammamakkhāhi, taṇhānigghātanaṃ muni;
Yaṃ viditvā sato caraṃ, tare loke visattikaṃ.

Tvañca me dhammamakkhāhī ti. Tvan ti Bhagavantaṃ bhaṇati. Dhammamakkhāhī ti. Dhamman ti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ akkhāhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti tvañca me dhammamakkhāhi.

Taṇhānigghātanaṃ munī ti. Taṇhā ti rūpataṇhā …pe… dhammataṇhā. Taṇhānigghātanaṃ taṇhāpahānaṃ taṇhāvūpasamaṃ taṇhāpaṭinissaggaṃ taṇhāpaṭippassaddhiṃ amataṃ nibbānaṃ. Munī ti monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so munīti taṇhānigghātanaṃ muni.

Yaṃ viditvā sato caran ti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. “Sabbe saṅkhārā aniccā” ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, “sabbe saṅkhārā dukkhā” ti …pe… “sabbe dhammā anattā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Sato ti catūhi kāraṇehi sato— kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato …pe… so vuccati sato. Caran ti caranto viharanto iriyanto vattento pālento yapento yāpento ti yaṃ viditvā sato caraṃ.

Tare loke visattikan ti visattikā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Visattikā ti kenaṭṭhena visattikā …pe… visaṭā vitthatāti visattikā. Loke ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Tare loke visattikan ti loke vesā visattikā loke vetaṃ visattikaṃ sato tareyyaṃ uttareyyaṃ patareyyaṃ samatikkameyyaṃ vītivatteyyanti tare loke visattikaṃ. Tenāha so brāhmaṇo—

“Tvañca me dhammamakkhāhi, taṇhānigghātanaṃ muni;
Yaṃ viditvā sato caraṃ, tare loke visattikan” ti

55

Idha diṭṭhasutamutaviññātesu, piyarūpesu Hemaka;
Chandarāgavinodanaṃ, nibbānapadamaccutaṃ.

Idha diṭṭhasutamutaviññātesū ti. Diṭṭhan ti cakkhunā diṭṭhaṃ; sutan ti sotena sutaṃ; mutan ti ghānena ghāyitaṃ jivhāya sāyitaṃ kāyena phuṭṭhaṃ; viññātan ti manasā viññātanti idha diṭṭhasutamutaviññātesu.

Piyarūpesu Hemakā ti kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, sotaṃ loke …pe… ghānaṃ loke … jivhā loke … kāyo loke … mano loke piyarūpaṃ sātarūpaṃ; rūpā loke piyarūpaṃ sātarūpaṃ, saddā loke … gandhā loke … rasā loke … phoṭṭhabbā loke … dhammā loke piyarūpaṃ sātarūpaṃ; cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, sotaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, ghānaviññāṇaṃ loke … jivhāviññāṇaṃ loke … kāyaviññāṇaṃ loke … manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, cakkhusamphasso loke … sotasamphasso loke … ghānasamphasso loke … jivhāsamphasso loke … kāyasamphasso loke … manosamphasso loke piyarūpaṃ sātarūpaṃ; cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ … sotasamphassajā vedanā … ghānasamphassajā vedanā … jivhāsamphassajā vedanā … kāyasamphassajā vedanā … manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ; rūpasaññā loke … saddasaññā loke … gandhasaññā loke … rasasaññā loke … phoṭṭhabbasaññā loke … dhammasaññā loke piyarūpaṃ sātarūpaṃ, rūpasañcetanā loke … saddasañcetanā loke … gandhasañcetanā loke … rasasañcetanā loke … phoṭṭhabbasañcetanā loke … dhammasañcetanā loke piyarūpaṃ sātarūpaṃ; rūpataṇhā loke … saddataṇhā loke … gandhataṇhā loke … rasataṇhā loke … phoṭṭhabbataṇhā loke … dhammataṇhā loke piyarūpaṃ sātarūpaṃ; rūpavitakko loke … saddavitakko loke … gandhavitakko loke … rasavitakko loke … phoṭṭhabbavitakko loke … dhammavitakko loke piyarūpaṃ sātarūpaṃ; rūpavicāro loke piyarūpaṃ sātarūpaṃ, saddavicāro loke … gandhavicāro loke … rasavicāro loke … phoṭṭhabbavicāro loke … dhammavicāro loke piyarūpaṃ sātarūpanti piyarūpesu Hemaka.

Chandarāgavinodanan ti. Chandarāgo ti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasineho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ. Chandarāgavinodanan ti chandarāgappahānaṃ chandarāgavūpasamaṃ chandarāgapaṭinissaggaṃ chandarāgapaṭippassaddhaṃ amataṃ nibbānanti chandarāgavinodanaṃ.

Nibbānapadamaccutan ti nibbānapadaṃ tāṇapadaṃ leṇapadaṃ saraṇapadaṃ abhayapadaṃ. Accutan ti niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti nibbānapadamaccutaṃ. Tenāha Bhagavā—

“Idha diṭṭhasutamutaviññātesu, piyarūpesu Hemaka;
Chandarāgavinodanaṃ, nibbānapadamaccutan” ti

56

Etadaññāya ye satā, diṭṭhadhammābhinibbutā;
Upasantā ca te sadā, tiṇṇā loke visattikaṃ.

Etadaññāya ye satā ti. Etan ti amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Aññāyā ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. “Sabbe saṅkhārā aniccā” ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. “Sabbe saṅkhārā dukkhā” ti … “sabbe dhammā anattā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Ye ti arahanto khīṇāsavā. Satā ti catūhi kāraṇehi satā— kāye kāyānupassanāsatipaṭṭhānaṃ bhāvitattā satā …pe… te vuccanti satāti etadaññāya ye satā.

Diṭṭhadhammābhinibbutā ti. Diṭṭhadhammā ti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. “Sabbe saṅkhārā aniccā” ti diṭṭhadhammā …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti diṭṭhadhammā ñātadhammā tulitadhammā tīritadhammā vibhūtadhammā vibhāvitadhammā. Abhinibbutā ti rāgassa nibbāpitattā nibbutā, dosassa nibbāpitattā nibbutā, mohassa nibbāpitattā nibbutā, kodhassa …pe… upanāhassa … sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippassaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti diṭṭhadhammābhinibbutā.

Upasantā ca te sadā ti. Upasantā ti rāgassa upasamitattā nibbāpitattā upasantā …pe… dosassa … mohassa … kodhassa … upanāhassa …pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippassaddhattā santā upasantā vūpasantā nibbutā paṭippassaddhāti upasantā. Te ti arahanto khīṇāsavā. Sadā ti sadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakūmikajātaṃ avīcisantatisahitaṃ phassitaṃ purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandheti upasantā ca te sadā.

Tiṇṇā loke visattikan ti visattikā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Visattikā ti kenaṭṭhena visattikā …pe… visaṭā vitthatāti visattikā. Loke ti apāyaloke …pe… āyatanaloke. Tiṇṇā loke visattikan ti loke vesā visattikā loke vetaṃ visattikaṃ tiṇṇā uttiṇṇā nitthiṇṇā atikkantā samatikkantā vītivattā ti tiṇṇā loke visattikaṃ. Tenāha Bhagavā—

“Etadaññāya ye satā, diṭṭhadhammābhinibbutā;
Upasantā ca te sadā, tiṇṇā loke visattikan” ti

Saha gāthāpariyosānā …pe… satthā me, bhante, Bhagavā, sāvako’ham asmī ti.

Hemakamāṇavapucchāniddeso aṭṭhamo.