胶耳学童问义释


Jatukaṇṇimāṇavapucchā niddesa

65

Sutvānahaṃ vīramakāmakāmiṃ, (iccāyasmā Jatukaṇṇi) oghātigaṃ puṭṭhumakāmamāgamaṃ;
Santipadaṃ brūhi sahajanetta, yathātacchaṃ Bhagavā brūhi metaṃ.

Sutvānahaṃ vīramakāmakāmin ti sutvā suṇitvā uggahetvā upadhāretvā upalakkhayitvā. Itipi so Bhagavā arahaṃ …pe… buddho Bhagavā ti sutvānahaṃ. Vīran ti vīro Bhagavā. Vīriyavāti vīro, pahūti vīro, visavīti vīro, alamatto ti vīro, sūroti vīro, vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsoti vīro.

Virato idha sabbapāpakehi, nirayadukkhaṃ aticca vīriyavāso;
So vīriyavā padhānavā, vīro tādi pavuccate tathattā ti

Sutvānahaṃ vīraṃ. Akāmakāmin ti. Kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Buddhassa Bhagavato vatthukāmā pariññātā, kilesakāmā pahīnā. Vatthukāmānaṃ pariññātattā kilesakāmānaṃ pahīnattā Bhagavā na kāme kāmeti, na kāme pattheti, na kāme piheti, na kāme abhijappati. Ye kāme kāmenti, kāme patthenti, kāme pihenti, kāme abhijappanti, te kāmakāmino rāgarāgino saññāsaññino. Bhagavā na kāme kāmeti, na kāme pattheti, na kāme piheti, na kāme abhijappati. Tasmā buddho akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatī ti sutvānahaṃ vīra amakāmakāmiṃ.

Iccāyasmā Jatukaṇṇī ti. Iccā ti padasandhi …pe… padānupubbatāpetaṃ— iccāti. Āyasmā ti piyavacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti. Jatukaṇṇī ti tassa brāhmaṇassa gottaṃ saṅkhā samaññā paññatti vohāro ti iccāyasmā Jatukaṇṇi.

Oghātigaṃ puṭṭhumakāmamāgaman ti. Oghātigan ti oghātigaṃ oghaṃ atikkantaṃ samatikkantaṃ vītivattanti oghātigaṃ. Puṭṭhun ti puṭṭhuṃ pucchituṃ yācituṃ ajjhesituṃ pasādetuṃ. Akāmamāgaman ti akāmaṃ puṭṭhuṃ nikkāmaṃ cattakāmaṃ vantakāmaṃ muttakāmaṃ pahīnakāmaṃ paṭinissaṭṭhakāmaṃ vītarāgaṃ vigatarāgaṃ cattarāgaṃ vantarāgaṃ muttarāgaṃ pahīnarāgaṃ paṭinissaṭṭharāgaṃ āgamhā āgatamhā upāgatamhā sampattamhā tayā saddhiṃ samāgatamhāti oghātigaṃ puṭṭhumakāmamāgamaṃ.

Santipadaṃ brūhi sahajanettā ti. Santī ti ekena ākārena santipi santipadampi taṃyeva amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Vuttañ h’etaṃ Bhagavatā— “santametaṃ padaṃ, paṇītametaṃ padaṃ, yad idaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan” ti. Athāparenākārena ye dhammā santādhigamāya santiphusanāya santisacchikiriyāya saṃvattanti, seyyathidaṃ— cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo— ime vuccanti santipadā. Santipadaṃ tāṇapadaṃ leṇapadaṃ saraṇapadaṃ abhayapadaṃ accutapadaṃ amatapadaṃ nibbānapadaṃ brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Sahajanettā ti nettaṃ vuccati sabbaññutañāṇaṃ. Buddhassa Bhagavato nettañ ca jinabhāvo ca bodhiyā mūle apubbaṃ acarimaṃ ekasmiṃ khaṇe uppanno, tasmā buddho sahajanetto ti santipadaṃ brūhi sahajanetta.

Yathātacchaṃ Bhagavā brūhi metan ti yathātacchaṃ vuccati amataṃ nibbānaṃ …pe… nirodho nibbānaṃ. Bhagavā ti gāravādhivacanaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti. Brūhi metan ti brūhi ācikkhāhi …pe… pakāsehīti yathātacchaṃ Bhagavā brūhi metaṃ. Tenāha so brāhmaṇo—

“Sutvānahaṃ vīramakāmakāmiṃ, (iccāyasmā Jatukaṇṇi) oghātigaṃ puṭṭhumakāmamāgamaṃ;
Santipadaṃ brūhi sahajanetta, yathātacchaṃ Bhagavā brūhi metan” ti

66

Bhagavā hi kāme abhibhuyya iriyati, ādicco va pathaviṃ tejī tejasā;
Parittapaññassa me bhūripañña, ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānaṃ.

Bhagavā hi kāme abhibhuyya iriyatī ti. Bhagavā ti gāravādhivacanaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti. Kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Bhagavā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā carati viharati iriyati vatteti pāleti yapeti yāpetī ti Bhagavā hi kāme abhibhuyya iriyati.

Ādicco va pathaviṃ tejī tejasā ti ādicco vuccati sūriyo. Pathavī vuccati jagatī. Yathā sūriyo tejī tejena samannāgato pathaviṃ abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā santāpayitvā sabbaṃ ākāsagataṃ tamagataṃ abhivihacca andhakāraṃ vidhamitvā ālokaṃ dassayitvā ākāse antalikkhe gaganapathe gacchati, evameva Bhagavā ñāṇatejī ñāṇatejena samannāgato sabbaṃ abhisaṅkhārasamudayaṃ …pe… kilesatamaṃ avijjandhakāraṃ vidhamitvā ñāṇālokaṃ dassetvā vatthukāme parijānitvā kilesakāme pahāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati viharati iriyati vatteti pāleti yapeti yāpetī ti ādicco va pathaviṃ tejī tejasā.

Parittapaññassa me bhūripaññā ti aham asmi parittapañño omakapañño lāmakapañño chatukkapañño. Tvampi mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño. Bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato ti parittapaññassa me bhūripañña.

Ācikkha dhammaṃ yamahaṃ vijaññan ti. Dhamman ti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne …pe… nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Yamahaṃ vijaññan ti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti ācikkha dhammaṃ yamahaṃ vijaññaṃ.

Jātijarāya idha vippahānan ti idh’eva jātijarāya maraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo—

“Bhagavā hi kāme abhibhuyya iriyati, ādicco va pathaviṃ tejī tejasā;
Parittapaññassa me bhūripañña, ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānan” ti

67

Kāmesu vinaya gedhaṃ, (Jatukaṇṇīti Bhagavā) nekkhammaṃ daṭṭhu khemato;
Uggahitaṃ nirattaṃ vā, mā te vijjittha kiñcanaṃ.

Kāmesu vinaya gedhan ti. Kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Gedhan ti gedho vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Kāmesu vinaya gedhan ti kāmesu gedhaṃ vinaya paṭivinaya pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti kāmesu vinaya gedhaṃ. Jatukaṇṇī ti Bhagavā taṃ brāhmaṇaṃ gottena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti Jatukaṇṇīti Bhagavā.

Nekkhammaṃ daṭṭhu khemato ti. Nekkhamman ti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ sīlesu paripūrakāritaṃ indriyesu guttadvārataṃ bhojane mattaññutaṃ jāgariyānuyogaṃ satisampajaññaṃ cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ khemato tāṇato leṇato saraṇato saraṇībhūtato abhayato accutato amatato nibbānato daṭṭhuṃ passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti nekkhammaṃ daṭṭhu khemato.

Uggahitaṃ nirattaṃ vā ti. Uggahitan ti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ. Nirattaṃ vā ti nirattaṃ vā muñcitabbaṃ vijahitabbaṃ vinoditabbaṃ byantīkātabbaṃ anabhāvaṃ gametabbanti uggahitaṃ nirattaṃ vā.

Mā te vijjittha kiñcanan ti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ. Idaṃ kiñcanaṃ tuyhaṃ mā vijjittha mā pavijjittha mā saṃvijjittha pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti mā te vijjittha kiñcanaṃ. Tenāha Bhagavā—

“Kāmesu vinaya gedhaṃ, (Jatukaṇṇīti Bhagavā) nekkhammaṃ daṭṭhu khemato;
Uggahitaṃ nirattaṃ vā, mā te vijjittha kiñcanan” ti

68

Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi, upasanto carissasi.

Yaṃ pubbe taṃ visosehī ti atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṃ te kilese sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti evampi yaṃ pubbe taṃ visosehi. Atha vā ye atītā kammābhisaṅkhārā avipakkavipākā te kammābhisaṅkhāre sosehi visosehi sukkhāpehi visukkhāpehi abījaṃ karohi pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti evampi yaṃ pubbe taṃ visosehi.

Pacchā te māhu kiñcanan ti pacchā vuccati anāgate saṅkhāre ārabbha rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ. Idaṃ kiñcanaṃ tuyhaṃ mā ahu mā ahosi mā janesi mā sañjanesi mābhinibbattesi pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti pacchā te māhu kiñcanaṃ.

Majjhe ce no gahessasī ti majjhe vuccati paccuppannaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ. Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi na gaṇhissasi na parāmasissasi na nandissasi nābhinandissasi na ajjhosissasi. Abhinandanaṃ abhivadanaṃ ajjhosānaṃ gāhaṃ parāmāsaṃ abhinivesaṃ pajahissasi vinodessasi byantīkarissasi anabhāvaṃ gamessasīti majjhe ce no gahessasi.

Upasanto carissasī ti rāgassa upasamitattā upasanto carissasi, dosassa …pe… sabbākusalābhisaṅkhārānaṃ santattā samitattā upasamitattā vūpasamitattā nijjhātattā nibbutattā vigatattā paṭippassaddhattā santo upasanto vūpasanto nibbuto paṭippassaddho carissasi viharissasi iriyissasi vattissasi pālessasi yapessasi yāpessasīti upasanto carissasi. Tenāha Bhagavā—

“Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi, upasanto carissasī” ti

69

Sabbaso nāmarūpasmiṃ, vītagedhassa brāhmaṇa;
Āsavāssa na vijjanti, yehi maccuvasaṃ vaje.

Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇā ti. Sabbaso ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ sabbasoti. Nāman ti cattāro arūpino khandhā. Rūpan ti cattāro ca mahābhūtā catunnañ ca mahābhūtānaṃ upādāya rūpaṃ. Gedho vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇā ti sabbaso nāmarūpasmiṃ vītagedhassa vigatagedhassa cattagedhassa vantagedhassa muttagedhassa pahīnagedhassa paṭinissaṭṭhagedhassa vītarāgassa vigatarāgassa cattarāgassa vantarāgassa muttarāgassa pahīnarāgassa paṭinissaṭṭharāgassāti sabbaso nāmarūpasmiṃ vītagedhassa brāhmaṇa.

Āsavāssa na vijjantī ti. Āsavā ti cattāro āsavā— kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Assā ti arahato khīṇāsavassa. Na vijjantī ti ime āsavā tassa natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti āsavāssa na vijjanti.

Yehi maccuvasaṃ vaje ti yehi āsavehi maccuno vā vasaṃ gaccheyya, maraṇassa vā vasaṃ gaccheyya, mārapakkhassa vā vasaṃ gaccheyya; te āsavā tassa natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti yehi maccuvasaṃ vaje. Tenāha Bhagavā—

“Sabbaso nāmarūpasmiṃ, vītagedhassa brāhmaṇa;
Āsavāssa na vijjanti, yehi maccuvasaṃ vaje” ti

Saha gāthāpariyosānā …pe… satthā me bhante Bhagavā, sāvako’ham asmī ti.

Jatukaṇṇimāṇavapucchāniddeso ekādasamo.