善器学童问义释


Bhadrāvudhamāṇavapucchā niddesa

70

Okañjahaṃ taṇhacchidaṃ anejaṃ, (iccāyasmā Bhadrāvudho) nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;
Kappañjahaṃ abhiyāce sumedhaṃ, sutvāna nāgassa apanamissanti ito.

Okañjahaṃ taṇhacchidaṃ anejan ti. Okañjahan ti rūpadhātuyā yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te buddhassa Bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā buddho okañjaho. Vedanādhātuyā …pe… saññādhātuyā … saṅkhāradhātuyā … viññāṇadhātuyā yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā, te buddhassa Bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā buddho okañjaho.

Taṇhacchidan ti. Taṇhā ti rūpataṇhā …pe… dhammataṇhā. Sā taṇhā buddhassa Bhagavato chinnā ucchinnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā. Tasmā buddho taṇhacchido. Anejo ti ejā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Sā ejā taṇhā buddhassa Bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā buddho anejo. Ejāya pahīnattā anejo Bhagavā lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṃsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati na calati na vedhati na pavedhati na sampavedhatīti. Tasmā buddho anejo ti okañjahaṃ taṇhacchidaṃ anejaṃ. Iccāyasmā Bhadrāvudho ti. Iccā ti padasandhi …pe… āyasmā ti, piyavacanaṃ …pe… Bhadrāvudho ti tassa brāhmaṇassa nāmaṃ …pe… abhilāpo ti iccāyasmā Bhadrāvudho.

Nandiñjahaṃ oghatiṇṇaṃ vimuttan ti nandī vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Sā nandī sā taṇhā buddhassa Bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā buddho nandiñjaho. Oghatiṇṇan ti Bhagavā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbasaṃsārapathaṃ tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivatto. So vutthavāso ciṇṇacaraṇo …pe… jātimaraṇasaṃsāro natthi tassa punabbhavo ti nandiñjahaṃ oghatiṇṇaṃ. Vimuttan ti Bhagavato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ, dosā cittaṃ … mohā cittaṃ …pe… sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttanti nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ.

Kappañjahaṃ abhiyāce sumedhan ti. Kappā ti dve kappā— taṇhākappo ca diṭṭhikappo ca …pe… ayaṃ taṇhākappo …pe… ayaṃ diṭṭhikappo. Buddhassa Bhagavato taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho. Taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā tasmā buddho kappañjaho. Abhiyāce ti yācāmi abhiyācāmi ajjhesāmi sādiyāmi patthayāmi pihayāmi jappāmi abhijappāmi. Sumedhā vuccati paññā. Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā buddho sumedho ti kappañjahaṃ abhiyāce sumedhaṃ.

Sutvāna nāgassa apanamissanti ito ti. Nāgassā ti nāgo. Bhagavā āguṃ na karotīti nāgo, na gacchatīti nāgo, na āgacchatīti nāgo …pe… evaṃ Bhagavā na gacchatīti nāgo. Sutvāna nāgassa apanamissanti ito ti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvā ito apanamissanti vajissanti pakkamissanti disāvidisaṃ gamissantī ti sutvāna nāgassa apanamissanti ito. Tenāha so brāhmaṇo—

“Okañjahaṃ taṇhacchidaṃ anejaṃ, (iccāyasmā Bhadrāvudho) nandiñjahaṃ oghatiṇṇaṃ vimuttaṃ;
Kappañjahaṃ abhiyāce sumedhaṃ, sutvāna nāgassa apanamissanti ito” ti

71

Nānājanā janapadehi saṅgatā, tava vīra vākyaṃ abhikaṅkhamānā;
Tesaṃ tuvaṃ sādhu viyākarohi, tathā hi te vidito esa dhammo.

Nānājanā janapadehi saṅgatā ti. Nānājanā ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Janapadehi saṅgatā ti aṅgā ca magadhā ca kaliṅgā ca kāsiyā ca kosalā ca vajjiyā ca mallā ca cetiyamhā ca vaṃsā ca kurumhā ca pañcālā ca macchā ca surasenā ca assakā ca avantiyā ca yonā ca kambojā ca. Saṅgatā ti saṅgatā samāgatā samohitā sannipatitāti nānājanā janapadehi saṅgatā.

Tava vīra vākyaṃ abhikaṅkhamānā ti. Vīrā ti vīro. Bhagavā vīriyavāti vīro, pahūti vīro, visavīti vīro, alamatto ti vīro, vigatalomahaṃsotipi vīro.

Virato idha sabbapāpakehi, nirayadukkhaṃ aticca vīriyavāso;
So vīriyavā padhānavā, vīro tādi pavuccate tathattā ti

Tava vīra vākyaṃ abhikaṅkhamānā ti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ. Abhikaṅkhamānā ti abhikaṅkhamānā icchamānā sādiyamānā patthayamānā pihayamānā abhijappamānāti tava vīra vākyaṃ abhikaṅkhamānā.

Tesaṃ tuvaṃ sādhu viyākarohī ti. Tesan ti tesaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ. Tuvan ti Bhagavantaṃ bhaṇati. Sādhu viyākarohī ti sādhu ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti tesaṃ tuvaṃ sādhu viyākarohi.

Tathā hi te vidito esa dhammo ti tathā hi te vidito tulito tīrito vibhūto vibhāvito esa dhammo ti tathā hi te vidito esa dhammo. Tenāha so brāhmaṇo—

“Nānājanā janapadehi saṅgatā, tava vīra vākyaṃ abhikaṅkhamānā;
Tesaṃ tuvaṃ sādhu viyākarohi, tathā hi te vidito esa dhammo” ti

72

Ādānataṇhaṃ vinayetha sabbaṃ, (Bhadrāvudhāti Bhagavā) uddhaṃ adho tiriyañcāpi majjhe;
Yaṃ yañhi lokasmimupādiyanti, ten’eva māro anveti jantuṃ.

Ādānataṇhaṃ vinayetha sabban ti ādānataṇhaṃ vuccati rūpataṇhā …pe… ādānataṇhāti kiṅkāraṇā vuccati ādānataṇhā? Tāya taṇhāya rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Vedanaṃ …pe… saññaṃ … saṅkhāre … viññāṇaṃ … gatiṃ … upapattiṃ … paṭisandhiṃ … bhavaṃ … saṃsāraṃ … vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Taṅkāraṇā vuccati ādānataṇhā. Ādānataṇhaṃ vinayetha sabban ti sabbaṃ ādānataṇhaṃ vinayeyya paṭivinayeyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyā ti ādānataṇhaṃ vinayetha sabbaṃ. Bhadrāvudhāti Bhagavā ti. Bhadrāvudhā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti Bhadrāvudhāti Bhagavā.

Uddhaṃ adho tiriyañcāpi majjhe ti. Uddhan ti anāgataṃ; adho ti atītaṃ; tiriyañcāpi majjhe ti paccuppannaṃ. Uddhan ti devaloko; adho ti nirayaloko; tiriyañcāpi majjhe ti manussaloko. Atha vā uddhan ti kusalā dhammā; adho ti akusalā dhammā; tiriyañcāpi majjhe ti abyākatā dhammā. Uddhan ti arūpadhātu; adho ti kāmadhātu; tiriyañcāpi majjhe ti rūpadhātu. Uddhan ti sukhā vedanā; adho ti dukkhā vedanā; tiriyañcāpi majjhe ti adukkhamasukhā vedanā. Uddhan ti uddhaṃ pādatalā; adho ti adho kesamatthakā; tiriyañcāpi majjhe ti vemajjheti uddhaṃ adho tiriyañcāpi majjhe.

Yaṃ yañhi lokasmimupādiyantī ti yaṃ yaṃ rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Lokasmin ti apāyaloke …pe… āyatanaloketi yaṃ yañhi lokasmimupādiyanti.

Teneva māro anveti jantun ti ten’eva kammābhisaṅkhāravasena paṭisandhiko khandhamāro dhātumāro āyatanamāro gatimāro upapattimāro paṭisandhimāro bhavamāro saṃsāramāro vaṭṭamāro anveti anugacchati anvāyiko hoti. Jantun ti sattaṃ janaṃ naraṃ mānavaṃ posaṃ puggalaṃ jīvaṃ jāguṃ jantuṃ indaguṃ manujanti ten’eva māro anveti jantuṃ. Tenāha Bhagavā—

“Ādānataṇhaṃ vinayetha sabbaṃ, (Bhadrāvudhāti Bhagavā) uddhaṃ adho tiriyañcāpi majjhe;
Yaṃ yañhi lokasmimupādiyanti, ten’eva māro anveti jantun” ti

73

Tasmā pajānaṃ na upādiyetha, bhikkhu sato kiñcanaṃ sabbaloke;
Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattaṃ.

Tasmā pajānaṃ na upādiyethā ti. Tasmā ti tasmā taṅkāraṇā taṃhetu tappaccayā taṃnidānā, etaṃ ādīnavaṃ sampassamāno ādānataṇhāyāti tasmā. Pajānan ti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto “sabbe saṅkhārā aniccā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti jānanto pajānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto. Na upādiyethā ti rūpaṃ nādiyeyya na upādiyeyya na gaṇheyya na parāmaseyya nābhiniviseyya; vedanaṃ …pe… saññaṃ … saṅkhāre … viññāṇaṃ … gatiṃ … upapattiṃ … paṭisandhiṃ … bhavaṃ … saṃsāraṃ … vaṭṭaṃ nādiyeyya na upādiyeyya na gaṇheyya na parāmaseyya nābhiniviseyyā ti tasmā pajānaṃ na upādiyetha.

Bhikkhu sato kiñcanaṃ sabbaloke ti. Bhikkhū ti puthujjanakalyāṇako vā bhikkhu, sekkho vā bhikkhu. Sato ti catūhi kāraṇehi sato— kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato …pe… so vuccati sato ti bhikkhu sato. Kiñcanan ti kiñci rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ. Sabbaloke ti sabbaapāyaloke sabbamanussaloke sabbadevaloke sabbakhandhaloke sabbadhātuloke sabbaāyatanaloketi bhikkhu sato kiñcanaṃ sabbaloke.

Ādānasatte iti pekkhamāno ti ādānasattā vuccanti ye rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti; vedanaṃ …pe… saññaṃ … saṅkhāre … viññāṇaṃ … gatiṃ … upapattiṃ … paṭisandhiṃ … bhavaṃ … saṃsāraṃ … vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. Itī ti padasandhi …pe… padānupubbatāpetaṃ itīti. Pekkhamāno ti pekkhamāno dakkhamāno dissamāno passamāno olokayamāno nijjhāyamāno upaparikkhamāno ti ādānasatte iti pekkhamāno.

Pajaṃ imaṃ maccudheyye visattan ti. Pajā ti sattādhivacanaṃ maccudheyyā vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Pajā maccudheyye māradheyye maraṇadheyye sattā visattā āsattā laggā laggitā palibuddhā. Yathā bhittikhile vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ palibuddhaṃ, evameva pajā maccudheyye māradheyye maraṇadheyye sattā visattā āsattā laggā laggitā palibuddhāti pajaṃ imaṃ maccudheyye visattaṃ. Tenāha Bhagavā—

“Tasmā pajānaṃ na upādiyetha, bhikkhu sato kiñcanaṃ sabbaloke;
Ādānasatte iti pekkhamāno, pajaṃ imaṃ maccudheyye visattan” ti

Saha gāthāpariyosānā …pe… satthā me bhante Bhagavā, sāvako’ham asmī ti.

Bhadrāvudhamāṇavapucchāniddeso dvādasamo.