褐者学童问义释
89
Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā Piṅgiyo) nettā na suddhā savanaṃ na phāsu;
Māhaṃ nassaṃ momuho antarāva, ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānaṃ.
Jiṇṇohamasmi abalo vītavaṇṇo ti. Jiṇṇohamasmī ti jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto vīsavassasatiko jātiyā. Abalo ti dubbalo appabalo appathāmo. Vītavaṇṇo ti vītavaṇṇo vigatavaṇṇo vigacchitavaṇṇo. Yā sā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūto ti jiṇṇohamasmi abalo vītavaṇṇo.
Iccāyasmā Piṅgiyo ti. Iccā ti padasandhi …pe…. Āyasmā ti piyavacanaṃ …pe…. Piṅgiyo ti tassa brāhmaṇassa nāmaṃ …pe… abhilāpo ti iccāyasmā Piṅgiyo.
Nettā na suddhā savanaṃ na phāsū ti nettā asuddhā avisuddhā aparisuddhā avodātā. No tathā cakkhunā rūpe passāmī ti nettā na suddhā. Savanaṃ na phāsū ti sotaṃ asuddhaṃ avisuddhaṃ aparisuddhaṃ avodātaṃ. No tathā sotena saddaṃ suṇomī ti nettā na suddhā savanaṃ na phāsu.
Māhaṃ nassaṃ momuho antarāvā ti. Māhaṃ nassan ti māhaṃ nassaṃ māhaṃ vinassaṃ māhaṃ panassaṃ. Momuho ti mohamuho avijjāgato aññāṇī avibhāvī duppañño. Antarāvā ti tuyhaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ anaññāya anadhigantvā aviditvā appaṭilabhitvā aphassayitvā asacchikaritvā antarāyeva kālaṃ kareyyanti māhaṃ nassaṃ momuho antarāva.
Ācikkha dhammaṃ yamahaṃ vijaññan ti. Dhamman ti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ, nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti ācikkha dhammaṃ. Yamahaṃ vijaññan ti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti ācikkha dhammaṃ yamahaṃ vijaññaṃ.
Jātijarāya idha vippahānan ti idh’eva jātijarāmaraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo—
“Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā Piṅgiyo) nettā na suddhā savanaṃ na phāsu;
Māhaṃ nassaṃ momuho antarāva, ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānan” ti
90
Disvāna rūpesu vihaññamāne, (Piṅgiyāti Bhagavā) ruppanti rūpesu janā pamattā;
Tasmā tuvaṃ Piṅgiya appamatto, jahassu rūpaṃ apunabbhavāya.
Disvāna rūpesu vihaññamāne ti. Rūpan ti cattāro ca mahābhūtā catunnañ ca mahābhūtānaṃ upādāya rūpaṃ. Sattā rūpahetu rūpappaccayā rūpakāraṇā haññanti vihaññanti upahaññanti upaghātiyanti. Rūpe sati vividhakammakāraṇā kārenti. Kasāhipi tāḷenti, vettehipi tāḷenti, aḍḍhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsam pi chindanti, kaṇṇanāsam pi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṃsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantam pi sūle uttāsenti, asināpi sīsaṃ chindanti. Evaṃ sattā rūpahetu rūpappaccayā rūpakāraṇā haññanti vihaññanti upahaññanti upaghātiyanti. Evaṃ haññamāne vihaññamāne upahaññamāne upaghātiyamāne disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti disvāna rūpesu vihaññamāne.
Piṅgiyāti Bhagavā ti. Piṅgiyā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti Piṅgiyāti Bhagavā.
Ruppanti rūpesu janā pamattā ti. Ruppantī ti ruppanti kuppanti pīḷayanti ghaṭṭayanti, byādhitā domanassitā honti. Cakkhurogena ruppanti kuppanti pīḷayanti ghaṭṭayanti, byādhitā domanassitā honti. Sotarogena …pe… kāyarogena …pe… ḍaṃsamakasavātātapasarīsapasamphassehi ruppanti kuppanti pīḷayanti ghaṭṭayanti, byādhitā domanassitā hontī ti ruppanti rūpesu.
Atha vā cakkhusmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti …pe… domanassitā honti. Sotasmiṃ …pe… ghānasmiṃ … jivhāya … kāyasmiṃ … rūpasmiṃ … saddasmiṃ … gandhasmiṃ … rasasmiṃ … phoṭṭhabbasmiṃ … kulasmiṃ … gaṇasmiṃ … āvāsasmiṃ … lābhasmiṃ … yasasmiṃ … pasaṃsāya … sukhasmiṃ … cīvarasmiṃ … piṇḍapātasmiṃ … senāsanasmiṃ … gilānapaccayabhesajjaparikkhārasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti, byādhitā domanassitā hontī ti evampi ruppanti rūpesu.
Janā ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Pamattā ti pamādo vattabbo kāyaduccaritena vā vacīduccaritena vā manoduccaritena vā pañcasu kāmaguṇesu cittassa vosaggo vosaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ— ayaṃ vuccati pamādo. Iminā pamādena samannāgatā janā pamattā ti ruppanti rūpesu janā pamattā.
Tasmā tuvaṃ Piṅgiya appamatto ti. Tasmā ti tasmā taṅkāraṇā taṃhetu tappaccayā taṃnidānā evaṃ ādīnavaṃ sampassamāno rūpesūti tasmā tuvaṃ Piṅgiya. Appamatto ti sakkaccakārī sātaccakārī …pe… appamādo kusalesu dhammesūti tasmā tuvaṃ Piṅgiya appamatto.
Jahassu rūpaṃ apunabbhavāyā ti. Rūpan ti cattāro ca mahābhūtā catunnañ ca mahābhūtānaṃ upādāya rūpaṃ. Jahassu rūpan ti jahassu rūpaṃ, pajahassu rūpaṃ, vinodehi rūpaṃ, byantīkarohi rūpaṃ, anabhāvaṃ gamehi rūpaṃ. Apunabbhavāyā ti yathā te rūpaṃ idh’eva nirujjheyya, punapaṭisandhiko bhavo na nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā, kāmabhave vā rūpabhave vā arūpabhave vā, saññābhave vā asaññābhave vā nevasaññānāsaññābhave vā, ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā, puna gatiyā vā upapattiyā vā paṭisandhiyā vā bhave vā saṃsāre vā vaṭṭe vā na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya, idh’eva nirujjheyya vūpasameyya atthaṃ gaccheyya paṭippassambheyyā ti jahassu rūpaṃ apunabbhavāya. Tenāha Bhagavā—
“Disvāna rūpesu vihaññamāne, (Piṅgiyāti Bhagavā) ruppanti rūpesu janā pamattā;
Tasmā tuvaṃ Piṅgiya appamatto, jahassu rūpaṃ apunabbhavāyā” ti
91
Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ, atho aviññātaṃ kiñcanamatthi loke;
Ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahānaṃ.
Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo ti dasa disā.
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ, atho aviññātaṃ kiñcanamatthi loke ti na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ aviññātaṃ kiñci attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho natthi na atthi na saṃvijjati nupalabbhatī ti na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ, atho aviññātaṃ kiñcanamatthi loke.
Ācikkha dhammaṃ yamahaṃ vijaññan ti. Dhamman ti ādikalyāṇaṃ …pe… nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Yamahaṃ vijaññan ti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti ācikkha dhammaṃ yamahaṃ vijaññaṃ.
Jātijarāya idha vippahānan ti idh’eva jātijarāmaraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo—
“Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyo;
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ, atho aviññātaṃ kiñcanamatthi loke;
Ācikkha dhammaṃ yamahaṃ vijaññaṃ, jātijarāya idha vippahānan” ti
92
Taṇhādhipanne manuje pekkhamāno, (Piṅgiyāti Bhagavā) santāpajāte jarasā parete;
Tasmā tuvaṃ Piṅgiya appamatto, jahassu taṇhaṃ apunabbhavāya.
Taṇhādhipanne manuje pekkhamāno ti. Taṇhā ti rūpataṇhā …pe… dhammataṇhā. Taṇhādhipanne ti taṇhādhipanne taṇhānuge taṇhānugate taṇhānusaṭe taṇhāya panne paṭipanne abhibhūte pariyādinnacitte. Manuje ti sattādhivacanaṃ. Pekkhamāno ti pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno ti taṇhādhipanne manuje pekkhamāno. Piṅgiyāti Bhagavā ti. Piṅgiyā ti Bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti Piṅgiyāti Bhagavā.
Santāpajāte jarasā parete ti. Santāpajāte ti jātiyā santāpajāte, jarāya santāpajāte, byādhinā santāpajāte, maraṇena santāpajāte, soka-parideva-dukkha-domanassupāyāsehi santāpajāte, nerayikena dukkhena santāpajāte …pe… diṭṭhibyasanena dukkhena santāpajāte ītijāte upaddavajāte upasaggajāteti santāpajāte. Jarasā parete ti jarāya phuṭṭhe parete samohite samannāgate. Jātiyā anugate jarāya anusaṭe byādhinā abhibhūte maraṇena abbhāhate atāṇe aleṇe asaraṇe asaraṇībhūteti santāpajāte jarasā parete.
Tasmā tuvaṃ Piṅgiya appamatto ti. Tasmā ti tasmā taṅkāraṇā taṃhetu tappaccayā taṃnidānā evaṃ ādīnavaṃ sampassamāno taṇhāyāti tasmā tuvaṃ Piṅgiya. Appamatto ti sakkaccakārī …pe… appamādo kusalesu dhammesūti tasmā tuvaṃ Piṅgiya appamatto.
Jahassu taṇhaṃ apunabbhavāyā ti. Taṇhā ti rūpataṇhā …pe… dhammataṇhā. Jahassu taṇhan ti jahassu taṇhaṃ pajahassu taṇhaṃ vinodehi taṇhaṃ byantīkarohi taṇhaṃ anabhāvaṃ gamehi taṇhaṃ. Apunabbhavāyā ti yathā te …pe… punapaṭisandhiko bhavo na nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā, kāmabhave vā rūpabhave vā arūpabhave vā, saññābhave vā asaññābhave vā nevasaññānāsaññābhave vā, ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā, punagatiyā vā upapattiyā vā paṭisandhiyā vā bhave vā saṃsāre vā vaṭṭe vā na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya, idh’eva nirujjheyya vūpasameyya atthaṃ gaccheyya paṭippassambheyyā ti jahassu taṇhaṃ apunabbhavāya. Tenāha Bhagavā—
“Taṇhādhipanne manuje pekkhamāno, (Piṅgiyāti Bhagavā) santāpajāte jarasā parete;
Tasmā tuvaṃ Piṅgiya appamatto, jahassu taṇhaṃ apunabbhavāyā” ti
Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi— “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti. Tassa ca brāhmaṇassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi— “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti. Saha dhammacakkhussa paṭilābhā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massū ca antarahitā bhaṇḍukāsāyavatthavasano saṅghāṭipattacīvaradharo anvatthapaṭipattiyā pañjaliko Bhagavantaṃ namassamāno nisinno ho ti “satthā me, bhante, Bhagavā, sāvako’ham asmī” ti.
Piṅgiyamāṇavapucchāniddeso soḷasamo.