彼岸道赞颂义释
93
Idam avoca Bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsi.
Idam avoca Bhagavā ti idaṃ pārāyanaṃ avoca. Bhagavā ti gāravādhivacanametaṃ …pe… sacchikā paññatti, yad idaṃ Bhagavā ti idam avoca Bhagavā. Magadhesu viharanto ti magadhanāmake janapade viharanto iriyanto vattento pālento yapento yāpento. Pāsāṇake cetiye ti pāsāṇakacetiyaṃ vuccati buddhāsananti magadhesu viharanto pāsāṇake cetiye. Paricārakasoḷasānaṃ brāhmaṇānan ti Piṅgiyo brāhmaṇo bāvarissa brāhmaṇassa paddho paddhacaro paricārako sisso. Piṅgiyena te soḷasāti evampi paricārakasoḷasānaṃ brāhmaṇānaṃ. Atha vā te soḷasa brāhmaṇā buddhassa Bhagavato paddhā paddhacarā paricārakā sissāti evampi paricārakasoḷasānaṃ brāhmaṇānaṃ.
Ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsī ti. Ajjhiṭṭho ti ajjhiṭṭho ajjhesito. Puṭṭho puṭṭho ti puṭṭho puṭṭho pucchito pucchito yācito yācito ajjhesito ajjhesito pasādito pasādito. Pañhaṃ byākāsī ti pañhaṃ byākāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīākāsi pakāsesī ti ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsi. Tenetaṃ vuccati—
“Idam avoca Bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsī” ti.
94
Ekamekassa ce pi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti. Tasmā imassa dhammapariyāyassa “pārāyanan”teva adhivacanaṃ.
Ekamekassa ce pi pañhassā ti ekamekassa ce pi ajitapañhassa, ekamekassa ce pi Tissametteyyapañhassa, ekamekassa ce pi Puṇṇakapañhassa, ekamekassa ce pi Mettagūpañhassa, ekamekassa ce pi Dhotakapañhassa, ekamekassa ce pi Upasīvapañhassa, ekamekassa ce pi nandakapañhassa, ekamekassa ce pi Hemakapañhassa, ekamekassa ce pi Todeyyapañhassa, ekamekassa ce pi kappapañhassa, ekamekassa ce pi Jatukaṇṇipañhassa, ekamekassa ce pi Bhadrāvudhapañhassa, ekamekassa ce pi udayapañhassa, ekamekassa ce pi Posālapañhassa, ekamekassa ce pi Mogharājapañhassa, ekamekassa ce pi Piṅgiyapañhassāti ekamekassa ce pi pañhassa.
Atthamaññāya dhammamaññāyā ti sveva pañho dhammo, visajjanaṃ atthoti atthaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti atthamaññāya. Dhammamaññāyā ti dhammaṃ aññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti dhammamaññāyāti atthamaññāya dhammamaññāya. Dhammānudhammaṃ paṭipajjeyyā ti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjeyyā ti dhammānudhammaṃ paṭipajjeyya. Gaccheyyeva jarāmaraṇassa pāran ti jarāmaraṇassa pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Gaccheyyeva jarāmaraṇassa pāran ti jarāmaraṇassa pāraṃ gaccheyya, pāraṃ adhigaccheyya, pāraṃ adhiphasseyya, pāraṃ sacchikareyyā ti gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammā ti ime dhammā pāraṅgamanīyā. Pāraṃ pāpenti pāraṃ sampāpenti pāraṃ samanupāpenti, jarāmaraṇassa taraṇāya saṃvattantī ti pāraṅgamanīyā ime dhammāti.
Tasmā imassa dhammapariyāyassā ti. Tasmā ti tasmā taṅkāraṇā taṃhetu tappaccayā taṃnidānāti tasmā. Imassa dhammapariyāyassā ti imassa pārāyanassāti tasmā imassa dhammapariyāyassa. Pārāyananteva adhivacanan ti pāraṃ vuccati amataṃ nibbānaṃ …pe… nirodho nibbānaṃ. Ayanaṃ vuccati maggo, seyyathidaṃ— sammādiṭṭhi …pe… sammāsamādhi. Adhivacanan ti saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo ti pārāyananteva adhivacanaṃ. Tenetaṃ vuccati—
“Ekamekassa ce pi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. Pāraṅgamanīyā ime dhammāti. Tasmā imassa dhammapariyāyassa ‘pārāyanan’teva adhivacanan” ti.
95
Ajito Tissametteyyo, Puṇṇako atha Mettagū;
Dhotako Upasīvo ca, Nando ca atha Hemako.
96
Todeyya-Kappā dubhayo, Jatukaṇṇī ca paṇḍito;
Bhadrāvudho Udayo ca, Posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī, Piṅgiyo ca mahāisi.
97
Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;
Pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamuṃ.
Ete buddhaṃ upāgacchun ti. Ete ti soḷasa pārāyaniyā brāhmaṇā. Buddho ti yo so Bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Buddho ti kenaṭṭhena buddho? Bujjhitā saccānīti buddho, bodhetā pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, abhiññeyyatāya buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupalepasaṅkhātena buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti buddho, ekantanikkilesoti buddho, ekāyanamaggaṃ gato ti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho, abuddhivihatattā buddhipaṭilābhāti buddho. Buddho ti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ. Vimokkhantikametaṃ buddhānaṃ Bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti, yad idaṃ buddhoti. Ete buddhaṃ upāgacchun ti ete buddhaṃ upāgamiṃsu upasaṅkamiṃsu payirupāsiṃsu paripucchiṃsu paripañhiṃsūti ete buddhaṃ upāgacchuṃ.
Sampannacaraṇaṃ isin ti caraṇaṃ vuccati sīlācāranibbatti. Sīlasaṃvaro pi caraṇaṃ, indriyasaṃvaro pi caraṇaṃ, bhojane mattaññutāpi caraṇaṃ, jāgariyānuyogo pi caraṇaṃ, sattapi saddhammā caraṇaṃ, cattāripi jhānāni caraṇaṃ. Sampannacaraṇan ti sampannacaraṇaṃ seṭṭhacaraṇaṃ viseṭṭhacaraṇaṃ pāmokkhacaraṇaṃ uttamacaraṇaṃ pavaracaraṇaṃ. Isī ti isi Bhagavā mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti isi …pe… mahesakkhehi vā sattehi esito gavesito pariyesito— “kahaṃ buddho, kahaṃ Bhagavā, kahaṃ devadevo kahaṃ narāsabho” ti isīti sampannacaraṇaṃ isiṃ.
Pucchantā nipuṇe pañhe ti. Pucchantā ti pucchantā yācantā ajjhesantā pasādentā. Nipuṇe pañhe ti gambhīre duddase duranubodhe sante paṇīte atakkāvacare nipuṇe paṇḍitavedanīye pañheti pucchantā nipuṇe pañhe.
Buddhaseṭṭhaṃ upāgamun ti. Buddho ti yo so Bhagavā …pe… sacchikā paññatti, yad idaṃ buddhoti. Seṭṭhan ti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ buddhaṃ upāgamuṃ upāgamiṃsu upasaṅkamiṃsu payirupāsiṃsu paripucchiṃsu paripañhiṃsūti buddhaseṭṭhaṃ upāgamuṃ. Tenetaṃ vuccati—
“Ete buddhaṃ upāgacchuṃ, sampannacaraṇaṃ isiṃ;
Pucchantā nipuṇe pañhe, buddhaseṭṭhaṃ upāgamun” ti
98
Tesaṃ buddho pabyākāsi, pañhaṃ puṭṭho yathātathaṃ;
Pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe muni.
Tesaṃ buddho pabyākāsī ti. Tesan ti soḷasānaṃ pārāyaniyānaṃ brāhmaṇānaṃ. Buddho ti yo so Bhagavā …pe… sacchikā paññatti, yad idaṃ buddhoti. Pabyākāsī ti tesaṃ buddho pabyākāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesī ti tesaṃ buddho pabyākāsi.
Pañhaṃ puṭṭho yathātathan ti. Pañhaṃ puṭṭho ti pañhaṃ puṭṭho pucchito yācito ajjhesito pasādito. Yathātathan ti yathā ācikkhitabbaṃ tathā ācikkhi, yathā desitabbaṃ tathā desesi, yathā paññapetabbaṃ tathā paññapesi, yathā paṭṭhapetabbaṃ tathā paṭṭhapesi, yathā vivaritabbaṃ tathā vivari, yathā vibhajitabbaṃ tathā vibhaji, yathā uttānīkātabbaṃ tathā uttānīakāsi, yathā pakāsitabbaṃ tathā pakāsesī ti pañhaṃ puṭṭho yathātathaṃ.
Pañhānaṃ veyyākaraṇenā ti pañhānaṃ veyyākaraṇena ācikkhanena desanena paññapanena paṭṭhapanena vivaraṇena vibhajanena uttānīkammena pakāsanenāti pañhānaṃ veyyākaraṇena.
Tosesi brāhmaṇe munī ti. Tosesī ti tosesi vitosesi pasādesi ārādhesi attamane akāsi. Brāhmaṇe ti soḷasa pārāyaniye brāhmaṇe. Munī ti monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so munīti tosesi brāhmaṇe muni. Tenetaṃ vuccati—
“Tesaṃ buddho pabyākāsi, pañhaṃ puṭṭho yathātathaṃ;
Pañhānaṃ veyyākaraṇena, tosesi brāhmaṇe munī” ti
99
Te tositā cakkhumatā, buddhenādiccabandhunā;
Brahmacariyamacariṃsu, varapaññassa santike.
Te tositā cakkhumatā ti. Te ti soḷasa pārāyaniyā brāhmaṇā. Tositā ti tositā vitositā pasāditā ārādhitā attamanā katāti te tositā. Cakkhumatā ti Bhagavā pañcahi cakkhūhi cakkhumā— maṃsacakkhunā pi cakkhumā, dibbacakkhunā pi cakkhumā, paññācakkhunā pi cakkhumā, buddhacakkhunā pi cakkhumā, samantacakkhunā pi cakkhumā. Kathaṃ Bhagavā maṃsacakkhunā pi cakkhumā …pe… evaṃ Bhagavā samantacakkhunā pi cakkhumāti te tositā cakkhumatā.
Buddhenādiccabandhunā ti. Buddho ti yo so Bhagavā …pe… sacchikā paññatti, yad idaṃ buddhoti. Ādiccabandhunā ti ādicco vuccati sūriyo. So Gotamo gottena, Bhagavāpi Gotamo gottena, Bhagavā sūriyassa gottañātako gottabandhu. Tasmā buddho ādiccabandhūti buddhenādiccabandhunā.
Brahmacariyamacariṃsū ti brahmacariyaṃ vuccati asaddhammasamāpattiyā ārati virati paṭivirati veramaṇī viramaṇaṃ akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto. Api ca nippariyāyavasena brahmacariyaṃ vuccati ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi. Brahmacariyamacariṃsū ti brahmacariyaṃ cariṃsu acariṃsu samādāya vattiṃsūti brahmacariyamacariṃsu.
Varapaññassa santike ti varapaññassa aggapaññassa seṭṭhapaññassa viseṭṭhapaññassa pāmokkhapaññassa uttamapaññassa pavarapaññassa. Santike ti santike sāmantā āsanne avidūre upakaṭṭheti varapaññassa santike. Tenetaṃ vuccati—
“Te tositā cakkhumatā, buddhenādiccabandhunā;
Brahmacariyamacariṃsu, varapaññassa santike” ti
100
Ekamekassa pañhassa, yathā buddhena desitaṃ;
Tathā yo paṭipajjeyya, gacche pāraṃ apārato.
Ekamekassa pañhassā ti ekamekassa ajitapañhassa, ekamekassa Tissametteyyapañhassa …pe… ekamekassa Piṅgiyapañhassāti ekamekassa pañhassa.
Yathā buddhena desitan ti. Buddho ti yo so Bhagavā sayambhū …pe… sacchikā paññatti, yad idaṃ buddhoti. Yathā buddhena desitan ti yathā buddhena ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ uttānīkataṃ pakāsitanti yathā buddhena desitaṃ.
Tathā yo paṭipajjeyyā ti sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjeyyā ti tathā yo paṭipajjeyya.
Gacche pāraṃ apārato ti pāraṃ vuccati amataṃ nibbānaṃ …pe… nirodho nibbānaṃ; apāraṃ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Gacche pāraṃ apārato ti apārato pāraṃ gaccheyya, pāraṃ adhigaccheyya, pāraṃ phasseyya, pāraṃ sacchikareyyā ti gacche pāraṃ apārato. Tenetaṃ vuccati—
“Ekamekassa pañhassa, yathā buddhena desitaṃ;
Tathā yo paṭipajjeyya, gacche pāraṃ apārato” ti
101
Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;
Maggo so pāraṃ gamanāya, tasmā pārāyanaṃ iti.
Apārā pāraṃ gaccheyyā ti apāraṃ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca; pāraṃ vuccati amataṃ nibbānaṃ …pe… taṇhakkhayo virāgo nirodho nibbānaṃ. Apārā pāraṃ gaccheyyā ti apārā pāraṃ gaccheyya, pāraṃ adhigaccheyya, pāraṃ phasseyya, pāraṃ sacchikareyyā ti apārā pāraṃ gaccheyya.
Bhāvento maggamuttaman ti maggamuttamaṃ vuccati ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi …pe… sammāsamādhi. Maggamuttaman ti maggaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ. Bhāvento ti bhāvento āsevanto bahulīkaronto ti bhāvento maggamuttamaṃ.
Maggo so pāraṃ gamanāyā ti—
Maggo pantho patho pajjo, añjasaṃ vaṭumāyanaṃ;
Nāvā uttarasetu ca, kullo ca bhisi saṅkamo
Pāraṃ gamanāyā ti pāraṃ gamanāya pāraṃ sampāpanāya pāraṃ samanupāpanāya jarāmaraṇassa taraṇāyāti maggo so pāraṃ gamanāya.
Tasmā pārāyanaṃ itī ti. Tasmā ti tasmā taṅkāraṇā taṃhetu tappaccayā taṃnidānā. Pāraṃ vuccati amataṃ nibbānaṃ …pe… nirodho nibbānaṃ. Ayanaṃ vuccati maggo. Itī ti padasandhi …pe… padānupubbatāpetaṃ itī ti tasmā pārāyanaṃ iti. Tenetaṃ vuccati—
“Apārā pāraṃ gaccheyya, bhāvento maggamuttamaṃ;
Maggo so pāraṃ gamanāya, tasmā pārāyanaṃ itī” ti
Pārāyanatthutigāthāniddeso sattarasamo.