诵彼岸道颂义释


Pārāyanānugītigāthā niddesa

102

Pārāyanamanugāyissaṃ, (iccāyasmā Piṅgiyo) yathāddakkhi tathākkhāsi;
Vimalo bhūrimedhaso, nikkāmo nibbano nāgo;
Kissa hetu musā bhaṇe.

Pārāyanamanugāyissan ti gītamanugāyissaṃ kathitamanukathayissaṃ bhaṇitamanubhaṇissaṃ lapitamanulapissaṃ bhāsitamanubhāsissanti pārāyanamanugāyissaṃ. Iccāyasmā Piṅgiyo ti. Iccā ti padasandhi …pe… padānupubbatāpetaṃ— iccāti. Āyasmā ti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ— āyasmāti. Piṅgiyo ti tassa therassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo ti iccāyasmā Piṅgiyo.

Yathāddakkhi tathākkhāsī ti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi. “Sabbe saṅkhārā aniccā” ti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesi. “Sabbe saṅkhārā dukkhā” ti …pe… “sabbe dhammā anattā” ti … “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti yathā addakkhi tathā akkhāsi ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesī ti yathāddakkhi tathākkhāsi.

Vimalo bhūrimedhaso ti. Vimalo ti rāgo malaṃ, doso malaṃ, moho malaṃ, kodho … upanāho …pe… sabbākusalābhisaṅkhārā malā. Te malā buddhassa Bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Amalo buddho vimalo nimmalo malāpagato malavippahīno malavimutto sabbamalavītivatto. Bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, tasmā buddho sumedhaso ti vimalo bhūrimedhaso.

Nikkāmo nibbano nāgo ti. Kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Buddhassa Bhagavato vatthukāmā pariññātā kilesakāmā pahīnā vatthukāmānaṃ pariññātattā kilesakāmānaṃ pahīnattā. Bhagavā na kāme kāmeti na kāme icchati na kāme pattheti na kāme piheti na kāme abhijappati. Ye kāme kāmenti kāme icchanti kāme patthenti kāme pihenti kāme abhijappanti te kāmakāmino rāgarāgino saññasaññino. Bhagavā na kāme kāmeti na kāme icchati na kāme pattheti na kāme piheti na kāme abhijappati. Tasmā buddho akāmo nikkāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatī ti nikkāmo.

Nibbano ti rāgo vanaṃ, doso vanaṃ, moho vanaṃ, kodho vanaṃ, upanāho vanaṃ …pe… sabbākusalābhisaṅkhārā vanā. Te vanā buddhassa Bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā buddho avano vivano nibbano vanāpagato vanavippahīno vanavimutto sabbavanavītivatto ti nibbano. Nāgo ti nāgo; Bhagavā āguṃ na karotīti nāgo, na gacchatīti nāgo, na āgacchatīti nāgo …pe… evaṃ Bhagavā na āgacchatīti nāgo ti nikkāmo nibbano nāgo.

Kissa hetu musā bhaṇe ti. Kissa hetū ti kissa hetu kiṃhetu kiṅkāraṇā kiṃnidānā kiṃpaccayāti kissa hetu. Musā bhaṇe ti musā bhaṇeyya katheyya dīpeyya vohareyya; musā bhaṇe ti mosavajjaṃ bhaṇeyya, musāvādaṃ bhaṇeyya, anariyavādaṃ bhaṇeyya. Idh’ekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho— “ehambho purisa, yaṃ jānāsi taṃ vadehī” ti, so ajānaṃ vā āha— “jānāmī” ti, jānaṃ vā āha— “na jānāmī” ti, apassaṃ vā āha— “passāmī” ti, passaṃ vā āha— “na passāmī” ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati, idaṃ vuccati mosavajjaṃ.

Api ca tīhākārehi musāvādo hoti. Pubbevassa ho ti “musā bhaṇissan” ti, bhaṇantassa ho ti “musā bhaṇāmī” ti, bhaṇitassa ho ti “musā mayā bhaṇitan” ti imehi tīhākārehi musāvādo hoti. Api ca catūhākārehi musāvādo hoti. Pubbevassa ho ti “musā bhaṇissan” ti, bhaṇantassa ho ti “musā bhaṇāmī” ti, bhaṇitassa ho ti “musā mayā bhaṇitan” ti, vinidhāya diṭṭhiṃ— imehi catūhākārehi musāvādo hoti. Api ca pañcahākārehi …pe… chahākārehi … sattahākārehi … aṭṭhahākārehi musāvādo hoti. Pubbevassa ho ti “musā bhaṇissan” ti, bhaṇantassa ho ti “musā bhaṇāmī” ti, bhaṇitassa ho ti “musā mayā bhaṇitan” ti, vinidhāya diṭṭhiṃ, vinidhāya khantiṃ, vinidhāya ruciṃ, vinidhāya saññaṃ, vinidhāya bhāvaṃ— imehi aṭṭhahākārehi musāvādo hoti mosavajjaṃ. Kissa hetu musā bhaṇeyya katheyya dīpeyya vohareyyā ti kissa hetu musā bhaṇe. Tenāha thero Piṅgiyo—

“Pārāyanamanugāyissaṃ, (iccāyasmā Piṅgiyo) yathāddakkhi tathākkhāsi;
Vimalo bhūrimedhaso, nikkāmo nibbano nāgo;
Kissa hetu musā bhaṇe” ti

103

Pahīnamalamohassa, mānamakkhappahāyino;
Handāhaṃ kittayissāmi, giraṃ vaṇṇūpasañhitaṃ.

Pahīnamalamohassā ti. Malan ti rāgo malaṃ, doso malaṃ, moho malaṃ, māno malaṃ, diṭṭhi malaṃ, kileso malaṃ, sabbaduccaritaṃ malaṃ, sabbabhavagāmikammaṃ malaṃ.

Moho ti yaṃ dukkhe aññāṇaṃ …pe… avijjālaṅgī moho akusalamūlaṃ. Ayaṃ vuccati moho. Malañca moho ca buddhassa Bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā buddho pahīnamalamoho ti pahīnamalamohassa.

Mānamakkhappahāyino ti. Māno ti ekavidhena māno— yā cittassa unnati. Duvidhena māno— attukkaṃsanamāno, paravambhanamāno. Tividhena māno— seyyo’ham asmī ti māno, sadiso’ham asmī ti māno, hīno’ham asmī ti māno. Catubbidhena māno— lābhena mānaṃ janeti, yasena mānaṃ janeti, pasaṃsāya mānaṃ janeti, sukhena mānaṃ janeti. Pañcavidhena māno— lābhimhi manāpikānaṃ rūpānanti mānaṃ janeti, lābhimhi manāpikānaṃ saddānaṃ …pe… gandhānaṃ … rasānaṃ … phoṭṭhabbānanti mānaṃ janeti. Chabbidhena māno— cakkhusampadāya mānaṃ janeti, sotasampadāya …pe… ghānasampadāya … jivhāsampadāya … kāyasampadāya … manosampadāya mānaṃ janeti. Sattavidhena māno— māno, atimāno, mānātimāno, omāno, avamāno, asmimāno, micchāmāno. Aṭṭhavidhena māno— lābhena mānaṃ janeti, alābhena omānaṃ janeti, yasena mānaṃ janeti, ayasena omānaṃ janeti, pasaṃsāya mānaṃ janeti, nindāya omānaṃ janeti, sukhena mānaṃ janeti, dukkhena omānaṃ janeti. Navavidhena māno— seyyassa seyyo’ham asmī ti māno, seyyassa sadiso’ham asmī ti māno, seyyassa hīno’ham asmī ti māno, sadisassa seyyo’ham asmī ti māno, sadisassa sadiso’ham asmī ti māno, sadisassa hīno’ham asmī ti māno, hīnassa seyyo’ham asmī ti māno, hīnassa sadiso’ham asmī ti māno, hīnassa hīno’ham asmī ti māno. Dasavidhena māno— idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā. Yo evarūpo māno maññanā maññitattaṃ unnati unnamo dhajo sampaggāho ketukamyatā cittassa— ayaṃ vuccati māno.

Makkho ti yo makkho makkhāyanā makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ— ayaṃ vuccati makkho. Buddhassa Bhagavato māno ca makkho ca pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā buddho mānamakkhappahāyīti mānamakkhappahāyino.

Handāhaṃ kittayissāmi giraṃ vaṇṇūpasañhitan ti. Handāhan ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ— handāhanti. Kittayissāmi giraṃ vaṇṇūpasañhitan ti vaṇṇena upetaṃ samupetaṃ upāgataṃ samupāgataṃ upapannaṃ samupapannaṃ samannāgataṃ vācaṃ giraṃ byappathaṃ udīraṇaṃ kittayissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsessāmī ti handāhaṃ kittayissāmi giraṃ vaṇṇūpasañhitaṃ. Tenāha thero Piṅgiyo—

“Pahīnamalamohassa, mānamakkhappahāyino;
Handāhaṃ kittayissāmi, giraṃ vaṇṇūpasañhitan” ti

104

Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhappahīno, saccavhayo brahme upāsito me.

Tamonudo buddho samantacakkhū ti. Tamonudo ti rāgatamaṃ dosatamaṃ mohatamaṃ mānatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ nudi panudi pajahi vinodesi byantīakāsi anabhāvaṃ gamesi. Buddho ti yo so Bhagavā …pe… sacchikā paññatti; yad idaṃ buddhoti. Samantacakkhu vuccati sabbaññutañāṇaṃ …pe… Tathāgato tena samantacakkhūti tamonudo buddho samantacakkhu.

Lokantagū sabbabhavātivatto ti. Loko ti eko loko— bhavaloko. Dve lokā— bhavaloko ca sambhavaloko ca; sampattibhavaloko ca sampattisambhavaloko ca; vipattibhavaloko ca vipattisambhavaloko ca. Tayo lokā— tisso vedanā. Cattāro lokā— cattāro āhārā. Pañca lokā— pañcupādānakkhandhā. Cha lokā— cha ajjhattikāni āyatanāni. Satta lokā— sattaviññāṇaṭṭhitiyo. Aṭṭha lokā— aṭṭha lokadhammā. Nava lokā— nava sattāvāsā. Dasa lokā— dasa āyatanāni. Dvādasa lokā— dvādasāyatanāni. Aṭṭhārasa lokā— aṭṭhārasa dhātuyo. Lokantagū ti Bhagavā lokassa antagato antappatto koṭigato koṭippatto … nibbānagato nibbānappatto. So vutthavāso ciṇṇacaraṇo … jātimaraṇasaṃsāro natthi tassa punabbhavo ti lokantagū.

Sabbabhavātivatto ti. Bhavā ti dve bhavā— kammabhavo ca paṭisandhiko ca punabbhavo. Katamo kammabhavo? Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro— ayaṃ kammabhavo. Katamo paṭisandhiko punabbhavo? Paṭisandhikā rūpā vedanā saññā saṅkhārā viññāṇaṃ— ayaṃ paṭisandhiko punabbhavo. Bhagavā kammabhavañca paṭisandhikañca punabbhavaṃ ativatto atikkanto vītivatto ti lokantagū sabbabhavātivatto.

Anāsavo sabbadukkhappahīno ti. Anāsavo ti cattāro āsavā— kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Te āsavā buddhassa Bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā buddho anāsavo. Sabbadukkhappahīno ti sabbaṃ tassa paṭisandhikaṃ jātidukkhaṃ jarādukkhaṃ byādhidukkhaṃ maraṇadukkhaṃ soka-parideva-dukkha-domanassupāyāsadukkhaṃ …pe… diṭṭhibyasanadukkhaṃ pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhaṃ. Tasmā buddho sabbadukkhappahīno ti anāsavo sabbadukkhappahīno.

Saccavhayo brahme upāsito me ti. Saccavhayo ti saccavhayo sadisanāmo sadisavhayo saccasadisavhayo. Vipassī Bhagavā, sikhī Bhagavā, vessabhū Bhagavā, kakusandho Bhagavā, koṇāgamano Bhagavā, kassapo Bhagavā. Te buddhā Bhagavanto sadisanāmā sadisavhayā. Bhagavāpi sakyamuni tesaṃ buddhānaṃ Bhagavantānaṃ sadisanāmo sadisavhayo ti tasmā buddho saccavhayo.

Brahme upāsito me ti so mayā Bhagavā āsito upāsito payirupāsito paripucchito paripañhito ti saccavhayo brahme upāsito me. Tenāha thero Piṅgiyo—

“Tamonudo buddho samantacakkhu, lokantagū sabbabhavātivatto;
Anāsavo sabbadukkhappahīno, saccavhayo brahme upāsito me” ti

105

Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;
Evamahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto.

Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyyā ti. Dijo vuccati pakkhī. Kiṅkāraṇā dijo vuccati pakkhī? Dvikkhattuṃ jāyatīti dijo, mātukucchimhā ca aṇḍakosamhā ca. Taṅkāraṇā dijo vuccati pakkhīti dijo. Yathā kubbanakaṃ pahāyā ti yathā dijo kubbanakaṃ parittavanakaṃ appaphalaṃ appabhakkhaṃ appodakaṃ pahāya jahitvā atikkamitvā samatikkamitvā vītivattetvā aññaṃ bahupphalaṃ bahubhakkhaṃ bahūdakaṃ mahantaṃ kānanaṃ vanasaṇḍaṃ adhigaccheyya vindeyya paṭilabheyya, tasmiñ ca vanasaṇḍe vāsaṃ kappeyyā ti dijo yathā kubbanakaṃ pahāya bahupphalaṃ kānanaṃ āvaseyya.

Evamahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto ti. Evan ti opammasampaṭipādanaṃ. Appadasse pahāyā ti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā buddhaṃ Bhagavantaṃ upādāya appadassā parittadassā thokadassā omakadassā lāmakadassā chatukkadassā vā. Te appadasse parittadasse thokadasse omakadasse lāmakadasse chatukkadasse pahāya pajahitvā atikkamitvā samatikkamitvā vītivattetvā buddhaṃ Bhagavantaṃ appamāṇadassaṃ aggadassaṃ seṭṭhadassaṃ viseṭṭhadassaṃ pāmokkhadassaṃ uttamadassaṃ pavaradassaṃ asamaṃ asamasamaṃ appaṭisamaṃ appaṭibhāgaṃ appaṭipuggalaṃ devātidevaṃ narāsabhaṃ purisasīhaṃ purisanāgaṃ purisājaññaṃ purisanisabhaṃ purisadhorayhaṃ dasabaladhāriṃ adhigacchiṃ vindiṃ paṭilabhiṃ. Yathā ca haṃso mahantaṃ mānasakaṃ vā saraṃ anotattaṃ vā dahaṃ mahāsamuddaṃ vā akkhobhaṃ amitodakaṃ jalarāsiṃ adhigaccheyya vindeyya paṭilabheyya, evameva buddhaṃ Bhagavantaṃ akkhobhaṃ amitatejaṃ pabhinnañāṇaṃ vivaṭacakkhuṃ paññāpabhedakusalaṃ adhigatapaṭisambhidaṃ catuvesārajjappattaṃ suddhādhimuttaṃ setapaccattaṃ advayabhāṇiṃ tādiṃ tathāpaṭiññaṃ aparittaṃ mahantaṃ gambhīraṃ appameyyaṃ duppariyogāhaṃ pahūtaratanaṃ sāgarasamaṃ chaḷaṅgupekkhāya samannāgataṃ atulaṃ vipulaṃ appameyyaṃ, taṃ tādisaṃ pavadataṃ maggavādinaṃ merumiva nagānaṃ garuḷamiva dijānaṃ sīhamiva migānaṃ udadhimiva aṇṇavānaṃ adhigacchiṃ, taṃ satthāraṃ jinapavaraṃ mahesinti evamahaṃ appadasse pahāya mahodadhiṃ haṃsoriva ajjhapatto. Tenāha thero Piṅgiyo—

“Dijo yathā kubbanakaṃ pahāya, bahupphalaṃ kānanamāvaseyya;
Evamahaṃ appadasse pahāya, mahodadhiṃ haṃsoriva ajjhapatto” ti

106

Yeme pubbe viyākaṃsu, huraṃ Gotamasāsanā;
Iccāsi iti bhavissati, sabbaṃ taṃ itihītihaṃ;
Sabbaṃ taṃ takkavaḍḍhanaṃ.

Ye me pubbe viyākaṃsū ti. Ye ti yo ca bāvarī brāhmaṇo ye caññe tassa ācariyā, te sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ byākaṃsu ācikkhiṃsu desayiṃsu paññapiṃsu paṭṭhapiṃsu vivariṃsu vibhajiṃsu uttānīakaṃsu pakāsesunti ye me pubbe viyākaṃsu.

Huraṃ Gotamasāsanā ti huraṃ Gotamasāsanā, paraṃ Gotamasāsanā, pure Gotamasāsanā, paṭhamataraṃ Gotamasāsanā buddhasāsanā jinasāsanā Tathāgatasāsanā arahantasāsanāti huraṃ Gotamasāsanā.

Iccāsi iti bhavissatī ti evaṃ kira āsi, evaṃ kira bhavissatī ti iccāsi iti bhavissati.

Sabbaṃ taṃ itihītihan ti sabbaṃ taṃ itihītihaṃ itikirāya paramparāya piṭakasampadāya takkahetu nayahetu ākāraparivitakkena diṭṭhinijjhānakkhantiyā na sāmaṃ sayamabhiññātaṃ na attapaccakkhaṃ dhammaṃ yaṃ kathayiṃsūti sabbaṃ taṃ itihītihaṃ.

Sabbaṃ taṃ takkavaḍḍhanan ti sabbaṃ taṃ takkavaḍḍhanaṃ vitakkavaḍḍhanaṃ saṅkappavaḍḍhanaṃ kāmavitakkavaḍḍhanaṃ byāpādavitakkavaḍḍhanaṃ vihiṃsāvitakkavaḍḍhanaṃ ñātivitakkavaḍḍhanaṃ janapadavitakkavaḍḍhanaṃ amarāvitakkavaḍḍhanaṃ parānudayatāpaṭisaṃyuttavitakkavaḍḍhanaṃ lābhasakkārasilokapaṭisaṃyuttavitakkavaḍḍhanaṃ anavaññattipaṭisaṃyuttavitakkavaḍḍhananti sabbaṃ taṃ takkavaḍḍhanaṃ. Tenāha thero Piṅgiyo—

“Yeme pubbe viyākaṃsu, huraṃ Gotamasāsanā;
Iccāsi iti bhavissati, sabbaṃ taṃ itihītihaṃ;
Sabbaṃ taṃ takkavaḍḍhanan” ti

107

Eko tamonudāsīno, jutimā so pabhaṅkaro;
Gotamo bhūripaññāṇo, Gotamo bhūrimedhaso.

Eko tamonudāsīno ti. Eko ti Bhagavā pabbajjasaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gato ti eko, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.

Kathaṃ Bhagavā pabbajjasaṅkhātena eko? Bhagavā daharo va samāno susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rodantānaṃ vilapantānaṃ ñātisaṅghaṃ sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpeti. Evaṃ Bhagavā pabbajjasaṅkhātena eko.

Kathaṃ Bhagavā adutiyaṭṭhena eko? Evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko abhikkamati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati iriyati vatteti pāleti yapeti yāpeti. Evaṃ Bhagavā adutiyaṭṭhena eko.

Kathaṃ Bhagavā taṇhāya pahānaṭṭhena eko? So evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto najjā nerañjarāya tīre bodhirukkhamūle mahāpadhānaṃ padahanto māraṃ sasenaṃ kaṇhaṃ namuciṃ pamattabandhuṃ vidhamitvā taṇhājāliniṃ visaṭaṃ visattikaṃ pajahi vinodesi byantīakāsi anabhāvaṃ gamesi.

“Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati

Etam ādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbaje” ti

Evaṃ Bhagavā taṇhāya pahānaṭṭhena eko.

Kathaṃ Bhagavā ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko.

Kathaṃ Bhagavā ekāyanamaggaṃ gato ti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā …pe… ariyo aṭṭhaṅgiko maggo.

“Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;
Etena maggena tariṃsu pubbe, tarissanti ye ca taranti oghan” ti

Evaṃ Bhagavā ekāyanamaggaṃ gato ti eko.

Kathaṃ Bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko. Bodhi vuccati catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Bhagavā tena bodhiñāṇena “sabbe saṅkhārā aniccā” ti bujjhi, “sabbe saṅkhārā dukkhā” ti bujjhi, “sabbe dhammā anattā” ti bujjhi …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti bujjhi. Atha vā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ sabbaṃ taṃ tena bodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi adhigacchi phassesi sacchākāsi. Evaṃ Bhagavā eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti eko.

Tamonudo ti Bhagavā rāgatamaṃ dosatamaṃ mohatamaṃ diṭṭhitamaṃ kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ nudi panudi pajahi vinodesi byantīakāsi anabhāvaṃ gamesi. Āsīno ti nisinno Bhagavā pāsāṇake cetiyeti āsīno.

Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;
Sāvakā payirupāsanti, tevijjā maccuhāyinoti

Evam pi Bhagavā āsīno …pe… atha vā Bhagavā sabbossukkapaṭippassaddhattā āsīno so vutthavāso ciṇṇacaraṇo …pe… jātimaraṇasaṃsāro natthi tassa punabbhavoti, evampi Bhagavā āsīno ti eko tamonudāsīno.

Jutimā so pabhaṅkaro ti. Jutimā ti jutimā matimā paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Pabhaṅkaro ti pabhaṅkaro ālokakaro obhāsakaro Dīpaṅkaro padīpakaro ujjotakaro pajjotakaro ti jutimā so pabhaṅkaro.

Gotamo bhūripaññāṇo ti Gotamo bhūripaññāṇo ñāṇapaññāṇo paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanadhammo vibhūtavihārī taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo.

Dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino;
Rājā raṭṭhassa paññāṇaṃ, bhattā paññāṇamitthiyāti

Evameva Gotamo bhūripaññāṇo ñāṇapaññāṇo paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanadhammo vibhūtavihārī taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo ti Gotamo bhūripaññāṇo.

Gotamo bhūrimedhaso ti bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, tasmā buddho sumedhaso ti Gotamo bhūrimedhaso. Tenāha thero Piṅgiyo—

“Eko tamonudāsīno, jutimā so pabhaṅkaro;
Gotamo bhūripaññāṇo, Gotamo bhūrimedhaso” ti

108

Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.

Yo me dhammamadesesī ti. Yo ti yo so Bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammamadesesī ti. Dhamman ti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne …pe… ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesī ti yo me dhammamadesesi.

Sandiṭṭhikamakālikan ti sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti evaṃ sandiṭṭhikaṃ. Atha vā, yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhatīti, evampi sandiṭṭhikaṃ. Akālikan ti yathā manussā kālikaṃ dhanaṃ datvā anantarā na labhanti kālaṃ āgamenti, nevāyaṃ dhammo. Yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhati, na parattha na paraloke, evaṃ akālikanti sandiṭṭhikamakālikaṃ.

Taṇhakkhayamanītikan ti. Taṇhā ti rūpataṇhā …pe… dhammataṇhā. Taṇhakkhayan ti taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikan ti īti vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti taṇhakkhayamanītikaṃ.

Yassa natthi upamā kvacī ti. Yassā ti nibbānassa. Natthi upamā ti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi na atthi na saṃvijjati nupalabbhati. Kvacī ti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti yassa natthi upamā kvaci. Tenāha thero Piṅgiyo—

“Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvacī” ti

109

Kiṃ nu tamhā vippavasasi, muhuttam api Piṅgiya;
Gotamā bhūripaññāṇā, Gotamā bhūrimedhasā.

Kiṃ nu tamhā vippavasasī ti kiṃ nu buddhamhā vippavasasi apesi apagacchasi vinā hosīti kiṃ nu tamhā vippavasasi.

Muhuttamapi Piṅgiyā ti muhuttam pi khaṇampi layam pi vayam pi addhampīti muhuttam api. Piṅgiyā ti bāvarī taṃ nattāraṃ nāmena ālapati.

Gotamā bhūripaññāṇā ti Gotamā bhūripaññāṇā ñāṇapaññāṇā paññādhajā paññāketumhā paññādhipateyyamhā vicayabahulā pavicayabahulā okkhāyanabahulā samokkhāyanadhammā vibhūtavihārimhā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyamhāti Gotamā bhūripaññāṇā.

Gotamā bhūrimedhasā ti bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato, tasmā buddho sumedhaso ti Gotamā bhūrimedhasā. Tenāha so brāhmaṇo—

“Kiṃ nu tamhā vippavasasi, muhuttam api Piṅgiya;
Gotamā bhūripaññāṇā, Gotamā bhūrimedhasā” ti

110

Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.

Yo te dhammamadesesī ti yo so Bhagavā …pe… tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammamadesesī ti dhamman ti ādikalyāṇaṃ majjhekalyāṇaṃ …pe… nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesī ti yo te dhammamadesesi.

Sandiṭṭhikamakālikan ti sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti evaṃ sandiṭṭhikaṃ. Atha vā, yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhatī ti evampi sandiṭṭhikaṃ. Akālikan ti yathā manussā kālikaṃ dhanaṃ datvā anantarā na labhanti, kālaṃ āgamenti, nevāyaṃ dhammo. Yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti; tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhati, na parattha na paraloke, evaṃ akālikanti sandiṭṭhikamakālikaṃ.

Taṇhakkhayamanītikan ti. Taṇhā ti rūpataṇhā …pe… dhammataṇhā. Taṇhakkhayan ti taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikan ti īti vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭinissaggaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti taṇhakkhayamanītikaṃ.

Yassa natthi upamā kvacī ti. Yassā ti nibbānassa. Natthi upamā ti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi na atthi na saṃvijjati nupalabbhati. Kvacī ti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti yassa natthi upamā kvaci. Tenāha so brāhmaṇo—

“Yo te dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvacī” ti

111

Nāhaṃ tamhā vippavasāmi, muhuttam api brāhmaṇa;
Gotamā bhūripaññāṇā, Gotamā bhūrimedhasā.

Nāhaṃ tamhā vippavasāmī ti nāhaṃ buddhamhā vippavasāmi apemi apagacchāmi vinā homī ti nāhaṃ tamhā vippavasāmi.

Muhuttamapi brāhmaṇā ti muhuttam pi khaṇampi layam pi vayam pi addhampīti muhuttam api. Brāhmaṇā ti gāravena mātulaṃ ālapati.

Gotamā bhūripaññāṇā ti Gotamā bhūripaññāṇā ñāṇapaññāṇā paññādhajā paññāketumhā paññādhipateyyamhā vicayabahulā pavicayabahulā okkhāyanabahulā samokkhāyanadhammā vibhūtavihārimhā taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadadhipateyyamhāti Gotamā bhūripaññāṇā.

Gotamā bhūrimedhasā ti bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato. Medhā vuccati paññā. Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi. Bhagavā imāya medhāya paññāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā buddho sumedhaso ti Gotamā bhūrimedhasā. Tenāha thero Piṅgiyo—

“Nāhaṃ tamhā vippavasāmi, muhuttam api brāhmaṇa;
Gotamā bhūripaññāṇā, Gotamā bhūrimedhasā” ti

112

Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvaci.

Yo me dhammamadesesī ti yo so Bhagavā sayambhū anācariyako pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ. Dhammamadesesī ti. Dhamman ti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhi desesi paññapesi paṭṭhapesi vivari vibhaji uttānīakāsi pakāsesī ti yo me dhammamadesesi.

Sandiṭṭhikamakālikan ti sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti, evaṃ sandiṭṭhikaṃ. Atha vā yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhatīti, evampi sandiṭṭhikaṃ. Akālikan ti yathā manussā kālikaṃ dhanaṃ datvā anantarā na labhanti, kālaṃ āgamenti, nevāyaṃ dhammo. Yo diṭṭheva dhamme ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti, tassa maggassa anantarā samanantarā adhigacchateva phalaṃ vindati paṭilabhati, na parattha na paraloke, evaṃ akālikanti sandiṭṭhikamakālikaṃ.

Taṇhakkhayamanītikan ti. Taṇhā ti rūpataṇhā …pe… dhammataṇhā. Taṇhakkhayan ti taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ. Anītikan ti īti vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Ītippahānaṃ ītivūpasamaṃ ītipaṭippassaddhiṃ amataṃ nibbānanti taṇhakkhayamanītikaṃ.

Yassa natthi upamā kvacī ti. Yassā ti nibbānassa. Natthi upamā ti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi na atthi na saṃvijjati nupalabbhati. Kvacī ti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti yassa natthi upamā kvaci. Tenāha thero Piṅgiyo—

“Yo me dhammamadesesi, sandiṭṭhikamakālikaṃ;
Taṇhakkhayamanītikaṃ, yassa natthi upamā kvacī” ti

113

Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto;
Namassamāno vivasemi rattiṃ, ten’eva maññāmi avippavāsaṃ.

Passāmi naṃ manasā cakkhunāvā ti yathā cakkhumā puriso āloke rūpagatāni passeyya dakkheyya olokeyya nijjhāyeyya upaparikkheyya, evamevāhaṃ buddhaṃ Bhagavantaṃ manasā passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmī ti passāmi naṃ manasā cakkhunāva.

Rattindivaṃ brāhmaṇa appamatto ti rattiñca divā ca buddhānussatiṃ manasā bhāvento appamatto ti rattindivaṃ brāhmaṇa appamatto.

Namassamāno vivasemi rattin ti. Namassamāno ti kāyena vā namassamāno, vācāya vā namassamāno, cittena vā namassamāno, anvatthapaṭipattiyā vā namassamāno, dhammānudhammapaṭipattiyā vā namassamāno sakkāramāno garukāramāno mānayamāno pūjayamāno rattindivaṃ vivasemi atināmemi atikkamemī ti namassamāno vivasemi rattiṃ.

Teneva maññāmi avippavāsan ti tāya buddhānussatiyā bhāvento avippavāsoti taṃ maññāmi, avippavuṭṭhoti taṃ maññāmi jānāmi. Evaṃ jānāmi evaṃ ājānāmi evaṃ vijānāmi evaṃ paṭivijānāmi evaṃ paṭivijjhāmī ti ten’eva maññāmi avippavāsaṃ. Tenāha thero Piṅgiyo—

“Passāmi naṃ manasā cakkhunāva, rattindivaṃ brāhmaṇa appamatto;
Namassamāno vivasemi rattiṃ, ten’eva maññāmi avippavāsan” ti

114

Saddhā ca pīti ca mano sati ca, nāpentime Gotamasāsanamhā;
Yaṃ yaṃ disaṃ vajati bhūripañño, sa tena ten’eva natohamasmi.

Saddhā ca pīti ca mano sati cā ti. Saddhā ti yā ca Bhagavantaṃ ārabbha saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ. Pītī ti yā Bhagavantaṃ ārabbha pīti pāmojjaṃ modanā āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā cittassa. Mano ti yañca Bhagavantaṃ ārabbha cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu. Satī ti yā Bhagavantaṃ ārabbha sati anussati sammāsatī ti saddhā ca pīti ca mano sati ca.

Nāpentime Gotamasāsanamhā ti ime cattāro dhammā Gotamasāsanā buddhasāsanā jinasāsanā Tathāgatasāsanā arahantasāsanā nāpenti na gacchanti na vijahanti na vināsentī ti nāpentime Gotamasāsanamhā.

Yaṃ yaṃ disaṃ vajati bhūripañño ti. Yaṃ yaṃ disan ti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ dakkhiṇaṃ vā disaṃ uttaraṃ vā disaṃ vajati gacchati kamati abhikkamati. Bhūripañño ti bhūripañño mahāpañño tikkhapañño puthupañño hāsapañño javanapañño nibbedhikapañño. Bhūri vuccati pathavī. Bhagavā tāya pathavisamāya paññāya vipulāya vitthatāya samannāgato ti yaṃ yaṃ disaṃ vajati bhūripañño.

Sa tena ten’eva natohamasmī ti so yena buddho tena ten’eva nato tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo ti sa tena ten’eva natohamasmi. Tenāha thero Piṅgiyo—

“Saddhā ca pīti ca mano sati ca, nāpentime Gotamasāsanamhā;
Yaṃ yaṃ disaṃ vajati bhūripañño, sa tena ten’eva natohamasmī” ti

115

Jiṇṇassa me dubbalathāmakassa, ten’eva kāyo na paleti tattha;
Saṅkappayantāya vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto.

Jiṇṇassa me dubbalathāmakassā ti jiṇṇassa vuḍḍhassa mahallakassa addhagatassa vayoanuppattassa. Dubbalathāmakassā ti dubbalathāmakassa appathāmakassa parittathāmakassāti jiṇṇassa me dubbalathāmakassa.

Teneva kāyo na paleti tatthā ti kāyo yena buddho tena na paleti na vajati na gacchati nātikkamatī ti ten’eva kāyo na paleti tattha.

Saṅkappayantāya vajāmi niccan ti saṅkappagamanena vitakkagamanena ñāṇagamanena paññāgamanena buddhigamanena vajāmi gacchāmi atikkamāmī ti saṅkappayantāya vajāmi niccaṃ.

Mano hi me brāhmaṇa tena yutto ti. Mano ti yaṃ cittaṃ mano mānasaṃ …pe… tajjā manoviññāṇadhātu. Mano hi me brāhmaṇa tena yutto ti mano yena buddho tena yutto payutto saṃyutto ti mano hi me brāhmaṇa tena yutto. Tenāha thero Piṅgiyo—

“Jiṇṇassa me dubbalathāmakassa, ten’eva kāyo na paleti tattha;
Saṅkappayantāya vajāmi niccaṃ, mano hi me brāhmaṇa tena yutto” ti

116

Paṅke sayāno pariphandamāno, dīpā dīpaṃ upallaviṃ;
Athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavaṃ.

Paṅke sayāno pariphandamāno ti. Paṅke sayāno ti kāmapaṅke kāmakaddame kāmakilese kāmabaḷise kāmapariḷāhe kāmapalibodhe semāno sayamāno vasamāno āvasamāno parivasamāno ti paṅke sayāno. Pariphandamāno ti taṇhāphandanāya phandamāno, diṭṭhiphandanāya phandamāno, kilesaphandanāya phandamāno, payogaphandanāya phandamāno, vipākaphandanāya phandamāno, manoduccaritaphandanāya phandamāno, ratto rāgena phandamāno, duṭṭho dosena phandamāno, mūḷho mohena phandamāno, vinibandho mānena phandamāno, parāmaṭṭho diṭṭhiyā phandamāno, vikkhepagato uddhaccena phandamāno, aniṭṭhaṅgato vicikicchāya phandamāno, thāmagato anusayehi phandamāno, lābhena phandamāno, alābhena phandamāno, yasena phandamāno, ayasena phandamāno, pasaṃsāya phandamāno, nindāya phandamāno, sukhena phandamāno, dukkhena phandamāno, jātiyā phandamāno, jarāya phandamāno, byādhinā phandamāno, maraṇena phandamāno, soka-parideva-dukkha-domanassupāyāsehi phandamāno, nerayikena dukkhena phandamāno, tiracchānayonikena dukkhena phandamāno, pettivisayikena dukkhena phandamāno, mānusikena dukkhena …pe… gabbhokkantimūlakena dukkhena … gabbhaṭṭhitimūlakena dukkhena … gabbhavuṭṭhānamūlakena dukkhena … jātassūpanibandhakena dukkhena … jātassa parādheyyakena dukkhena … attūpakkamena dukkhena … parūpakkamena dukkhena … saṅkhāradukkhena … vipariṇāmadukkhena … cakkhurogena dukkhena … sotarogena dukkhena … ghānarogena dukkhena … jivhārogena dukkhena … kāyarogena dukkhena … sīsarogena dukkhena … kaṇṇarogena dukkhena … mukharogena dukkhena … dantarogena dukkhena … oṭṭharogena dukkhena … kāsena … sāsena … pināsena … ḍāhena … jarena … kucchirogena … mucchāya … pakkhandikāya … sūlāya … visūcikāya … kuṭṭhena … gaṇḍena … kilāsena … sosena … apamārena … dadduyā … kaṇḍuyā … kacchuyā … rakhasāya … vitacchikāya … lohitapittena … madhumehena … aṃsāya … piḷakāya … bhagandalāya … pittasamuṭṭhānena ābādhena … semhasamuṭṭhānena ābādhena … vātasamuṭṭhānena ābādhena … sannipātikena ābādhena … utupariṇāmajena ābādhena … visamaparihārajena ābādhena … opakkamikena ābādhena … kammavipākajena ābādhena … sītena … uṇhena … jighacchāya … pipāsāya … uccārena … passāvena … ḍaṃsamakasavātātapasarīsapasamphassena dukkhena … mātumaraṇena dukkhena … pitumaraṇena dukkhena … puttamaraṇena dukkhena … dhītumaraṇena dukkhena … ñātibyasanena dukkhena … bhogabyasanena dukkhena … rogabyasanena dukkhena … sīlabyasanena dukkhena … diṭṭhibyasanena dukkhena phandamāno pariphandamāno pavedhamāno sampavedhamāno ti paṅke sayāno pariphandamāno.

Dīpā dīpaṃ upallavin ti satthārato satthāraṃ dhammakkhānato dhammakkhānaṃ gaṇato gaṇaṃ diṭṭhiyā diṭṭhiṃ paṭipadāya paṭipadaṃ maggato maggaṃ pallaviṃ upallaviṃ sampallavinti dīpā dīpaṃ upallaviṃ.

Athaddasāsiṃ sambuddhan ti. Athā ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ— athāti. Addasāsin ti addasaṃ addakkhiṃ apassiṃ paṭivijjhiṃ. Buddho ti yo so Bhagavā sayambhū anācariyako …pe… sacchikā paññatti, yad idaṃ buddho ti athaddasāsiṃ sambuddhaṃ.

Oghatiṇṇamanāsavan ti. Oghatiṇṇan ti Bhagavā kāmoghaṃ tiṇṇo, bhavoghaṃ tiṇṇo, diṭṭhoghaṃ tiṇṇo, avijjoghaṃ tiṇṇo, sabbasaṃsārapathaṃ tiṇṇo uttiṇṇo nitthiṇṇo atikkanto samatikkanto vītivatto, so vutthavāso ciṇṇacaraṇo …pe… jātimaraṇasaṃsāro, natthi tassa punabbhavo ti oghatiṇṇaṃ. Anāsavan ti cattāro āsavā— kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. Te āsavā buddhassa Bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā buddho anāsavo ti oghatiṇṇamanāsavaṃ. Tenāha thero Piṅgiyo—

“Paṅke sayāno pariphandamāno, dīpā dīpaṃ upallaviṃ;
Athaddasāsiṃ sambuddhaṃ, oghatiṇṇamanāsavan” ti

117

Yathā ahū vakkali muttasaddho, Bhadrāvudho āḷavigotamo ca;
Evameva tvampi pamuñcassu saddhaṃ, gamissasi tvaṃ Piṅgiya maccudheyyassa pāraṃ.

Yathā ahū vakkali muttasaddho, Bhadrāvudho āḷavigotamo cā ti yathā vakkalitthero saddho saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappatto, yathā Bhadrāvudho thero saddho saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappatto, yathā āḷavigotamo thero saddho saddhāgaruko saddhāpubbaṅgamo saddhādhimutto saddhādhipateyyo arahattappatto ti yathā ahū vakkali muttasaddho Bhadrāvudho āḷavigotamo ca.

Evameva tvampi pamuñcassu saddhan ti evameva tvaṃ saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi. “Sabbe saṅkhārā aniccā” ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi. “Sabbe saṅkhārā dukkhā” ti …pe… “sabbe dhammā anattā” ti saddhaṃ muñcassu pamuñcassu sampamuñcassu adhimuñcassu okappehi …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti saddhaṃ muñcassu pamuñcassu, sampamuñcassu adhimuñcassu okappehīti evameva tvampi pamuñcassu saddhaṃ.

Gamissasi tvaṃ Piṅgiya maccudheyyassa pāran ti maccudheyyaṃ vuccanti kilesā ca khandhā ca abhisaṅkhārā ca. Maccudheyyassa pāraṃ vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Gamissasi tvaṃ Piṅgiya maccudheyyassa pāran ti tvaṃ pāraṃ gamissasi, pāraṃ adhigamissasi, pāraṃ phassissasi, pāraṃ sacchikarissasīti gamissasi tvaṃ Piṅgiya maccudheyyassa pāraṃ. Tenāha Bhagavā—

“Yathā ahū vakkali muttasaddho, Bhadrāvudho āḷavigotamo ca;
Evameva tvampi pamuñcassu saddhaṃ, gamissasi tvaṃ Piṅgiya maccudheyyassa pāran” ti

118

Esa bhiyyo pasīdāmi, sutvāna munino vaco;
Vivaṭṭacchado sambuddho, akhilo paṭibhānavā.

Esa bhiyyo pasīdāmī ti esa bhiyyo pasīdāmi, bhiyyo bhiyyo saddahāmi, bhiyyo bhiyyo okappemi, bhiyyo bhiyyo adhimuccāmi; “sabbe saṅkhārā aniccā” ti bhiyyo bhiyyo pasīdāmi, bhiyyo bhiyyo saddahāmi, bhiyyo bhiyyo okappemi, bhiyyo bhiyyo adhimuccāmi; “sabbe saṅkhārā dukkhā” ti bhiyyo bhiyyo pasīdāmi …pe… “sabbe dhammā anattā” ti bhiyyo bhiyyo pasīdāmi …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti bhiyyo bhiyyo pasīdāmi, bhiyyo bhiyyo saddahāmi, bhiyyo bhiyyo okappemi, bhiyyo bhiyyo adhimuccāmī ti esa bhiyyo pasīdāmi.

Sutvāna munino vaco ti. Munī ti monaṃ vuccati ñāṇaṃ …pe… saṅgajālamaticca so muni. Sutvāna munino vaco ti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvāna uggahetvāna upadhārayitvāna upalakkhayitvānāti sutvāna munino vaco.

Vivaṭṭacchado sambuddho ti. Chadanan ti pañca chadanāni— taṇhāchadanaṃ, diṭṭhichadanaṃ, kilesachadanaṃ, duccaritachadanaṃ, avijjāchadanaṃ. Tāni chadanāni buddhassa Bhagavato vivaṭāni viddhaṃsitāni samugghāṭitāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. Tasmā buddho vivaṭṭacchado. Buddho ti yo so Bhagavā …pe… sacchikā paññatti, yad idaṃ buddho ti vivaṭṭacchado sambuddho.

Akhilo paṭibhānavā ti. Akhilo ti rāgo khilo, doso khilo, moho khilo, kodho khilo, upanāho …pe… sabbākusalābhisaṅkhārā khilā. Te khilā buddhassa Bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā buddho akhilo.

Paṭibhānavā ti tayo paṭibhānavanto— pariyattipaṭibhānavā, paripucchāpaṭibhānavā, adhigamapaṭibhānavā. Katamo pariyattipaṭibhānavā? Idhekaccassa buddhavacanaṃ pariyāputaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa pariyattiṃ nissāya paṭibhāti ayaṃ pariyattipaṭibhānavā.

Katamo paripucchāpaṭibhānavā? Idh’ekacco paripucchitā hoti atthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca. Tassa paripucchaṃ nissāya paṭibhāti ayaṃ paripucchāpaṭibhānavā.

Katamo adhigamapaṭibhānavā? Idhekaccassa adhigatā honti cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo, cattāro ariyamaggā, cattāri sāmaññaphalāni, catasso paṭisambhidāyo, cha abhiññāyo. Tassa attho ñāto, dhammo ñāto, nirutti ñātā. Atthe ñāte attho paṭibhāti, dhamme ñāte dhammo paṭibhāti, niruttiyā ñātāya nirutti paṭibhāti. Imesu tīsu ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Bhagavā imāya paṭibhānapaṭisambhidāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā buddho paṭibhānavā. Yassa pariyatti natthi, paripucchā natthi, adhigamo natthi, kiṃ tassa paṭibhāyissatī ti akhilo paṭibhānavā. Tenāha thero Piṅgiyo—

“Esa bhiyyo pasīdāmi, sutvāna munino vaco;
Vivaṭṭacchado sambuddho, akhilo paṭibhānavā” ti

119

Adhideve abhiññāya, sabbaṃ vedi paroparaṃ;
Pañhānantakaro satthā, kaṅkhīnaṃ paṭijānataṃ.

Adhideve abhiññāyā ti. Devā ti tayo devā— sammutidevā, upapattidevā, visuddhidevā. Katame sammutidevā? Sammutidevā vuccanti rājāno ca rājakumāro ca deviyo ca. Ime vuccanti sammutidevā. Katame upapattidevā? Upapattidevā vuccanti cātumahārājikā devā tāvatiṃsā devā …pe… brahmakāyikā devā, ye ca devā taduttari. Ime vuccanti upapattidevā. Katame visuddhidevā? Visuddhidevā vuccanti Tathāgatā Tathāgatasāvakā arahanto khīṇāsavā, ye ca paccekasambuddhā. Ime vuccanti visuddhidevā. Bhagavā sammutideve adhidevāti abhiññāya upapattideve adhidevāti abhiññāya, visuddhideve adhidevāti abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti adhideve abhiññāya.

Sabbaṃ vedi paroparan ti Bhagavā attano ca paresañ ca adhidevakare dhamme vedi aññāsi aphassi paṭivijjhi. Katame attano adhidevakarā dhammā? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā …pe… ariyo aṭṭhaṅgiko maggo. Ime vuccanti attano adhidevakarā dhammā.

Katame paresaṃ adhidevakarā dhammā? Sammāpaṭipadā …pe… ariyo aṭṭhaṅgiko maggo. Ime vuccanti paresaṃ adhidevakarā dhammā. Evaṃ Bhagavā attano ca paresañ ca adhidevakare dhamme vedi aññāsi aphassi paṭivijjhīti sabbaṃ vedi paroparaṃ.

Pañhānantakaro satthā ti Bhagavā pārāyanikapañhānaṃ antakaro pariyantakaro paricchedakaro parivaṭumakaro; sabhiyapañhānaṃ antakaro pariyantakaro paricchedakaro parivaṭumakaro; sakkapañhānaṃ …pe… suyāmapañhānaṃ … bhikkhupañhānaṃ … bhikkhunīpañhānaṃ … upāsakapañhānaṃ … upāsikāpañhānaṃ … rājapañhānaṃ … khattiyapañhānaṃ … brāhmaṇapañhānaṃ … vessapañhānaṃ … suddapañhānaṃ … devapañhānaṃ … brahmapañhānaṃ antakaro pariyantakaro paricchedakaro parivaṭumakaro ti pañhānantakaro. Satthā ti Bhagavā satthavāho. Yathā satthavāho satthe kantāraṃ tāreti, corakantāraṃ tāreti, vāḷakantāraṃ tāreti, dubbhikkhakantāraṃ tāreti, nirudakakantāraṃ tāreti uttāreti nittāreti patāreti, khemantabhūmiṃ sampāpeti; evameva Bhagavā satthavāho satte kantāraṃ tāreti, jātikantāraṃ tāreti, jarākantāraṃ …pe… byādhikantāraṃ … maraṇakantāraṃ … soka-parideva-dukkha-domanassupāyāsakantāraṃ tāreti, rāgakantāraṃ tāreti, dosakantāraṃ … mohakantāraṃ … mānakantāraṃ … diṭṭhikantāraṃ … kilesakantāraṃ … duccaritakantāraṃ tāreti, rāgagahanaṃ tāreti, dosagahanaṃ … mohagahanaṃ … diṭṭhigahanaṃ … kilesagahanaṃ … duccaritagahanaṃ tāreti uttāreti nittāreti patāreti; khemantaṃ amataṃ nibbānaṃ sampāpetī ti evampi Bhagavā satthavāho.

Atha vā Bhagavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhatā pasādetāti, evaṃ Bhagavā satthavāho. Atha vā Bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatāti, evampi Bhagavā satthavāho ti pañhānantakaro satthā.

Kaṅkhīnaṃ paṭijānatan ti sakaṅkhā āgantvā nikkaṅkhā sampajjanti, sallekhā āgantvā nillekhā sampajjanti, sadveḷhakā āgantvā nidveḷhakā sampajjanti, savicikicchā āgantvā nibbicikicchā sampajjanti, sarāgā āgantvā vītarāgā sampajjanti, sadosā āgantvā vītadosā sampajjanti, samohā āgantvā vītamohā sampajjanti, sakilesā āgantvā nikkilesā sampajjantī ti kaṅkhīnaṃ paṭijānataṃ. Tenāha thero Piṅgiyo—

“Adhideve abhiññāya, sabbaṃ vedi paroparaṃ;
Pañhānantakaro satthā, kaṅkhīnaṃ paṭijānatan” ti

120

Asaṃhīraṃ asaṅkuppaṃ, yassa natthi upamā kvaci;
Addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacittaṃ.

Asaṃhīraṃ asaṅkuppan ti asaṃhīraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Asaṃhīran ti rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbapariḷāhehi sabbāsavehi sabbadarathehi sabbasantāpehi sabbākusalābhisaṅkhārehi asaṃhāriyaṃ nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti asaṃhīraṃ.

Asaṅkuppan ti asaṅkuppaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho …pe… nirodho nibbānaṃ. Nibbānassa na uppādo paññāyati, vayo natthi, na tassa aññathattaṃ paññāyati. Nibbānaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti asaṃhīraṃ asaṅkuppaṃ.

Yassa natthi upamā kvacī ti. Yassā ti nibbānassa. Natthi upamā ti upamā natthi, upanidhā natthi, sadisaṃ natthi, paṭibhāgo natthi, na atthi na saṃvijjati nupalabbhati. Kvacī ti kvaci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti yassa natthi upamā kvaci.

Addhā gamissāmi na mettha kaṅkhā ti. Addhā ti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhavacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ aviraddhavacanaṃ avatthāpanavacanametaṃ— addhāti. Gamissāmī ti gamissāmi adhigamissāmi phassissāmi sacchikarissāmī ti addhā gamissāmi. Na mettha kaṅkhā ti. Etthā ti nibbāne kaṅkhā natthi, vicikicchā natthi, dveḷhakaṃ natthi, saṃsayo natthi, na atthi na saṃvijjati nupalabbhati, pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho ti addhā gamissāmi na mettha kaṅkhā.

Evaṃ maṃ dhārehi adhimuttacittan ti. Evaṃ maṃ dhārehī ti evaṃ maṃ upalakkhehi. Adhimuttacittan ti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ nibbānādhimuttanti evaṃ maṃ dhārehi adhimuttacittanti. Tenāha thero Piṅgiyo—

“Asaṃhīraṃ asaṅkuppaṃ, yassa natthi upamā kvaci;
Addhā gamissāmi na mettha kaṅkhā, evaṃ maṃ dhārehi adhimuttacittan” ti

Pārāyanānugītigāthāniddeso aṭṭhārasamo.
Pārāyanavaggo samatto.