犀牛角经义释
Paṭhamavagga
121
Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;
Na puttam iccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.
Sabbesu bhūtesu nidhāya daṇḍan ti. Sabbesū ti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādiyanavacanametaṃ— sabbesū ti. Bhūtesū ti bhūtā vuccanti tasā ca thāvarā ca. Tasā ti yesaṃ tasitataṇhā appahīnā, yesañ ca bhayabheravā appahīnā. Kiṅkāraṇā vuccanti tasā? Te tasanti uttasanti paritasanti bhāyanti santāsaṃ āpajjanti, taṅkāraṇā vuccanti tasā. Thāvarā ti yesaṃ tasitataṇhā pahīnā, yesañ ca bhayabheravā pahīnā. Kiṅkāraṇā vuccanti thāvarā? Te na tasanti na uttasanti na paritasanti na bhāyanti na santāsaṃ āpajjanti, taṅkāraṇā vuccanti thāvarā. Daṇḍan ti tayo daṇḍā— kāyadaṇḍo vacīdaṇḍo manodaṇḍo. Tividhaṃ kāyaduccaritaṃ kāyadaṇḍo, catubbidhaṃ vacīduccaritaṃ vacīdaṇḍo, tividhaṃ manoduccaritaṃ manodaṇḍo. Sabbesu bhūtesu nidhāya daṇḍan ti sabbesu bhūtesu daṇḍaṃ nidhāya nidahitvā. Oropayitvā samoropayitvā nikkhipitvā paṭippassambhitvā ti sabbesu bhūtesu nidhāya daṇḍaṃ.
Aviheṭhayaṃ aññatarampi tesan ti ekamekampi sattaṃ pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayanto, sabbe pi satte pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā anduyā vā rajjuyā vā aviheṭhayanto ti aviheṭhayaṃ aññatarampi tesaṃ.
Na puttam iccheyya kuto sahāyan ti. Nā ti paṭikkhepo; puttā ti cattāro puttā— atrajo putto, khettajo putto, dinnako putto, antevāsiko putto. Sahāyan ti sahāyā vuccanti yehi saha āgamanaṃ phāsu, gamanaṃ phāsu, gamanāgamanaṃ phāsu, ṭhānaṃ phāsu, nisajjanaṃ phāsu, sayanaṃ phāsu, ālapanaṃ phāsu, sallapanaṃ phāsu, ullapanaṃ phāsu, samullapanaṃ phāsu. Na puttam iccheyya kuto sahāyan ti puttam pi na iccheyya na sādiyeyya na patthayeyya na pihayeyya nābhijappeyya, kuto mittaṃ vā sandiṭṭhaṃ vā sambhattaṃ vā sahāyaṃ vā iccheyya sādiyeyya patthayeyya pihayeyya abhijappeyyā ti na puttam iccheyya kuto sahāyaṃ.
Eko care khaggavisāṇakappo ti. Eko ti so paccekasambuddho pabbajjāsaṅkhātena eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko, ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti eko, ekantanikkilesoti eko, ekāyanamaggaṃ gato ti eko, eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko.
Kathaṃ so paccekasambuddho pabbajjāsaṅkhātena eko? So paccekasambuddho sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpetī ti evaṃ so paccekasambuddho pabbajjāsaṅkhātena eko.
Kathaṃ so paccekasambuddho adutiyaṭṭhena eko? So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gacchati, eko tiṭṭhati, eko nisīdati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya pavisati, eko abhikkamati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ adhiṭṭhāti, eko carati viharati iriyati vatteti pāleti yapeti yāpetī ti evaṃ so paccekasambuddho adutiyaṭṭhena eko.
Kathaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko? So evaṃ eko adutiyo appamatto ātāpī pahitatto viharanto mahāpadhānaṃ padahanto māraṃ sasenakaṃ namuciṃ kaṇhaṃ pamattabandhuṃ vidhametvā ca taṇhājāliniṃ visaritaṃ visattikaṃ pajahi vinodesi byantīakāsi anabhāvaṅgamesi.
“Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattati
Etam ādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavaṃ;
Vītataṇho anādāno, sato bhikkhu paribbaje” ti
Evaṃ so paccekasambuddho taṇhāya pahānaṭṭhena eko.
Kathaṃ so paccekasambuddho ekantavītarāgoti eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko, kilesānaṃ pahīnattā ekantanikkilesoti eko. Evaṃ so paccekasambuddho ekantavītarāgoti eko.
Kathaṃ so paccekasambuddho ekāyanamaggaṃ gato ti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo.
“Ekāyanaṃ jātikhayantadassī, maggaṃ pajānāti hitānukampī;
Etena maggena tariṃsu pubbe, tarissanti ye ca taranti oghan” ti
Evaṃ so paccekasambuddho ekāyanamaggaṃ gato ti eko.
Kathaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddhoti eko? Bodhi vuccati catūsu maggesu ñāṇaṃ. Paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. So paccekasambuddho maggapaccekasambuddho ñāṇapaccekasambuddho “sabbe saṅkhārā aniccā” ti bujjhi, “sabbe saṅkhārā dukkhā” ti bujjhi, “sabbe dhammā anattā” ti bujjhi, “avijjāpaccayā saṅkhārā” ti bujjhi, “saṅkhārapaccayā viññāṇan” ti bujjhi, “viññāṇapaccayā nāmarūpan” ti bujjhi, “nāmarūpapaccayā saḷāyatanan” ti bujjhi, “saḷāyatanapaccayā phasso” ti bujjhi, “phassapaccayā vedanā” ti bujjhi, “vedanāpaccayā taṇhā” ti bujjhi, “taṇhāpaccayā upādānan” ti bujjhi, “upādānapaccayā bhavo” ti bujjhi, “bhavapaccayā jātī” ti bujjhi, “jātipaccayā jarāmaraṇan” ti bujjhi; “avijjānirodhā saṅkhāranirodho” ti bujjhi, “saṅkhāranirodhā viññāṇanirodho” ti bujjhi, “viññāṇanirodhā nāmarūpanirodho” ti bujjhi, “nāmarūpanirodhā saḷāyatananirodho” ti bujjhi, “saḷāyatananirodhā phassanirodho” ti bujjhi, “phassanirodhā vedanānirodho” ti bujjhi, “vedanānirodhā taṇhānirodho” ti bujjhi, “taṇhānirodhā upādānanirodho” ti bujjhi, “upādānanirodhā bhavanirodho” ti bujjhi, “bhavanirodhā jātinirodho” ti bujjhi, “jātinirodhā jarāmaraṇanirodho” ti bujjhi; “idaṃ dukkhan” ti bujjhi, “ayaṃ dukkhasamudayo” ti bujjhi, “ayaṃ dukkhanirodho” ti bujjhi, “ayaṃ dukkhanirodhagāminī paṭipadā” ti bujjhi; “ime āsavā” ti bujjhi, “ayaṃ āsavasamudayo” ti bujjhi …pe… “ayaṃ āsavanirodhagāminī paṭipadā” ti bujjhi; “ime dhammā abhiññeyyā” ti bujjhi, “ime dhammā pahātabbā” ti bujjhi, “ime dhammā sacchikātabbā” ti bujjhi, “ime dhammā bhāvetabbā” ti bujjhi; channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, pañcannaṃ upādānakkhandhānaṃ samudayañca …pe… nissaraṇañca bujjhi, catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi, “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti bujjhi.
Atha vā yaṃ bujjhitabbaṃ anubujjhitabbaṃ paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ sacchikātabbaṃ, sabbaṃ taṃ tena paccekabodhiñāṇena bujjhi anubujjhi paṭibujjhi sambujjhi adhigacchi phassesi sacchākāsīti evaṃ so paccekasambuddho eko anuttaraṃ paccekasambodhiṃ abhisambuddho ti eko.
Care ti aṭṭha cariyāyo— iriyāpathacariyā, āyatanacariyā, saticariyā, samādhicariyā, ñāṇacariyā, maggacariyā, patticariyā, lokatthacariyā. Iriyāpathacariyā ti catūsu iriyāpathesu. Āyatanacariyā ti chasu ajjhattikabāhiresu āyatanesu. Saticariyā ti catūsu satipaṭṭhānesu. Samādhicariyā ti catūsu jhānesu. Ñāṇacariyā ti catūsu ariyasaccesu. Maggacariyā ti catūsu ariyamaggesu. Patticariyā ti catūsu sāmaññaphalesu. Lokatthacariyā ti Tathāgatesu arahantesu sammāsambuddhesu padesato paccekasambuddhesu padesato sāvakesu. Iriyāpathacariyā ca paṇidhisampannānaṃ, āyatanacariyā ca indriyesu guttadvārānaṃ, saticariyā ca appamādavihārīnaṃ, samādhicariyā ca adhicittamanuyuttānaṃ, ñāṇacariyā ca buddhisampannānaṃ, maggacariyā ca sammāpaṭipannānaṃ, patticariyā ca adhigataphalānaṃ, lokatthacariyā ca Tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ padesato paccekabuddhānaṃ padesato sāvakānaṃ. Imā aṭṭha cariyāyo. Aparāpi aṭṭha cariyāyo— adhimuccanto saddhāya carati, paggaṇhanto vīriyena carati, upaṭṭhāpento satiyā carati, avikkhepaṃ karonto samādhinā carati, pajānanto paññāya carati, vijānanto viññāṇacariyāya carati. Evaṃ paṭipannassa kusalā dhammā āyāpentī ti āyatanacariyāya carati. Evaṃ paṭipanno visesamadhigacchatī ti visesacariyāya carati. Imā aṭṭha cariyāyo.
Aparāpi aṭṭha cariyāyo— dassanacariyā ca sammādiṭṭhiyā, abhiniropanacariyā ca sammāsaṅkappassa, pariggahacariyā ca sammāvācāya, samuṭṭhānacariyā ca sammākammantassa, vodānacariyā ca sammāājīvassa, paggahacariyā ca sammāvāyāmassa, upaṭṭhānacariyā ca sammāsatiyā, avikkhepacariyā ca sammāsamādhissa. Imā aṭṭha cariyāyo.
Khaggavisāṇakappo ti yathā khaggassa nāma visāṇaṃ ekaṃ hoti adutiyaṃ, evameva so paccekasambuddho takkappo tassadiso tappaṭibhāgo. Yathā atiloṇaṃ vuccati loṇakappo, atitittakaṃ vuccati tittakappo, atimadhuraṃ vuccati madhurakappo, atiuṇhaṃ vuccati aggikappo, atisītalaṃ vuccati himakappo, mahāudakakkhandho vuccati samuddakappo, mahābhiññābalappatto sāvako vuccati satthukappoti; evameva so paccekasambuddho tattha takkappo tassadiso tappaṭibhāgo eko adutiyo muttabandhano sammā loke carati viharati iriyati vatteti pāleti yapeti yāpetī ti eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;
Na puttam iccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo” ti
122
Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;
Ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo.
Saṃsaggajātassa bhavanti snehā ti. Saṃsaggā ti dve saṃsaggā— dassanasaṃsaggo ca savanasaṃsaggo ca. Katamo dassanasaṃsaggo? Idh’ekacco passati itthiṃ vā kumāriṃ vā abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgataṃ. Disvā passitvā anubyañjanaso nimittaṃ gaṇhāti kesā vā sobhanā mukhaṃ vā sobhanaṃ akkhī vā sobhanā kaṇṇā vā sobhanā nāsā vā sobhanā oṭṭhā vā sobhanā dantā vā sobhanā mukhaṃ vā sobhanaṃ gīvā vā sobhanā thanā vā sobhanā uraṃ vā sobhanaṃ udaraṃ vā sobhanaṃ kaṭi vā sobhanā ūrū vā sobhanā jaṅghā vā sobhanā hatthā vā sobhanā pādā vā sobhanā aṅguliyo vā sobhanā nakhā vā sobhanāti. Disvā passitvā abhinandati abhivadati abhipattheti anuppādeti anubandhati rāgabandhanaṃ— ayaṃ dassanasaṃsaggo.
Katamo savanasaṃsaggo? Idh’ekacco suṇāti “asukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā” ti. Sutvā suṇitvā abhinandati abhivadati abhipattheti anuppādeti anubandhati rāgabandhanaṃ— ayaṃ savanasaṃsaggo.
Snehā ti dve snehā— taṇhāsneho ca diṭṭhisneho ca. Katamo taṇhāsneho? Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ odhikataṃ pariyantakataṃ pariggahitaṃ mamāyitaṃ— idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama. Mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāvuraṇā dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, kevalampi mahāpathaviṃ taṇhāvasena mamāyati, yāvatā aṭṭhasataṃ taṇhāvicaritaṃ— ayaṃ taṇhāsneho.
Katamo diṭṭhisneho? Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikādiṭṭhi. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni— ayaṃ diṭṭhisneho.
Saṃsaggajātassa bhavanti snehā ti dassanasaṃsaggapaccayā ca savanasaṃsaggapaccayā ca taṇhāsneho ca diṭṭhisneho ca bhavanti sambhavanti jāyanti sañjāyanti nibbattanti abhinibbattanti pātubhavantī ti saṃsaggajātassa bhavanti snehā.
Snehanvayaṃ dukkhamidaṃ pahotī ti. Sneho ti dve snehā— taṇhāsneho ca diṭṭhisneho ca …pe… ayaṃ taṇhāsneho …pe… ayaṃ diṭṭhisneho. Dukkhamidaṃ pahotī ti idhekacco kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati, pāṇampi hanati, adinnampi ādiyati, sandhim pi chindati, nillopam pi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tam enaṃ gahetvā rañño dassenti “ayaṃ, deva, coro āgucārī. Imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī” ti. Tam enaṃ rājā taṃ paribhāsati. So paribhāsapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Ettakenapi rājā na tussati. Tam enaṃ rājā bandhāpeti andubandhanena vā rajjubandhanena vā saṅkhalikabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā parikkhepabandhanena vā gāmabandhanena vā nigamabandhanena vā nagarabandhanena vā raṭṭhabandhanena vā janapadabandhanena vā, antamaso savacanīyampi karo ti “na te labbhā ito pakkamitun” ti. So bandhanapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Ettakenapi rājā na tussati. Tam enaṃ rājā tass’eva dhanaṃ āharāpeti sataṃ vā sahassaṃ vā satasahassaṃ vā. So dhanajānipaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Ettakenapi rājā na tussati. Tam enaṃ rājā vividhā kammakāraṇā kārāpeti kasāhipi tāḷeti, vettehipi tāḷeti, aḍḍhadaṇḍakehipi tāḷeti, hatthampi chindati, pādampi chindati, hatthapādampi chindati, kaṇṇampi chindati, nāsam pi chindati, kaṇṇanāsam pi chindati, bilaṅgathālikampi karoti, saṅkhamuṇḍikampi karoti, rāhumukhampi karoti, jotimālikampi karoti, hatthapajjotikampi karoti, erakavattikampi karoti, cīrakavāsikampi karoti, eṇeyyakampi karoti, baḷisamaṃsikampi karoti, kahāpaṇikampi karoti, khārāpatacchikampi karoti, palighaparivattikampi karoti, palālapīṭhakampi karoti, tattenapi telena osiñcati, sunakhehipi khādāpeti, jīvantam pi sūle uttāseti, asināpi sīsaṃ chindati. So kammakāraṇapaccayāpi dukkhaṃ domanassaṃ paṭisaṃvedeti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ. Rājā imesaṃ catunnaṃ daṇḍānaṃ issaro.
So sakena kammena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tam enaṃ nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ karonti tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiye hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiye pāde gamenti, tattaṃ ayokhilaṃ majjhe urasmiṃ gamenti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Tam enaṃ nirayapālā saṃvesetvā kuṭhārīhi tacchanti …pe… tamenaṃ nirayapālā uddhampādaṃ adhosiraṃ gahetvā vāsīhi tacchanti. Tam enaṃ nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi. Tam enaṃ nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi. Tam enaṃ nirayapālā uddhampādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti; na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Tam enaṃ nirayapālā mahāniraye pakkhipanti. So kho pana mahānirayo—
Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;
Ayopākārapariyanto, ayasā paṭikujjito
Tassa ayomayā bhūmi, jalitā tejasā yutā;
Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā
Kadariyātapanā ghorā, accimanto durāsadā;
Lomahaṃsanarūpā ca, bhesmā paṭibhayā dukhā
Puratthimāya ca bhittiyā, accikkhandho samuṭṭhito;
Ḍahanto pāpakammante, pacchimāya paṭihaññati
Pacchimāya ca bhittiyā, accikkhandho samuṭṭhito;
Ḍahanto pāpakammante, purimāya paṭihaññati
Dakkhiṇāya ca bhittiyā, accikkhandho samuṭṭhito;
Ḍahanto pāpakammante, uttarāya paṭihaññati
Uttarāya ca bhittiyā, accikkhandho samuṭṭhito;
Ḍahanto pāpakammante, dakkhiṇāya paṭihaññati
Heṭṭhato ca samuṭṭhāya, accikkhandho bhayānako;
Ḍahanto pāpakammante, chadanasmiṃ paṭihaññati
Chadanamhā samuṭṭhāya, accikkhandho bhayānako;
Ḍahanto pāpakammante, bhūmiyaṃ paṭihaññati
Ayokapālamādittaṃ, santattaṃ jalitaṃ yathā;
Evaṃ avīcinirayo, heṭṭhā upari passato
Tattha sattā mahāluddā, mahākibbisakārino;
Accantapāpakammantā, paccanti na ca miyyare
Jātavedasamo kāyo, tesaṃ nirayavāsinaṃ;
Passa kammānaṃ daḷhattaṃ, na bhasmā hoti napi masi
Puratthimenapi dhāvanti, tato dhāvanti pacchimaṃ;
Uttarenapi dhāvanti, tato dhāvanti dakkhiṇaṃ
Yaṃ yaṃ disaṃ padhāvanti, taṃ taṃ dvāraṃ pidhīyati;
Abhinikkhamitāsā te, sattā mokkhagavesino
Na te tato nikkhamituṃ, labhanti kammapaccayā;
Tesañ ca pāpakammantaṃ, avipakkaṃ kataṃ bahunti
Etaṃ bhayaṃ dukkhaṃ domanassaṃ kuto jātaṃ? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca jātaṃ.
Yāni ca nerayikāni dukkhāni yāni ca tiracchānayonikāni dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānusikāni dukkhāni, tāni kuto jātāni kuto sañjātāni kuto nibbattāni kuto abhinibbattāni kuto pātubhūtāni? Tassa snehapaccayā ca nandipaccayā ca rāgapaccayā ca nandirāgapaccayā ca bhavanti sambhavanti jāyanti sañjāyanti nibbattanti abhinibbattanti pātubhavantī ti snehanvayaṃ dukkhamidaṃ pahoti.
Ādīnavaṃ snehajaṃ pekkhamāno ti. Sneho ti dve snehā— taṇhāsneho ca diṭṭhisneho ca …pe… ayaṃ taṇhāsneho …pe… ayaṃ diṭṭhisneho. Ādīnavaṃ snehajaṃ pekkhamāno ti taṇhāsneho ca diṭṭhisneho ca ādīnavaṃ snehajaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno ti ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;
Ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo” ti
123
Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo.
Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto ti. Mittā ti dve mittā— agārikamitto ca anāgārikamitto ca. Katamo agārikamitto? Idh’ekacco duddadaṃ dadāti, duccajaṃ cajati, dukkaraṃ karoti, dukkhamaṃ khamati, guyhamassa ācikkhati, guyhamassa parigūhati, āpadāsu na vijahati, jīvitampissa atthāya pariccattaṃ hoti, khīṇe nātimaññati ayaṃ agārikamitto.
Katamo anāgārikamitto? Idha bhikkhu piyo ca hoti manāpo ca garu ca bhāvanīyo ca vattā ca vacanakkhamo ca gambhīrañca kathaṃ kattā, no ca aṭṭhāne niyojeti adhisīle samādapeti, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyoge samādapeti, catunnaṃ sammappadhānānaṃ …pe… catunnaṃ iddhipādānaṃ … pañcannaṃ indriyānaṃ … pañcannaṃ balānaṃ … sattannaṃ bojjhaṅgānaṃ … ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyoge samādapeti ayaṃ anāgārikamitto.
Suhajjā vuccanti yehi saha āgamanaṃ phāsu gamanaṃ phāsu ṭhānaṃ phāsu nisajjanaṃ phāsu sayanaṃ phāsu ālapanaṃ phāsu sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu. Mitte suhajje anukampamāno hāpeti atthan ti mitte ca suhajje ca sandiṭṭhe ca sambhatte ca sahāye ca anukampamāno anupekkhamāno anugaṇhamāno attatthampi paratthampi ubhayatthampi hāpeti, diṭṭhadhammikampi atthaṃ hāpeti, samparāyikampi atthaṃ hāpeti, paramatthampi hāpeti pahāpeti parihāpeti paridhaṃseti parivajjeti antaradhāpetī ti mitte suhajje anukampamāno hāpeti atthaṃ.
Paṭibaddhacitto ti dvīhi kāraṇehi paṭibaddhacitto ho ti attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti, attānaṃ vā uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti. Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti? Tumhe me bahūpakārā, ahaṃ tumhe nissāya labhāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Yampi me aññe dātuṃ vā kātuṃ vā maññanti tumhe nissāya tumhe sampassantā. Yampi me porāṇaṃ mātāpettikaṃ nāmagottaṃ, tam pi me antarahitaṃ. Tumhehi ahaṃ ñāyāmi— asukassa kulupako, asukāya kulupakoti. Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti.
Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti? Ahaṃ tumhākaṃ bahūpakāro, tumhe maṃ āgamma buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā; ahaṃ tumhākaṃ uddesaṃ demi, paripucchaṃ demi, uposathaṃ ācikkhāmi, navakammaṃ adhiṭṭhāmi. Atha pana tumhe maṃ ujjhitvā aññe sakkarotha garuṃ karotha mānetha pūjethāti. Evaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hotī ti mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto.
Etaṃ bhayaṃ santhave pekkhamāno ti. Bhayan ti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susumārabhayaṃ ājīvikabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ madanabhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso. Santhave ti dve santhavā— taṇhāsanthavo ca diṭṭhisanthavo ca …pe… ayaṃ taṇhāsanthavo …pe… ayaṃ diṭṭhisanthavo. Etaṃ bhayaṃ santhave pekkhamāno ti etaṃ bhayaṃ santhave pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno ti etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo” ti
124
Vaṃso visālo va yathā visatto, puttesu dāresu ca yā apekkhā;
Vaṃsakkaḷīro va asajjamāno, eko care khaggavisāṇakappo.
Vaṃso visālo va yathā visatto ti vaṃso vuccati veḷugumbo. Yathā veḷugumbasmiṃ porāṇakā vaṃsā sattā visattā āsattā laggā laggitā palibuddhā, evameva visattikā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sineho apekkhā paṭibandhu āsā āsīsanā āsīsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo māranivāso mārabandhanaṃ taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.
Visattikā ti kenaṭṭhena visattikā? Visālāti visattikā visatāti visattikā, visaṭāti visattikā, visamāti visattikā, visakkatīti visattikā, visaṃharatīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā. Visālā vā pana taṇhā rūpe sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu visatā vitthatāti visattikāti vaṃso visālo va yathā visatto.
Puttesu dāresu ca yā apekkhā ti. Puttā ti cattāro puttā— atrajo putto, khettajo putto, dinnako putto, antevāsiko putto. Dārā vuccanti bhariyāyo. Apekkhā vuccanti taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlanti puttesu dāresu ca yā apekkhā.
Vaṃsakkaḷīro va asajjamāno ti vaṃso vuccati veḷugumbo. Yathā veḷugumbasmiṃ taruṇakā kaḷīrakā asattā alaggā agadhitā apalibuddhā nikkhantā nissaṭā vippamuttā evameva. Sajjā ti dve sajjanā— taṇhāsajjanā ca diṭṭhisajjanā ca …pe… ayaṃ taṇhāsajjanā …pe… ayaṃ diṭṭhisajjanā. Tassa paccekasambuddhassa taṇhāsajjanā pahīnā, diṭṭhisajjanā paṭinissaṭṭhā. Taṇhāsajjanāya pahīnattā diṭṭhisajjanāya paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati sadde na sajjati gandhe na sajjati rase na sajjati phoṭṭhabbe na sajjati kule …pe… gaṇe … āvāse … lābhe … yase … pasaṃsāya … sukhe … cīvare … piṇḍapāte … senāsane … gilānapaccayabhesajjaparikkhāre … kāmadhātuyā … rūpadhātuyā … arūpadhātuyā … kāmabhave … rūpabhave … arūpabhave … saññābhave … asaññābhave … nevasaññānāsaññābhave … ekavokārabhave … catuvokārabhave … pañcavokārabhave … atīte … anāgate … paccuppanne … diṭṭhasutamutaviññātabbesu dhammesu na sajjati na gaṇhāti na bajjhati na palibajjhati na mucchati; nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti vaṃsakkaḷīro va asajjamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Vaṃso visālo va yathā visatto, puttesu dāresu ca yā apekkhā;
Vaṃsakkaḷīro va asajjamāno, eko care khaggavisāṇakappo” ti
125
Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.
Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāyā ti. Migo ti dve migā— eṇimigo ca pasadamigo ca. Yathā āraññiko migo araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti.
Vuttañ h’etaṃ Bhagavatā— “seyyathā pi, bhikkhave, āraññiko migo araññe pavane caramāno vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, luddassa. Evameva kho, bhikkhave, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.
Puna caparaṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.
Puna caparaṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.
Puna caparaṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.
Puna caparaṃ, bhikkhave, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.
Puna caparaṃ, bhikkhave, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati …pe….
Puna caparaṃ, bhikkhave, sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati …pe….
Puna caparaṃ, bhikkhave, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati …pe….
Puna caparaṃ, bhikkhave, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati, bhikkhave, ‘bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’, tiṇṇo loke visattikaṃ. So vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato, bhikkhave, pāpimato” ti migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya.
Viññū naro seritaṃ pekkhamāno ti. Viññū ti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Naro ti satto māṇavo poso puggalo jīvo jāgu jantu indagu manujo. Serī ti dve serī— dhammo pi serī puggalo pi serī. Katamo dhammo serī? Cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo— ayaṃ dhammo serī. Katamo puggalo serī? Yo iminā serinā dhammena samannāgato, so vuccati puggalo serī. Viññū naro seritaṃ pekkhamāno ti viññū naro seritaṃ dhammaṃ pekkhamāno, dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno ti viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo” ti
126
Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.
Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāyā ti sahāyā vuccanti yehi saha āgamanaṃ phāsu gamanaṃ phāsu gamanāgamanaṃ phāsu ṭhānaṃ phāsu nisajjanaṃ phāsu sayanaṃ phāsu ālapanaṃ phāsu sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu. Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāyā ti sahāyamajjhe vāsepi ṭhānepi gamane pi cārikāyapi attatthamantanā paratthamantanā ubhayatthamantanā diṭṭhadhammikatthamantanā samparāyikatthamantanā paramatthamantanā ti āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya.
Anabhijjhitaṃ seritaṃ pekkhamāno ti anabhijjhitaṃ etaṃ vatthu bālānaṃ asappurisānaṃ titthiyānaṃ titthayasāvakānaṃ, yad idaṃ— bhaṇḍukāsāyavatthavasanatā. Abhijjhitaṃ etaṃ vatthu paṇḍitānaṃ sappurisānaṃ buddhasāvakānaṃ paccekabuddhānaṃ, yad idaṃ— bhaṇḍukāsāyavatthavasanatā. Serī ti dve serī— dhammo pi serī puggalo pi serī. Katamo dhammo serī? Cattāro satipaṭṭhānā …pe… ariyo aṭṭhaṅgiko maggo— ayaṃ dhammo serī. Katamo puggalo serī? Yo iminā serinā dhammena samannāgato, so vuccati puggalo serī. Anabhijjhitaṃ seritaṃ pekkhamāno ti seritaṃ dhammaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno ti anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo” ti
127
Khiḍḍā ratī hoti sahāyamajjhe, puttesu ca vipulaṃ hoti pemaṃ;
Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.
Khiḍḍā ratī hoti sahāyamajjhe ti. Khiḍḍā ti dve khiḍḍā— kāyikā ca khiḍḍā vācasikā ca khiḍḍā. Katamā kāyikā khiḍḍā? Hatthīhipi kīḷanti, assehipi kīḷanti, rathehipi kīḷanti, dhanūhipi kīḷanti, tharūhipi kīḷanti, aṭṭhapadehipi kīḷanti, dasapadehipi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, ciṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti. Ayaṃ kāyikā khiḍḍā.
Katamā vācasikā khiḍḍā? Mukhabherikaṃ mukhālambaraṃ mukhaḍiṇḍimakaṃ mukhacalimakaṃ mukhakerakaṃ mukhadaddarikaṃ nāṭakaṃ lāsaṃ gītaṃ davakammaṃ. Ayaṃ vācasikā khiḍḍā.
Ratī ti anukkaṇṭhitādhivacanametaṃ ratīti. Sahāyā vuccanti yehi saha āgamanaṃ phāsu gamanaṃ phāsu gamanāgamanaṃ phāsu ṭhānaṃ phāsu nisajjanaṃ phāsu sayanaṃ phāsu ālapanaṃ phāsu sallapanaṃ phāsu ullapanaṃ phāsu samullapanaṃ phāsu. Khiḍḍā ratī hoti sahāyamajjhe ti khiḍḍā ca rati ca sahāyamajjhe hotī ti khiḍḍā ratī hoti sahāyamajjhe.
Puttesu ca vipulaṃ hoti peman ti. Puttā ti cattāro puttā— atrajo putto, khettajo putto, dinnako putto, antevāsiko putto. Puttesu ca vipulaṃ hoti peman ti puttesu ca adhimattaṃ hoti pemanti puttesu ca vipulaṃ hoti pemaṃ.
Piyavippayogaṃ vijigucchamāno ti dve piyā— sattā vā saṅkhārā vā. Katame sattā piyā? Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkHemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā, ime sattā piyā.
Katame saṅkhārā piyā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā, ime saṅkhārā piyā. Piyavippayogaṃ vijigucchamāno ti piyānaṃ vippayogaṃ vijigucchamāno aṭṭiyamāno harāyamāno ti piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Khiḍḍā ratī hoti sahāyamajjhe, puttesu ca vipulaṃ hoti pemaṃ;
Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo” ti
128
Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;
Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.
Cātuddiso appaṭigho ca hotī ti. Cātuddiso ti so paccekasambuddho mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena …pe… muditāsahagatena …pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ …pe… abyāpajjena pharitvā viharati. Cātuddiso appaṭigho ca hotī ti mettāya bhāvitattā ye puratthimāya disāya sattā te appaṭikūlā honti, ye dakkhiṇāya disāya sattā te appaṭikūlā honti, ye pacchimāya disāya sattā te appaṭikūlā honti, ye uttarāya disāya sattā te appaṭikūlā honti, ye puratthimāya anudisāya sattā te appaṭikūlā honti, ye dakkhiṇāya anudisāya sattā te appaṭikūlā honti, ye pacchimāya anudisāya sattā te appaṭikūlā honti, ye uttarāya anudisāya sattā te appaṭikūlā honti, ye heṭṭhimāya disāya sattā te appaṭikūlā honti, ye uparimāya disāya sattā te appaṭikūlā honti, ye disāsu vidisāsu sattā te appaṭikūlā honti; karuṇāya bhāvitattā muditāya bhāvitattā upekkhāya bhāvitattā ye puratthimāya disāya sattā te appaṭikūlā honti …pe… ye disāsu vidisāsu sattā te appaṭikūlā hontī ti cātuddiso appaṭigho ca hoti.
Santussamāno itarītarenā ti so paccekasambuddho santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhito. Santuṭṭho hoti itarītarena piṇḍapātena …pe…
Santuṭṭho hoti itarītarena senāsanena …pe… santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā ca vaṇṇavādī, na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appatirūpaṃ āpajjati. Aladdhā ca gilānapaccayabhesajjaparikkhārānaṃ na paritassati. Laddhā ca gilānapaccayabhesajjaparikkhāraṃ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati. Tāya ca itarītaragilānapaccayabhesajjaparikkhārasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccati paccekasambuddho porāṇe aggaññe ariyavaṃse ṭhito ti santussamāno itarītarena.
Parissayānaṃ sahitā achambhī ti. Parissayā ti dve parissayā— pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahiṃsā hatthī ahī vicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍāho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassā iti vā. Ime vuccanti pākaṭaparissayā.
Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā. Ime vuccanti paṭicchannaparissayā.
Parissayā ti kenaṭṭhena parissayā? Parisahantī ti parissayā, parihānāya saṃvattantī ti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantī ti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantī ti parissayā.
Kathaṃ parihānāya saṃvattantī ti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrakāritāya indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa satisampajaññassa catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa, catunnaṃ sammappadhānānaṃ … catunnaṃ iddhipādānaṃ … pañcannaṃ indriyānaṃ … pañcannaṃ balānaṃ … sattannaṃ bojjhaṅgānaṃ … ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa— imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantī ti parissayā.
Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti; evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti. Evam pi tatrāsayāti parissayā.
Vuttañ h’etaṃ Bhagavatā— “sāntevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā, sarasaṅkappā saṃyojanīyā, tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti. Tasmā sāntevāsiko vuccati. Tena samudācarena samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati.
Puna caparaṃ, bhikkhave, bhikkhuno sotena saddaṃ sutvā …pe… ghānena gandhaṃ ghāyitvā …pe… jivhāya rasaṃ sāyitvā …pe… kāyena phoṭṭhabbaṃ phusitvā …pe… manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saṃyojanīyā, tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti. Tasmā sāntevāsikoti vuccati. Tena samudācarena samudācaranti naṃ pāpakā akusalā dhammāti. Tasmā sācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī” ti. Evam pi, tatrāsayāti parissayā.
Vuttañ h’etaṃ Bhagavatā— “tayome, bhikkhave, antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko, doso, bhikkhave …pe… moho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikāti.
Anatthajanano lobho, lobho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati
Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;
Andhatamaṃ tadā hoti, yaṃ lobho sahate naraṃ
Anatthajanano doso, doso cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati
Duṭṭho atthaṃ na jānāti, duṭṭho dhammaṃ na passati;
Andhatamaṃ tadā hoti, yaṃ doso sahate naraṃ
Anatthajanano moho, moho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati
Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;
Andhatamaṃ tadā hoti, yaṃ moho sahate naran” ti
Evam pi, tatrāsayāti parissayā.
Vuttañ h’etaṃ Bhagavatā— “tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya; doso kho, mahārāja …pe… moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya.
Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;
Hiṃsanti attasambhūtā, tacasāraṃva samphalan” ti
Evam pi, tatrāsayāti parissayā.
Vuttañ h’etaṃ Bhagavatā—
“Rāgo ca doso ca itonidānā, aratī ratī lomahaṃso itojā;
Ito samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajantī” ti
Evam pi, tatrāsayāti parissayā.
Parissayānaṃ sahitā ti parissaye sahitā ārādhitā ajjhottharitā pariyāditā paṭinissatāti parissayānaṃ sahitā.
Achambhī ti so paccekasambuddho abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso viharatī ti parissayānaṃ sahitā acchambhī, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;
Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo” ti
129
Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.
Dussaṅgahā pabbajitāpi eke ti pabbajitāpi idhekacce nissayepi diyyamāne uddesepi diyyamāne paripucchāyapi diyyamāne cīvare pi diyyamāne pattepi diyyamāne lohathālakepi diyyamāne dhammakaraṇepi diyyamāne parissāvanepi diyyamāne thavikepi diyyamāne upāhanepi diyyamāne kāyabandhanepi diyyamāne na suṇanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti, anassavā avacanakarā paṭilomavuttino aññeneva mukhaṃ karontī ti dussaṅgahā pabbajitāpi eke.
Atho gahaṭṭhā gharamāvasantā ti gahaṭṭhāpi idhekacce hatthimhipi diyyamāne …pe… rathepi khettepi vatthumhipi hiraññe pi suvaṇṇepi diyyamāne gāmepi …pe… nigamepi nagarepi … raṭṭhepi … janapadepi diyyamāne na suṇanti na sotaṃ odahanti na aññācittaṃ upaṭṭhapenti, anassavā avacanakarā paṭilomavuttino aññeneva mukhaṃ karontī ti atho gahaṭṭhā gharamāvasantā.
Appossukko paraputtesu hutvā ti attānaṃ ṭhapetvā sabbe imasmiṃ atthe paraputtā. Tesu paraputtesu appossukko hutvā abyāvaṭo hutvā anapekkho hutvā ti appossukko paraputtesu hutvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo” ti
130
Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;
Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.
Oropayitvā gihibyañjanānī ti gihibyañjanāni vuccanti kesā ca massū ca mālā ca gandhañca vilepanañca ābharaṇañca pilandhanañca vatthañca pārupanañca veṭhanañca ucchādanaṃ parimaddanaṃ nhāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nāḷikaṃ khaggaṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vāḷabījaniṃ odātāni vatthāni dīghadasāni iti vā. Oropayitvā gihibyañjanānī ti gihibyañjanāni oropayitvā samoropayitvā nikkhipitvā paṭipassambhayitvā ti oropayitvā gihibyañjanāni.
Sañchinnapatto yathā koviḷāro ti yathā koviḷārassa pattāni chinnāni sañchinnāni patitāni paripatitāni, evameva tassa paccekasambuddhassa gihibyañjanāni chinnāni sañchinnāni patitānīti sañchinnapatto yathā koviḷāro.
Chetvāna vīro gihibandhanānī ti. Vīro ti vīriyavāti vīro, pahūti vīro, visavīti vīro, alamatto ti vīro, sūroti vīro, vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravoti vīro, vigatalomahaṃsoti vīro.
Virato idha sabbapāpakehi, nirayadukkhaṃ aticca vīriyavāso;
So vīriyavā padhānavā, dhīro tādi pavuccate tathattā
Gihibandhanāni vuccanti puttā ca bhariyā ca dāsā ca dāsī ca ajeḷakā ca kukkuṭasūkarā ca hatthigavāssavaḷavā ca khettañ ca vatthu ca hiraññañca suvaṇṇañca gāmanigamarājadhāniyo ca raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṃ kiñci rajanīyavatthu.
Chetvāna vīro gihibandhanānī ti so paccekasambuddho vīro gihibandhanāni chinditvā samucchinditvā jahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā ti chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;
Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo” ti
Paṭhamo vaggo.
Dutiyavagga
131
Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
Sace labhetha nipakaṃ sahāyan ti sace nipakaṃ paṇḍitaṃ paññavantaṃ buddhimantaṃ ñāṇiṃ vibhāviṃ medhāviṃ sahāyaṃ labheyya paṭilabheyya adhigaccheyya vindeyyā ti sace labhetha nipakaṃ sahāyaṃ.
Saddhiṃ caraṃ sādhuvihāri dhīran ti. Saddhiṃ caran ti ekato caraṃ. Sādhuvihārin ti paṭhamenapi jhānena sādhuvihāriṃ, dutiyenapi jhānena … tatiyenapi jhānena … catutthenapi jhānena sādhuvihāriṃ, mettāyapi cetovimuttiyā sādhuvihāriṃ, karuṇāyapi …pe… muditāyapi … upekkhāyapi cetovimuttiyā sādhuvihāriṃ, ākāsānañcāyatanasamāpattiyāpi sādhuvihāriṃ, viññāṇañcāyatanasamāpattiyāpi …pe… ākiñcaññāyatanasamāpattiyāpi …pe… nevasaññānāsaññāyatanasamāpattiyāpi sādhuvihāriṃ, nirodhasamāpattiyāpi sādhuvihāriṃ, phalasamāpattiyāpi sādhuvihāriṃ. Dhīran ti dhīraṃ paṇḍitaṃ paññavantaṃ buddhimantaṃ ñāṇiṃ vibhāviṃ medhāvinti saddhiṃ caraṃ sādhuvihāri dhīraṃ.
Abhibhuyya sabbāni parissayānī ti. Parissayā ti dve parissayā— pākaṭaparissayā ca paṭicchannaparissayā ca …pe… ime vuccanti pākaṭaparissayā …pe… ime vuccanti paṭicchannaparissayā …pe… evampi, tatrāsayāti parissayā. Abhibhuyya sabbāni parissayānī ti sabbe parissaye abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā ti abhibhuyya sabbāni parissayāni.
Careyya tenattamano satīmā ti so paccekasambuddho tena nipakena paṇḍitena paññavantena buddhimantena ñāṇinā vibhāvinā medhāvinā sahāyena saddhiṃ attamano tuṭṭhamano haṭṭhamano pahaṭṭhamano udaggamano muditamano careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyā ti careyya tenattamano. Satīmā ti so paccekasambuddho satimā hoti paramena satinepakkena samannāgato, cirakatam pi cirabhāsitam pi saritā anussaritāti careyya tenattamano satīmā. Tenāha so paccekasambuddho—
“Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā” ti
132
No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care khaggavisāṇakappo.
No ce labhetha nipakaṃ sahāyan ti no ce nipakaṃ paṇḍitaṃ paññavantaṃ buddhimantaṃ ñāṇiṃ vibhāviṃ medhāviṃ sahāyaṃ labheyya paṭilabheyya adhigaccheyya vindeyyā ti no ce labhetha nipakaṃ sahāyaṃ.
Saddhiṃ caraṃ sādhuvihāri dhīran ti. Saddhiṃ caran ti ekato caraṃ. Sādhuvihārin ti paṭhamenapi jhānena sādhuvihāriṃ …pe… nirodhasamāpattiyāpi sādhuvihāriṃ, phalasamāpattiyāpi sādhuvihāriṃ. Dhīran ti dhīraṃ paṇḍitaṃ paññavantaṃ buddhimantaṃ ñāṇiṃ vibhāviṃ medhāvinti saddhiṃ caraṃ sādhuvihāri dhīraṃ.
Rājāva raṭṭhaṃ vijitaṃ pahāyā ti rājā khattiyo muddhābhisitto vijitasaṅgāmo nihatapaccāmitto laddhādhippāyo pariPuṇṇakosakoṭṭhāgāro raṭṭhañca janapadañca kosañ ca koṭṭhāgārañca pahūtahiraññasuvaṇṇaṃ nagarañca pariccajitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpeti. Evaṃ paccekasambuddho pi sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpetī ti rājāva raṭṭhaṃ vijitaṃ pahāya, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāri dhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care khaggavisāṇakappo” ti
133
Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;
Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.
Addhā pasaṃsāma sahāyasampadan ti. Addhā ti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhavacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ aviraddhavacanaṃ avatthāpanavacanametaṃ— addhāti. Sahāyasampadan ti sahāyasampadā vuccati yo so sahāyo asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena … asekkhena paññākkhandhena … asekkhena vimuttikkhandhena … asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Addhā pasaṃsāma sahāyasampadan ti sahāyasampadaṃ pasaṃsāma thomema kittema vaṇṇemāti addhā pasaṃsāma sahāyasampadaṃ.
Seṭṭhā samā sevitabbā sahāyā ti seṭṭhā honti sahāyā sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena; samā sadisā honti sahāyā sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena. Seṭṭhā vā sahāyā sadisā vā sahāyā sevitabbā bhajitabbā payirupāsitabbā paripucchitabbā paripañhitabbāti seṭṭhā samā sevitabbā sahāyā.
Ete aladdhā anavajjabhojī ti atthi puggalo sāvajjabhojī atthi puggalo anavajjabhojīti. Katamo ca puggalo sāvajjabhojī? Idh’ekacco puggalo kuhanāya lapanāya nemittikatāya nippesikatāya lābhena lābhaṃ nijigīsanatāya dārudānena veḷudānena pattadānena pupphadānena phaladānena sinānadānena cuṇṇadānena mattikādānena dantakaṭṭhadānena mukhodakadānena cāṭukamyatāya muggasūpyatāya pāribhaṭyatāya pīṭhamaddikatāya vatthuvijjāya tiracchānavijjāya aṅgavijjāya nakkhattavijjāya dūtagamanena pahiṇagamanena jaṅghapesaniyena vejjakammena navakammena piṇḍapaṭipiṇḍakena dānānuppadānena, adhammena visamena laddhā labhitvā adhigantvā vinditvā paṭilabhitvā jīvikaṃ kappeti. Ayaṃ vuccati puggalo sāvajjabhojī.
Katamo ca puggalo anavajjabhojī? Idh’ekacco puggalo na kuhanāya na lapanāya na nemittikatāya na nippesikatāya na lābhena lābhaṃ nijigīsanatāya na dārudānena na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na cuṇṇadānena na mattikādānena na dantakaṭṭhadānena na mukhodakadānena na cāṭukamyatāya na muggasūpyatāya na pāribhaṭyatāya na pīṭhamaddikatāya na vatthuvijjāya na tiracchānavijjāya na aṅgavijjāya na nakkhattavijjāya na dūtagamanena na pahiṇagamanena na jaṅghapesaniyena na vejjakammena na navakammena na piṇḍapaṭipiṇḍakena na dānānuppadānena, dhammena samena laddhā labhitvā adhigantvā vinditvā paṭilabhitvā jīvikaṃ kappeti. Ayaṃ vuccati puggalo anavajjabhojī.
Ete aladdhā anavajjabhojī ti ete anavajjabhojī aladdhā alabhitvā anadhigantvā avinditvā appaṭilabhitvā ti ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;
Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo” ti
134
Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;
Saṅghaṭṭayantāni duve bhujasmiṃ, eko care khaggavisāṇakappo.
Disvā suvaṇṇassa pabhassarānī ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Suvaṇṇassā ti jātarūpassa. Pabhassarānī ti parisuddhāni pariyodātānīti disvā suvaṇṇassa pabhassarāni.
Kammāraputtena suniṭṭhitānī ti kammāraputto vuccati suvaṇṇakāro. Kammāraputtena suniṭṭhitānī ti kammāraputtena suniṭṭhitāni sukatāni suparikammakatānīti kammāraputtena suniṭṭhitāni.
Saṅghaṭṭayantāni duve bhujasmin ti bhujo vuccati hattho. Yathā ekasmiṃ hatthe dve nūpurāni ghaṭṭenti; evameva sattā taṇhāvasena diṭṭhivasena niraye ghaṭṭenti, tiracchānayoniyaṃ ghaṭṭenti, pettivisaye ghaṭṭenti, manussaloke ghaṭṭenti, devaloke ghaṭṭenti, gatiyā gatiṃ upapattiyā upapattiṃ paṭisandhiyā paṭisandhiṃ bhavena bhavaṃ saṃsārena saṃsāraṃ vaṭṭena vaṭṭaṃ ghaṭṭenti saṅghaṭṭenti saṅghaṭṭentā caranti viharanti iriyanti vattenti pālenti yapenti yāpentī ti saṅghaṭṭayantāni duve bhujasmiṃ, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;
Saṅghaṭṭayantāni duve bhujasmiṃ, eko care khaggavisāṇakappo”
135
Evaṃ dutīyena sahā mamassa, vācābhilāpo abhisajjanā vā;
Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.
Evaṃ dutīyena sahā mamassā ti taṇhādutiyo vā hoti puggaladutiyo vā. Kathaṃ taṇhādutiyo hoti? Taṇhāti rūpataṇhā …pe… dhammataṇhā. Yassesā taṇhā appahīnā, so vuccati taṇhādutiyo.
Taṇhādutiyo puriso, dīghamaddhāna saṃsaraṃ;
Itthabhāvaññathābhāvaṃ, saṃsāraṃ nātivattatīti
Evaṃ taṇhādutiyo vā hoti.
Kathaṃ puggaladutiyo hoti? Idh’ekacco na atthahetu na kāraṇahetu uddhato avūpasantacitto ekassa vā dutiyo hoti, dvinnaṃ vā tatiyo hoti, tiṇṇaṃ vā catuttho hoti. Tattha bahuṃ samphappalāpaṃ palapati; seyyathidaṃ— rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ katheti. Evaṃ puggaladutiyo hotī ti evaṃ dutīyena sahā mamassa.
Vācābhilāpo abhisajjanā vā ti vācābhilāpo vuccati bāttiṃsa tiracchānakathā, seyyathidaṃ— rājakathaṃ …pe… itibhavābhavakathaṃ. Abhisajjanā vā ti dve sajjanā— taṇhāsajjanā ca diṭṭhisajjanā ca …pe… ayaṃ taṇhāsajjanā …pe… ayaṃ diṭṭhisajjanāti vācābhilāpo abhisajjanā vā.
Etaṃ bhayaṃ āyatiṃ pekkhamāno ti. Bhayan ti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susumārabhayaṃ ājīvikabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ madanabhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso. Etaṃ bhayaṃ āyatiṃ pekkhamāno ti etaṃ bhayaṃ āyatiṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno ti etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Evaṃ dutīyena sahā mamassa, vācābhilāpo abhisajjanā vā;
Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo”
136
Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.
Kāmā hi citrā madhurā manoramā ti. Kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Citrā ti nānāvaṇṇā rūpā nānāvaṇṇā saddā nānāvaṇṇā gandhā nānāvaṇṇā rasā nānāvaṇṇā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Madhurā ti vuttañhetaṃ Bhagavatā— “pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā …pe… ghānaviññeyyā gandhā … jivhāviññeyyā rasā … kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ miḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ, ‘na sevitabbaṃ na bhāvetabbaṃ na bahulīkātabbaṃ, bhāyitabbaṃ etassa sukhassā’ti vadāmī” ti kāmā hi citrā madhurā. Manoramā ti. Mano ti yaṃ cittaṃ …pe… tajjā manoviññāṇadhātu. Mano ramenti thomenti tosenti pahāsentī ti kāmā hi citrā madhurā manoramā.
Virūparūpena mathenti cittan ti nānāvaṇṇehi rūpehi …pe… nānāvaṇṇehi phoṭṭhabbehi cittaṃ mathenti tosenti pahāsentī ti virūparūpena mathenti cittaṃ.
Ādīnavaṃ kāmaguṇesu disvā ti. Vuttañ h’etaṃ Bhagavatā— “ko ca, bhikkhave, kāmānaṃ ādīnavo? Idha, bhikkhave, kulaputto yena sippaṭṭhānena jīvikaṃ kappeti, yadi muddāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasarīsapasamphassehi samphassamāno khuppipāsāya mīyamāno; ayaṃ, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
Tassa ce, bhikkhave, kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti, so socati kilamati paridevati urattāḷiṃ kandati, sammohaṃ āpajjati ‘moghaṃ vata me uṭṭhānaṃ, aphalo vata me vāyāmo’ti. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
Tassa ce, bhikkhave, kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti, so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti ‘kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyun’ti. Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti. So socati …pe… sammohaṃ āpajjati ‘yampi me ahosi tam pi no natthī’ti. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu rājāno pi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, putto pi mātarā vivadati, pitāpi puttena vivadati, putto pi pitarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyo pi sahāyena vivadati. Te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattam pi dukkhaṃ. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhatobyūḷhaṃ saṅgāmaṃ pakkhandanti, usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti sattīhipi vijjhanti asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattam pi dukkhaṃ. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā addāvalepanā upakāriyo pakkhandanti, usūsupi khippamānesu sattīsupi khippamānāsu, asīsupi vijjotalantesu. Te tattha usūhipi vijjhanti sattīhipi vijjhanti chakaṇakāyapi osiñcanti abhivaggenapi omaddanti asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattam pi dukkhaṃ. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu sandhim pi chindanti nillopam pi haranti ekāgārikampi karonti paripanthepi tiṭṭhanti paradārampi gacchanti. Tam enaṃ rājāno gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti, vettehipi tāḷenti, aḍḍhadaṇḍakehipi tāḷenti, hatthampi chindanti …pe… asināpi sīsaṃ chindanti. Te tattha maraṇampi nigacchanti maraṇamattam pi dukkhaṃ. Ayampi, bhikkhave, kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
Puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti. Te kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Ayampi, bhikkhave, kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu”.
Ādīnavaṃ kāmaguṇesu disvā ti kāmaguṇesu ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo” ti
137
Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;
Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.
Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metan ti vuttañhetaṃ Bhagavatā— “bhayanti, bhikkhave, kāmānametaṃ adhivacanaṃ. Dukkhanti, bhikkhave, kāmānametaṃ adhivacanaṃ. Rogoti, bhikkhave, kāmānametaṃ adhivacanaṃ. Gaṇḍoti, bhikkhave, kāmānametaṃ adhivacanaṃ. Sallanti, bhikkhave, kāmānametaṃ adhivacanaṃ. Saṅgoti, bhikkhave, kāmānametaṃ adhivacanaṃ. Paṅkoti, bhikkhave, kāmānametaṃ adhivacanaṃ. Gabbhoti, bhikkhave, kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, bhayanti kāmānametaṃ adhivacanaṃ? Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ. Kasmā ca, bhikkhave, dukkhanti …pe… rogoti … gaṇḍoti … sallanti … saṅgoti … paṅkoti … gabbhoti kāmānametaṃ adhivacanaṃ? Yasmā ca kāmarāgarattāyaṃ, bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati, tasmā gabbhoti kāmānametaṃ adhivacanan” ti.
Bhayaṃ dukkhañca rogo ca, gaṇḍo sallañca saṅgo ca;
Paṅko gabbho ca ubhayaṃ, ete kāmā pavuccanti;
Yattha satto puthujjano
Otiṇṇo sātarūpena, puna gabbhāya gacchati;
Yato ca bhikkhu ātāpī, sampajaññaṃ na riccati
So imaṃ palipathaṃ duggaṃ, atikkamma tathāvidho;
Pajaṃ jātijarūpetaṃ, phandamānaṃ avekkhatīti
Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ
Etaṃ bhayaṃ kāmaguṇesu disvā ti etaṃ bhayaṃ kāmaguṇesu disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;
Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo” ti
138
Sītañ ca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape ca;
Sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo.
Sītañ ca uṇhañca khudaṃ pipāsan ti. Sītan ti dvīhi kāraṇehi sītaṃ ho ti abbhantaradhātuppakopavasena vā sītaṃ hoti bahiddhā utuvasena vā sītaṃ hoti. Uṇhan ti dvīhi kāraṇehi uṇhaṃ ho ti abbhantaradhātuppakopavasena vā uṇhaṃ hoti bahiddhā utuvasena vā uṇhaṃ hoti. Khudā vuccati chātako. Pipāsā vuccati udakapipāsāti sītañ ca uṇhañca khudaṃ pipāsaṃ.
Vātātape ḍaṃsasarīsape cā ti. Vātā ti puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā verambhavātā pakkhavātā supaṇṇavātā tālapaṇṇavātā vidhūpanavātā. Ātapo vuccati sūriyasantāpo. Ḍaṃsā vuccanti piṅgalamakkhikā. Sarīsapā vuccanti ahīti vātātape ḍaṃsasarīsape ca.
Sabbānipetāni abhisambhavitvā ti abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā ti sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Sītañ ca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape ca;
Sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo” ti
139
Nāgo va yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;
Yathābhirantaṃ vihare araññe, eko care khaggavisāṇakappo.
Nāgo va yūthāni vivajjayitvā ti nāgo vuccati hatthināgo. Paccekasambuddho pi nāgo. Kiṅkāraṇā paccekasambuddho nāgo? Āguṃ na karotīti nāgo; na gacchatīti nāgo; na āgacchatīti nāgo. Kathaṃ so paccekasambuddho āguṃ na karotīti nāgo? Āgu vuccati pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.
Āguṃ na karoti kiñci loke, sabbasaṃyoge visajja bandhanāni;
Sabbattha na sajjatī vimutto, nāgo tādi pavuccate tathattā
Evaṃ so paccekasambuddho āguṃ na karotīti nāgo.
Kathaṃ so paccekasambuddho na gacchatīti nāgo? So paccekasambuddho na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṃharīyati. Evaṃ so paccekasambuddho na gacchatīti nāgo.
Kathaṃ so paccekasambuddho na āgacchatīti nāgo? Sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati, sakadāgāmimaggena …pe… anāgāmimaggena …pe… arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Evaṃ so paccekasambuddho na āgacchatīti nāgo.
Nāgo va yūthāni vivajjayitvā ti yathā so hatthināgo yūthāni vivajjetvā parivajjetvā abhinivajjetvā eko va araññavanamajjhogāhetvā carati viharati iriyati vatteti pāleti yapeti yāpeti, paccekasambuddho pi gaṇaṃ vivajjetvā parivajjetvā abhivajjetvā eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vatteti pāleti yapeti yāpetī ti nāgo va yūthāni vivajjayitvā.
Sañjātakhandho padumī uḷāro ti yathā so hatthināgo sañjātakkhandho sattaratano vā hoti aṭṭharatano vā, paccekasambuddho pi sañjātakkhandho asekkhena sīlakkhandhena asekkhena samādhikkhandhena asekkhena paññākkhandhena asekkhena vimuttikkhandhena asekkhena vimuttiñāṇadassanakkhandhena. Yathā so hatthināgo padumī, paccekasambuddho pi sattahi bojjhaṅgapupphehi padumī, satisambojjhaṅgapupphena dhammavicayasambojjhaṅgapupphena vīriyasambojjhaṅgapupphena pītisambojjhaṅgapupphena passaddhisambojjhaṅgapupphena samādhisambojjhaṅgapupphena upekkhāsambojjhaṅgapupphena. Yathā so hatthināgo uḷāro thāmena balena javena sūrena, paccekasambuddho pi uḷāro sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanenāti sañjātakhandho padumī uḷāro.
Yathābhirantaṃ vihare araññe ti yathā so hatthināgo yathābhirantaṃ araññe viharati, paccekasambuddho pi yathābhirantaṃ araññe viharati. Paṭhamenapi jhānena yathābhirantaṃ araññe viharati, dutiyenapi jhānena …pe… tatiyenapi jhānena … catutthenapi jhānena yathābhirantaṃ araññe viharati; mettāyapi cetovimuttiyā yathābhirantaṃ araññe viharati, karuṇāyapi cetovimuttiyā … muditāyapi cetovimuttiyā … upekkhāyapi cetovimuttiyā yathābhirantaṃ araññe viharati; ākāsānañcāyatanasamāpattiyāpi yathābhirantaṃ araññe viharati, viññāṇañcāyatanasamāpattiyāpi … ākiñcaññāyatanasamāpattiyāpi … nevasaññānāsaññāyatanasamāpattiyāpi … nirodhasamāpattiyāpi … phalasamāpattiyāpi yathābhirantaṃ araññe viharatī ti yathābhirantaṃ vihare araññe, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Nāgo va yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;
Yathābhirantaṃ vihare araññe, eko care khaggavisāṇakappo” ti
140
Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttiṃ;
Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.
Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttin ti vuttañhetaṃ Bhagavatā— “yāvatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto, gaṇārāmo gaṇarato gaṇasammudito gaṇārāmataṃ anuyutto, yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti netaṃ ṭhānaṃ vijjati. Yo ca kho so, ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tassetaṃ bhikkhuno pāṭikaṅkhaṃ. Yaṃ taṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ, tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti ṭhānametaṃ vijjati. Yāvatānanda, bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto, gaṇārāmo gaṇarato gaṇasammudito (gaṇārāmataṃ anuyutto) sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati, asāmāyikaṃ vā akuppanti netaṃ ṭhānaṃ vijjati. Yo ca kho so, ānanda, bhikkhu eko gaṇasmā vūpakaṭṭho viharati, tassetaṃ bhikkhuno pāṭikaṅkhaṃ sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati, asāmāyikaṃ vā akuppanti, ṭhānametaṃ vijjatī” ti aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttiṃ.
Ādiccabandhussa vaco nisammā ti ādicco vuccati sūriyo. So Gotamo gottena. Paccekasambuddho pi Gotamo gottena. So paccekasambuddho sūriyassa gottañātako gottabandhu, tasmā paccekasambuddho ādiccabandhu. Ādiccabandhussa vaco nisammā ti ādiccabandhussa vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvā ti ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttiṃ;
Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo” ti
Dutiyo vaggo.
Tatiyavagga
141
Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;
Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.
Diṭṭhīvisūkāni upātivatto ti diṭṭhivisūkāni vuccanti vīsativatthukā sakkāyadiṭṭhī. Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanaṃ …pe… saññaṃ … saṅkhāre … viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho, ayāthāvakasmiṃ yāthāvakanti gāho, yāvatā dvāsaṭṭhi diṭṭhigatāni— imāni diṭṭhivisūkāni. Diṭṭhīvisūkāni upātivatto ti diṭṭhivisūkāni upātivatto atikkanto samatikkanto vītivatto ti diṭṭhīvisūkāni upātivatto.
Patto niyāmaṃ paṭiladdhamaggo ti niyāmā vuccanti cattāro maggā; ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Catūhi ariyamaggehi samannāgato niyāmaṃ patto sampatto adhigato phassito sacchikato ti patto niyāmaṃ. Paṭiladdhamaggo ti laddhamaggo paṭiladdhamaggo adhigatamaggo phassitamaggo sacchikatamaggo ti patto niyāmaṃ paṭiladdhamaggo.
Uppannañāṇomhi anaññaneyyo ti tassa paccekasambuddhassa ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ. “Sabbe saṅkhārā aniccā” ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtaṃ, “sabbe saṅkhārā dukkhā” ti …pe… “sabbe dhammā anattā” ti … “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti ñāṇaṃ uppannaṃ samuppannaṃ nibbattaṃ abhinibbattaṃ pātubhūtanti uppannañāṇomhi. Anaññaneyyo ti so paccekasambuddho na paraneyyo na parappattiyo na parappaccayo na parapaṭibaddhagū, yathābhūtaṃ jānāti passati asammūḷho sampajāno paṭissato. “Sabbe saṅkhārā aniccā” ti na paraneyyo na parappattiyo na parappaccayo na parapaṭibaddhagū, yathābhūtaṃ jānāti passati asammūḷho sampajāno paṭissato. “Sabbe saṅkhārā dukkhā” ti …pe… “sabbe dhammā anattā” ti …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti na paraneyyo na parappattiyo na parappaccayo na parapaṭibaddhagū, yathābhūtaṃ jānāti passati asammūḷho sampajāno paṭissato ti uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;
Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo” ti
142
Nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho;
Nirāsaso sabbaloke bhavitvā, eko care khaggavisāṇakappo.
Nillolupo nikkuho nippipāso ti loluppaṃ vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Sā loluppā taṇhā tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā paccekasambuddho nillolupo.
Nikkuho ti tīṇi kuhanavatthūni— paccayapaṭisevanasaṅkhātaṃ kuhanavatthu, iriyāpathasaṅkhātaṃ kuhanavatthu, sāmantajappanasaṅkhātaṃ kuhanavatthu.
Katamaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthu? Idha gahapatikā bhikkhuṃ nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, so pāpiccho icchāpakato atthiko cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhiyyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ paccakkhāti, senāsanaṃ paccakkhāti, gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evam āha— “kiṃ samaṇassa mahagghena cīvarena. Etaṃ sāruppaṃ yaṃ samaṇo susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭikaṃ karitvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena. Etaṃ sāruppaṃ yaṃ samaṇo uñchācariyāya piṇḍiyālopena jīvikaṃ kappeyya. Kiṃ samaṇassa mahagghena senāsanena. Etaṃ sāruppaṃ yaṃ samaṇo rukkhamūliko vā assa sosāniko vā abbhokāsiko vā. Kiṃ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena. Etaṃ sāruppaṃ yaṃ samaṇo pūtimuttena vā haritakīkhaṇḍena vā osadhaṃ kareyyā” ti. Tadupādāya lūkhaṃ cīvaraṃ dhāreti lūkhaṃ piṇḍapātaṃ paribhuñjati lūkhaṃ senāsanaṃ paṭisevati lūkhaṃ gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tam enaṃ gahapatikā evaṃ jānanti “ayaṃ samaṇo appiccho santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo dhutavādo” ti. Bhiyyo bhiyyo nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. So evam āha— “tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati, dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ pasavati. Tumhākañcevāyaṃ saddhā atthi, deyyadhammo ca saṃvijjati, ahañca paṭiggāhako. Sacehaṃ na paṭiggahessāmi, evaṃ tumhe puññena paribāhirā bhavissatha. Na mayhaṃ iminā attho. Api ca tumhākaṃyeva anukampāya paṭiggaṇhāmī” ti. Tadupādāya bahumpi cīvaraṃ paṭiggaṇhāti, bahumpi piṇḍapātaṃ paṭiggaṇhāti, bahumpi senāsanaṃ paṭiggaṇhāti, bahumpi gilānapaccayabhesajjaparikkhāraṃ paṭiggaṇhāti. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ— idaṃ paccayapaṭisevanasaṅkhātaṃ kuhanavatthu.
Katamaṃ iriyāpathasaṅkhātaṃ kuhanavatthu? Idh’ekacco pāpiccho icchāpakato sambhāvanādhippāyo “evaṃ maṃ jano sambhāvessatī” ti gamanaṃ saṇṭhapeti ṭhānaṃ saṇṭhapeti nisajjaṃ saṇṭhapeti sayanaṃ saṇṭhapeti, paṇidhāya gacchati paṇidhāya tiṭṭhati paṇidhāya nisīdati paṇidhāya seyyaṃ kappeti samāhito viya gacchati samāhito viya tiṭṭhati samāhito viya nisīdati samāhito viya seyyaṃ kappeti, āpāthakajjhāyīva hoti. Yā evarūpā iriyāpathassa āṭhapanā ṭhapanā saṇṭhapanā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ— idaṃ iriyāpathasaṅkhātaṃ kuhanavatthu.
Katamaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu? Idh’ekacco pāpiccho icchāpakato sambhāvanādhippāyo “evaṃ maṃ jano sambhāvessatī” ti ariyadhamme sannissitavācaṃ bhāsati. “Yo evarūpaṃ cīvaraṃ dhāreti so samaṇo mahesakkho” ti bhaṇati; “yo evarūpaṃ pattaṃ dhāreti …pe… lohathālakaṃ dhāreti … dhammakaraṇaṃ dhāreti … parissāvanaṃ dhāreti … kuñcikaṃ dhāreti … upāhanaṃ dhāreti … kāyabandhanaṃ dhāreti … āyogaṃ dhāreti so samaṇo mahesakkho” ti bhaṇati; “yassa evarūpo upajjhāyo so samaṇo mahesakkho” ti bhaṇati; “yassa evarūpo ācariyo …pe… evarūpā samānupajjhāyakā … samānācariyakā … mittā … sandiṭṭhā … sambhattā … sahāyā so samaṇo mahesakkho” ti bhaṇati; “yo evarūpe vihāre vasati … aḍḍhayoge vasati … pāsāde vasati … hammiye vasati … guhāyaṃ vasati … leṇe vasati … kuṭiyaṃ vasati … kūṭāgāre vasati … aṭṭe vasati … māḷe vasati … uddaṇḍe vasati … upaṭṭhānasālāyaṃ vasati … maṇḍape vasati … rukkhamūle vasati so samaṇo mahesakkho” ti bhaṇati.
Atha vā korajikakorajiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasambhāviko “ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhī” ti tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ suññatāpaṭisaññuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ, idaṃ sāmantajappanasaṅkhātaṃ kuhanavatthu. Tassa paccekasambuddhassa imāni tīṇi kuhanavatthūni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. Tasmā so paccekasambuddho nikkuho.
Nippipāso ti pipāsā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Sā pipāsā taṇhā tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā paccekasambuddho nippipāso ti nillolupo nikkuho nippipāso.
Nimmakkho niddhantakasāvamoho ti. Makkho ti yo makkho makkhāyanā makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ. Kasāvo ti rāgo kasāvo, doso kasāvo, moho kasāvo, kodho …pe… upanāho … makkho … paḷāso … sabbākusalābhisaṅkhārā kasāvā. Moho ti dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ, pubbante aññāṇaṃ, aparante aññāṇaṃ, pubbantāparante aññāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṃ. Yaṃ evarūpaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhaṇā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ. Tassa paccekasambuddhassa makkho ca kasāvo ca moho ca vantā saṃvantā niddhantā pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti. So paccekasambuddho nimmakkho niddhantakasāvamoho.
Nirāsaso sabbaloke bhavitvā ti āsā vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Sabbaloke ti sabbaapāyaloke sabbamanussaloke sabbadevaloke sabbakhandhaloke sabbadhātuloke sabbaāyatanaloke. Nirāsaso sabbaloke bhavitvā ti sabbaloke nirāsaso bhavitvā nittaṇho bhavitvā nippipāso bhavitvā ti nirāsaso sabbaloke bhavitvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho;
Nirāsaso sabbaloke bhavitvā, eko care khaggavisāṇakappo” ti
143
Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;
Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.
Pāpaṃ sahāyaṃ parivajjayethā ti. Pāpasahāyo vuccati yo so sahāyo dasavatthukāya micchādiṭṭhiyā samannāgato— natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti. Ayaṃ pāpasahāyo. Pāpaṃ sahāyaṃ parivajjayethāti. Pāpaṃ sahāyaṃ vajjeyya parivajjeyyā ti pāpaṃ sahāyaṃ parivajjayetha.
Anatthadassiṃ visame niviṭṭhan ti anatthadassī vuccati yo so sahāyo dasavatthukāya micchādiṭṭhiyā samannāgato— natthi dinnaṃ, natthi yiṭṭhaṃ …pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī ti. Visame niviṭṭhan ti visame kāyakamme niviṭṭhaṃ, visame vacīkamme niviṭṭhaṃ, visame manokamme niviṭṭhaṃ, visame pāṇātipāte niviṭṭhaṃ, visame adinnādāne niviṭṭhaṃ, visame kāmesumicchācāre niviṭṭhaṃ, visame musāvāde niviṭṭhaṃ, visamāya pisuṇāya vācāya niviṭṭhaṃ, visamāya pharusāya vācāya niviṭṭhaṃ, visame samphappalāpe niviṭṭhaṃ, visamāya abhijjhāya niviṭṭhaṃ, visame byāpāde niviṭṭhaṃ, visamāya micchādiṭṭhiyā niviṭṭhaṃ, visamesu saṅkhāresu niviṭṭhaṃ visamesu pañcasu kāmaguṇesu niviṭṭhaṃ, visamesu pañcasu nīvaraṇesu niviṭṭhaṃ viniviṭṭhaṃ sattaṃ allīnaṃ upagataṃ ajjhositaṃ adhimuttanti anatthadassiṃ visame niviṭṭhaṃ.
Sayaṃ na seve pasutaṃ pamattan ti. Pasutan ti yo pi kāme esati gavesati pariyesati taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, so pi kāmappasuto. Yo pi taṇhāvasena rūpe pariyesati, sadde …pe… gandhe … rase … phoṭṭhabbe pariyesati taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, so pi kāmappasuto. Yo pi taṇhāvasena rūpe paṭilabhati, sadde …pe… gandhe … rase … phoṭṭhabbe paṭilabhati taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, so pi kāmappasuto. Yo pi taṇhāvasena rūpe paribhuñjati, sadde …pe… gandhe … rase … phoṭṭhabbe paribhuñjati taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, so pi kāmappasuto. Yathā kalahakārako kalahappasuto, kammakārako kammappasuto, gocare caranto gocarappasuto, jhāyī jhānappasuto; evameva yo kāme esati gavesati pariyesati taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, so pi kāmappasuto. Yo pi taṇhāvasena rūpe pariyesati …pe… yo pi taṇhāvasena rūpe paṭilabhati …pe… yo pi taṇhāvasena rūpe paribhuñjati, sadde …pe… gandhe … rase … phoṭṭhabbe paribhuñjati taccarito tabbahulo taggaruko tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo, so pi kāmappasuto. Pamattan ti. Pamādo vattabbo kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu kāmaguṇesu vā cittassa vosaggo vosaggānuppadānaṃ kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo, yo evarūpo pamādo pamajjanā pamajjitattaṃ— ayaṃ vuccati pamādo.
Sayaṃ na seve pasutaṃ pamattan ti pasutaṃ na seveyya pamattañ ca sayaṃ na seveyya sāmaṃ na seveyya na niseveyya na saṃseveyya na parisaṃseveyya na ācareyya na samācareyya na samādāya vatteyyā ti sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;
Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo” ti
144
Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;
Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.
Bahussutaṃ dhammadharaṃ bhajethā ti bahussuto hoti mitto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Dhammadharan ti dhammaṃ dhārentaṃ— suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Bahussutaṃ dhammadharaṃ bhajethā ti bahussutañ ca dhammadharañca mittaṃ bhajeyya sambhajeyya seveyya niseveyya saṃseveyya paṭiseveyyā ti bahussutaṃ dhammadharaṃ bhajetha.
Mittaṃ uḷāraṃ paṭibhānavantan ti uḷāro hoti mitto sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena. Paṭibhānavantan ti tayo paṭibhānavanto— pariyattipaṭibhānavā, paripucchāpaṭibhānavā, adhigamapaṭibhānavā. Katamo pariyattipaṭibhānavā? Idhekaccassa buddhavacanaṃ pariyāputaṃ hoti suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Tassa pariyattiṃ nissāya paṭibhāti ayaṃ pariyattipaṭibhānavā.
Katamo paripucchāpaṭibhānavā? Idh’ekacco paripucchito pi hoti atthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca. Tassa paripucchaṃ nissāya paṭibhāti ayaṃ paripucchāpaṭibhānavā.
Katamo adhigamapaṭibhānavā? Idhekaccassa adhigatā honti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo. Tassa attho ñāto dhammo ñāto nirutti ñātā. Atthe ñāte attho paṭibhāti, dhamme ñāte dhammo paṭibhāti, niruttiyā ñātāya nirutti paṭibhāti. Imesu tīsu ñāṇaṃ paṭibhānapaṭisambhidā. So paccekasambuddho imāya paṭibhānapaṭisambhidāya upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā paccekasambuddho paṭibhānavā. Yassa pariyatti natthi paripucchā natthi adhigamo natthi, kiṃ tassa paṭibhāyissatī ti mittaṃ uḷāraṃ paṭibhānavantaṃ.
Aññāya atthāni vineyya kaṅkhan ti attatthaṃ aññāya paratthaṃ aññāya ubhayatthaṃ aññāya diṭṭhadhammikatthaṃ aññāya samparāyikatthaṃ aññāya paramatthaṃ aññāya abhiññāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā kaṅkhaṃ vineyya paṭivineyya pajaheyya vinodeyya byantīkareyya anabhāvaṃ gameyyā ti aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;
Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo” ti
145
Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;
Vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.
Khiḍḍaṃ ratiṃ kāmasukhañca loke ti. Khiḍḍā ti dve khiḍḍā— kāyikā khiḍḍā ca vācasikā khiḍḍā ca …pe… ayaṃ kāyikā khiḍḍā …pe… ayaṃ vācasikā khiḍḍā. Ratī ti anukkaṇṭhitādhivacanametaṃ— ratīti. Kāmasukhan ti vuttañhetaṃ Bhagavatā— “pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā …pe… ghānaviññeyyā gandhā … jivhāviññeyyā rasā … kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ”. Loke ti manussaloketi khiḍḍaṃ ratiṃ kāmasukhañca loke.
Analaṅkaritvā anapekkhamāno ti khiḍḍañca ratiñca kāmasukhañca loke analaṅkaritvā anapekkho hutvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā ti analaṅkaritvā anapekkhamāno.
Vibhūsaṭṭhānā virato saccavādī ti. Vibhūsā ti dve vibhūsā— atthi agārikavibhūsā atthi anāgārikavibhūsā. Katamā agārikavibhūsā? Kesā ca massū ca mālāgandhañca vilepanañca ābharaṇañca pilandhanañca vatthañca pārupanañca veṭhanañca ucchādanaṃ parimaddanaṃ nhāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālāgandhavilepanaṃ mukhacuṇṇaṃ mukhalepanaṃ hatthabandhaṃ sikhābandhaṃ daṇḍaṃ nāḷikaṃ khaggaṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vāḷabījaniṃ odātāni vatthāni dīghadasāni iti vā— ayaṃ agārikavibhūsā.
Katamā anāgārikavibhūsā? Cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā keḷanā parikeḷanā gaddhikatā gaddhikattaṃ capalatā cāpalyaṃ— ayaṃ anāgārikavibhūsā.
Saccavādī ti so paccekasambuddho saccavādī saccasandho theto paccayiko avisaṃvādako lokassa, vibhūsaṭṭhānā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto, vimariyādikatena cetasā viharatī ti vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;
Vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo” ti
146
Puttañ ca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;
Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.
Puttañ ca dāraṃ pitarañca mātaran ti. Puttā ti cattāro puttā— atrajo putto, khettajo putto, dinnako putto, antevāsiko putto. Dārā vuccanti bhariyāyo. Pitā ti yo so janako. Mātā ti yā sā janikāti puttañ ca dāraṃ pitarañca mātaraṃ.
Dhanāni dhaññāni ca bandhavānī ti dhanāni vuccanti hiraññaṃ suvaṇṇaṃ muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallaṃ. Dhaññāni vuccanti pubbaṇṇaṃ aparaṇṇaṃ. Pubbaṇṇaṃ nāma sāli vīhi yavo godhumo kaṅgu varako kudrūsako. Aparaṇṇaṃ nāma sūpeyyaṃ. Bandhavānī ti cattāro bandhavā— ñātibandhavāpi bandhu, gottabandhavāpi bandhu, mittabandhavāpi bandhu, sippabandhavāpi bandhūti dhanāni dhaññāni ca bandhavāni.
Hitvāna kāmāni yathodhikānī ti. Kāmā ti uddānato dve kāmā— vatthukāmā ca kilesakāmā ca …pe… ime vuccanti vatthukāmā …pe… ime vuccanti kilesakāmā. Hitvāna kāmānī ti vatthukāme parijānitvā, kilesakāme pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā. Hitvāna kāmāni yathodhikānī ti sotāpattimaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchati; sakadāgāmimaggena ye kilesā pahīnā …pe… anāgāmimaggena ye kilesā pahīnā … arahattamaggena ye kilesā pahīnā, te kilese na puneti na pacceti na paccāgacchatī ti hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Puttañ ca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;
Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo” ti
147
Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamettha bhiyyo;
Gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo.
Saṅgo eso parittamettha sokhyan ti saṅgoti vā baḷisanti vā āmisanti vā laggananti vā palibodhoti vā, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Parittamettha sokhyan ti vuttañhetaṃ Bhagavatā— “pañcime, bhikkhave, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā …pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho, bhikkhave, pañca kāmaguṇā. Yaṃ kho, bhikkhave, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ. Appakaṃ etaṃ sukhaṃ, parittakaṃ etaṃ sukhaṃ, thokakaṃ etaṃ sukhaṃ, omakaṃ etaṃ sukhaṃ, lāmakaṃ etaṃ sukhaṃ, chatukkaṃ etaṃ sukhan” ti saṅgo eso parittamettha sokhyaṃ.
Appassādo dukkhamettha bhiyyo ti appassādā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā; ādīnavo ettha bhiyyo. Aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā, maṃsapesūpamā kāmā vuttā Bhagavatā, tiṇukkūpamā kāmā vuttā Bhagavatā, aṅgārakāsūpamā kāmā vuttā Bhagavatā, supinakūpamā kāmā vuttā Bhagavatā, yācitakūpamā kāmā vuttā Bhagavatā, rukkhaphalūpamā kāmā vuttā Bhagavatā, asisūnūpamā kāmā vuttā Bhagavatā, sattisūlūpamā kāmā vuttā Bhagavatā, sappasirūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti appassādo dukkhamettha bhiyyo.
Gaḷo eso iti ñatvā matimā ti gaḷoti vā baḷisanti vā āmisanti vā laggananti vā bandhananti vā palibodhoti vā, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Itī ti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ itīti. Matimā ti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Gaḷo eso iti ñatvā matimā ti matimā gaḷoti ñatvā baḷisanti ñatvā āmisanti ñatvā laggananti ñatvā bandhananti ñatvā palibodhoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā ti gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamettha bhiyyo;
Gaḷo eso iti ñatvā matimā, eko care khaggavisāṇakappo” ti
148
Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;
Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.
Sandālayitvāna saṃyojanānī ti dasa saṃyojanāni— kāmarāgasaṃyojanaṃ, paṭighasaṃyojanaṃ, mānasaṃyojanaṃ, diṭṭhisaṃyojanaṃ, vicikicchāsaṃyojanaṃ, sīlabbataparāmāsasaṃyojanaṃ, bhavarāgasaṃyojanaṃ, issāsaṃyojanaṃ, macchariyasaṃyojanaṃ, avijjāsaṃyojanaṃ. Sandālayitvāna saṃyojanānī ti dasa saṃyojanāni dālayitvā sandālayitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā ti sandālayitvāna saṃyojanāni.
Jālaṃva bhetvā salilambucārī ti jālaṃ vuccati suttajālaṃ. Salilaṃ vuccati udakaṃ. Ambucārī vuccati maccho. Yathā maccho jālaṃ bhinditvā pabhinditvā dālayitvā padālayitvā sampadālayitvā carati viharati iriyati vatteti pāleti yapeti yāpeti, evameva dve jālā— taṇhājālañca diṭṭhijālañca …pe… idaṃ taṇhājālaṃ …pe… idaṃ diṭṭhijālaṃ. Tassa paccekasambuddhassa taṇhājālaṃ pahīnaṃ, diṭṭhijālaṃ paṭinissaṭṭhaṃ. Taṇhājālassa pahīnattā diṭṭhijālassa paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati sadde na sajjati gandhe na sajjati …pe… diṭṭhasutamutaviññātabbesu dhammesu na sajjati na gaṇhāti na bajjhati na palibajjhati, nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti jālaṃva bhetvā salilambucārī.
Aggīva daḍḍhaṃ anivattamāno ti yathā aggi tiṇakaṭṭhupādānaṃ dahanto gacchati anivattanto, evameva tassa paccekasambuddhassa sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati, sakadāgāmimaggena …pe… anāgāmimaggena … arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchatī ti aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;
Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo” ti
149
Okkhittacakkhu na ca pādalolo, guttindriyo rakkhitamānasāno;
Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.
Okkhittacakkhu na ca pādalolo ti kathaṃ khittacakkhu hoti? Idh’ekacco bhikkhu cakkhulolo cakkhuloliyena samannāgato hoti. Adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabbanti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavaṭṭhitacārikaṃ anuyutto hoti rūpadassanāya. Evaṃ khittacakkhu hoti.
Atha vā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati. Hatthiṃ olokento assaṃ olokento rathaṃ olokento pattiṃ olokento kumārake olokento kumārikāyo olokento itthiyo olokento purise olokento antarāpaṇaṃ olokento gharamukhāni olokento uddhaṃ olokento adho olokento disāvidisaṃ vipekkhamāno gacchati. Evam pi khittacakkhu hoti.
Atha vā bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Evam pi khittacakkhu hoti.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathidaṃ— naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūṇaṃ sobhanakaṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahiṃsayuddhaṃ usabhayuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ kukkuṭayuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā. Iti evarūpaṃ visūkadassanaṃ anuyutto hoti. Evam pi khittacakkhu hoti.
Kathaṃ okkhittacakkhu hoti? Idh’ekacco bhikkhu na cakkhulolo na cakkhuloliyena samannāgato hoti. Adiṭṭhaṃ dakkhitabbaṃ diṭṭhaṃ samatikkamitabbanti na ārāmena ārāmaṃ na uyyānena uyyānaṃ na gāmena gāmaṃ na nigamena nigamaṃ na nagarena nagaraṃ na raṭṭhena raṭṭhaṃ na janapadena janapadaṃ dīghacārikaṃ anavaṭṭhitacārikaṃ anuyutto hoti rūpadassanāya. Evaṃ okkhittacakkhu hoti.
Atha vā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto gacchati. Na hatthiṃ olokento na assaṃ olokento na rathaṃ olokento na pattiṃ olokento na kumārake olokento na kumārikāyo olokento na itthiyo olokento na purise olokento na antarāpaṇaṃ olokento na gharamukhāni olokento na uddhaṃ olokento na adho olokento na disāvidisaṃ vipekkhamāno gacchati. Evam pi okkhittacakkhu hoti.
Atha vā bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Evam pi okkhittacakkhu hoti.
Yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathidaṃ— naccaṃ gītaṃ vāditaṃ …pe… anīkadassanaṃ iti vā. Iti evarūpā visūkadassanā paṭivirato. Evam pi okkhittacakkhu hoti.
Na ca pādalolo ti kathaṃ pādalolo hoti? Idh’ekacco bhikkhu pādalolo pādaloliyena samannāgato ho ti ārāmena ārāmaṃ uyyānena uyyānaṃ gāmena gāmaṃ nigamena nigamaṃ nagarena nagaraṃ raṭṭhena raṭṭhaṃ janapadena janapadaṃ dīghacārikaṃ anavaṭṭhitacārikaṃ anuyutto hoti. Evam pi pādalolo hoti.
Atha vā bhikkhu antosaṅghārāme pādalolo pādaloliyena samannāgato hoti, na atthahetu na kāraṇahetu uddhato avūpasantacitto pariveṇato pariveṇaṃ gacchati, vihārato vihāraṃ gacchati, aḍḍhayogato aḍḍhayogaṃ gacchati, pāsādato pāsādaṃ gacchati, hammiyato hammiyaṃ gacchati, guhato guhaṃ gacchati, leṇato leṇaṃ gacchati, kuṭiyā kuṭiṃ gacchati, kūṭāgārato kūṭāgāraṃ gacchati, aṭṭato aṭṭaṃ gacchati, māḷato māḷaṃ gacchati, uddaṇḍato uddaṇḍaṃ gacchati, upaṭṭhānasālato upaṭṭhānasālaṃ gacchati, maṇḍapato maṇḍapaṃ gacchati, rukkhamūlato rukkhamūlaṃ gacchati, yattha vā pana bhikkhū nisīdanti vā gacchanti vā, tattha ekassa vā dutiyo hoti, dvinnaṃ vā tatiyo hoti, tiṇṇaṃ vā catuttho hoti. Tattha bahuṃ samphappalāpaṃ palapati, seyyathidaṃ— rājakathaṃ corakathaṃ …pe… iti bhavābhavakathaṃ katheti. Evam pi pādalolo hoti.
Na ca pādalolo ti so paccekasambuddho pādaloliyā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā paṭisallānārāmo hoti paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgāraṃ jhāyī jhānarato ekattamanuyutto sadatthagaruko ti okkhittacakkhu na ca pādalolo.
Guttindriyo rakkhitamānasāno ti. Guttindriyo ti so paccekasambuddho cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā …pe… ghānena gandhaṃ ghāyitvā … jivhāya rasaṃ sāyitvā … kāyena phoṭṭhabbaṃ phusitvā … manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjatī ti guttindriyo. Rakkhitamānasāno ti gopitamānasāno ti guttindriyo rakkhitamānasāno.
Anavassuto pariḍayhamāno ti vuttañhetaṃ āyasmatā mahāmoggallānena— “avassutapariyāyañca vo, āvuso, desessāmi anavassutapariyāyañca. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī” ti. “Evamāvuso” ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. Āyasmā mahāmoggallāno etadavoca—
“Kathañcāvuso, avassuto hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Sotena saddaṃ sutvā …pe… manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati, appiyarūpe dhamme byāpajjati, anupaṭṭhitakāyassati ca viharati parittacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ vuccatāvuso, bhikkhu avassuto cakkhuviññeyyesu rūpesu …pe… avassuto manoviññeyyesu dhammesu. Evaṃvihāriñcāvuso, bhikkhuṃ cakkhuto ce pi naṃ māro upasaṅkamati, labhetheva māro otāraṃ labhetha māro ārammaṇaṃ, sotato ce pi naṃ …pe… manato ce pi naṃ māro upasaṅkamati, labhetheva māro otāraṃ labhetha māro ārammaṇaṃ.
Seyyathā pi, āvuso, naḷāgāraṃ vā tiṇāgāraṃ vā sukkhaṃ koḷāpaṃ terovassikaṃ. Puratthimāya ce pi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya, labhetheva aggi otāraṃ labhetha aggi ārammaṇaṃ; pacchimāya ce pi naṃ disāya …pe… uttarāya ce pi naṃ disāya … dakkhiṇāya ce pi naṃ disāya … heṭṭhimato ce pi naṃ disāya … uparimato ce pi naṃ disāya … yato kutoci ce pi naṃ puriso ādittāya tiṇukkāya upasaṅkameyya, labhetheva aggi otāraṃ labhetha aggi ārammaṇaṃ. Evameva kho, āvuso, evaṃvihāriṃ bhikkhuṃ cakkhuto ce pi naṃ māro upasaṅkamati, labhetheva māro otāraṃ labhetha māro ārammaṇaṃ, sotato ce pi naṃ …pe… manato ce pi naṃ māro upasaṅkamati, labhetheva māro otāraṃ labhetha māro ārammaṇaṃ.
Evaṃvihāriñcāvuso, bhikkhuṃ rūpā adhibhaṃsu, na bhikkhu rūpe adhibhosi; saddā bhikkhuṃ adhibhaṃsu, na bhikkhu sadde adhibhosi; gandhā bhikkhuṃ adhibhaṃsu, na bhikkhu gandhe adhibhosi; rasā bhikkhuṃ adhibhaṃsu, na bhikkhu rase adhibhosi; phoṭṭhabbā bhikkhuṃ adhibhaṃsu, na bhikkhu phoṭṭhabbe adhibhosi; dhammā bhikkhuṃ adhibhaṃsu, na bhikkhu dhamme adhibhosi. Ayaṃ vuccatāvuso, bhikkhu rūpādhibhūto saddādhibhūto gandhādhibhūto rasādhibhūto phoṭṭhabbādhibhūto dhammādhibhūto adhibhū anadhibhūto adhibhaṃsu naṃ pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā. Evaṃ kho, āvuso, avassuto hoti.
Kathañcāvuso, anavassuto hoti? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhimuccati, appiyarūpe rūpe na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti; sotena saddaṃ sutvā …pe… manasā dhammaṃ viññāya piyarūpe dhamme nādhimuccati, appiyarūpe dhamme na byāpajjati, upaṭṭhitakāyassati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. Ayaṃ vuccatāvuso, bhikkhu anavassuto cakkhuviññeyyesu rūpesu …pe… anavassuto manoviññeyyesu dhammesu. Evaṃvihāriñcāvuso, bhikkhuṃ cakkhuto ce pi naṃ māro upasaṅkamati, neva labhetha māro otāraṃ, na labhetha māro ārammaṇaṃ; sotato ce pi naṃ …pe… manato ce pi naṃ māro upasaṅkamati, neva labhetha māro otāraṃ, na labhetha māro ārammaṇaṃ.
Seyyathā pi, āvuso, kūṭāgārā vā kūṭāgārasālā vā bahalamattikā addāvalepanā puratthimāya ce pi naṃ disāya puriso ādittāya tiṇukkāya upasaṅkameyya, neva labhetha aggi otāraṃ, na labhetha aggi ārammaṇaṃ; pacchimāya ce pi naṃ disāya … uttarāya ce pi naṃ disāya … dakkhiṇāya ce pi naṃ disāya … heṭṭhimato ce pi naṃ disāya … uparimato ce pi naṃ disāya … yato kutoci ce pi naṃ puriso ādittāya tiṇukkāya upasaṅkameyya, neva labhetha aggi otāraṃ na labhetha aggi ārammaṇaṃ. Evameva kho, āvuso, evaṃvihāriṃ bhikkhuṃ cakkhuto ce pi naṃ māro upasaṅkamati, neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ; sotato ce pi naṃ …pe… manato ce pi naṃ māro upasaṅkamati neva labhetha māro otāraṃ na labhetha māro ārammaṇaṃ.
Evaṃvihārī cāvuso, bhikkhu rūpe adhibhosi, na rūpā bhikkhuṃ adhibhaṃsu; sadde bhikkhu adhibhosi, na saddā bhikkhuṃ adhibhaṃsu; gandhe bhikkhu adhibhosi, na gandhā bhikkhuṃ adhibhaṃsu; rase bhikkhu adhibhosi, na rasā bhikkhuṃ adhibhaṃsu; phoṭṭhabbe bhikkhu adhibhosi, na phoṭṭhabbā bhikkhuṃ adhibhaṃsu; dhamme bhikkhu adhibhosi, na dhammā bhikkhuṃ adhibhaṃsu. Ayaṃ vuccatāvuso, bhikkhu rūpādhibhū saddādhibhū gandhādhibhū rasādhibhū phoṭṭhabbādhibhū dhammādhibhū adhibhū anadhibhūto. Adhibhosi te pāpake akusale dhamme saṅkilesike ponobhavike sadare dukkhavipāke āyatiṃ jātijarāmaraṇiye. Evaṃ kho, āvuso, anavassuto hotī” ti anavassuto.
Apariḍayhamāno ti rāgajena pariḷāhena apariḍayhamāno, dosajena pariḷāhena apariḍayhamāno, mohajena pariḷāhena apariḍayhamāno ti anavassuto apariḍayhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Okkhittacakkhu na ca pādalolo, guttindriyo rakkhitamānasāno;
Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo” ti
150
Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichattako;
Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.
Ohārayitvā gihibyañjanānī ti gihibyañjanāni vuccanti kesā ca massū ca …pe… dīghadasāni iti vā. Ohārayitvā gihibyañjanānī ti gihibyañjanāni oropayitvā samoropayitvā nikkhipitvā paṭippassambhitvā ti ohārayitvā gihibyañjanāni.
Sañchannapatto yathā pārichattako ti yathā so pārichattako koviḷāro bahalapattapalāso sandacchāyo, evameva so paccekasambuddho paripuṇṇapattacīvaradharo ti sañchannapatto yathā pārichattako.
Kāsāyavattho abhinikkhamitvā ti so paccekasambuddho sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko carati viharati iriyati vatteti pāleti yapeti yāpetī ti kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichattako;
Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo” ti
Tatiyo vaggo.
Catutthavagga
151
Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;
Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo.
Rasesu gedhaṃ akaraṃ alolo ti. Raso ti mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso, ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambikaṃ kasāvo sādu asādu sītaṃ uṇhaṃ. Santeke samaṇabrāhmaṇā rasagiddhā. Te jivhaggena rasaggāni pariyesantā āhiṇḍanti. Te ambilaṃ labhitvā anambilaṃ pariyesanti, anambilaṃ labhitvā ambilaṃ pariyesanti; madhuraṃ labhitvā amadhuraṃ pariyesanti, amadhuraṃ labhitvā madhuraṃ pariyesanti; tittakaṃ labhitvā atittakaṃ pariyesanti, atittakaṃ labhitvā tittakaṃ pariyesanti; kaṭukaṃ labhitvā akuṭakaṃ pariyesanti, akuṭakaṃ labhitvā kaṭukaṃ pariyesanti; loṇikaṃ labhitvā aloṇikaṃ pariyesanti, aloṇikaṃ labhitvā loṇikaṃ pariyesanti; khārikaṃ labhitvā akhārikaṃ pariyesanti, akhārikaṃ labhitvā khārikaṃ pariyesanti; kasāvaṃ labhitvā akasāvaṃ pariyesanti, akasāvaṃ labhitvā kasāvaṃ pariyesanti; lambikaṃ labhitvā alambikaṃ pariyesanti, alambikaṃ labhitvā lambikaṃ pariyesanti; sāduṃ labhitvā asāduṃ pariyesanti, asāduṃ labhitvā sāduṃ pariyesanti; sītaṃ labhitvā uṇhaṃ pariyesanti, uṇhaṃ labhitvā sītaṃ pariyesanti. Te yaṃ yaṃ labhanti tena tena na tussanti, aparāparaṃ pariyesanti. Manāpikesu rasesu rattā giddhā gathitā mucchitā ajjhosannā laggā laggitā palibuddhā. Sā rasataṇhā tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā so paccekasambuddho paṭisaṅkhā yoniso āhāraṃ āhāreti “neva davāya na madāya na maṇḍanāya na vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā” ti.
Yathā vaṇaṃ ālimpeyya yāvadeva āruhaṇatthāya, yathā vā akkhaṃ abbhañjeyya yāvadeva bhārassa nittharaṇatthāya, yathā puttamaṃsaṃ āhāraṃ āhareyya yāvadeva kantārassa nittharaṇatthāya; evameva so paccekasambuddho paṭisaṅkhā yoniso āhāraṃ āhāreti “neva davāya na madāya na maṇḍanāya na vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā” ti. Rasataṇhāya ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti rasesu gedhaṃ akaraṃ.
Alolo ti loluppaṃ vuccati taṇhā. Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Sā loluppā taṇhā tassa paccekasambuddhassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. Tasmā paccekasambuddho alolo ti rasesu gedhaṃ akaraṃ alolo.
Anaññaposī sapadānacārī ti anaññaposī ti so paccekasambuddho attānaññeva poseti, na paranti.
Anaññaposimaññātaṃ, dantaṃ sāre patiṭṭhitaṃ;
Khīṇāsavaṃ vantadosaṃ, tamahaṃ brūmi brāhmaṇanti
Anaññaposī sapadānacārī ti so paccekasambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati rakkhiten’eva kāyena rakkhitāya vācāya rakkhitena cittena upaṭṭhitāya satiyā saṃvutehi indriyehi. Okkhittacakkhu iriyāpathasampanno kulā kulaṃ anatikkamanto piṇḍāya caratī ti anaññaposī sapadānacārī.
Kule kule appaṭibaddhacitto ti dvīhi kāraṇehi paṭibaddhacitto ho ti attānaṃ vā nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti, attānaṃ vā uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti. Kathaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti? “Tumhe me bahūpakārā, ahaṃ tumhe nissāya labhāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Yampi me aññe dātuṃ vā kātuṃ vā maññanti tumhe nissāya tumhe passantā. Yampi me porāṇaṃ mātāpettikaṃ nāmagottaṃ tam pi me antarahitaṃ tumhehi ahaṃ ñāyāmi— ‘asukassa kulupako, asukāya kulupako’” ti. Evaṃ attānaṃ nīcaṃ ṭhapento paraṃ uccaṃ ṭhapento paṭibaddhacitto hoti.
Kathaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti? “Ahaṃ tumhākaṃ bahūpakāro, tumhe maṃ āgamma buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā, pāṇātipātā paṭiviratā, adinnādānā paṭiviratā, kāmesumicchācārā paṭiviratā, musāvādā paṭiviratā, surāmerayamajjapamādaṭṭhānā paṭiviratā, tumhākaṃ ahaṃ uddesaṃ demi paripucchaṃ demi uposathaṃ ācikkhāmi navakammaṃ adhiṭṭhāmi; atha ca pana tumhe maṃ ujjhitvā aññe sakkarotha garuṃ karotha mānetha pūjethā” ti. Evaṃ attānaṃ uccaṃ ṭhapento paraṃ nīcaṃ ṭhapento paṭibaddhacitto hoti.
Kule kule appaṭibaddhacitto ti so paccekasambuddho kulapalibodhena appaṭibaddhacitto hoti, gaṇapalibodhena appaṭibaddhacitto hoti, āvāsapalibodhena appaṭibaddhacitto hoti, cīvarapalibodhena appaṭibaddhacitto hoti, piṇḍapātapalibodhena appaṭibaddhacitto hoti, senāsanapalibodhena appaṭibaddhacitto hoti, gilānapaccayabhesajjaparikkhārapalibodhena appaṭibaddhacitto hotī ti kule kule appaṭibaddhacitto hoti, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;
Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo” ti
152
Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;
Anissito chetva sinehadosaṃ, eko care khaggavisāṇakappo.
Pahāya pañcāvaraṇāni cetaso ti so paccekasambuddho kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā, byāpādanīvaraṇaṃ … thinamiddhanīvaraṇaṃ … uddhaccakukkuccanīvaraṇaṃ … vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharatī ti pahāya pañcāvaraṇāni cetaso.
Upakkilese byapanujja sabbe ti rāgo cittassa upakkileso, doso cittassa upakkileso, moho cittassa upakkileso, kodho … upanāho …pe… sabbākusalābhisaṅkhārā cittassa upakkilesā. Upakkilese byapanujja sabbe ti sabbe cittassa upakkilese byapanujja panuditvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā ti upakkilese byapanujja sabbe.
Anissito chetva sinehadosan ti. Anissito ti dve nissayā— taṇhānissayo ca diṭṭhinissayo ca …pe… ayaṃ taṇhānissayo …pe… ayaṃ diṭṭhinissayo. Sineho ti dve snehā— taṇhāsneho ca diṭṭhisneho ca …pe… ayaṃ taṇhāsneho …pe… ayaṃ diṭṭhisneho. Doso ti yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ caṇḍikkaṃ asuropo anattamanatā cittassa. Anissito chetva sinehadosan ti so paccekasambuddho taṇhāsnehañca diṭṭhisnehañca dosañ ca chetvā ucchinditvā samucchinditvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā cakkhuṃ anissito, sotaṃ anissito …pe… diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti anissito chetva sinehadosaṃ, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;
Anissito chetva sinehadosaṃ, eko care khaggavisāṇakappo” ti
153
Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ;
Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.
Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassan ti so paccekasambuddho sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharatī ti vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ.
Laddhānupekkhaṃ samathaṃ visuddhan ti. Upekkhā ti yā catutthajjhāne upekkhā upekkhanā ajjhupekkhanā cittasamatā cittappassaddhatā majjhattatā cittassa. Samatho ti yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi; catutthajjhāne upekkhā ca samatho ca suddhā honti visuddhā pariyodātā anaṅgaṇā vigatūpakkilesā mudubhūtā kammaniyā ṭhitā āneñjappattā. Laddhānupekkhaṃ samathaṃ visuddhan ti catutthajjhānaṃ upekkhañca samathañca laddhā labhitvā vinditvā paṭilabhitvā ti laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ;
Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo” ti
154
Āraddhaviriyo paramatthapattiyā, alīnacitto akusītavutti;
Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.
Āraddhaviriyo paramatthapattiyā ti paramatthaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Paramatthassa pattiyā lābhāya paṭilābhāya adhigamāya phassanāya sacchikiriyāya āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ sampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesūti āraddhaviriyo paramatthapattiyā.
Alīnacitto akusītavuttī ti so paccekasambuddho anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya …pe… anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya …pe… uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahatī ti evaṃ alīnacitto akusītavutti.
Atha vā “kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu, sarīre upassussatu maṃsalohitaṃ, yaṃ taṃ purisathāmena purisabalena purisavīriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā vīriyassa saṇṭhānaṃ bhavissatī” ti cittaṃ paggaṇhāti padahati. Evam pi alīnacitto akusītavutti.
Nāsissaṃ na pivissāmi, vihārato na nikkhame;
Napi passaṃ nipātessaṃ, taṇhāsalle anūhateti
Cittaṃ paggaṇhāti padahati. Evam pi alīnacitto akusītavutti.
“Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī” ti cittaṃ paggaṇhāti padahati. Evam pi alīnacitto akusītavutti.
“Na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī” ti cittaṃ paggaṇhāti padahati. Evam pi alīnacitto akusītavutti.
“Na tāvāhaṃ imamhā caṅkamā orohissāmi …pe… vihārā nikkhamissāmi … aḍḍhayogā nikkhamissāmi … pāsādā nikkhamissāmi … hammiyā nikkhamissāmi … guhāya nikkhamissāmi … leṇā nikkhamissāmi … kuṭiyā nikkhamissāmi … kūṭāgārā nikkhamissāmi … aṭṭā nikkhamissāmi … māḷā nikkhamissāmi … uddaṇḍā nikkhamissāmi … upaṭṭhānasālāya nikkhamissāmi … maṇḍapā nikkhamissāmi … rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatī” ti cittaṃ paggaṇhāti padahati. Evam pi alīnacitto akusītavutti.
“Imasmiṃyeva pubbaṇhasamaye ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī” ti cittaṃ paggaṇhāti padahati. Evam pi alīnacitto akusītavutti. “Imasmiṃyeva majjhanhikasamaye …pe… sāyanhasamaye …pe… purebhattaṃ … pacchābhattaṃ … purimayāmaṃ … majjhimayāmaṃ … pacchimayāmaṃ … kāḷe … juṇhe … vasse … hemante … gimhe … purime vayokhandhe … majjhime vayokhandhe … pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī” ti cittaṃ paggaṇhāti padahati. Evam pi alīnacitto akusītavutti.
Daḷhanikkamo thāmabalūpapanno ti so paccekasambuddho daḷhasamādāno ahosi kusalesu dhammesu avaṭṭhitasamādāno kāyasucarite vacīsucarite manosucarite dānasaṃvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya aññataraññataresu adhikusalesu dhammesūti daḷhanikkamo. Thāmabalūpapanno ti so paccekasambuddho thāmena ca balena ca vīriyena ca parakkamena ca paññāya ca upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato ti daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Āraddhaviriyo paramatthapattiyā, alīnacitto akusītavutti;
Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo” ti
155
Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;
Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.
Paṭisallānaṃ jhānamariñcamāno ti so paccekasambuddho paṭisallānārāmo hoti paṭisallānarato ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgāraṃ jhāyī jhānarato ekattamanuyutto sadatthagarukoti paṭisallānaṃ. Jhānamariñcamāno ti so paccekasambuddho dvīhi kāraṇehi jhānaṃ na riñcati anuppannassa vā paṭhamassa jhānassa uppādāya yutto payutto saṃyutto āyutto samāyutto, anuppannassa vā dutiyassa jhānassa …pe… anuppannassa vā tatiyassa jhānassa … anuppannassa vā catutthassa jhānassa uppādāya yutto payutto saṃyutto āyutto samāyutto ti evampi jhānaṃ na riñcati.
Atha vā uppannaṃ vā paṭhamaṃ jhānaṃ āsevati bhāveti bahulīkaroti, uppannaṃ vā dutiyaṃ jhānaṃ …pe… uppannaṃ vā tatiyaṃ jhānaṃ … uppannaṃ vā catutthaṃ jhānaṃ āsevati bhāveti bahulīkaroti. Evam pi jhānaṃ na riñcatī ti paṭisallānaṃ jhānamariñcamāno.
Dhammesu niccaṃ anudhammacārī ti dhammā vuccanti cattāro satipaṭṭhānā …pe… ariyo aṭṭhaṅgiko maggo. Katame anudhammā? Sammāpaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ— ime vuccanti anudhammā. Dhammesu niccaṃ anudhammacārī ti dhammesu niccakālaṃ dhuvakālaṃ satataṃ samitaṃ avokiṇṇaṃ poṅkhānupoṅkhaṃ udakūmikajātaṃ
Avīcisantatisahitaṃ phassitaṃ purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe carati viharati iriyati vatteti pāleti yapeti yāpetī ti dhammesu niccaṃ anudhammacārī.
Ādīnavaṃ sammasitā bhavesū ti “sabbe saṅkhārā aniccā” ti ādīnavaṃ sammasitā bhavesu, “sabbe saṅkhārā dukkhā” ti …pe… “sabbe dhammā anattā” ti …pe… “yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman” ti ādīnavaṃ sammasitā bhavesūti ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;
Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo” ti
156
Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;
Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.
Taṇhakkhayaṃ patthayamappamatto ti. Taṇhā ti rūpataṇhā …pe… dhammataṇhā. Taṇhakkhayan ti rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ patthayanto icchanto sādiyanto pihayanto abhijappanto ti taṇhakkhayaṃ patthayaṃ. Appamatto ti so paccekasambuddho sakkaccakārī sātaccakārī …pe… appamādo kusalesu dhammesūti taṇhakkhayaṃ patthayamappamatto.
Aneḷamūgo sutavā satīmā ti. Aneḷamūgo ti so paccekasambuddho paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Sutavā ti so paccekasambuddho bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Satīmā ti so paccekasambuddho satimā hoti paramena satinepakkena samannāgatattā cirakatam pi cirabhāsitam pi saritā anussaritāti aneḷamūgo sutavā satīmā.
Saṅkhātadhammo niyato padhānavā ti saṅkhātadhammo vuccati ñāṇaṃ. Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi. Saṅkhātadhammo ti so paccekasambuddho saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo “sabbe saṅkhārā aniccā” ti saṅkhātadhammo …pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman” ti saṅkhātadhammo ñātadhammo tulitadhammo tīritadhammo vibhūtadhammo vibhāvitadhammo. Atha vā tassa paccekasambuddhassa ca khandhā saṅkhittā dhātuyo saṅkhittā āyatanāni saṅkhittāni gatiyo saṅkhittā upapattiyo saṅkhittā paṭisandhiyo saṅkhittā bhavā saṅkhittā saṃsārā saṅkhittā vaṭṭā saṅkhittā. Atha vā so paccekasambuddho khandhapariyante ṭhito dhātupariyante ṭhito āyatanapariyante ṭhito gatipariyante ṭhito upapattipariyante ṭhito paṭisandhipariyante ṭhito bhavapariyante ṭhito saṃsārapariyante ṭhito vaṭṭapariyante ṭhito saṅkhārapariyante ṭhito antimabhave ṭhito antimasamussaye ṭhito antimadehadharo paccekasambuddho.
Tassāyaṃ pacchimako bhavo, carimoyaṃ samussayo;
Jātimaraṇasaṃsāro, natthi tassa punabbhavoti
Taṅkāraṇā paccekasambuddho saṅkhātadhammo. Niyato ti niyāmā vuccanti cattāro ariyamaggā. Catūhi ariyamaggehi samannāgato ti niyato. Niyāmaṃ patto sampatto adhigato phassito sacchikato patto niyāmaṃ. Padhānavā ti padhānaṃ vuccati vīriyaṃ. So cetaso vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamo anikkhittacchandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ sammāvāyāmo. So paccekasambuddho iminā padhānena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato. Tasmā so paccekasambuddho padhānavāti saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;
Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo” ti
157
Sīho va saddesu asantasanto, vāto va jālamhi asajjamāno;
Padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo.
Sīho va saddesu asantasanto ti yathā sīho migarājā saddesu asantāsī aparisantāsī anutrāsī anubbiggo anussaṅkī anutrāso abhīrū acchambhī anutrāsī apalāyī, paccekasambuddho pi saddesu asantāsī aparisantāsī anutrāsī anubbiggo anussaṅkī anutrāso abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso viharatī ti sīho va saddesu asantasanto.
Vāto va jālamhi asajjamāno ti. Vāto ti puratthimā vātā pacchimā vātā uttarā vātā dakkhiṇā vātā sarajā vātā arajā vātā sītā vātā uṇhā vātā parittā vātā adhimattā vātā verambhavātā pakkhavātā supaṇṇavātā tālapaṇṇavātā vidhūpanavātā. Jālaṃ vuccati suttajālaṃ. Yathā vāto jālamhi na sajjati na gaṇhāti na bajjhati na palibajjhati, evameva dve jālā— taṇhājālañca diṭṭhijālañca …pe… idaṃ taṇhājālaṃ …pe… idaṃ diṭṭhijālaṃ. Tassa paccekasambuddhassa taṇhājālaṃ pahīnaṃ diṭṭhijālaṃ paṭinissaṭṭhaṃ, taṇhājālassa pahīnattā diṭṭhijālassa paṭinissaṭṭhattā so paccekasambuddho rūpe na sajjati sadde na sajjati …pe… diṭṭhasutamutaviññātabbesu dhammesu na sajjati na gaṇhāti na bajjhati na palibajjhati nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti vāto va jālamhi asajjamāno.
Padumaṃva toyena alimpamāno ti padumaṃ vuccati padumapupphaṃ. Toyaṃ vuccati udakaṃ. Yathā padumapupphaṃ toyena na limpati na palimpati na upalimpati, alittaṃ apalittaṃ anupalittaṃ, evameva dve lepā— taṇhālepo ca diṭṭhilepo ca …pe… ayaṃ taṇhālepo …pe… ayaṃ diṭṭhilepo. Tassa paccekasambuddhassa taṇhālepo pahīno, diṭṭhilepo paṭinissaṭṭho. Taṇhālepassa pahīnattā diṭṭhilepassa paṭinisaṭṭhattā so paccekasambuddho rūpe na limpati sadde na limpati …pe… diṭṭhasutamutaviññātabbesu dhammesu na limpati na palimpati na upalimpati, alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatī ti padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Sīho va saddesu asantasanto, vāto va jālamhi asajjamāno;
Padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo” ti
158
Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;
Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.
Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī ti yathā sīho migarājā dāṭhabalī dāṭhāvudho sabbe tiracchānagate pāṇe abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati viharati iriyati vatteti pāleti yapeti yāpeti, paccekasambuddho pi paññābalī paññāvudho sabbapāṇabhūte puggale paññāya abhibhuyya abhibhavitvā ajjhottharitvā pariyādiyitvā madditvā carati viharati iriyati vatteti pāleti yapeti yāpetī ti sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī.
Sevetha pantāni senāsanānī ti yathā sīho migarājā araññavanamajjhogāhetvā carati viharati iriyati vatteti pāleti yapeti yāpeti, paccekasambuddho pi araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni. So eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vatteti pāleti yapeti yāpetī ti sevetha pantāni senāsanāni, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;
Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo” ti
159
Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañ ca kāle;
Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.
Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañ ca kāle ti so paccekasambuddho mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ … tathā tatiyaṃ … tathā catutthaṃ … iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati; karuṇāsahagatena cetasā …pe… muditāsahagatena cetasā …pe… upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharatī ti mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañ ca kāle.
Sabbena lokena avirujjhamāno ti mettāya bhāvitattā ye puratthimāya disāya sattā te appaṭikūlā honti, ye pacchimāya disāya sattā …pe… ye uttarāya disāya sattā … ye dakkhiṇāya disāya sattā … ye puratthimāya anudisāya sattā … ye pacchimāya anudisāya sattā … ye uttarāya anudisāya sattā … ye dakkhiṇāya anudisāya sattā … ye heṭṭhimāya disāya sattā … ye uparimāya disāya sattā … ye dasasu disāsu sattā te appaṭikūlā honti. Karuṇāya bhāvitattā … muditāya bhāvitattā … upekkhāya bhāvitattā ye puratthimāya disāya sattā …pe… ye dasasu disāsu sattā te appaṭikūlā honti. Sabbena lokena avirujjhamāno ti sabbena lokena avirujjhamāno, appaṭivirujjhamāno anāghātiyamāno appaṭihaññamāno ti sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañ ca kāle;
Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo” ti
160
Rāgañ ca dosañ ca pahāya mohaṃ, sandālayitvāna saṃyojanāni;
Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.
Rāgañ ca dosañ ca pahāya mohan ti. Rāgo ti yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṃ. Doso ti yo cittassa āghāto …pe… caṇḍikkaṃ asuropo anattamanatā cittassa. Moho ti dukkhe aññāṇaṃ …pe… avijjālaṅgī moho akusalamūlaṃ. Rāgañ ca dosañ ca pahāya mohan ti so paccekasambuddho rāgañ ca dosañ ca mohañ ca pahāya pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā ti rāgañ ca dosañ ca pahāya mohaṃ.
Sandālayitvāna saṃyojanānī ti. Dasa saṃyojanāni— kāmarāgasaṃyojanaṃ paṭighasaṃyojanaṃ …pe… avijjāsaṃyojanaṃ. Sandālayitvāna saṃyojanānī ti dasa saṃyojanāni sandālayitvā padālayitvā sampadālayitvā pajahitvā vinodetvā byantīkaritvā anabhāvaṃ gametvā ti sandālayitvāna saṃyojanāni.
Asantasaṃ jīvitasaṅkhayamhī ti so paccekasambuddho jīvitapariyosāne asantāsī anutrāsī anubbiggo anussaṅkī anutrāso abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃso viharatī ti asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Rāgañ ca dosañ ca pahāya mohaṃ, sandālayitvāna saṃyojanāni;
Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo” ti
161
Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;
Attatthapaññā asucī manussā, eko care khaggavisāṇakappo.
Bhajanti sevanti ca kāraṇatthā ti attatthakāraṇā paratthakāraṇā ubhayatthakāraṇā diṭṭhadhammikatthakāraṇā samparāyikatthakāraṇā paramatthakāraṇā bhajanti sambhajanti sevanti nisevanti saṃsevanti paṭisevantī ti bhajanti sevanti ca kāraṇatthā.
Nikkāraṇā dullabhā ajja mittā ti dve mittā— agārikamitto ca anāgārikamitto ca …pe… ayaṃ agārikamitto …pe… ayaṃ anāgārikamitto. Nikkāraṇā dullabhā ajja mittā ti ime dve mittā akāraṇā nikkāraṇā ahetū appaccayā dullabhā dulladdhā sudulladdhā ti nikkāraṇā dullabhā ajja mittā.
Attatthapaññā asucī manussā ti. Attatthapaññā ti attano atthāya attano hetu attano paccayā attano kāraṇā bhajanti sambhajanti sevanti nisevanti saṃsevanti paṭisevanti ācaranti samācaranti payirupāsanti paripucchanti paripañhantī ti attatthapaññā. Asucī manussā ti asucinā kāyakammena samannāgatāti asucī manussā, asucinā vacīkammena samannāgatāti asucī manussā, asucinā manokammena samannāgatāti asucī manussā, asucinā pāṇātipātena …pe… asucinā adinnādānena … asucinā kāmesumicchācārena … asucinā musāvādena … asuciyā pisuṇāya vācāya samannāgatā … asuciyā pharusāya vācāya samannāgatā … asucinā samphappalāpena samannāgatā … asuciyā abhijjhāya samannāgatā … asucinā byāpādena samannāgatāti asucī manussā, asuciyā micchādiṭṭhiyā samannāgatāti asucī manussā, asuciyā cetanāya samannāgatāti asucī manussā, asuciyā patthanāya samannāgatāti asucī manussā, asucinā paṇidhinā samannāgatāti asucī manussā, asucī hīnā nihīnā omakā lāmakā chatukkā parittā ti attatthapaññā asucī manussā.
Eko care khaggavisāṇakappo ti. Eko ti so paccekasambuddho pabbajjāsaṅkhātena eko …pe… care ti aṭṭha cariyāyo …pe… khaggavisāṇakappo ti yathā khaggassa nāma visāṇaṃ ekaṃ hoti adutiyaṃ …pe… eko care khaggavisāṇakappo. Tenāha so paccekasambuddho—
“Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;
Attatthapaññā asucī manussā, eko care khaggavisāṇakappo” ti
Catuttho vaggo.
Khaggavisāṇasuttaniddeso ekūnavīsatimo.
Ajito Tissametteyyo, Puṇṇako atha Mettagū;
Dhotako Upasīvo ca, Nando ca atha Hemako
Todeyya-Kappā dubhayo, Jatukaṇṇī ca paṇḍito;
Bhadrāvudho Udayo ca, Posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī, Piṅgiyo ca mahāisi
Soḷasānaṃ pan’etesaṃ, brāhmaṇānaṃ va sāsanaṃ;
Pārāyanānaṃ niddesā, tattakā ca bhavanti hi
Khaggavisāṇasuttānaṃ, niddesāpi tath’eva ca;
Niddesā duvidhā ñeyyā, paripuṇṇā sulakkhitā ti
Cūḷaniddesapāḷi niṭṭhitā.